०१ उपोद्घातः

विश्वास-प्रस्तुतिः

श्रीराजीवाक्ष-वक्षः-स्थल-निलय-रमा-हस्त-वास्तव्य-लोलल्-
लीलाब्जान् निष्पतन्ती1 मधुर-मधु-झरी नाभि-पद्मे मुरारेः ॥
अस्तोकं लोक-मात्रा द्वि-युग-मुख-शिशोर् आननेष्व् अर्प्यमाणं
शङ्ख-प्रान्तेन दिव्यं पय इति विबुधैः शङ्क्यमाना पुनातु ॥१॥

मूलम्

श्रीराजीवाक्षवक्षःस्थलनिलयरमाहस्तवास्तव्यलोल
ल्लीलाब्जान्निष्पतन्ती1 मधुरमधुझरी नाभिपद्मे मुरारेः ॥
अस्तोकं लोकमात्रा द्वियुगमुखशिशोराननेष्वर्प्यमाणं
शङ्खप्रान्तेन दिव्यं पय इति विबुधैः शङ्क्यमाना पुनातु ॥१॥

बाल-कृष्णः

अथ तत्रभवान् श्रीवेङ्कटाध्वरिनामा कविः प्रारिप्सितग्रन्थस्य निर्विघ्नपरिसमाप्तिमभिलिप्सुः शिष्टाचारप्राप्तं मङ्गलं तच्च “आशीर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुखम्” इत्युक्तत्वादत्र आशीरूपमाचरन् प्राह-श्रीराजीवेति । सा मधुरमधुझरी मधुरा मधुनः मकरन्दस्य धारा, अस्मान् सर्वानिति शेषः । पुनातु पवित्रीकरोतु । कीदृशी मधुझरी । श्रीमतो (राजीवे कमले इव अक्षिणी यस्य तस्य) राजीवाक्षस्य विष्णोः “बहुव्रीहौ सक्थ्यक्ष्णोः-" इत्यादिना समासान्तः षच् । वक्षःस्थले निलय आश्लिष्य स्थितिर्यस्यास्तस्या रमाया लक्ष्म्याः “क्षीरोदतनया रमा” इत्यमरः । हस्ते वास्तव्यं वर्तमानं यत् लोलत् चलत् लीलाब्जं विलासार्थ कमलं तस्मात् । श्रीभगवतो हृदये प्रेम्णा परिरभ्य स्थिताया लक्ष्म्याः करस्थलीलाकमलादित्यर्थः । मुरारेर्विष्णोर्नाभिपद्मे निष्पतन्ती निर्गलन्ती, पाठान्तरे तु निःस्रवन्ती स्यन्दमाना । उत्प्रेक्षते । द्वे युगे युग्मे चत्वारीत्यर्थः । “युगं युग्मे कृतादिषु" इत्यमरः । मुखानि यस्य स चासौ शिशुश्च तस्य ब्रह्मण इति यावत् । आननेषु मुखेषु “आननं लपनं मुखम्” इत्यमरः । लोकमात्रा लक्ष्म्या कर्त्र्या “इन्दिरा लोकमाता मा” इत्यमरः। शङ्खप्रान्तेन करणेन, अर्घ्यमाणं प्रेम्णा समर्प्यमाणं, अस्तोकं बहुलं दिवि भवं दिव्यं स्वयं “तत्र भवः’ इति यत् । पयः अमृतं, इति विबुधैः देवैः “देवास्त्रिदशा विबुधाः सुराः” इत्यमरः । शङ्कयमाना संभाव्यमाना । मधुझरीति संबन्धः । श्रीविष्णोर्वक्षसि प्रेमाश्लेषेण स्थिता लक्ष्मीः कमलं लीलया भ्रामयामास, तस्माद्गलन्ती मधुधारा भगवन्नाभिकमलं प्रति सङ्गता, तां च दृष्ट्वा लक्ष्मीः प्रेम्णा निजबालकं शङ्खाग्रेणामृतमेव पाययतीति स्तावकै देवैरुत्प्रेक्षितमिति भावः । अत्र लक्ष्मीकरस्थपद्मात् स्रवन्त्यां मधुधारायां दिव्यपयसः संभावनादुत्प्रेक्षालंकारः । तदुक्तम्-“संभावनमथोत्प्रेक्षा प्रकृतस्य समेन यत्” इति । ननूत्प्रेक्षायामपि संभाव्य-संभावनयोरुपमानोपमेयभाव आवश्यकः, स चात्र मुरारेर्नाभिकमलस्य ब्रह्मण आननस्य च यद्यपि संभवति, तथापि लक्ष्मीहस्तस्थपद्मस्य शङ्खस्य च न संभवति । शङ्खस्यैकतो यत्किञ्चिन्मुकुलीभावत्वादेकतश्च विकासशालित्वात् (शङ्खो हि उपरितनभागे प्रसृतः अधोभागे च संकुचितो वर्तते) इति चेत्, श्रीराजीवाक्ष इत्यस्य चन्द्रसूर्याक्ष इत्यर्थः । स यथा-” इरा भू-वाक्-सुराप्सु स्यात्” इत्यमरात् इराशब्दस्य भूवाचकत्वं, तस्य च स्थानवाचकतापि संभवति, तेन श्रियो लक्ष्म्याः इरा स्थानं श्रीरा कमलं, तां आजीवयति विकासयतीति श्रीराजीवः सूर्यः, तथैव ‘इरा भू-’ इत्यनेनैव कोशेन इराशब्दस्य जलवाचकत्वमपि संभवति, ततश्च इराया जलात् आजीवति उत्पद्यते इति इराजीवश्चन्द्रः, ततश्च श्रीराजीवश्व श्रीराजीवश्च श्रीराजीवौ चन्द्रसूयौँ “सरूपाणामेकशेषः-" इत्येकशेषः । तौ अक्षिणी यस्य स श्रीराजीवाक्षः । एवं च लक्ष्म्याः करस्थितपद्मस्य एकतश्चन्द्रकिरणसंपर्कादन्यतः सूर्यकिरणसंपर्काच्च मुकुलितत्वं विकासशालित्वं च संभवति, तेन शङ्खस्य पद्मस्य चोपमानोपमेयभावः संभवतीति ज्ञेयम् । स्रग्धरा वृत्तमेतत् “ म्रभ्नै र्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा-” इति तल्लक्षणात् ॥१॥

