शीर्षं यत्रास्त्यनवनमितं यत्र चित्तं त्वभीतं
ज्ञानं मुक्तं न जगदखिलं क्षुद्रभित्तिप्रभिन्नम् ।
आनैपुण्यं प्रभवति सदा यत्र कार्यप्रवृत्तिः
वाणी यत्र प्रवहति हृदस्सत्यगर्भात् सदैव ॥
नीचाचाराभिधमरुतले सद्विवेकस्य धारा
नष्टा नैवाविरतविकसद्भावनाकार्यशीलम् ।
चेतो यत्रामितकरुणया ते प्रभो तत्र नाके
स्वातन्त्र्याख्ये कुरु जनक हे जागृतं भारतं मे ॥
[बॆङ्गाली/इंग्लिश्; रबीन्द्रनाथ ठाकुर्; गीताञ्जलि]