2

(8)

atha sakhī-prakaraṇam

|| 8.1** ||**

prema-līlā-vihārāṇāṁ samyag vistārikā sakhī |

viśrambha-ratna-peṭī ca tataḥ suṣthu vivicyate ||1||

śrī-jīvaḥ : sakalānāṁ sva-yūthya-sakhīnām apekṣaṇīyam ||1||

viśvanāthaḥ : atha sakhīnāṁ svabhāva-bhedena, pārasparikyā vyavahṛtyā prāptena svarūpa-bhedena ca vaividhyāt tadīya-dūtyasyāpi vaividhyaṁ nirūpayiṣyan prathamaṁ tāsāṁ māhātmyam āha—premeti | na kevalaṁdūtya eva tāsāṁ sakhīnāṁ prādhānyaṁ kintu rasasya sarva eva nirvāhas tan-nidānaka evety āha—premeti | sakhīti jātyaika-vacanam | vistāro’tra vikhyāpanaṁ vivardhanaṁ ca | tatra nāyakasya premā nāyikāyāṁ, nāyikāyāḥ premā nāyake sakhyā vikhyāpyate tata eva vivardhane ca | līlā cābhisārādibhiḥ prāpta-milanayor nayakayoḥ sva-sthityā nāyikā-vāmyātiśayotthāpanena ca hāsa-parihāsādibhiś ca vivardhate sthānānantare samayāntare ca vikhyāpyate | vihāraś samprayogātmako guru-patyādi-sarva-sādhanāṅgīkāreṇa sāhasa-dānād vivardhyate samayāntare ca sambhuktayā nāyikayā saha rasodgārād vikhyāpyate ceti |

samyag iti | svābhiyogādau vināpi sakhīṁ tat-tat-siddher asamyaktvam ity arthaḥ | pāramparika-vyavahṛtyā tāsāṁ svarūpa-bhedaḥ svataś ca svabhāva-bhedo dūty-artha-jijñāsya ity ata āha—eketi | yūtha-nātheti | sāpi sva-sakhyā dūtyaṁ kurvāṇā sakhībhāvam ālambata ity atra sakhī-prakaraṇe sāpi dhriyata iti bhāvaḥ ||1||

viṣṇudāsaḥ : premeti | prema ca līlā ca vihāraś ca teṣām | viśrambho viśvāsaḥ sa eva viralatvād durlabhatvāt parama-sambhogyatvāc ca ratna-tulyatvena ratnaṁ tasya peṭī svalpa-mañjuṣā | piṭakaḥ peṭakaḥ peḍā mañjuṣātha vihaṅgikā ity amaraḥ | vivicyate vicāryate | ata eva govinda-līlāmṛte (10.17)—

vibhur api sukha-rūpaḥ sva-prakāśo ‘pi bhāvaḥ

kṣaṇam api nahi rādhā-kṛṣṇayor yā ṛte svāḥ |

pravahati rasa-puṣṭiṁ cid-vibhūtir iveśaḥ

śayati na padam āsāṁ kaḥ sakhīnāṁ rasajñaḥ ||1||

—o)0(o—

|| 8.2-5 ||

eka-yūthānuṣaktānāṁ sakhīnām eva madhyataḥ |

adhikāder bhidā jñeyā prakharādeś ca pūrvavat ||

prema-saubhāgya-sādguṇyādy-ādhikyād adhikā sakhī |

samā tat-sāmyato jñeyā tal-laghutvāt tathā laghuḥ ||

durlaṅghya-vākya-prakharā prakhyātā gauravocitā |

tad-ūnatve bhaven mṛdvī madhyā tat-sāmyam āgatā ||

ātyantikādhikatvādi-bhedaḥ pūrvavad atra saḥ |

sva-yūthe yūtha-nāthaiva syād atrātyantikādhikā |

sā kvāpi prakharā yūthe kvāpi madhyā mṛduḥ kvacit ||

śrī-jīva, viśvanāthaḥ : na vyākhyātam |

viṣṇudāsaḥ : eka-yūthānuṣaktānām ekasmin yūthe’nuṣaktānāṁ saṅgatya sthitānām | pūrvavat saubhāgyāder ihādhikyāt ity ādinā yūthanāthānāṁ yo bheda ukto’sti | tadvad atrāpi jñeya ity arthaḥ ||2-5||

—o)0(o—

|| 8.6 ||

tatra ātyantikādhikā-trikam—

tat trikaṁ sakalāpekṣyaṁ nātīvānya-vaśaṁ tathā |

sva-yūthe tad-vyavahṛti-vyaktaye punar ucyate ||

śrī-jīvaḥ : na vyākhyātam.

viśvanāthaḥ : sakalābhiḥ sva-yūthya-sakhībhir apekṣyaṁ paramādaraṇīyam ity arthaḥ | nātīveti | kadācid deśa-kālādi-vaiśiṣṭye mārdave ca parama-svātantrye’pi sakhīnām adhīnam api bhavatīty arthaḥ ||6||

viṣṇudāsaḥ : tat trikam iti | tat tasyā ātyantādhikāyās trayāṇāṁ prakharā-madhyā-mṛdvīnām pūraṇaṁ trikaṁ | tāv atithaṁ grahaṇam iti lug vā [pā. 5.2.77] iti kan-pratyayaḥ | sakalāpekṣyaṁ sva-sva-yūthānuvartinīnāṁ sarvāsām eva sakhīnām apekṣārham | nātīvānya-vaśam ity anena deśa-kāla-pātra-viśeṣe prāpte kiñcid vaśam adhīnam api tat trikaṁ bhavatīty arthaḥ | tad-vyavahṛtis tāsām anyonya-vyavahāras tasyā vyaktaye spaṣṭatvāya ||6||

—o)0(o—

|| 8.7 ||

tatra** ātyantikādhika-prakharā—**

nīle nīla-nicolam arthaye maghe dehi srajaṁ dāmanīṁ

tvaṁ kālāguru-kardamaiḥ sakhi tanuṁ limpasva campe mama |

jānīhi bhramarākṣi kutra guravaḥ paśya pradoṣodgame

**kuñjābhikramaṇāya māṁ tvarayate sphārāndhakārāvalī ||
**

śrī-jīvaḥ : dāmanīṁ damanaka-sambhavāt ||7||

viśvanāthaḥ : śyāmalā prāha—nīlety ādi | sakhīnāṁ prasādhanādikaṁ kṛtyam uktam arpayety ādibhir ājñā-pradānād atyantādhikāyāḥ sakalāpekṣyatvam anyānadhīnatvaṁ coktam | dāmanīṁ damanaka-puṣpa-sambhavām ||7||

viṣṇudāsaḥ : nīle iti | śyāmā-nāmnī kācid vraja-devī dūtī-dvārā śrī-kṛṣṇaṁ saṅketa-kuñjasthaṁ niścitya kevalam andhakārāpekṣayaiva tatrābhisaraṇe mantharevāsīt | tataḥ pradoṣānantaraṁ tasyoccair udayena ucchalitotkaṇṭhā satī tatrābhisaraṇa-yogya-veśādy-arthaṁ nija-sakhīs tvarayati | dāmanīṁ damanaka-puṣpaiḥ kṛtāṁ | kālāguru aguru-jātau kṛṣṇa-varṇāguru-bhedas tasya kardamair dravyaiḥ | kuñjābhikramaṇāya kuñjam abhisartum | asyāḥ sāṭopa-niḥsādhvasoktyā sakhīḥ prati nideśa-kāritvāt spaṣṭam eva ||7||

—o)0(o—

|| 8.8 ||

adhika-prakharāḥ śyāmā-maṅgalādyāḥ prakīrtitāḥ ||

śrī-jīvaḥ, viśvanāthaḥ : na vyākhyātam |

viṣṇudāsaḥ : adhika-prakharā ity atra atyantādhika-prakharā iti jñeyāḥ | evam uttaratrāpy adhika-madhyā adhika-mṛdavaś ca ||8||

—o)0(o—

|| 8.9 ||

tatra** ātyantikādhika-madhyā—**

anaṅga-śara-jarjaraṁ sphuṭati cen mano vas tadā

mad-arthana-kadarthanaiḥ kṛtam itaḥ svayaṁ gacchata |

dṛśāṁ pathi bhavādṛśī-praṇayitānurūpaḥ sukhaṁ

yad atra rata-hiṇḍakaḥ sa kila pāti go-maṇḍalam ||

**śrī-jīvaḥ : **kṛtam ity alam ity arthaḥ | rata-hiṇḍako rati-cauraḥ ||9||

viśvanāthaḥ : abhisāre sakhi mā vilambasveti muhur bruvāṇāḥ sakhīḥ prati śrī-rādhā sa-smita-garbhaṁ sa-praṇaya-kopam āha—anaṅgeti | atra pratītam apy ukti-prākharyam avahitthayaiva sidhyatīti madhyātvam eva | kṛtam alam | dṛśāṁ pathi avidūre ity arthaḥ | rata-hiṇḍakaḥ strī-lampaṭaḥ | go-maṇḍalaṁ śleṣeṇendriya-vṛndaṁ cārayati ||9||

viṣṇudāsaḥ : anaṅga-śara-jarjaram iti | śrī-lalitādibhir nija-sakhībhiḥ saha ravi-pūjā-vyājena vṛndāvanam āgatāṁ śrī-rādhāṁ tatra dūrata eva śrī-kṛṣṇa-darśana-jātas tām ālakṣya tābhir narmaṇāgre gantum āmreḍitā sā tāḥ pratyavahitthayā sva-vikārān gopayantī kiñcit sa-smitam uvāca | anaṅgasya kāmasya śareṇa jarjaraṁ jīrṇaṁ | kṛtam alam | itaḥ sthānāt bhavādṛśīnāṁ tvad-vidhānāṁ praṇayaitānurūpaḥ premāspadatva-yogyāḥ | sukhaṁ yathā syāt, rata-hiṇḍakaḥ rati-cauraḥ pāti pālayati go-maṇḍalaṁ gavāṁ samūham |

alaṅkāra-kaustubhe [5.144] ca—

anyonya-grathitāṅgulī kisalayo vinyasya sakhy-aṁsayor

bāhū gātra-vimoṭanaṁ vidadhatī kṛtvā stanāgre stanī |

yat kṛṣṇasya jaye samarjitavatī pauṣpāyudhe saṅgare

tat saubhāgya-dhanaṁ nyadhād vidhu-mukhī svāṅgāt tad-aṅgeṣv iva || ||9||

—o)0(o—

|| 8.10-11 ||

bhavanty adhika-madhyās tu śrī-rādhā-pālikādayaḥ ||

tatra** ātyantikādhika-mṛdvī—**

**śṛṇu sakhi vacas tathyaṁ māna-grahe mama kā kṣatiḥ **

sphurati muralī-nāde ko vā śramaḥ śravaṇāvṛtau |

atikaṭhinatā-durvādaṁ te niśamya mayā vraje

damayitum amuṁ kintu kṣipraṁ dṛg-ardham agha-dviṣi ||

śrī-jīvaḥ : adhika-madhyā iti | ātyantikādhika-madhyety arthaḥ | prakaraṇa-balād āpekṣika-śabdasyottara-prayogāc ca | evam uttaratrāpi ||10|| vraje sakhī-samūhe | sahī-śabdānuktis tu goṣṭhatva-vyaktayā | tasyāś ca saṅkocādhikyāya yatra trilokyādi-śabdā api prayuktā rasādikaṁ vyañjayanti ||11||

viśvanāthaḥ : kalahāntaritā candrāvalī padmāṁ praty āha—śṛṇv iti | vraje yā kāpi tvayā kaṭhināsi kaṭhināsīty ucyate tam eva te tvad-dāsyamānaṁ durvādaṁ damayituṁ saṅkucitīkartum iti vastutaḥ kaṭhoratvaṁ na mayā dūrīkṛtaṁ dṛg-ardha-mātrārpaṇāt sambhāṣādy-akāraṇāt tad api kim iti kupyasīti bhāvaḥ ||11||