अधुना कविः स्वकीयकाव्यरचनासामर्थ्यप्रकटनाय पूर्वजप्रशंसापूर्वकं वस्य कोविदत्वं प्रपञ्चयन्श्चिकीर्षितं ग्रन्थं प्रतिजानीते-काञ्चीति ।

विश्वास-प्रस्तुतिः

काञ्चीमण्डलमण्डनस्य मखिनः कर्नाटभूभृद्गुरो
स्तातार्यस्य दिगन्तकान्तयशसो यं भागिनेयं विदुः॥
अस्तोकाध्वरकर्तुरप्पयगुरोरस्यैष विद्वन्मणेः
पुत्रः श्रीरघुनाथदीक्षितकविः पूर्णो2 गुणैरेधते ॥ २ ॥

मूलम्

काञ्चीमण्डलमण्डनस्य मखिनः कर्नाटभूभृद्गुरो
स्तातार्यस्य दिगन्तकान्तयशसो यं भागिनेयं विदुः॥
अस्तोकाध्वरकर्तुरप्पयगुरोरस्यैष विद्वन्मणेः
पुत्रः श्रीरघुनाथदीक्षितकविः पूर्णो2 गुणैरेधते ॥ २ ॥

बाल-कृष्णः

काञ्चीमण्डलस्य काञ्चीनगरीराष्ट्रस्य मण्डनः भूषणभूतः तस्य । स्वकीयविद्वत्त्वप्रभावेण काञ्चीराजधान्यां प्रसिद्धस्येति भावः । मखिनः प्रशस्तयज्ञकर्तुः । प्रशंसार्थेऽत्र मतुबर्थ इनिः । “भूम-निन्दा-प्रशंसासु” इत्याद्युक्तेः । कर्नाटभूभृतः कर्नाटदेशाधिपते राज्ञः कृष्णरायसंज्ञकस्य “भूभृद्भूमिधरे नृपे” इत्यमरः । गुरोः वेदादेरध्यापकस्य । यद्यपि " स्यान्निषेकादिकृद्गुरुः " इत्यमरात् " निषेकादीनि कर्माणि यः करोति यथाविधि । संभावयति चान्नेन स विप्रो गुरुरुच्यते” इति मनुस्मृतेश्च गर्भाधानादिसंस्कारकर्तुः पितुरेव गुरुत्वं संभवति, तथापि तथात्रासंभवादध्यापकस्यैव गुरुत्वं ग्रन्थकर्तुरभिप्रेतम् । अन्यथा ‘कर्नाटभूभृत्पितुः’ इत्येव ब्रूयात् । तथा चाह मनुरपि-" अल्पं वा बहु वा यस्य श्रुतस्योपकरोति यः । तमपीह गुरुं विद्यात् ” इति । एवं च गुरुशब्देनाध्यापकग्रहणे न दोष इत्यलमप्रस्तुतपल्लवितेन । दिगन्तेषु कान्तं मनोहरं श्राव्यमिति यावत् । यशः कीर्तिर्यस्य तस्य । तातार्यस्य ताताचार्यस्य । यं (अप्पयगुरुं ) भागिनेयं भगिनीपुत्रं, भगिनीशब्दात् “स्त्रीभ्यो ढक्” इत्यपत्यार्थे ढक् । “खस्रीयो भागिनेयः