01 अलङ्कारमणिहारः (भागः ४)

University of Mysore.

Oriental Library Publications.

^(SANSKRIT SERIES No. 72)

अलङ्कारमणिहारः

श्रीमद्भिः श्रीकृष्णब्रह्मतन्त्रपरकालसंयमीन्द्रैः प्रणीतः

चतुर्थो भागः


THE

ALANKĀRA-MAŅIHĀRA

BY

SRI KRISHNA-BRAHMATANTRA PARAKALASWAMIN

Part IV

EDITED BY

D.SRINIVASACHAR. M.A.,

Professor of Sanskrit, Maharaja’s College

and

Curator, Government Oriental Library, Mysore.


MYSORE

PRINTED AT THE GOVERNMENT BRANCH PRESS

1929

॥ श्रीकृष्णब्रह्मतन्त्रपरकालमहादेशिकाः ॥

अलङ्कारमणिहारः (भागः
४).pdf

विद्वत्कविसार्वभौमाः कविगण्डभेरुण्डाः

विषयसूची(मूलग्रन्थे नास्ति)

{{{1}}}

रसवदाद्यलङ्काराः (१०५-१११)

1

प्रत्यक्षालङ्कारः (११२)

12

अनुमानालङ्कारः (११३)

14

उपमानालङ्कारः (११४)

26

शब्दप्रमाणालङ्कारः (११५)

27

अर्थापत्त्यलङ्कारः (११६)

70

अनुपलब्ध्यलङ्कारः (११७)

81

सम्भवालङ्कारः (११८)

82

ऐतिह्यालङ्कारः (११९)

83

संसृष्ट्यलङ्कारः (१२०)

84

सङ्करालङ्कारः (१२१)

87

अनुप्रासालङ्कारः (१२२)

171

यमकालङ्कारः (१२३)

178

आभासालङ्काराः (१२४)

227

स्वरादिचित्रालङ्काराः (१२५)

244

पद्मादिचित्रालङ्काराः (१२६)

267

ग्रन्थोपसंहारः

278

लक्षणश्लोकाः

291