**viṣṇudāsaḥ : **śṛṇu sakhīti | kadācin māninyāś candrāvalyāḥ padmā-rahitaṁ pārśvam ālakṣya catura-śekhareṇa kṛṣṇena tatrāgatya dakṣiṇa-svabhāvā sā sāntva-cāṭu-vacanādinā prasāditā | tad anu padmayā tad-ujnnayana-jāta-ruṣā samupālabhyamānā sā candrāvalī ākāra-guptyā tāṁ prati sa-sāntva-yuktikam uvāca | muralī-nāde sphurati sati śravaṇāvṛtau karṇayor avarodhane| damayituṁ śamayitum | amuṁ durvādaṁ dṛg-ardhaṁ locanāñcala-mātraṁ kṣiptaṁ, na tv anyat kiñcit sambhāṣaṇa-sparśanādi kṛtam iti bhāvaḥ | anena padmā-viṣayaka-bhayam abhivyajya tasyā mṛdutā sphūṭīkṛtā ||11||

—o)0(o—

|| 8.12-14 ||

adhikā mṛdavaś candrāvalī-bhadrādayo matāḥ ||

atha āpekṣikādhikā-trikam—

yauthikīṣu sakhīṣv eva yūtheśāto laghuṣv iha |

yādhikaikām apekṣānyā sā syād āpekṣikādhikā ||

tatra** adhika-prakharā—**

sumadhye mā yāsīs tvam adhikam amībhir mṛdulatāṁ

madasyopādānaiḥ śaṭha-kula-guror jalpa-madhubhiḥ |

ayi krīḍā-lubdhe kim u nibhṛta-bhṛṅgendra-bhaṇite

kuḍuṅge rādhāyāḥ klamam api visasmāra bhavatī ||

**śrī-jīvaḥ : **tatra rādhā-sambandhinii yūthe | doṣaika-dṛk purobhāgī tad-rūpatām ||12-14||

**viśvanāthaḥ : **śrī-rādhā māna-bhañjanārthaṁ śrī-kṛṣṇena cāṭubhir vaśīkṛtāṁ sumadhyā-nāmnīṁ priya-sakhīṁ lalitā sopālambham āha—krīḍā-lubdha iti | nitarāṁ bhṛtaṁ pūrṇaṁ bhṛṅgendrāṇāṁ bhaṇitaṁ yatra tasmin kuḍuṅge kuñje ||14||

viṣṇudāsaḥ : sumadhye iti | kenāpi daiva-yogena vipralabdhāṁ śrī-rādhāṁ prasādayituṁ nānānunaya-nipuṇena kṛṣṇena bheditayā viśākhayā nisarga-komala-svabhāvāl lalitādīnāṁ purataḥ sakhyā māna-bhaṅgārtham anunaye kṛte sati lalitā sa-saṁrambhopālambham āha—sumadhye he sundarīti sambodhya kevalaṁ tvaṁ sākārāsi | na tu bahu-vallabhe hi puruṣe dākṣiṇam udvahatīty ādinītyā dhūrtānāṁ hṛdayajñāsīti dhvanitam | mā yāsīr iti māti luṅ [pā. 3.3.175] iti māṅ-yoge sarva-la-kārāpavādo luṅ | mā yāhīty arthaḥ | śaṭha-kula-guror dhūrta-vṛndopādhyāyasya | amībhis tava komala-svabhāvāyā buddhi-mohakaiḥ jalpa-madhubhiḥ jalpā eva madhūni taiḥ | madasyopādānaiḥ kāraṇaiḥ | parama-mohaka-svabhāvatvād ubhayor api | nibhṛta-bhṛṅgendra-bhaṇita iti nibhṛtāni paripūrṇāni bhṛṅgendrānāṁ bhramara-śreṣṭhānāṁ bhaṇitāni kūjitāni yatra tasmin kuḍuṅge kuñje iti tair uddīpita-bhāvāyās tasyāḥ klamātiśayaḥ sūcitaḥ | krīḍā-lubdhe iti sambodhya priya-sakhyās tādṛk-kleśam apy anubhūya yat tasya pakṣa-pāte pravṛttāsi | tat kevalaṁ lobhata eva na tv anyat kāraṇam atreti dhvanitam| tasya sarva-vivekahāritva-svabhāvatvāt ||14||

—o)0(o—

|| 8.15 ||

yathā vā—

mugdhe tūṣṇīṁ bhava śaṭha-kalā-maṇḍalākhaṇḍalena

tvaṁ mantreṇa sphuṭam iha vaśīkṛtya tenānuśiṣṭā |

kuñje govardhana-śikhariṇo jāgareṇādya rādhāṁ

dṛṣṭvāpy uccaiḥ sakhi yad asi me cāṭu-vāde pravṛttā ||15||

śrī-jīvaḥ : na vyākhyātam.

viśvanāthaḥ : krīḍā-lubdha iti vyaṅgya-garbhayā parihāsoktyā madhyātvam eva syād ity aparituṣyann āha—yathā veti |

lalitā citrām āha—mugdha iti | śaṭhānāṁ yat kalā-maṇḍalaṁ tasyendreṇa tena śrī-kṛṣṇenānuśiṣṭā lalitāṁ prasādayeti śikṣitā | jāgareṇa saha rādhāṁ dṛṣṭvā||15||

viṣṇudāsaḥ : nija-vṛnda-madhye mitho-vyavahāra-vedanārthaṁ pūrvatra madhyā-prārthana-pratyākhyānataḥ pragalbhātvaṁ pradarśya mṛdvī-prārthana-pratyākhyānād api tad darśayati—yathā veti |

mugdhe iti ca | pūrvavad eva mānānte’ntar-manasi kalahāntaritā tvam āptāyāṁ kintu lalitā-bhiyā bahir māna-nicolāvṛtāyāṁ śrī-rādhāyāṁ satyāṁ parama-cāturī-dhurīṇena śrī-kṛṣṇenaitat sandarbhaṁ jñātvā lalitā-prasādāya nija-rati-samudghāṭana-dainyoktyā pravartitāyāś citrāyās tat tat kṛṣṇa-nirdoṣatābhivyañjaka-cāṭu-vacanāny ākarṇya tāṁ prati lalitā sopālambham āha—mugdhe he mūḍhe ! tūṣṇīṁ bhava maune samātiṣṭhety arthaḥ | maune tu tūṣṇīṁ tūṣṇīkam ity avyaya-vargāḥ | śaṭha-kalā-maṇḍalākhaṇḍalena śaṭhānāṁ nikṛtānāṁ yā kalā vidyā tasyā yan maṇḍalaṁ samūhas tasyākhaṇḍalena rāja-varyeṇa tat-tad-vaśīkṛta-vidyā-maṇḍalenety arthaḥ | rājñāṁ hi vaśe prajāmātyādayo bhavantīti| nikṛtas tv anṛjuḥ ity amaraḥ | tena kṛṣṇena kartrā mantreṇa karaṇa-bhṛtena anuśiṣṭā śikṣitā | tatra hetum āha—kuñja ity ādi | yat yasmād dhetoḥ | anyat spaṣṭam ||15||

—o)0(o—

|| 8.16-17 ||

lalitādyās tu gāndharvā-yūthe’tra prakharādhikāḥ ||

atha adhika-madhyā

dāmārpyatāṁ priya-sakhī-prahitāṁ tvayaiva

dāmodare kusumam atra mayāvaceyam |

nāhaṁ bhramāc caturike sakhi sūcanīyā

kṛṣṇaḥ kadarthayati mām adhikaṁ yad eṣaḥ ||

śrī-jīvaḥ : na vyākhyātam.

viśvanāthaḥ : viśākhā caturikā-nāmnīṁ sakhīm āha—dāmeti | atra kadarthayatīty anena sambhoga-spṛhāpi vyañjikā syāt ||16-17||

**viṣṇudāsaḥ : **prakharādhikā ity atrāpekṣika-prakharādhikā iti jñeyāḥ | evam uttaratrāpi adhika-madhyā adhika-mṛdavaś ca jñātavyāḥ ||16||

dāmārpyatām iti | śrī-kṛṣṇāṅga-saṅge nātyautsukyavatīṁ viśākhāṁ jñātvā śrī-rādhāyāḥ caturikā-nāmnī tat-samāna-śīlā snigdha-sakhī tad-dūtye niyuktāsty eva, ata eva kadācit te sakhyau kṛṣṇāya sva-hasta-nirmita-mālyārpaṇa-vyājena tayā prahite | tatra nikuñjāntikaṁ prāpya kiñcid dūre sthitvā viśākhā caturikāṁ prati sa-nirbandha-niṣedham āha | dāma mālyaṁ | bhramāt anavadhānāt hetoḥ | sūcanīyā jñāpyā | nanu kim iti sāgrahaṁ pratiṣedhasi ? tatrāha—dṛṣṭām iti tenety arthaḥ | yad yasmāt kadarthayati viḍambayati | eṣa kṛṣṇa iti kiñcid dūrāl latāntaritā satī taṁ darśayati ||17||

—o)0(o—

|| 8.18 ||

yathā vā—

giro gambhīrārthāḥ katham iva hitās te na śṛṇuyāṁ

nigūḍho māṁ kintu vyathayati murārer avinayaḥ |

mayollāsāt tasmai svayam upahṛtā hanta sakhi yā

kuraṅgākṣī-keśopari paricitā sā srag adhunā ||

śrī-jīvaḥ : na vyākhyātam.

