४५ कोविड्-गद-मुक्तकानि

देवालये करोनाया वैद्य एवार्चको भवेत् ।

सेनिटैसर् हि तीर्थः स्यात् क्लोरोक्वीन् हि निवेदनम् ॥ १ ॥

सर्वधर्मान् परित्यज्य विज्ञानं शरणं व्रज ।

तदेव कोविदात् कृच्छ्रात् मोक्षयिष्यति मा शुचः ॥ २ ॥

कोविड्गदनिरोधार्थं विस्मृत्य प्रथितं वचः ।

मुखप्रक्षालनात्पूर्बं हस्तप्रक्षालनं कुरु ॥ ३ ॥

काव्याज्जगत्कोविदभूतशस्तं तप्तं ज्वरान्निःश्वसनेऽपि रुद्धम् ।

देवी सुवस्त्रावृतवक्त्रनासा बाहुद्वयादेव विलोकयन्ती ॥ ४ ॥

तदाभूत् पूर्वाह्ने जननिबिडपार्श्वो नृपपथः

चतुष्चक्रैर्व्याप्तः सततघनघंटारवकरैः ।

इदानीं सुप्तः किं नहि भयजमूर्छाप्रतिहतः

करोनाभीतोऽसौ गतरवनिशीथभ्रमकरः ॥ ५ ॥

यावदेति न भुवोऽयमासुरोऽपूर्वभीकरगदोऽथ कोविदः ।

तावदुल्बणमनोजबाधितां प्रार्थये नतशिराः न मां स्पृश ॥ ६ ॥

इत्थमश्रुपतनैस्तिरोहिते भाषिते मदनपीडिते प्रिये ।

किं किमापतितमित्यथाऽनयोः काव्यकोविदगिरामगोचरम् ॥ ७ ॥