01 अलङ्कारमणिहारः (भागः २)

UNIVERSITY OF MYSORE

ORIENTAL LIBRARY PUBLICATIONS

SANSKRIT SERIES NO.58

अलङ्कारमणिहारः

श्रीमद्भिः श्रीकृष्णब्रह्मतन्त्रपरकालसंयमीन्द्रैः प्रणीतः

द्वितीयो भागः

THE

ALANKARA-MANIHARA

BY

Sri Krishna-Brahmatantra Parakala Swamin

Part II

EDITED BY

R. SHAMA SASTRY, B.A., M.R.A.S.

Curator, Government Oriental Library, Mysore, Periodical Lecturer to

the Post-Graduates’ classes of the Calcutta University, and

B.B.R.A.S Campbell Memorial Medalist.


MYSORE:

PRINTED AT THE GOVERNMENT BRANCH PRESS

1921

{{{1}}}

अशुद्धशोधनम्


पुटे

पङ्क्तौ

अशुद्धम्

शुद्धम्

3

9

स्रृभ्यः

स्रुभ्यः

6

9

वाच्याप

वाच्योप

8

1

घतनमः

घनतमः

10

16

तस्मित्

तस्मिन्

11

6

रङ्ख

रङ्ग

12

16

भगत्पक्ष

भगवत्पक्ष

13

5

भगद्दिव्या

भगवद्दिव्या

13

22

भगत्पाञ्च

भगवत्पाञ्च

17

8

कम्मिता

कम्पिता

19

5

भौमा

भौमो

19

16

रद्दितः

रहितः

20

4

ब्रह्या

ब्रह्मा

20

24

यीप्र

यप्रि

21

24

त प्रिय

ते प्रिय

21

25

बिधुर

विधुर

25

16

मञ्जृ

मञ्जु

25

20

द्यृक्तेः

द्युक्तेः

25

23

घणी

घृणी

26

1

द्यृक्तेः

द्युक्तेः

27

11

सजात

सञ्जात

_(")

_(")

‘तद’

‘तद

}}

{{{1}}}

पुटे.

पङ्क्तौ.

अशुद्धम्.

शुद्धम्.

28

11

माधगत

मधिगत

30

7

दुद्गता

दुद्गता

34

10

श्रित

श्रितः

36

2

विद्म

विद्मः

36

4

णयुण

णगुण

36

14

पर्युदस्तत्वा

पर्युदस्तत्वात्

38

22

ब्रह्माणि

ब्रह्मणि

38

18

बिद्या

विद्या

41

9

जश्च

जश्चे

42

16

श्लेष

श्लेषः

44

2

एवं विध

एवंविध

44

11

बिभु

विभु

46

5

प्रकृतयाः

प्रकृतयोः

47

16

डप

उप

47

24

परेणभवता

परेण भवता

49

5

त्यासर्वै

त्या सर्वै

52

3

इशः

ईशः

52

4

अस्मिस्पक्षे

अस्मिन्पक्षे

52

8

सर्रे

सर्वे

52

22

दखिल हेय

दखिलहेय

54

10

“अन्तिबाढ

“अन्तिकबाढ

54

19

“पत्

“पद्द

56

3

भाष्यऽपि

भाष्येऽपि

59

23

ब्रह्य

ब्रह्म

}}

{{{1}}}

पुटे.

पङ्क्तौ.

अशुद्धम्.

शुद्धम्.

67

17

चेत

चेतः

68

14

ल्यप

ल्यप्

69

8

रत्र

रत्न

69

13

कल्पति

कल्पेति

70

14

ह्नस्व

ह्रस्व

70

18

चल

चेल

72

4

शब्दा

शब्दो

73

20

भवात

भवति

76

19

निश्चय

निश्चये

78

7

वेतॄणां

वेत्तॄणां

79

21

_(”)

_(”)

82

19

मुपलण

मुपलक्षण

84

10

कुशा

कुशो

86

17

प्रार्थनाप

प्रार्थनोप

86

23

दैपु

दैप्

87

10

वैलक्षण्य

वैलक्षण्यं

125

15

कल्यण

कल्याण

125

18

पुर्व

पूर्व

136

23

पगुण

प्रगुण

142

18

वश्चैति

वश्चेति

144

21

ममूह

समूह

148

13

तौदादिक

तौदादिकः

153

1

षुरा

पुरा

183

1

सरः

सरः(२९)

}}

{{{1}}}

पुटे.

पङ्क्तौ.

अशुद्धम्.

शुद्धम्.

194

22

रमणी सर

रमणीसर

216

1

शुम्रः

शुभ्रः

226

8

स्मित्

स्मिन्

228

15

श्लिष्टोवहसे

श्लिष्टो वहसे

229

5

प्रस्तुत

प्रत्यु-

229

11

प्रापृषि

प्रावृषि

234

5

सरः

सरः(३१)

241

12

गम्यत्वे ॥

गम्यत्वे

243

14

सरः

सरः(३२)

244

11

रमेश ।

रमेश

255

7

स्वरै

स्वैर

277

22

सामान्यता

सामान्यतो

305

18

दुर्लभः

दुर्बलः

310

15

प्रकारातू

प्रकारात्

319

6

कौभार

कौमार

328

18

सम्भवातू

सम्भवात्

339

13

निन्धनात्

निबन्धनात्

362

7

निस्सेजस्क

निस्तेजस्क

364

13

पुंस्त्व

पुंस्त्वं

367

7

त्वद्नति

त्वद्गति

389

2

शलूकं

शालूकं

462

12

त्वद्वहु

त्वद्बाहु

465

22

ल्लभे

ल्लेभे


}}

{{{1}}}

परिकरालङ्कारः (२६)

परिकराङ्कुरालङ्कारः (२७)

श्लेषालङ्कारः (२८)

१०

अप्रस्तुतप्रशंसालङ्कारः (२९)

१८३

प्रस्तुताङ्कुरालङ्कारः (३०)

२२६

पर्यायोक्तालङ्कारः (३१)

२३४

व्याजस्तुत्यलङ्कारः (३२)

२४३

व्याजनिन्दालङ्कारः (३३)

२५०

आक्षेपालङ्कारः (३४)

२५४

विरोधालङ्कारः (३५)

२६८

विभावनालङ्कारः (३६)

२९१

विशेषोक्त्यलङ्कारः (३७)

३११

असम्भवालङ्कारः (३८)

३२०

असङ्गत्यलङ्कारः (३९)

३२२

विषमालङ्कारः (४०)

३४०

समालङ्कारः (४१)

४३७

विचित्रालङ्कारः (४२)

४६९

अधिकालङ्कारः (४३)

४७२

अल्पालङ्कारः (४४)

४७६

अन्योन्यालङ्कारः (४५)

४७९

विशेषालङ्कारः (४६)

४८०

व्याघातालङ्कारः (४७)

४८६

कारणमालालङ्कारः (४८)

४९१

एकावळ्यलङ्कारः (४९)

४९६

मालादीपकालङ्कारः (५०)

४९९