पादान्तयतिः
- पादान्ते यतौ लघोर् अपि क्वचिद् गुरुर् इव गणनम् अनुमतं क्वचित्। किञ्च यतिप्रबलच्छन्दस्सु शालिन्यादिषु, लम्बच्छन्दस्सु शार्दूलविक्रीडितादिषु विषम-पादान्ते स्याद् एव शुद्धो गुरुर् इति गणेशोऽवधानी।
ಕನ್ನಡ
- ಯತಿ is not strict in ಕನ್ನಡ. “ಕನ್ನಡಕ್ಕೆ ಯತಿಯಿಲ್ಲ, ಕೋಣಕ್ಕೆ ಮತಿಯಿಲ್ಲ” ಎಂಬ ಮಾತಿದೆ.
समास-निर्बन्धः
- SamAsa extending beyond 2nd pAda should be avoided. (Utpaladeva makes such prayogas, the larger kavisamudAya doesn’t).