२-११-२०२३-सूचना
विस्तारः (द्रष्टुं नोद्यम्)
Note: In a right-angled triangle
कोटिः=one side of the right-angle
भुजः=the other side of the right angle
कर्णः= the hypotenuse
इदमेव भवेदलम्
“स्थान-द्वय-मिता संख्या
काचनास्ति मम (वयः) प्रिये
एकस्थानस्थितः कोटिर्
अपराङ्को भुजो भवेत्॥१॥
तयोः कर्णो दश यदि
संख्या का वद सत्वरम्”
इति पृष्टा मया पत्नी
झटित्युत्तरमब्रवीत् ॥ २ ॥
अशीतिवर्षदेशीया
ऽपृच्छं तां चकितो भृशम्
“वद देवि कथं प्रोक्तं
तडिद्वेगे तदुत्तरम् “॥३॥
हसन्ती सावदत्, “धीमन्
मम का गणिते मतिः
कविताग्रथन-क्लेश-
निर्विण्णं वदनं तव ॥४ ॥
जन्मोत्सवस् ते भविता
श्वोऽतः सर्वं समञ्जसम्
कवितारचनेनालम्
इदम् एव भवेदलम्” ॥५ ॥
$$6^2 + 8^2 = 10^2$$
English
This will do
I asked my wife, “My dear, there is a 2-digit number whose two digits correspond to the length of the two sides of the right angle of a right angled triangle whose hypotenuse is 10. Can you tell me quickly what that 2-digit number is?” She answered immediately. Astonished, I asked her, who is around 80 years of age, how she calculated with such lightning speed. She answered with a smile, “Dear scholar, I know nothing of mathematics. I can make out from your face that you are struggling to compose a verse. Tomorrow is your birthday. I put two and two together. That is all. Forget about composing a verse. This itself will serve the purpose.”
२०२१-सूचना
“किंवर्षीयः कवे त्वं जरठ वद” “मयास्योत्तरं नोक्तपूर्वम्”
“अस्तु, प्रश्नोऽपरो मे, कविवर कति-कृत्वो धरा कर्म-निष्ठा ।
आ त्वज्-जन्मात् स्वमार्गे दिनकरम् अभितः सञ्चचालेति” “बाढम्,
श्लोकेऽस्मिन्नुच्यमाने गणय शितमते योजितान्यक्षराणि” ॥
4*21 = 84