स्यात्” इत्यमरः । विदुः जानन्ति । लोका इति शेषः । ‘विद ज्ञाने’ इत्यस्माल्लट् । “विदो लटो वा” इति उस् । अस्य प्रसिद्धस्य अस्तोकानां बहूनामध्वराणां ज्योतिष्टोमादियागानां “ यज्ञः सवोऽध्वरो यागः” इत्यमरः । कर्तुः अनुष्ठातुः । विद्वत्सु पण्डितेषु मणेः श्रेष्ठस्य, अप्पयगुरोः अप्पयदीक्षितस्य, एष प्रसिद्धः पुत्रः श्रीरघुनाथदीक्षिताख्यः कविः, गुणैः सौशील्यादिकैः पूर्णः सन् एधते वर्धते । शार्दूलविक्रीडितं वृत्तम् । “सूर्याश्वैर्म-स-जास्त-ताः सगुरवः शार्दूलविक्रीडितम्” इति तल्लक्षणात् ॥ २ ॥

विश्वास-प्रस्तुतिः

तत्सुतस्तर्क-वेदान्त-तन्त्र-व्याकृतिचिन्तकः ॥
व्यक्तं विश्वगुणादर्शं विधत्ते वेङ्कटाध्वरी ॥ ३ ॥

मूलम्

तत्सुतस्तर्क-वेदान्त-तन्त्र-व्याकृतिचिन्तकः ॥
व्यक्तं विश्वगुणादर्शं विधत्ते वेङ्कटाध्वरी ॥ ३ ॥

बाल-कृष्णः

तत्सुत इति । तस्य रघुनाथदीक्षितस्य सुतः पुत्रः, तर्कश्च वेदान्तश्च तन्त्रं मीमांसा च व्याकृतिर्व्याकरणं च तेषां चिन्तको विवेचकः ज्ञातेत्यर्थः । वेङ्कटाध्वरी एतन्नामा कविः विश्वगुणादर्शं विश्वस्य जगतो गुणा आदृश्यन्तेऽस्मिन्निति तथाभूतं ‘दृशिर् प्रेक्षणे’ इत्यस्मादाङ्पूर्वकादधिकरणे घञ् । अथवा विश्वगुणादर्श इति संज्ञा । तथाच “पुंसि संज्ञायां घः प्रायेण” इति घः । एवमन्वर्थचम्पूग्रन्थं, व्यक्तं प्रसिद्धं यथा स्यात्तथा विधत्ते करोति । ‘डुधाञ् धारण-पोषणयोः । इत्यस्माद्धातोर्लट् । वृत्तमनुष्टुप् “ पञ्चमं लघु सर्वत्र" इत्यादितल्लक्षणात् ॥ ३ ॥

अथ कविः स्वचिकीर्षितप्रबन्धस्येतरप्रबन्धविलक्षणतामाह-

विश्वास-प्रस्तुतिः

पद्यं यद्यपि विद्यते बहु सतां हृद्यं विगद्यं न तत्
गद्यं च प्रतिपद्यते न विजहत्पद्यं बुधास्वाद्यताम् ॥
आदत्ते3 हि तयोः प्रयोग उभयोरामोदभूमोदयम् ।
सङ्गः कस्य हि न स्वदेत ? मनसे माध्वीक-मृद्वीकयोः ॥ ४ ॥