viśvanāthaḥ : satyāṁ ca tasyāṁ nāyikātvam eva prasajjed asyāṁ na tu sakhītvam ity aparituṣyann āha—yathā veti |

viśākhā campakalatām āha—gira iti | gambhīrārthā iti | viśākhe śvaḥ saubhāgya-paurṇamāsī bhavitrī adya rādhāyā māna-sthitir yuṣmat-pratipakṣa-sakhīḥ sukhayatīti gambhīrārthā hitā giras te kathaṁ na śṛṇuyām api tu yathā tathādya māṇaṁ bhañjayiṣyāmy eveti | kuraṅgākṣīyaṁ kācid yūtheśvarī candrāvalyā vā sakhī | śrī-kṛṣṇāṅgāt kvāpi patitāṁ srajaṁ śrī-rādhā sakhīḥ kṣobhayituṁ sva-śirasi dhṛtavatīti jñeyā ||18||

viṣṇudāsaḥ : pūrvatra sva-samāna-nija-pakṣa-sakhī-dūtya-dvārā mahdyatvam udāhṛtya svataḥ kiñcid ādara-pātryāḥ suhṛt-pakṣa-sakhyāḥ dūtya-dvārā tad darśayati yathā veti |

gira iti—kasyāścin māninyā vraja-sundaryā māna-bhaṅgāya śrī-kṛṣṇenānunīya tan-nikaṭaṁ prasthāpitāyāḥ kasyāścit tat-suhṛt-pakṣa-sakhyā niveditam ākarṇya tāṁ prati sā māninī tad-vijñāpanānumodana-pūrvakaṁ sāṅgīkārottaram āha | gambhīrārthā gabhīrā nānā-vikalpa-pratītyā sarvato-mukhīnatvena nāvagāhyo’rtho yāsāṁ tāḥ, tatrāpi hitāḥ pathyāḥ | avinayam evāha—mayeti | ullāsāt paramautsukyena, tasmai kṛṣṇāya, svayaṁ na tu sakhyādi-hasteneti srajo vilakṣaṇatvaṁ tādṛśam api tām anaṅgīkṛtyānyasyai pradānān nija-manaḥ-kṣobhātiśayatvaṁ ca dhvanitam ||18||

—o)0(o—

|| 8.19-20 ||

atra yūthe viśākhādyā bhavanty adhika-madhyamāḥ ||

atha adhika-mṛdvī

darāpi na dṛg-arpitā sakhi śikhaṇḍa-cūḍe mayā

prasīda bata mā kṛthā mayi vṛthā purobhāgitām |

naṭan-makara-kuṇḍalaṁ sapadi caṇḍi līlā-gatiṁ

tanoty ayam adūrataḥ kim iha saṁvidheyaṁ mayā ||

śrī-jīvaḥ : na vyākhyātam.

viśvanāthaḥ : sakhi citre ! śrī-rādhā-māna-bhaṅga-prasaṅge tvayaiva dattāśvāso’yaṁ śrī-kṛṣṇa ita eva yātāyātaṁ karoti | tad idaṁ te caritaṁ sarvaṁ lalitāyai vijñāpayiṣyāmīti bhīṣayamāṇāṁ kāñcit prakharāṁ śrī-rādhā-prāṇa-sakhīṁ citrā sānunayam āha—darāpīti | yathā mayā dṛg api dareṣad api nārpitā dūre astu | sambhāṣaṇāśvāsāder vārtā purobhāgitā doṣa-bhāgitvam [doṣaika-dṛktvam] | doṣaika-dṛktvaṁ puro-bhāgī ity amaraḥ | sapadīti | yadaiva tvam ihāyātā daivāt tadaivety arthaḥ | līlā-gatiṁ līlayā gamanam ito dūre kasmai sva-kṛtyāya tanoti tad ahaṁ kiṁ jñātum īśe iti bhāvaḥ | caṇḍi he kopane ! asya svacchanda-caritasya rāja-putrasya kim ahaṁ śāstrī kvavetaḥ palāyya tiṣṭhāmīti bhāvaḥ ||19-20||

**viṣṇudāsaḥ : **darāpīti | śrī-rādhikā-priya-sakhī citrā svabhāvata eva komalā kadācin māninī jātā | tad anu tad-atisāralya-mārdavyādy-abhijñena śrī-kṛṣṇena tasyāḥ savidham āgatya nānā-vinaya-cāṭu-bhāṣitaiḥ prasāditāṁ tāṁ dṛṣṭvā tal-lakṣaṇa-jñāyāṁ tat-priya-sakhyām upālabhamānāyāṁ satyāṁ citrā sa-sambhramāvahitthaṁ tām āha | dareti īṣad-arthe’vyayam kriyā-viśeṣaṇam | nārpitā na kṣiptā | śikhaṇḍa-cūḍe kṛṣṇe | bata khede | purobhāgitām doṣa-darśitām | doṣaika-dṛktvaṁ puro-bhāgī ity amaraḥ | vṛthā vyartham eva | vṛthātvam evāha—naṭann iti | ayaṁ sa śrī-kṛṣṇaḥ adūrataḥ atrāgatya nikaṭa eva | ihātra mad-gṛha-parisare kiṁ vidheyaṁ kiṁ kartavyaṁ tat tvam eva kathayeti śeṣaḥ ||19-20||

—o)0(o—

|| 8.21 ||

adhikā mṛdavaś cātra citrā madhurikādayaḥ ||21||

atha samā-trikam—

gāḍha-viśrambha-nirbheda-prema-bandhaṁ samā-trikam ||22||

tatra** sama-prakharā—**

praviśati harir eṣa prekṣya nau hṛṣṭa-cetāḥ

sakhi sapadi mudhā tvaṁ sambhramān mā prayāsīḥ |

pṛthu-bhuja-parighābhyāṁ skandhayor arpitābhyāṁ

taṭa-bhuvi sukham āvāṁ maṇḍite paryaṭāvaḥ ||23||

śrī-jīvaḥ : pṛthu-bhuja-paridhābhyām ity atra śrī-kṛṣṇasya gamyata eva ||23||

**viśvanāthaḥ : **gāḍhaḥ saubhāgyasya nyūnātirekābhāvād atiniviḍo yo viśrambhaḥ sakhyaṁ tena nirbheda ekātmakaḥ premā tena baddhaṁ parasparātyāsaktam ||22||

śrī-rādhayaiva kṛta-dūtyayoḥ sva-prāṇa-sakhyos tat-prīty-anurodhenaivābhisarantyoḥ samayor madhye prakharā prāha—praviśatīti | pṛthu-bhuja-parighābhyām iti | pṛthu-bhuja-parigha-padena śrī-kṛṣṇasyaiveti gamyate | tad apy asyeti sambandhi-padānupādānaṁ lajjām avahitthāṁ ca vyanakti ||23||

**viṣṇudāsaḥ : **gāḍha-viśrambheti | gāḍhaḥ sudṛḍho yo viśrambho viśvāsa-viśeṣaḥ tena yo nirbhedaḥ bheda-rahita ekātmā premā tena baddhaṁ sandānitam ||22||

praviśati harir iti | kadācic chrī-vṛndāvaneśvarau sama-prakharā-sama-madhyayoḥ kayośccin nija-priya-sakhyāḥ kṛṣṇena sahāṅga-saṅgārthaṁ rahasi taṁ vijñāpya sva-gṛham āgatya ca te sakhyau puṣpāharaṇa-miṣeṇa vṛndāvanaṁ prahitavatī | tad anu tayor darśanānanda-nirvṛta-mānasaṁ dūrād evāsīdantaṁ śrī-kṛṣṇaṁ dṛṣṭvā śaṅkayā sva-gṛha-gamanotkāṁ sama-madhyām ālakṣya sama-prakharā tāṁ pratyāśvāsayati | nau āvāṁ mudhā vṛthā | vyarthake tu vṛthā mudhā ity amaraḥ | sambhramāt sādhvasāt | mā prayāsīr iti māṅi luṅ iti sarva-la-kārāpavādo luṅ na prayāhīty arthaḥ | bhujāv eva parighau loha-vagdha-suvalita-laguḍa-viśeṣau tābhyām | parighaḥ parighātana ity amaraḥ | anyat spaṣṭam ||23||

—o)0(o—

|| 8.24 ||

atha sama-madhyā—

śyāme gauri hariḥ kva dīvyati sakhi kṣauṇībhṛtaḥ kandare

kiṁ pañcāsya-nakhāḥ sva-vikramam adhur vakṣoja-kumbhe tava |

ākarṣaty abhitaḥ sa nāga-mathanas tvām eva kṛtvā ravaṁ

mithyā lāsya-naṭi tvam eva ramase tasmin sukaṇṭhī-rave ||

**śrī-jīvaḥ : **śyāme gauri iti mithaḥ sambodhana-kramaḥ | tatra śyāmāha—hariḥ kva dīvyati sakhi ? iti | gaury āha—kṣauṇībhṛta iti | tatra śabda-cchalaṁ prāpya siṁha-vācakena śabdāntareṇa parihasantī śyāmāha—kiṁ pañcety ādi | tatrāsya pañca-nakhā iti tu pratipādyam | adhur dhṛtavantaḥ | pūrvavat gaury āha—ākarṣatīty ādi | tatra nāga-mathanaḥ siṁhaḥ | kāliya-damana iti pratipādyam | śyāmāha—mithyeti | mithyaiva lāsyaṁ tatra he naṭi sukaṇṭhī-rave tvam ity ādi tu pratipādyam ||24||

viśvanāthaḥ : priya-sakhyor mithaḥ parihāsantyor ukti-pratyuktī | prathamaṁ śyāme gaurīti mithaḥ sambodhana-mātram | śyāmāha—hariḥ kva dīvyati ? gaurī tu vakroktyā hari-śabdasya siṁha-vācakatvaṁ khyāpayantī śrī-kṛṣṇaṁ tu na jānāmīti vyañjayanīy āha kṣauṇībhṛtaḥ kandare iti | tataś ca satyaṁ siṁham eva pṛcchāmīti vyañjayantī śyāmā sabhayābhinayaṁ prāha—pañcāsyasya siṁhasya nakhās tava vakṣasi jāte kumbhe kari-kumbha-sthale sva-vikramaṁ kim adhur na vā yadyapy adhus tarhi vastram udghāṭya darśaya kīdṛśī vyathā jātā | tasyāś cikitsāṁ yatas tataḥ spṛṣṭvā kariṣyāmīti bhāvaḥ | pakṣe, asya śrī-kṛṣṇasya pañca nakhā atra kumbhe ity eka-vacanena nakhānāṁ pañca-saṅkhyākatvena śrī-harer dakṣiṇa-hastena vāma-stana-grahaṇaṁ vāma-hastena śiro’vaguṇṭhanāpasāraṇaṁ gamyate | anyo nāmāstu nāstu vā etan-mātra-sambhogas tv avaśyam evābhūd iti bhāvaḥ |

tataś ca siṁhasya caritaṁ yat pṛcchasi tan manye tvayā tan muhur anubhūtam iti vyañjayantī gaurī prāha—ākarṣatīti | nāga-mathano hasti-damanas tena tvām eva hastinīm ākarṣati na tu māṁ mṛgīm iti bhāvaḥ | pakṣe nāgaḥ kāliyaḥ | ravaṁ muralī-ravam | punaḥ śyāmā prāha—

mithyaiva lāsyaṁ tatra he naṭi, ahaṁ hastinī tvaṁ mṛgīti tvad-uktam etad vayam api mithyaivety arthaḥ | kintu śobhane kaṇṭhīrave siṁhe tasmin tvam eva ramase atas tvaṁ bhavasi tan-nakha-sparśe’pi tava svastimattvād iti bhāvaḥ | pakṣe, tvaṁ sukaṇṭhī ato gāna-vijñatvāt tasmin rave muralyā rave ramase ||24||

