[मूलम्:कन्नड; डीवीजी; मन्कुतिम्मन कग्ग]
चित्ते स्वलाभपरता जठरे बुभुक्षा
तालाद्वयं सुनिभृतं खलु सृष्टियन्त्रे ।
उन्मूलयन्नुडुगणान् रचयन्श्च कोटान्
तत्त्वां करोत्यनृजुं बत मूढतिम्मो ॥ १ ॥
[मूले पद्यसंख्या : ३८४]
बालस्य वातिजरठस्य पुराणिकस्य
रूपे स्पृहास्ति न हि कस्य पुरोहितस्य ।
सर्वे समीक्ष्य मुकुरे रहसि स्वबिंबं
कुर्वन्ति वक्त्रविकृतिं खलु मूढतिम्मो ॥ २ ॥
[प सं : ४४२]
कस्मिंश्चिदन्धविपिने प्रकृतिः प्रसूने
वल्ल्याः स्वचित्ररचनाप्रतिभां प्रयुङ्क्ते ।
कुर्वन्ति ये गुणमयं सकलं स्वकर्म
ते जीविते हि कृतिनो खलु मूढतिम्मो ॥ ३ ॥
[प सं : ५६४]
शैले तृणं भव गृहे भव मल्लिका त्वं
कृच्छ्राणि वर्षति विधौ उपलो भव त्वम् ।
दीनस्य दुर्बलजनस्य तु शर्करा त्वं
युक्तो भवाखिलजनैस्सह मूढतिम्मो ॥ ४ ॥
[प सं : ७८९]