आसफविलासः

[[आसफविलासः Source: EB]]

[

** आसफविलासः**

** श्रीगजवदनाय नामः ॥स**

अस्ति समस्तप्रशस्तभूपालमस्तकमणिमयूखमालालालितचरणनखरशरदिन्दुचन्द्रिकाचयचमत्कारचुलुकितचराचरान्तरतिमिरधोरणिः सपुलकसुरासुरसुन्दरीसमुद्गीयमानस्फारपारदपरम्परासहोदरयशः-सुधापटलसङ्गवामाङ्गितवामाङ्गीकवामदेवकलेवरप्रतिभटीकृतलोकालोकावनिधरो महस्तरुणतरणिकिरणसरणिसमुल्लासितजगदण्डमण्डलपुम्डरीकः साहिजहानाभिधश्चक्रवर्त्ती । अपि च -

पारीन्द्राणां धुरीणैरवनिधरगुहागर्भतः प्रोत्पतद्भिः
स्वापभ्रंशप्रकोपप्रचलितनयनप्रान्तमाकर्ण्यमानः ।
यत्प्रस्थानान्तरुद्यत्प्रलयजलधरध्वानधिक्कारधीरो
घृष्टक्षीरोदतीरो जगति विजयते दुन्दुभिद्वन्द्वनादः ॥1॥

द्वारान्दोलन्मदान्धद्विरदघनघटागण्डपट्टप्रसर्पद्‌-
दानोद्दामप्रणालीमिलदलिवलयोद्गीतचापप्रतापाः ।
भूपास्तेऽपि प्रभातोन्मदकमलसमुल्लासिशोभाभिरामां
दैन्यग्रामान्धकारक्रथनदिनकृतों यस्य दृष्टिं श्रयन्ते ॥2॥

यस्योद्दामदिवानिशार्थिविवसद्दानप्रवाहप्रथा-
माकर्ण्यावनिमण्डलागतवियद्वन्दीन्द्रवृन्दाननात्‌ ।
ईर्ष्यानिर्भरफुल्लरोमनिकरव्यावलादूधःस्त्रवत्‌-
पीयूषप्रसरैः सुरेन्द्रसुरभिः प्रावृट्पयोदायते ॥3॥

रुदतो निशि शैशवेन दूरीकृतनिद्रस्य गजाननस्य गौरी ।
उपगायति भीतये यदुद्यन्मदयूथाधिपयूथदानकीर्त्तिम्‌ ॥4॥

स कदाचिद्विपुलबलवशीभवद्वसुमतीवलयवेल्लनीकृतयशोविलांशुकः प्रचण्डभुजदण्डमण्डलीभवत्कोदण्डनिःसरत्काण्डखण्डीकृताशेषशात्रवः करटतटनिर्गलन्मदद्रवनिर्झराणां सम्प्रति समुत्पन्नानां धराधरशिशूनामिव रिङ्गतां मतङ्गजानां संघट्टैः प्रथमसमागमत्रस्तनवाङ्गनानासाग्रलम्बिमुक्ताफलचापल्यमलिम्लुचानां प्रतिखुरनिकरशिलातलसंघट्टसमुच्छलद्विद्युद्वल्लीकृतविपुलविस्फुलिङ्गच्छटापटलानां वाजिनां राजिभिश्च समाकुलया सागरसमानया सेनया समावृतो विषमतरारोहा- वरोहाभिः स्वरावृत्तिभिरिव क्लेशप्रचुरपरिणामसुखाभिर्वैदिक- कर्म सरणिभिरिव पद्धतिभिरनाकलितदुःखलेशं कश्मीरदेशमाजगाम ।
यस्मिनवरतमपरिमितपयोदपटलपर्यायतत्प्रालेयपुञ्जरितेन परितः स्फुरता रजतप्राकारेणेव गौरीगुरुणा हिमगिरिणा वेष्टितापरिमितकुसुमामोदमाद्यन्मधुव्रतगीतमाहात्म्यैः कैरपि परिणतरसभार तुन्दिलानां फलानां प्रकरेणोपनम्रशाखाशतैरातिथेयैरिव गृहस्थैरसंख्यैः शाखिभिः शोभिता परिफुल्लपद्मिनीपरिषद्विधूननोद्धूतपरागपटल-पाण्डुरितैश्चञ्चुपुटैरति रसलम्पटाभिर्वरटाभिः कण्डूयितकपोलानां राजहंसानामावलिभिः सेवितैरेकीभवदिन्द्रनीलमणिमयूखमांसलानामन्त-र्विभावनाविशेषविलोकनीयशेषशिखामणीनां सलिलानामाकरैः कमनीयतरानिविडतरशाद्वलश्यामलिम्ना मरकतमणिमयीव समुल्लसति वसुमती ।

अथ तत्र सकलसामन्तचक्रचूडाचुम्बितनिखिलभूमण्डलमण्डनायितचरणकमलपरिमललम्पटीभवद्वहलविबुधजनव्रातमाद्यदिन्दिन्दिरमञ्जुलगुञ्जितैर्मुखरितहरिदन्तरालो विलसितहिमशैलश्रृङ्गस्खलत्तुङ्गगङ्गातरङ्गाभिरामत्विषा शरदभ्रालिविभ्राजिशुभ्रांशुवरकिरणकान्तिद्विषा चतुरुदधि पारश्लिषा यशः सुधापटलेन परिपाण्डरितजगदण्डमण्डलोऽनवरतविद्वद्द्रुमद्रोहिदारिद्र्यमाद्यद्द्विपोद्दामदर्पौघविद्रावणप्रौढपञ्चाननो महामहीरुह इव द्विजकुलायहितः क्रतुरिव मधुरिव सकलसुमनःप्रसादनोऽपि हिमांशुरिव सकलासु मनःप्रसादनः समरार्चितोप्यमरार्चितः सार्वभौमसंबन्धिषु सकलेषु सामन्तेषु वाङ्मयेष्विव काव्यकलापः काव्यकलापेष्विव ध्वनिः ध्वनिष्विव रसो रसेष्विव श्रृङ्गारः सकलसहृदयह-दयंगमेन महिम्ना मधुरिम्णा च सम्भावितः सकलशास्त्रसारावगाही नवाबासफजाही ।

