[३### ५४-४]
चित्रशलभमभिधावसि चेत्त्वम् तं ग्रहीष्यसि कदापि न मित्र ।
त्वं भविष्यसि यदा निरपेक्षः स्वैरमेव स उपैति खलु त्वाम् ॥ १ ॥
तद्वदेव यदि वाञ्छसि तुष्टिं तां तु कदाप्यनुसृत्य न गच्छेः ।
यद्युदास इव तिष्ठसि चेत्त्वाम् स्वेच्छयैव खलु सा त्वभिधावेत् ॥ २ ॥