मूलम्

पद्यं यद्यपि विद्यते बहु सतां हृद्यं विगद्यं न तत्
गद्यं च प्रतिपद्यते न विजहत्पद्यं बुधास्वाद्यताम् ॥
आदत्ते3 हि तयोः प्रयोग उभयोरामोदभूमोदयम् ।
सङ्गः कस्य हि न स्वदेत ? मनसे माध्वीक-मृद्वीकयोः ॥ ४ ॥

बाल-कृष्णः

पद्यमिति । (लोके) यद्यपि पद्यं केवलं श्लोकरूपं काव्यं रघुवंश-कुमारसंभव-माघ-किरातार्जुनीयादिकं, तच्च हृद्यं मनोहारि विद्यते, तथापि तत् विगद्यं गद्यरहितं ( अस्ति तस्मात् ) सतां बहु अतिमनोहरं रसिकानां यथेप्सितमनोहरमित्यर्थः । न भवति । तर्हि गद्यमेव कर्तव्यमित्याह । गद्यं च गद्यमपि (तत्तु कादम्बर्यादिकं) पद्यं विजहत् पद्यरहितं ( विद्यते, तस्मात्तदपि ) ‘ओहाक् त्यागे’ इत्यस्मात् शतृप्रत्ययः । बुधानां उभयोरपि मर्मज्ञपण्डितानां, आस्वाद्यतां रुच्यर्हतां न प्रतिपद्यते न प्राप्नोति । तर्हि किंविधमिष्टं स्यादित्याकाङ्क्षायामाह-आदत्ते इति। हि यस्मात् कारणात् तयोर्गद्यपद्ययोरुभयोः प्रयोगः प्रकृष्टो योगः अस्ति यस्मिन् सः, अत्र अर्शआदित्वात् मत्वर्थीयोऽच् । तादृशश्चम्पूप्रबन्धः । “गद्य-पद्यात्मकं काव्यं चम्पूरित्यभिधीयते” इति वचनात् । आमोदस्यानन्दस्य " मुत्प्रीतिः प्रमदो हर्षः प्रमोदामोद-संमदाः” इत्यमरः । भूम्नः अतिशयस्योदयमुत्पत्तिं विधत्ते करोति । हि यतः माध्वीकं मधु च “मधु माध्वीकमद्ययोः” इत्यमरः । मृद्वीका द्राक्षा च “मृद्वीका गोस्तनी द्राक्षा” इत्यमरः । तयोः सङ्गः एकत्र योगः । कस्य मनसे न स्वदेत कस्य मनसि रुचिं नोत्पादयेत् ? अपि तु सर्वस्मै रोचेतेत्यर्थः । ‘ष्वद आखादने’ इत्यस्य विधिलिडि रूपम् । मनसे इत्यत्र च “रुच्यर्थानां प्रीयमाणः” इति चतुर्थी । अर्थान्तरन्यासोऽत्रालंकारः । विशेषेण सामान्यस्य समर्थनात् । तदुक्तम्-“सामान्यं वा विशेषो वा तदन्येन सम र्थ्यते । यत्र सोऽर्थान्तरन्यासः” इति । वृत्तं शार्दूलविक्रीडितम् । लक्षणं प्राक् (२ श्लोकटीकायां) कथितम् ॥ ४

संप्रति कविः स्वकाव्ये वर्णनीयकथाप्रस्तावमाह ॥

विश्वास-प्रस्तुतिः

विश्वावलोकस्पृहया कदाचिद्विमानमारुह्य समानवेषम्4
कृशानु-विश्वावसुनामधेयं गन्धर्वयुग्मं गगने चचार ॥ ५ ॥

मूलम्

विश्वावलोकस्पृहया कदाचिद्विमानमारुह्य समानवेषम्4
कृशानु-विश्वावसुनामधेयं गन्धर्वयुग्मं गगने चचार ॥ ५ ॥