कदाचित्‌ कुतुकाकुलतया विविधसुमनःसमूहसुषमासमास्तरणसंभावित विश्वंभरावलयमुपरिमिलदलिपुञ्जमञ्जुमञ्जुलगुञ्जितैर्बन्दवृन्दवदनविनिर्गतविबुधविटपिविजयबिरुदावलीभिरिवानतकन्धरैरसंख्यैरवनीरुहैः कठिनकरकरनीकरसंत्रासतः शरणागतैरिव तिमिरकुटुम्बैरम्बुनिकुरुम्बैरापूरिताभिर्वापीभिश्च मनोहरमेकीकृतमिव त्रैलोक्यलक्ष्मीलावण्यं निशातोपवनं प्रविशद्भिर्वाङ्मनसवर्त्मातिवर्तिपुञ्जीकृतसकलकुसुमसौकुमार्यसारमयैरवयवैः स्वयमनङ्गेनेव निर्मिताभिः भृशं नयननिपातस्थानीभवदङ्गीभिस्तनुतरतनुच्छायादन्तुरितवनान्तराभिर्निकषशिलातलोल्लिखताभिरिव काञ्चनरेखाबिः निबितरनीलपयोदभ्रमेणागताभिरिव सौदामिनीबिर्दरविकसितरदनमणिकिरणसरणिसमाप्यायित चकोरीभिरुपरिविभ्राम्यमाणेनापि स्वतो नीराजितात्मनेव परिफुल्लकमलेन राजितकरकिसलयाभिर्दूरादुन्मुक्तपाथोरुहाणामुन्मुखं धावतामुन्मत्तमधुव्रतानामालिभिराकुलीकृताभिः काभिरपि किंचिदुच्चपरिणतफलग्रहणलालसातितुङ्गीभवत्कुचतटसमापतत्प्रियनसंकोचितेन चोन्नमितपरावर्तितभुजलताभिरन्याभिः करकमलकलितमुकुरमण्डलप्रतिबिम्बितप्रियवदनचुम्बनमुकुलीकृताधराभिः काभिरपि गायन्तीभिः सारिकावलिवृथाङ्गुलीकम्पसम्पादित वीणागीतभ्रमाभिरङ्गनाभिरनङ्गः समुल्लासयाम्बभूवे ।

तं च गुणानां परस्परसंसर्गजनितगुरुगर्वनिर्वासनाय विधिना निर्मितमिव सभामम्डलं परमसौन्दर्यसुन्दरीकरणलालितलोचनलोभनीय- मूर्त्तिं ताश्चानङ्गसर्वस्वायमानरूपयौवनशालिनीरवधीनभिरामतागुणस्य निदानानि प्रथमरसस्यागोचरं कविगवीनां तच्च निखिलजननयननिर्माण- साफल्यमिव वनमालोक्य चण्डीशकरताण्डवितचण्डदण्डाहतिखण्डीकृत-
कोटिकोटीरकोटिभिर्धरणितलधूलिधवलीभवदष्टाङ्गाभिरामैः पितामहादिभिरमरनिकरैः सेवितं भगवन्तममरेश्वराख्यं सदाशिवमर्चयितुमायातः कश्मीरमण्डलमाखण्डलो नयनसाहस्त्रविकृताननमात्मानं सुकृतिपरम्परोपभोग्यास्त्रिदशतरुणीर्निशातोपवनापहृतरमणीयतया निजनयनानामनानन्दनं नन्दनं च नातिबहु मेने ।

अथ सकललोकनिस्तारविस्तारितमहोपकारपरम्परापराधीन- मानसेन प्रतिदिनमुद्यदनवद्यहृद्यगद्यपद्याद्यनेकविद्याविद्योतितान्तः करणैः कविभिरुपास्यमानेन कृतयुगीकृतकलिकालेन कुमतितृणजालसमाच्छादितवेदवनमार्गविलोकनाय समुद्दीपितसत्तर्कदहन ज्वालाजालेनमूर्त्तिमतेव नवाबासफखान मनःप्रसादेन द्विजकुलसेवाहेवाकि वाङ्मनः कायेन माथुरकुलसमुद्रेन्दुना रायमुकुन्देनादिष्टेन श्रीसार्वभौम- साहिजहान प्रसादाधिगत पण्डितरायपदवीविराजितेन तैलङ्गकुलावतं- सेन पण्डितजगन्नाथेनासफविलासाख्येयमाख्यायिका निरमीयत । सेयमनुग्रहेण सहृदयानामनुदिनमुल्लसिता भवतात्‌ ।

इति श्रीतैलङ्गवेङ्गिनाटीयकुलोद्भव श्रीपण्डितराजजगन्नाथविरचिता आख्यायिका समाप्ता ।
रसगङ्गाधरमात्रस्थपद्यानि

*********************************************************************************

]