**viṣṇudāsaḥ : **śyāme iti | śyāmā-nāmnīṁ kāñcit sama-madhyāṁ govardhana-giri-parisarād āgacchantīṁ gaurī-nāmnī kāpi sama-madhyā pathi tāṁ vīkṣya pṛcchati—he śyāme ! śyāmāha—he gauri ! punar gaurī pṛcchati—hariḥ kva ? hariḥ siṁhaḥ śrī-kṛṣṇaś ca | śyāmāha—he sakhi ! kṣauṇībhṛtaḥ parvatasya kandare daryāṁ dīvyati khelati | dvayor api tatraiva viharaṇa-sambhavāt | punar gaurī prāha—pañcāsya-nakhāḥ siṁha-nakhāḥ kiṁ tava vakṣoja-kumbhe vakṣojaḥ stana eva kumbhaḥ kari-gaṇḍas tasmin sva-vikramam adhuḥ dhṛtavantaḥ | pakṣe’sya hareḥ pañca-nakhāḥ | punaḥ śyāmāha—ākarṣatīti | nāgo hastī tasya mathanaḥ siṁhaḥ, pakṣe kāliya-damanaḥ kṛṣṇaḥ | ravaṁ śabdaṁ, pakṣe muralī-kūjitam | punar gaurī prāha—mithyeti | he mithyā-lāsyasya mṛṣānṛtyasya naṭi | sukaṇṭhī-rave śobhana-siṁhe | kaṇṭhī-ravas tu pārīndraḥ keśarī gaja-dāraṇaḥ iti hārāvalī | pakṣe tasmin muralī-rave yatas tva sukaṇṭhī gāna-vidyā-nipuṇāsīti | tathā hi—

guṇini guṇajño ramate nāguṇa-śīlasya guṇini paritoṣaḥ |

alir eti vanāt kamalaṁ na bhekas tv eka-vāso’pi ||1

vyatirekato’pi—

yo yasya no vetti guṇa-prakarṣaṁ

sa tasya nindāṁ satataṁ karoti |
yathā kirātah kari-kumbha-jātāṁ

muktāṁ parityajya bibharti guñjām ||2 iti |

atra praśnottarayoḥ sāmyatvāt tayor dvayor api sama-madhyātvaṁ vyaktam eva | atra rūpaka-śleṣāv alaṅkārau ||24||

—o)0(o—

|| 8.25 ||

atha sama-mṛdvī—

prālambam indumukhi yādṛśam eva dattaṁ

kṛṣṇena tubhyam aparaṁ sakhi tādṛśaṁ me |

tvaṁ cen madīyam api ditsasi nādya mā dā

hāsyaṁ vimuñca calitā tava pārśvato’smi ||

śrī-jīvaḥ : prālambam ṛju-lambi mālyam ||25||

viśvanāthaḥ : prāṇa-sakhī kācit sva-samām indumukhīm āha—prālambam ṛju-lambi mālyaṁ madīyam apīti | yadi madīyam uttamaṁ manyase, tadā tad eva tvaṁ gṛhāṇa tvadīyaṁ nikṛṣṭam eva mahyaṁ dehi | svīyam api na dāsyasi madīyam api distasi cen mā dāḥ | nanu na dāsyāmīit na kintu mama manoratho vartate cala punaḥ śrī-kṛṣṇa-nikaṭam eva tad-dhastenaiva tava kaṇṭhe paridhāpayiṣyāmīti bruvāṇāṁ tām āha—hāsyaṁ muñcobhayaṁ tvam eva gṛhāṇety arthaḥ | tad api hasantī punar āha—calitāsmīti ||25||

**viṣṇudāsaḥ : **prālambam iti | indumukhī-madirā-nāmnyau śrī-rādhā-priya-sakhyau prāyaḥ-sama-śīlatvāt mithaḥ snehale, kadācic chrī-kṛṣṇena santuṣṭa-manasā tābhyāṁ pralambākhyāṁ mālya-viśeṣa-yugmaṁ dattam, tat tu kiñcij jyeṣṭhātvād indumukhyāḥ hasta eva | tad anu pathi madirām upahasituṁ tad aditsamānā indumukhī madirayā sāntaḥklamam ūce | prālambam ṛju-lambi mālyaṁ me mahyaṁ na ditsasi na dātum icchasi | mādāḥ na daada kintu hāsyaṁ tyaja | tathāpi hasantīṁ tāṁ pratyuvāca—calitāsmīti | atra sama-mṛdvī madiraiva ||25||

—o)0(o—

|| 8.26-28 ||

atha laghu-trikam—

laghu-trikaṁ priya-sakhī-saukhyotkarṣārtha-ceṣṭitam ||26||

yadapy anyonya-niṣṭhaṁ syāt sakhyaṁ tad api yujyate |

sadā sāhāyya-hetutvān mukhyaṁ tat tu laghu-trike ||27||

laghur āpekṣikī cātyantikī ceti dvidheritā ||28||

śrī-jīvaḥ : na vyākhyātam.

viśvanāthaḥ : laghu-trikaṁ laghu-prakharā-laghu-madhyā-laghu-mṛdvī-rūpam | priya-sakhyāḥ svato’dhikāyāḥ saukhyotkarṣārtham eva ceṣṭitam kāyikādi-vyāpāro yasya tat | anyonya-niṣṭham iti | yadyapy adhika-prakharādyā api laghu-prakharādīnāṁ sakhyaṁ kurvanti tad api yātāyātaṁ vinaiva dūtyādikaṁ kadācid eveti na tāsu svato laghuṣv adhikānāṁ mukhyaḥ sakhī-bhāva ity arthaḥ ||26-28||

**viṣṇudāsaḥ : **laghu-trikam iti | laghu-trikaṁ laghu-prakharā-laghu-madhyā-laghu-mṛdvī-rūpam | priya-sakhyī-saukhyotkarṣārtha-ceṣṭitaṁ priya-sakhyāḥ sva-yūtheśvaryāḥ saukhyotkarṣārtham ānukūlyātiśayāya ceṣṭitaṁ vyāpāro yasya | yadyapi sakhyam anonya-niṣṭhaṁ tad api tathāpi tat tu sakhyaṁ kāya-vyāpāra-pracuraṁ sakhīnāṁ karma-mukhyaṁ pradhānaṁ laghu-trika eva yujyate yuktaṁ syāt | kasmāt ? sadā sarvadā sāhāyya-hetutvāt gamanānayanādi-rūpa-sahāyatā kāraṇatvāt | loke hi adhikeṣu laghūnāṁ sarvadā sāhāyya-kāritā-prasiddhiḥ ||26-28||

—o)0(o—

|| 8.29 ||

tatra** āpekṣika-laghuḥ—**

āpekṣika-laghuś cātra kathitā lalitādikā ||29||

śrī-jīvaḥ : na vyākhyātam.

**viśvanāthaḥ : **lalitādikā rādhām apekṣya laghu ||29||

viṣṇudāsaḥ : na vyākhyātam |

—o)0(o—

|| 8.30 ||

tatra laghu-prakharā, yathā vidagdha-mādhave (5.32)—

dhārā bāṣpa-mayī na yāti viratiṁ lokasya nirmitsataḥ

premāsminn iti nanda-nandana-rataṁ lobhonmanā mā kṛthāḥ |

itthaṁ bhūri nivāritāpi tarale mad-vāci sācīkṛta-

bhrū-dvandvā na hi gauravaṁ tvam akaroḥ kiṁ nādya rodiṣyasi ||

**śrī-jīvaḥ : **“prema-khinna-jite tad atra sahasā lobhān mano mā kṛthāḥ” iti vā pāthaḥ ||30||

viśvanāthaḥ : śrī-rādhāyā gāḍhānurāgaṁ prakaṭayantī lalitā śrī-kṛṣṇāgratas tāṁ mānābhāsavatīṁ śrī-rādhām āha—dhāreti | premeti karma-padam | sācīkṛtaṁ vakrī-kṛtaṁ bhrū-dvandvaṁ yayā sā kopāvajñānavatīty arthaḥ ||30||

**viṣṇudāsaḥ : **dhārā bāṣpamayīti | śrī-kṛṣṇenānunaya-cāṭubhiś cireṇa rādhāyā māna-bhaṅge kṛte sati tasyāṁ rudantyāṁ lalitā tām upālabhamānā tasyā anurāgātiśayaṁ śrī-kṛṣṇe prakaṭayati | bāṣpa-mayī aśru-svarūpā viratiṁ samāptiṁ nirmitsataḥ | asmin nandanandane prema-nirmāṇaṁ kartum icchataḥ lokasya loka-mātrasyāpi kim uta tvad-vidhānāt nisargānurāga-komala-cittānām ity arthaḥ | mad-vāci mama vacane sācīkṛtaṁ vakrīkṛtaṁ bhrū-dvandvaṁ yayā sā parama-kopanā satīty arthaḥ | na hi gauravaṁ vastu-buddhim akaroḥ kṛtavatī he tarale iti sambodhanāt svavacanasyāgaurave hetuṁ vyajya śrī-kṛṣṇe sarva-nirapekṣaḥ sāhajika-prema-puro’syā dhvanitaḥ | sakhyā upālambhe’pīdaṁ jñeyaṁ, tasyāṁ premotkīrtane ca |

alaṅkāra-kaustubhe ca—

udetīnduḥ pūrṇo vahati pavanaś candana-vanāt

kuhū-kaṇṭhaḥ kaṇṭhāt kalamavikalaṁ nirgamayati |

priyālīnāṁ mūrdhnaḥ śapatha-racanā danta-tṛṇatā

pādopānte kṛṣṇas tad api tava māno na virataḥ || [a.kau. 8.99]

anukta-nimittā viśeṣoktir iyam |

—o)0(o—

|| 8.31-32 ||

sā laghu-prakharā dvedhā bhaved vāmātha dakṣiṇā ||

tatra vāmā

māna-grahe sadodyuktā tac chaithilye ca kopanā |

abhedyā nāyake prāyaḥ krūrā vāmeti kīrtyate ||

śrī-jīvaḥ : nāyake prāyaḥ krūreti | tasmin kaṭhinaivety arthaḥ ||32||

viśvanāthaḥ : abhedyā nāyakeneti gamyate | nāyake viṣaye prāyaḥ kaṭhineti kāṭhinyasya sārvadikatve lalitādīnāṁ sama-snehatvānupapattiḥ syāt | mānasya śaithilya-mātre’pi kopanā kim uta tyāga ity arthaḥ ||31-32||

viṣṇudāsaḥ : na vyākhyātam |

—o)0(o—

|| 8.33 ||

tatra māna-grahe sadodyuktā, yathā padyāvalyāṁ (222)—

kañcana vañcana-cature

prapañcaya tvaṁ murāntake mānam |

bahu-vallabhe hi puruṣe

dākṣiṇyaṁ duḥkham udvahati ||

śrī-jīvaḥ : na vyākhyātam.

