“त्वं चिन्तयसि यत् सर्वमन्येषां मा प्रकाशय । \
समयानुचितं कर्म मा कुरुष्व कदाचन ॥ १ ॥ \
भजस्व सर्वैः सौहार्दं तथापि त्यज संस्तवम् । \
दृढं वृणीष्व मित्राणि संपरीक्ष्य न चान्यथा ॥ २ ॥ \
मा विनोदमयीं चर्यां कुरु सर्वैः सुहृज्जनैः । \
निवार्ये कलहे बुद्धिं मा कृथाः पुत्र सर्वथा ॥ ३ ॥ \
वैरं यद्यनिवार्यं चेत् भूयात् संग्राममाजयम् । \
सर्वान् त्वं शृण्ववहितः परं तु मितवाक् भव ॥ ४ ॥ \
वस्त्रं यथार्जनं विन्द दैन्यरिक्तं न चोज्ज्वलम् । \
नरस्य परिधानेन शीलमेवावगम्यते ॥ ५ ॥ \
मा भवेरुत्तमर्णस्त्वमधमर्णश्च मा भवेः । \
मित्रं नष्टं धनं नष्टं ऋणदातुरनेकशः ॥ ६ ॥
व्यवसायः कुण्ठितः स्यादसकृत् ऋणकर्मणा ।
आत्मन्यैवार्जवं विन्द तद्भवेत्सर्वतोमुखम् ” ॥ ७ ॥
[इंग्लिश्; शेक्स्पीयर्; हाम्लॆट्]