बाल-कृष्णः

विश्वावलोकेति । कदाचित् विश्वस्य जगतोऽवलोकश्चमत्कारप्रेक्षणं तस्य स्पृहया इच्छया “इच्छा काङ्क्षा स्पृहेहा तृट्’ इत्यमरः । समानस्तुल्यो वेष आकल्पः यस्य तत्, कृशानुरिति विश्वावसुरिति च नामधेये नामनी यस्य “नामधेयं च नाम” च इत्यमरः। तत् गन्धर्वयोर्युग्मं द्वौ गन्धर्वावित्यर्थः । विमानं व्योमयानं “व्योमयानं विमानोऽस्त्री” इत्यमरः । आरुह्याधिरुह्य, गगने आकाशे “ -गगनमनन्तं” इत्यतः “पुंस्याकाश-विहायसी” इत्यन्तोऽमरः । चचार । उपजातिवृत्तम् । “अनन्तरोदीरित (इन्द्रवज्रोपेन्द्रवज्रा) लक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः” इति तल्लक्षणात् ॥ ५॥

द्वयोर्गन्धर्वयोरवस्थाविशेषमाह

विश्वास-प्रस्तुतिः

तत्र5

कृशानुरकृशासूयः पुरोभागिपदं गतः ॥
विश्वावसुरभूद्विश्वगुणग्रहणकौतुकी ॥ ६ ॥

मूलम्

तत्र5

कृशानुरकृशासूयः पुरोभागिपदं गतः ॥
विश्वावसुरभूद्विश्वगुणग्रहणकौतुकी ॥ ६ ॥

बाल-कृष्णः

-तत्रेति । तत्र द्वयोर्मध्ये इत्यर्थः । कृशानुरिति । कृशानुः कृशानुनामा गन्धर्वः । अकृशा बहुला असूया गुणेषु सत्खपि दोषाविष्करणं " अक्षान्तिरीर्ष्याऽसूया तु दोषारोपो गुणेष्वपि” इत्यमरः । यस्य तथा भूतः सन् , पुरोभागिनः दोषैकदृशः “ दोषैकदृक् पुरोभागी” इत्यमरः । पदं स्थानं “पदं व्यवसित-त्राण-स्थान-लक्ष्माङ्घ्रि-वस्तुषु" इत्यमरः । गतः प्राप्तः अभूत् । अनेन वस्तुतो गुणग्राहित्वेऽपि गुणदार्ढ्यार्थमेव बहिर्दृश्यमानं पुरोभागित्वं नटवत्स्वीकृतमिति सूचितम् । “दार्ढ्याय गुणसमृद्धेः" इत्येतद्ग्रन्थान्ते तेनैवोक्तत्वात् । विश्वावसुस्तु विश्वं वसु धनं यस्येति “वसू रत्ने धने वसु" इत्यमरः । “विश्वस्य वसुराटोः” इत्यनेन विश्वशब्दस्य दीर्घः । विश्वस्य गुणानां ग्रहणे वर्णने कौतुकी कुतूहलवान् । अभूत् आसीत् । अनेन तेनात्मनाम अन्वर्थकं कृतमिति ध्वनितम् । वृत्तमनुष्टुप् । लक्षणं पूर्वम् ( ३ श्लो० टीकायाम् ) उक्तम् ॥ ६ ॥

“पुरोभागिपदं गतः” “विश्वगुणग्रहणकौतुकी” इत्यनेनास्मिन्काव्ये प्राधान्यतया विश्वगुण-दोषवर्णनमेव विषय इति द्योतितं, तत्र प्रथमतः माङ्गल्यतया च “आदित्या जायते वृष्टिवृष्टेरन्नं ततः प्रजाः” इति स्मृतेः “ अथादित्य उदयन् यत्प्राचीं दिशं प्रविशति तेन प्राच्यान्प्राणान् रश्मिषु संनिधत्ते यद्दक्षिणां यत्प्रतीचीं यदधो यदूर्ध्वं यदन्तरा दिशो यत्सर्व प्रकाशयति तेन सर्वान् प्राणान् रश्मिषु संनिधत्ते” इति श्रुतेः जगत्प्राणभूतत्वेन च सूर्यवर्णनमेवोचितमिति द्योतयन्प्रस्तौति_


  1. निःसरन्ती, निःस्रवन्ती ↩︎ ↩︎

  2. पूर्णैर्गुणै ↩︎ ↩︎

  3. आधत्ते ↩︎ ↩︎

  4. रूपम् ↩︎ ↩︎

  5. तत्र तु ↩︎ ↩︎