viśvanāthaḥ : kām api dakṣiṇā yūtheśvarīṁ tat-sakhī vāmāha—kañcaneti |

viṣṇudāsaḥ : kañcaneti | kāñcid dakṣiṇa-svabhāvāṁ sva-yūtheśvarīṁ prati kācit tat-sakhī vāma-svabhāvā sopapattika-vacasā mānam anuśāsti | kañcaneti māasyānirvacanīyatvam uktvā tasmin vañcana-cature tat tu yuktam iti dhvanitam | tad evārthāntara-nyāsālaṅkāreṇa darśayati bahu-vallabhe hīti | bahvyo vallabhāḥ preyasyo yasya tasmin | dākṣiṇyaṁ sāralyaṁ kartṛ | dakṣiṇe saralodārau ity amaraḥ | udvahati uccaiḥ prāpayati | śrī-lalitā-devy-aṣṭake ca grantha-kāra-caraṇais tat-svabhāvākhyāne khyāpitam asti, yathā—

dhūrte vrajendra-tanaye tanu suṣṭhu-vāmyaṁ

mā dakṣiṇā bhāva kalaṅkini lāghavāya |

rādhe giraṁ śṛṇu hitām iti śikṣayantīṁ

devīṁ guṇaiḥ sulalitāṁ lalitāṁ namāmi || [lalitāṣṭaka, 4]

haṁsadūte ca tasyā evānutāpa-vacanam—

aho kaṣṭaṁ bālyād aham iha sakhīṁ duṣṭa-hṛdayā

muhur māna-granthiṁ sahaja-saralāṁ grāhitavatī |

tad ārambhād gopī-gaṇa-rati-guro nirbharam asau

na lebhe lubdhāpi tvad-amala-bhuja-stambha-rabhasam || [ha.dū. 114] iti |

padyāvalyāṁ ca—

māna-bandham abhitaḥ ślathayantī

gauravaṁ na khalu hāraya gauri |

ārjavaṁ na bhajate danujārir

vañcake saralatā na hi sādhvī || [padyā. 230] samāhartur evedam |

tatraiva—

tvam asi viśuddhā sarale

muralī-vaktras tridhā vakraḥ |

bhaṅgurayā khalu sulabhaa

tad uraḥ sakhi vejayanty eva || [padyā. 236] idam api tasyaiva |

alaṅkāra-kaustubhe ca—

mugdhe padmini kulaje mā kārṣīr atra viśvāsam |

anavasthito’timadataḥ so’yaṁ sākṣād anekapaḥ kṛṣṇaḥ || [a.kau. 3.99] ||33||

—o)0(o—

|| 8.34 ||

māna-śaithilye kopanā, yathā—

sarabhasam abhivyaktiṁ yāte navāvinayotkare

caṭu-paṭimabhir nītā mṛdvī prasādam agha-dviṣā |

asarala-sakhī-cillī-vyālī-paribhrama-kampitā

vimukhita-mukhī bhūyo bhadrā haṭhād bhrukuṭiṁ dadhe ||

śrī-jīvaḥ : na vyākhyātam.

**viśvanāthaḥ : **nāndīmukhī paurṇamāsīm āha—sarabhaseti | nave navīne’vinayotkare’parādha-samūhe ||34||

**viṣṇudāsaḥ : **sarabhasam iti | kadācic chrī-kṛṣṇāparādhe sati bhadrā māninī jātā tad anu rahasi tenaivānunayādinā sā prasāditā tatas tasyāḥ kāpi vāma-prakharā sakhī kuto’pi jñātvā tāṁ prati roṣāviṣkāreṇa punar api mānaṁ grāhitavatī, vṛttāntaṁ tasyā evānyā kācit sakhī nija-priya-sakhīṁ prati kathayati | sarabhasaṁ sakautukaṁ yathā syāt | sahitenaivety arthaḥ | narā vinayotkare prathamāparādhātiśaye abhivyaktiṁ yāte | prakaṭatāṁ prāpte sati | caṭu-paṭimabhiḥ cāṭu-cāturībhiḥ agha-dviṣā śrī-kṛṣṇena prasādaṁ prasannatāṁ nītā prāpitā asaralā vāmā yā sakhī tasyāś cilliḥ bhrūr eva vyālī parama-bhīṣaṇatvāt kauṭilyāt kṛṣṇa-varṇatvāc ca sarpī tasyā yaḥ paribhramaḥ sarvato bhramaṇaṁ tena kampitā bhītā vimukhita-mukhī vimukhīkṛtaṁ śrī-kṛṣṇābhimukhād vivartitaṁ mukhaṁ yayā sā | bhūyaḥ punar api haṭhāt prasabhāt prasabhas tu balātkāro haṭho’tha ity amaraḥ ||34||

—o)0(o—

|| 8.35 ||

nāyakābhedyā, yathā uddhava-sandeśe (52)—

kāmaṁ dūre vasatu paṭimā cāṭu-vṛndas tatrāyaṁ

rājyaṁ svāmin viracaya mama prāṅgaṇaṁ mā prayāsīḥ |

hanta klāntā mama sahacarī rātrim ekākinī iyaṁ

nītā kuñje nikhila-paśupī-nāgarojjāgareṇa ||

**śrī-jīvaḥ : **prāṅgaṇam iti samīpa-deśam ity arthaḥ ||35||

viśvanāthaḥ : lalitā śrī-kṛṣṇam āha—kāmam iti | cāṭu-vṛnde cāṭu-samūhe | paṭimā pāṭavam | dūre vasatv iti mad-agre sthātum aśakteḥ | mama prāṅgaṇaṁ mā āgacchateti aham evaikā tvat-pratikūlā sva-prāṅgaṇān niḥsṛtya kadāpi tava rājye vighātaṁ na kariṣyāmīti viśvasihīti bhāvaḥ | nanu, prāṅgaṇa eva rādhā tāṁ vinā ca bahiḥ kiṁ me rājyeneti satyaṁ mithyā-vādi-śiromaṇir asīty āha—hanteti | ujjāgareṇa rātriṁ nīteyaṁ tvaṁ tu paśūn pānti pālayantīti paśupyo gopyas tāsāṁ nāgaro’taḥ kiṁ te rādhayeti bhāvaḥ ||35||

viṣṇudāsaḥ : kāmaṁ dūre iti | kadācid vidhi-vaśād vipralabdhāvasthāpan nāyāṁ śrī-rādhāyāṁ śrī-kṛṣṇena lalitāntikam āgatya daivāyattatā-janita-nijāparādham āvedyānunīyamānā sā lalitā taṁ prati prāha | nanu ko’yam etāvān aparādho mayā kṛto’sti, yena nijāṅganā-gamanāyāpi māṁ niṣedhasi ? tatrāha—hantety ādi | he nikhila-paśupī-nāgarety atra paśupīti tāsāṁ vaidagdhyādi rāhityaṁ tāsu suṣṭhu-ratatvena kṛṣṇasyāpi tato’dhikataraṁ dhvanitam | nāgara-śabdenātyantika-tiraskṛta-vācya-vyaṅgyam abhivyajya tad eva samarthitam ||35||

—o)0(o—

|| 8.36 ||

nāyake krūrā, yathā dāna-keli-kaumudyāṁ (57)—

amūr vraja-mṛgekṣaṇāś catur-aśīti-lakṣādhikāḥ

pratisvam iti kīrtitaṁ savayasā tavaivāmunā |

ihāpi bhuvi viśrutā priya-sakhī mahārghyety asau

kathaṁ tad api sāhasī śaṭha! jighṛkṣur enām asi ||

**śrī-jīvaḥ : **he sundarīti sukhī-mukhyāyāḥ sambodhanam | priya-sakhī yūtheśām ||36||

viśvanāthaḥ : lalitā śrī-kṛṣṇam āha—amūr iti | pratisvaṁ svaṁ svam | ekaiketi yāvat | amunā madhumaṅgalena kīrtitaṁ nāndīmukhy-ukta-sūtra-vyākhyā-prasaṅge | ihāpi sarvāsv asmāsu madhye priya-sakhī rādhā mahārghā nahi yūtheśvarī anya-tulyā bhavitum arhatīti bhāvaḥ | sāhasīti | caturasśīti-lakṣa-mātra-śulke kṛte tato’py adhika-mūlyāyā śrī-rādhāyā grahaṇe rāja-phūtkārād api na kiṁ bibheṣīti bhāvaḥ | he śaṭheti | śaṭhe śāṭhyaṁ prakurvīta iti nyāyena varaṁ rājñaḥ sakāśād aśvavārā ānetavyā iti bhāvaḥ ||36||

viṣṇudāsaḥ : amūr iti | kadācid yajñārthaṁ haiyaṅgavīnam āharantyāṁ sa-sakhī-vṛndāyāṁ govardhana-girau nīla-maṇḍapikā-ghaṭṭa-sīmani śrī-kṛṣṇena tad-dāna-śuddha-miṣeṇāvaruddhāyāṁ satyāṁ lalitayā saha saṁlāpe kṛṣṇasya jāte sati rādhāṁ didhīrṣuṁ śrī-kṛṣṇaṁ prati laltiā sāṭopaṁ nivārayati | pratisvam ātmānam ātmānaṁ prati | savayasā madhumaṅgalābhidhena tava sakhinā, yathā—pia-vaassa ṇāndīmuhīe suttidaṁ ekkekkaso ca[u]rasīdi-lakkhajīa-jāda-rūbehinto bhūīṭṭhaṁ variṭṭha-rūbāo honti imāo iti | ihāpi āsv api priya-sakhī śrī-rādhā mahārghyā bahu-mūlyā parama-durlabhety arthaḥ | tad api tathāpi he śaṭha ! sāhasī tvaṁ jighṛkṣuḥ dhartum icchuḥ enāṁ rādhāṁ dvitīyā ṭaussvenaḥ [pā. 2.4.34] iti kathatānukathane idam en-ādeśaḥ |

vidagdha-mādhave ca—

na kācid gopīnāṁ bhavati para-vitta-praṇayinī

satīnām asmākaṁ na vada parivādaṁ nanu mudhā |

alaṁ jalpair ebhir vraja nija-niketam drutam ito

vayaṁ kiṁ saṁvṛttās tava kitava veṇoḥ pratibhuvaḥ || [vi.mā. 4.49]

candrāvalīṁ mām anurudhyamānāṁ

ruṇaddhi padme bhavatī balena |

mallīṁ tamālābhimukhaṁ milantīṁ

hiṁsreva vallī purataḥ karālā || [vi.mā. 7.28] ||36||

—o)0(o—

|| 8.37-38 ||

yūthe’tra vāma-prakharā lalitādyāḥ prakīrtitāḥ ||

atha dakṣiṇā—

asahā māna-nirbandhe nāyake yukta-vādinī |

sāmabhis tena bhedyā ca dakṣiṇā parikīrtitā ||

śrī-jīvaḥ, viśvanāthaḥ : na vyākhyātam |

viṣṇudāsaḥ : asaheti | asahā asahiṣṇuḥ mānasya nirbandhaḥ prayatnas tasmin sāmabhiḥ sāntvanaiḥ priya-cāṭu-vāṇyādibhiḥ | tena nāyakena ||38||

—o)0(o—

|| 8.39 ||

tatra māna-nirbandhāsahā, yathā śrī-gīta-govinde (9.10)—

snigdhe yat paruṣāsi praṇamati stabdhāsi yad rāgiṇi

dveṣasthāsi yad unmukhe vimukhatāṁ yātāsi tasmin priye |

tad yuktaṁ viparīta-kāriṇi tava śrī-khaṇḍa-carcā viṣaṁ

śītāṁśus tapano himaṁ hutavahaḥ krīḍā-mudo yātanāḥ ||

śrī-jīvaḥ : na vyākhyātam.

**viśvanāthaḥ : **tuṅgavidyā kalahāntaritāṁ śrī-rādhām āha—yad yataḥ snigdhe tasmin priye priye śrī-kṛṣṇe tad-viparīta-dharmā tvaṁ paruṣāsi tat tasmāt śrīkhaṇḍa-carcāpi viṣaṁ tad-viparīta-dharmatvam | viṣavad dāhakaṁ bhavatīty arthaḥ | yathā kriyate tathā bhujyata iti nyāyāt | rāgiṇy anurāgiṇi | krīḍāyāṁ mudo harṣā eva yātanāḥ | kelau yāny eva sukhadāni tāny eva duḥkhadāny abhūvann ity arthaḥ ||39||

viṣṇudāsaḥ : snigdhe iti | kalahāntaritā śrī-rādhāṁ prati tasyā evaṁ kācit prakharā priya-sakhī sopālambham ālapati | snigdhe sneha-yukte tasmin priye sva-prāṇa-dayite śrī-kṛṣṇe yat yasmāt tvaṁ paruṣāsi kaṭhināsi, tathā yat tasmin praṇamati tvaṁ stabdhā anamrāsi, tathā yat tasmin rāgiṇi anurāga-yukte tvaṁ dveṣasthāsi, tathā yat tasmin unmukhe sammukhe tvaṁ vimukhatāṁ yātāsi, yad ity asya sarvāsu pratyekam abhidhānāt sarvāsāṁ svātantryaṁ vyañjitam | tat tu tat-tat-paruṣādīnāṁ adhikya-bodhakam | he viparīta-kāriṇīti viparītācāravatyās tava tat tasmād vakṣyamāṇa-vaiparītyaṁ yuktam ucitam eva | tad evam āha—śrīkhaṇḍety ādinā | śrīkhaṇḍasya malayajasya carcā ālepaḥ saiva viṣaṁ viṣavat kṣobhakaṁ jātam ity arthaḥ | tathā śītāṁśuś candra eva tapanaḥ sūryaḥ sūryavat parama-tāpa-prado’bhūd ity arthaḥ | tathā himaṁ prāleyam eva hutavahaḥ agniḥ saṁvṛtta ity arthaḥ | tathā krīḍā muda krīḍā-rūpāḥ krīḍābhir vā yā mudaḥ harṣās tā eva yātanās tīvra-vedanā babhūvur iti śeṣaḥ |

amarau ca—

likhann āste bhūmiṁ bahir avanataḥ prāṇa-dayito

nirāhārāḥ sakhyaḥ satata-ruditocchūṇa-nayanāḥ |

parityaktaṁ sarvaṁ hasita-paṭhitaṁ pañjara-śukais

tavāvasthā ceyaṁ visṛja kaṭhine mānam adhunā || [a.śa. 7]

śrī-dāsa-gosvāmi-caraṇaiś ca, yathā—

dṛṣṭvā go-pati-nandanasya kadanaṁ veṇur gato mūkatāṁ

sarve sthāvara-jaṅgamā vraja-vanījātā yayuḥ kṣīṇatām |

so’pi vyagra-suhṛd-vṛto bhuvi luṭhann āste vibhūṣaḥ kṛśo

rādhe tvaṁ tu mudā sadādhipayasā mānoragaṁ poṣaya || [prārthanāmṛta 9]

alaṅkāra-kaustubhe ca—

mā kuru mānini mānaṁ

suhṛdāṁ vacanaṁ praveśaya śravaṇe |

gokula-mahendra-tanayo

bhavatu sa nāthaḥ prasādam āsādya || [a.kau. 3.25] ||39||

—o)0(o—

|| 8.40 ||

nāyake yukta-vādini, yathā padyāvalyām (297)—

adoṣād doṣād vā tyajati vipine tāṁ yadi bhavān

abhadraṁ bhadraṁ vā vraja-kula-pate3** tvāṁ vadatu kaḥ |**

idaṁ tu krūraṁ me smarati hṛdayaṁ yat kila tayā

tvad-arthaṁ kāntāre kula-tilaka nātmāpi gaṇitaḥ ||

śrī-jīvaḥ : na vyākhyātam.

viśvanāthaḥ : rasāntardhāne dadṛśuḥ priya-viśleṣān mohitāṁ duḥkhitāṁ sakhīm [bhā.pu. 10.30.40] ity ukteḥ śrī-kṛṣṇena parityaktāṁ śrī-rādhāṁ mūrcchitāṁ vīkṣya kācit tasyāḥ sakhī śrī-kṛṣṇam anveṣṭuṁ vanaṁ praviśya prāptaṁ ca tam anunayantam upālabhate—adoṣād iti | naya māṁ yatra te manaḥ [bhā.pu. 10.30.38] iti svādhīna-bhartṛkāyā garvasya samucitatvād ity arthaḥ | doṣād iti | ahaṅkāriṇā tvayā rasika-śekhareṇa tad-vacanasya soḍhum aśakyatayā doṣatvenaiva gṛhītatvād ity arthaḥ | vraja-kula-pate iti | vraja-pateḥ putras tvam api vraja-kulasya patir ato durlīla-rāja-putrasya tava vrajasyāpi vadhe pālane vā kim abhadraṁ vā kiṁ punar ekasyās tasyā vadhe ? mama tu krūraṁ hṛdayam iti viruddha-lakṣaṇayoktiḥ | tathā kula-tilaketi cātra kulapate kula-tilaketi kula-padasya paunaruktyaṁ na mantavyaṁ samūha-sva-gotra-vācitvenārtha-bhedāt | padyam idaṁ madhyātva-gamakam api tyajatīti krūram iti gaṇita iti padaiḥ prauḍhi-vādāt prākharye udāhṛtam ||40||

viṣṇudāsaḥ : adoṣād iti | kācid vraja-devī saṅketa-kuñje śrī-kṛṣṇāgamanotkaṇṭhā-vyākula-cittā kenāpi daiva-yogena tasya vilambaṁ jñātvā vipralabdhātvam āsādya gṛhāya prasthitavatī| etad-anantaram eva nikaṭatas tam āgataṁ vīkṣya roṣaṇa-lupta-vivekā satī nirbhartsya nirāgasam api taṁ pratyākhyātavatī | tad anu so’pi tayā pratyākhyātaḥ san tatraiva kutracin nikuñja-kuhare vimanaskatayā ciraṁ sthitavān | tato jñātatattvayā kayācin nija-sakhyā kṛṣṇasya niraparādhatve jñāpite sati kalahāntaritātvena jātānutāpāyās tasyāḥ kācit priya-sakhī kṛṣṇāntikam āgatya sva-sakhyāḥ premātiśayaṁ nivedayati | vraja-kula-pate iti abhadraṁ tvāṁ ko vadatv ity atra hetur uktaḥ, na tu bhadra-kathane | tatra saṅkocābhāvāt | vipina iti tasyā doṣe saty api tyāgāyuktatvaṁ dhvanitam | krūram iti atyanta-tiraskṛta-vācya-vyaṅgyena komalam iti vyañjitam | kula-tilaketi vraja-kula-śreṣṭhatvāt tām evambhūtāṁ tvad-eka-nāthāṁ paramānurāgavatīṁ tyaktuṁ nārhasīti dhvanitam | kāntāre durgama-mārge ātmāpi na gaṇito nāpekṣitaḥ |

vidagdha-mādhave ca—

kas tādṛg vraja-maṇḍale’tha valate śakyo gariyān asau

yenoccālayituṁ balāt kulavatī-ceto-giri-grāmaṇīḥ |

ity asmābhir avakra-vikrama-lavād utkṣipta-govardhano

hetus tvaṁ kila paṅkajākṣa paṭubhis tatrāsi niṣṭaṅkitaḥ || [vi.mā. 2.35] ||40||

—o)0(o—

|| 8.41 ||

nāyaka-bhedyā, yathā—

na vyarthāṁ kuruṣe mamaiva bhaṇitiṁ madhye sakhīnām iti

śrutvā khyātim asau kṛtī madhuripur māṁ bāḍham āśiśriye |

dṛṣṭvā mad-vadanaṁ prasīda rabhasād enaṁ puraḥ kātaraṁ

kalyāṇībhir alaṁ kṛśodari dṛśor bhaṅgībhir aṅgīkuru ||

śrī-jīvaḥ : na vyākhyātam.

viśvanāthaḥ : tuṅgavidyā kalahāntaritāṁ śrī-rādhām āha—na vyartham iti | mamaiveti māna-samaye viśākhādaya iva mānaṁ tyajety utkaṇṭhā-samaye lalitādaya iva mānaṁ kurv iti tvām ahaṁ kadāpi nāvocam ato mamaiva na tu tāsām ity arthaḥ | kṛtī paṇḍitas tāṁ mat-khyātiṁ parīkṣitum iti bhāvaḥ | dṛṣṭvā mad-vadanam iti tvayaiva dattāṁ tāṁ mat-khyātiṁ tvam eva ced vidhvaṁsayiṣyasi tadā janma-paryantaṁ man-mukhaṁ mlānaṁ tvāṁ prati samaunam eva sthāsyati | sambhāvitasya cākīrtir maraṇād atiricyate [gītā 2.33] iti nīteḥ | ayi parāmarśa-śūnye tarhi kiṁ artum ājñāpayasīty ata āha—enaṁ punaḥ kātaram ity ādi | tataś ca sā rabhasāt pāda-lagnaṁ śrī-kṛṣṇam aśrubhir abhyaṣiñcat | so’pi sva-pāṇinā tan-mukhaṁ saṁmārjya cucumbeti jñeyam ||41||

**viṣṇudāsaḥ : **na vyartham iti | kadācid vipralabdhāvastāśritāṁ śrī-rādhāṁ prasādayituṁ tat-tad-upāya-kṛtinā śrī-kṛṣṇenānunaya-śatair bheditā tuṅgavidyā rādhām abhyupetya sakāku prārthayate | āśiśriye āśritavān | rabhasāt satvaraṁ yataḥ kātaraṁ trāsākrāntam | enam iti kiñcid dūre tatraiva sthitaṁ taṁ darśayati | tasya sākṣād evaṁvidha-vyakta-prārthanāder asundaratvāt | dṛśoḥ bhaṅgībhiḥ kaṭākṣaiḥ | anyat sugamam |

alaṅkāra-kaustubhe ca—

jhañjhānilam iva lavalī

praṇaya-latā na sahate dīrghām |

pratighāṁ mānini rādhe

tena tvam atikopinī bhūyāḥ || [a.kau. 10.84] ||41||

—o)0(o—

|| 8.42-43 ||

tuṅgavidyādikā cātra dakṣiṇa-prakharā bhavet ||

atha laghu-madhyā—

tvayā racita-saṁkathāṁ pathi samīkṣya māṁ māninī

sakhī mama viṣaṇṇa-dhīḥ kṛta-kaṭākṣam ākṣepyati |

vrajādhipati-nandana tvam avadhehi mantraṁ bruve

vinātra lalitāśrayaṁ bhavad-upakramo’yaṁ vṛthā ||

śrī-jīvaḥ : na vyākhyātam.

viśvanāthaḥ : campakalatā sa-cāṭukāraṁ śrī-kṛṣṇam āha—tvayeti | saṅkathā saṁvādaḥ | samīkṣyeti sva-parijana-dvārā dūrataḥ svayam eva vā | ākṣepsyati campakalate ko rahasya utkocaḥ śrī-kṛṣṇa-labdha ity evam | vrajeti | vrajasyānanda-dāyini putre tvayi sā lalitā gauravaṁ kariṣyaty eveti bhāvaḥ | avadhehīti yukty-antaraṁ sva-hṛdayād utthitam anya-mukhād vā śrutaṁ tvat-kārya-sādhakaṁ kiṁ na bhaved iti manasi vicārayety arthaḥ | mantraṁ mantraṇāṁ śleṣeṇa mantra iva sva-hṛdaya eva gopyaḥ na tu kasyāścid agre man-nāmollekhaḥ kartavya ity arthaḥ | bruve ity ātmanepadam ātma-doṣācchādana-phalakam | tvām atra vacmi viduṣām ity ādivad atra padye dhvanayo’nveṣṭavyāḥ ||43||

**viṣṇudāsaḥ : **tvayeti | pūrvavat kenāpi hetunā māninyāḥ śrī-rādhāyā mānopaśamanāya svakārya-sādhana-dhurīṇena kṛṣṇena viśākhāṁ pathi dṛṣṭvā tāṁ prati nijābhidhitsitārthe prastute sati taṁ prati viśākhā sāśaṅkam upadiśati | tvayā saha racita-saṅkathāṁ kṛta-saṁlāpāṁ māṁ samīkṣya viṣaṇṇa-dhīḥ satī kṛta-kaṭākṣaṁ yathā syāt tathā ākṣepsyati ākṣepaṁ vidhāsyati yato māninī tvayi gṛhītamānā | ata eva he vrajādhipati-nandana tvam avadhehi avadhānaṁ kuru | mantraṁ mantravat-tat-parama-rahasyopāyaṁ bruve kathayāmi | tad evāha—vinetyādi | upakrama ārambhaḥ |

alaṅkāra-kaustubhe ca—

na vadasi hariṇāpi pṛcchyamānā

na bata vilokayase vilokyamānā |

nijam abhimatam īhyatām idānīṁ

vidhu-vadane samayaḥ sa no na bhāvī || [a.kau. 7.3]

atra nañ kākvā vakroktiḥ ||43||

—o)0(o—

|| 8.44 ||

atha laghu-mṛdvī—

sakhi tava muhur mūrdhnā pāda-graho’pi mayā kṛtas

tad api ca harau jātāsi tvaṁ prasāda-parāṅ-mukhī |

bhavatu yamunā-tīre veṇor udañcati pañcame

vicalita-dhṛtis tvaṁ lolākṣī mayāpi hasiṣyase ||

śrī-jīvaḥ : na vyākhyātam.

**viśvanāthaḥ : **citrā māninīṁ śrī-rādhām āha—sakhīti | muhur iti | apehi durbuddhe apehīti | tvat-kṛta-tiraskāram agaṇayitveti bhāvaḥ | bhavatv iti | sva-saṁmati-vyañjakaṁ tavābhīṣṭam eva bhavatv ity arthaḥ | yadi tvaṁ prasannā abhaviṣyas tadā tvat-kṛtaṁ tiraskāram apy ahaṁ sat-kāram evāmaṁsye, adhunā tu tiraskārasya phalam ahaṁ mṛdur api tubhyaṁ dāsyāmīty āha—yamunā-tīra iti | veṇor iti | asmān sakhīs tvad-upakāre’prabhaviṣṇur anādṛtya sā sva-veṇum eva śaraṇaṁ yāsyatīti bhāvaḥ | mama dhṛtir durjayeti bhāvādīrity āha—vicaliteti | kathaṁ tvaṁ dhṛteś calanaṁ jñāsyasīty ata āha—lolākṣīti | tadānīṁ tad-akṣṇor laulyam eva tat kathayiṣyatīti bhāvaḥ | tataś ca svayam abhisariṣyantī yad dhasiṣyase tatra kaḥ sandeha iti iyaṁ kārya-vaśān madhyaṭva-sparśiny api svabhāvato mṛdur eveti mārdave udāhṛtā ||44||

viṣṇudāsaḥ : sakhi taveti | pūrvavan māninyāḥ śrī-rādhāyā māna-bhaṅgārthaṁ śrī-kṛṣṇenānunayādinā bheditā citrā tām abhyupetya cireṇa sakāku-vacasā pāda-grahaṇādinā prārthitavatī citrā tāṁ prati sasaṁrambham āha | udañcati uccarati sati | pañcamaḥ kokilārāva-jātīyaḥ svara-viśeṣas tasmin | mayāpi kartryā lolākṣī cañcalākṣīti tasyāḥ bhāvi-tadānīntanāvasthām abhipretya viśinaṣṭi | udañcati pañcama ity atra “niśamya parākramam” ity api pāṭhaḥ |

alaṅkāra-kaustubhe ca—

kati nipatitaṁ pādopānte kṛtaṁ kati cāṭu vā

kati kati mayā śīrṣṇaḥ śaptaṁ kati stutir īhitā |

tad api na gataṁ vāme vāmyaṁ labhasva kṛtārthatāṁ

bhavatu tava tu preyān māno na mānini mādhavaḥ || [a.kau. 4.10] ||44||

—o)0(o—

|| 8.45-46 ||

atha ātyantika-laghuḥ—

ātyantika-laghus tatra proktā kusumikādikā |

sarvathā mṛdur eveyaṁ yan nitānta-laghīyasī ||

yathā—

vande sundari sandiśa priya-sakhīṁ mānaṁ vimuñcatv asau

sotkaṇṭhāpi manasvinīva vasati tvac-chaṅkayā veśmani |

dūre tvan-mukham īkṣate harir iyaṁ maunaṁ śukaḥ śikṣate

lāsyaṁ necchati candrakī savayasaḥ kvāsmīti na svaṁ viduḥ ||

śrī-jīvaḥ : na vyākhyātam.

viśvanāthaḥ : kusumikā lalitāṁ praty āha—vanda iti | nanu kiṁ tatra gatvā tasyāḥ pāde nipatya mayā māna-tyāgo bhikṣaṇīyaḥ | nahi nahi atraiva sthitvā sandiśa | mad-dvārā anya-sakhī-dvārā vā sandeśaṁ preraya | tatrāpi vṛndāvaneśvarīṁ prati na kintu sva-sakhīṁ kalāvatīṁ praty asau rādhā mānaṁ vimuñcatu matto mā bibhetu | ājñā dattā mayā pratibandhikayā na bhavitavyam iti vyañjayeti bhāvaḥ | sauva tvad-ājñāṁ vadiṣyatīty arthaḥ | yataḥ sotkaṇṭhāpi manasvinīva māninīva | kiṁ ca, tvad-ājñāṁ vinā sarveṣām eva duḥkhaṁ jātam ity āha—dūra iti | tāṇḍavika-nāmā mayūraḥ | savayasaḥ sakhāyaḥ sakhyaś ca | kvāsmīti pratyekaṁ svaṁ na viduḥ | mūrcchitā ity arthaḥ ||45-46||

viṣṇudāsaḥ : vande sundarīti | mānāvasāne kalahāntaritātvam āpannām api lalitāgrahātikrama-bhiyā bheditā citrā tām abhyupetya cireṇa sa-kāku-vacasā pāda-vandana-pūrvakaṁ mānātyāge sarveṣām evārtim āvedayantī tasyai sa-dainya-kāku prārthayate | sandiśa ājñāpaya | sotkaṇṭhāpīty anenāsyā antar-mānābhāvaḥ sūcitaḥ | ata eva vimuñcatu adhunā bāhye’pi yan mānābhāsa-mātram asti | tad api viśeṣato nitarām eva muñcatu | nanu yarhy evaṁ tarhi kim ity enaṁ puraḥsthaṁ bahir āgatya sambhāṣaṇādinā na toṣayatīty ata āha—tvac-chaṅkayeti, kevalaṁ tvac-chaṅkayaiva manasvinīva dhīreva, na tu dhīrā | veśmani gṛhe vasati na tu svecchayā | śikṣate abhyasyati lāsyaṁ nṛtyaṁ candrakī mayūras tāṇḍavika-nāmā | savayasaḥ sakhyaḥ | kvāsmi kutrāsmīti pratyekaṁ tāḥ svam ātmānaṁ na viduḥ na jñātavatyaḥ| tāsāṁ tv ātma-vismṛtir eva jātety arthaḥ | evaṁ tvayi prasannāyāṁ satyāṁ priya-sakhyā nitarāṁ mānoparamaḥ syāt | tarhy eva sarveṣāṁ sukham iti tūrṇam evājñāṁ dehi, anyathā tu tava suṣṭhu kāṭhinya-doṣāpattiḥ syād iti dhvanitam ||45-46||

—o)0(o—

|| 8.47-52 ||

prakharādiṣv anyatamā yūtheśaikaiva kīrtitā |

madhyasthā navadhaivantyā samā laghur iti dvidhā ||47||

ekaikasminn ato yūthe bhidā dvādaśadhā bhavet |

atha dūtyārtham etāsāṁ viśeṣaḥ punar ucyate ||48||

dūtyam atra tu tad-dūrād yūnor yad abhisāram |

tatra tu prathamā nitya-nāyikāvātra kīrtitā ||49||

syur nāyikāś ca sakhyaś ca tisro madhyasthitās tataḥ ||50||

tatrādyā nāyikā-prāyā dvitīyā dvi-samā tataḥ |

tṛtīyā tu sakhī-prāyā nitya-sakhyeva pañcamī ||51||

ādyāyāṁ nikhilāḥ sakhyo dūtya eva na nāyikāḥ |

pūrvoktā nāyikā eva pañcamyāṁ na tu dūtikāḥ ||52||

**śrī-jīvaḥ : **tatrādyeti | ādyā adhikā | āpekṣikādhikety arthaḥ | laghuṣv api kadācit sakhī syād iti prāya-padam | dvitīyā samā sā ca dvi-samā nāyātve sakhītve ca | tṛtīyā āpekṣikī laghuḥ | nitya-sakhyāḥ pañcamītvam ātyantikādhikāpekṣayeti jñeyam ||49||

viśvanāthaḥ : yūtheśā atyantādhikā anyatamā prakharā vā madhyā vā mṛdur vā ity arthaḥ | tasmād ekaiva | madhyasthā āpekṣikādhikā samāś cāpekṣika-laghavaś ca navadhā | adhika-prakharā adhika-madhyā adhika-mṛdvīti tisraḥ | tathā sama-prakharā sama-madhyā sama-mṛdvīti tisraḥ | tathā laghu-prakharā laghu-madhyā laghu-mṛdvīti prāyā | asyāḥ svādhikā apekṣya laghutvenātyantikādarābhāvāt sva-laghuṣv api nāyikātvaṁ prāyikam eva | kadācit tāsām api premṇā sakhya-karaṇa-svabhāvād iti prāya-padam | dvitīyā samā dvi-samā dvayor nāyikātva-sakhītvayos tulyā sva-samām apekṣya sva-prītyā sakhītvasya tat-prītyā nāyikātvasya ca sambhavāt | tṛtīyā āpekṣika-laghuḥ sakhī-prāyā | asyāḥ sva-laghur apekṣya nāyikātve kiñcid ādarāt svādhikāsv api sakhītvaṁ prāyikam eva| kadācit tāsv api tat-prītyā nāyikātva-sambhavād iti prāyeti padam | pañcamī ātyantika-laghur nitya-sakhīti | asyāḥ kvāpi laghur nāstīti nāyikātvāsambhavena gauravābhāvāt sarvā apy apekṣya sakhītvam eveti nitya-padam | pañcamīti | ātyantikādhikāto gaṇanena madhya-sthāsu tisṛṣu asyā antaḥpātitvāsambhavāt prathamata eva gaṇanaucityāt | tataś caiṣa nirgalitārtha ity ata āha—ādyāyām ātyantikādhikāyāṁ nikhilā āpekṣikādhikādyāś catasro dūtya eva na nāyikāḥ | tasyāḥ sarvādhikatvāt tad-asambhavāt | pañcamyām ātyantika-laghau | nāyikā eva na dūtikāḥ | asyāḥ sarvāsv api laghutvāt | tataś dvitīyā-tṛtīyā-caturthyaḥ parasparaṁ tāratamyena dūtyo nāyikāś ca syuḥ ||47-52||

viṣṇudāsaḥ : pūrvaṁ sarva-yūtheśvarī-bhedā ye—na samā na laghuś cādyā [u.nī. 6.24] ity ādi-padya-trayyā darśitāḥ santi | eka-yūtha-madhye’pi spaṣṭatārthaṁ punar eva tān eva darśayati—prakharādiṣv iti ādinā madhyāmṛdvyor grahaṇam | anyatamā ekatamā prakharā vā madhyā vā mṛdvī vā | sā tu yūtheśā ekaiva ātyantikādhikaiva | madhyasthā āpekṣikādhikā-samā āpekṣika-laghuś ca anyonyāpekṣayādhikā samā laghutvaṁ tirṣv evāstīti navadhā | antyā ātyantika-laghuḥ samā-laghuś ceti dvidhā | āsāṁ bāhulyād ātma-madhye kācit kāñcid apekṣya samāpi bhavatīti dvividhatvam, na tv adhikātvaṁ kadācid āsu sambhavatīti pūrvam api | bhaven naivādhikāntimā [u.nī. 6.24] iti likhitam | evaṁ dvādaśadhā bhidā bhaved iti | atheti—etāsāṁ kṛṣṇa-priyāṇāṁ yūnor nāyikā-nāyakayoḥ | atra tāsu ātyantikādiṣu pañcasu prathamā ātyantikādhikā yā yūtheśvarī sā nitya-nāyikaiva sarvāsām arhattamātvāt | tatas tad-anantaraṁ yās tisro madhyasthāḥ āpekṣikādhikāḥ samā āpekṣika-laghavaś ca, tāḥ nāyikāś ca sakhyaś ca syuḥ | tatra tāsu tisṛṣu yā ādyā āpekṣikādhikā, sā nāyikā-prāyā | prathamyāṁ yūtheśvaryāṁ nityam evāsau sakhī | laghuṣv api kadācit sakhī syād iti prāya-padam | dvitīyā samā yā sā dvi-samā nāyikātva-sakhītvayoḥ samā | pañcasu bhedeṣu sarva-madhya-sthitatvāt kadācin nāyikātvaṁ kadācit sakhītvam | ātmanaḥ pūrvayor dvayoḥ sakhītvaṁ parayor dvayor nāyikātvaṁ prāyai iti jñeyam | tṛtīyā yā āpekṣika-laghuḥ sā sakhī-prāyā | pūrvāsu tisṛṣu pṛayaḥ sakhītvam evāsyāḥ kadācit kvāpi nāyikātvam api syād iti prāya-śabdārthaḥ | evam ātyantikādhikādi-catasṛṇāṁ viśeṣaṁ nirūpya yā ātyantika-laghus tāṁ nirūpayati—nitya-sakhy eveti | pañcamī ātyantika-laghuḥ sā nitya-sakhī, eva-kārād asyāḥ kādācitkam api nāyikātvaṁ nirākṛtam | sarva-laghutvāt tattvatīvāsambhāvyam asyām ity arthaḥ | ādyāyām ātyantikādhikāyāṁ yūtheśvaryāṁ nikhilās tad-anyāś catur-bhedāḥ sarvā eva sakhyo dūtya eva| pūrvoktā ātyantikādhikādyāś catasraḥ pañcamyām ātyantika-laghau nāyikā eva ||47-52||

—o)0(o—

|| 8.53-55 ||

tatra** nitya-nāyikā—**

yātra yūtheśvarī proktā sā bhaven nitya-nāyikā |

apekṣyatvād atīvāsyā mukhyaṁ dūtyaṁ na vidyate ||53||

sva-yauthikya-sakhī-madhye yā yatrātīva rāgiṇī |

niyuktair asti tad dūtye suṣṭhu sā yūtha-mukhyayā |

tathāpi praṇayāṁ kvāpi kadācid gauṇam īkṣyate ||54||

dūre gatāgatam ṛte yad dūtyaṁ gauṇam atra tat |

gauṇaṁ hareḥ samakṣaṁ ca parokṣaṁ ceti tad dvidhā ||55||

śrī-jīvaḥ : na vyākhyātam.

**viśvanāthaḥ : **apekṣyatvād ādaraṇīyatvāt | niyuktaivāsti sakhi tvayāsyā dūtyaṁ kāryam iti prathama-dina eva nirdiṣṭā sā yathā-samayaṁ dūtyaṁ karoty eveti kiṁ tasyodāharaṇa-pradarśanena | tad dūtyaṁ na mukhyaṁ nāpi gauṇam ity arthaḥ | evaṁ ca yadyapi sakhī-dvāraiva sva-sakhīnāṁ dūtyaṁ siddhaṁ tathāpi gauṇaṁ yūtheśvaryā dūtyaṁ sva-kartṛkam apīkṣyate dṛśyate | sa yāṁ nikhilāḥ sakhyo dūtya eva na nāyikāḥ sakhīṣv api praṇayena sva-sāmyaṁ dṛṣṭvā dūtyaṁ vinā sthātum āśakter iti bhāvaḥ | dūre gamanāgamanaṁ vineti nikaṭe tu kadācit sakhyā alakṣitena gamanāgamanenāpīty arthaḥ | ādyaṁ sāṅketikaṁ dṛg-antādyair dṛganta-bhrū-tarjanī-cālanaiḥ ||53-55||

viṣṇudāsaḥ : na vyākhyātam.

—o)0(o—

|| 8.56-57 ||

tatra** samakṣam—**

sāṅketikaṁ vācikaṁ ca samakṣaṁ dvividhaṁ matam ||

tatra** sāṅketikam—**

tatrādyaṁ syād dṛgantādyaiḥ kṛṣṇaṁ prerya sva-nihnutiḥ ||

śrī-jīvaḥ, viśvanāthaḥ : na vyākhyātam |

viṣṇudāsaḥ : sāṅketikaṁ vācikaṁ ceti tasya dharmyam [pā. 4.4.47] iti ṭhak | tatra samakṣa-dūtye ādyaṁ sāṅketikam | dṛgantādyair ity atrādya-śabdād aṅguli-bhrū-cālanoṣṭha-spandādayo jñeyāḥ | prerya prerayitvā sva-nihnutiḥ svasyātmano gopanam ||56-57||

—o)0(o—

|| 8.58 ||

yathā—

priya-sakhi viditaṁ te karma yat prerayantī

tvam aghadamanam akṣṇā kṣiptram antarhitāsi |

ahaha na hi latāḥ syus tatra cet kaṇṭakinyo

mama gatir abhaviṣyat tat-karāt kā na vedmi ||

			—idam adhika-mṛdvī-dūtyam 

śrī-jīvaḥ : ahaha nahīti tasyā vākyaṁ gopanam eva na tu yathārthaḥ | tena tasyā rahasyam eva prakaṭībhūtam itijñāpitam ||58||

**viśvanāthaḥ : **kācit śrī-kṛṣṇa-kartṛkaṁ sva-sambhogaṁ svasminn apalapantī sva-yūtheśvarīm upālambhamānā prāha—priyeti | tataś ca hanta hanta tad-bhayād atisambhrameṇāpasarantyās tava vaksāsi kīdṛśaṁ kaṇṭakaiḥ kṣataṁ kṛtaṁ mat-samīpam etyāñcalam udghāṭya darśaya | mayānabhijñayā kaṣṭaṁ prāpitāsi kiṁ kartavyaṁ tvayya tīva lobhatas tasyaiva prārthanayā tathā kṛtaṁ tvaṁ tu sva-puṇyenaiva rakṣitābhūḥ | mā krudhya naiva punaḥ kariṣyāmīti yūthapāyāḥ pratyuktir jñeyā ||58||

viṣṇudāsaḥ : priya-sakhīti | kadācin netra-bhaṅgyā kṛṣṇāya śaivyāṁ sūcaytivāpahnutāyāṁ candrāvalyāṁ tad anu tena saha yatheṣṭa-vihāram ācarya punaś candrāvalī-pārśvam āgatya ca śaivyā sa-vyājaṁ tam apalapantī tām upālabhate | antarhitāsi tirobhūtāsi ahaha khede gatir avasthā | abhaviṣyad iti liṅ nimitte luṅ kriyātipattau iti bhaviṣyati kriyātipāte lṛṅ | tat-karāt tasya kṛṣṇasya pāṇitaḥ ||58||

—o)0(o—

|| 8.59 ||

atha vācikam—

mithaḥ puro vā paścād vā vākyam ekatra vācikam ||

śrī-jīvaḥ : mithaḥ puraḥ śrī-kṛṣṇa-sakhyor dvayor api śṛṇvator ity arthaḥ | paścād iti | kadācit śrī-kṛṣṇa-gocare kadācit sakhyā ity arthaḥ | tad etayor ekatra vākyaṁ vācikaṁ dūtyaṁ bhavati||59||

**viśvanāthaḥ : **puro’gre mithaḥ parasparaṁ vākyaṁ vā paścād ekatra vākyaṁ vā vācikaṁ dūtyaṁ syād ity anvayaḥ | atra pura ity asya sambandhi-padānupādānāt kṛṣṇa-sakhyo dvayor eveti jñeyam | vākyaṁ tu yūtheśvaryā eva mithaḥ śabdānaucityāt śrī-kṛṣṇena sārdham iti jñeyam | paścād ity atra tu ekatreti padopādānāt kṛṣṇasya paścāt sakhyām | sakhyāḥ paścāt śrī-kṛṣṇe iti dvividhaṁ paras tv eka-vidham iti trividhaṁ vācikam ||59||

viṣṇudāsaḥ : mithaḥ pura iti | mithaḥ puraḥ dvayor eva sākṣāt | paścād dvayor apy asākṣāt | etasyaiva vivaraṇaṁ—ekatreti ekatra kṛṣṇasyaiva sākṣāt sakhyā asākṣāt | tathā sakhyāḥ sākṣāt kṛṣṇasyāsākṣād iti trividhaṁ vācikam ity arthaḥ ||59||

—o)0(o—

|| 8.60 ||

tatra** mithaḥ puraḥ kṛṣṇe vācikam—**

mayāpalapanaṁ kiyat tvayi kariṣyate yā sakhī

mamāniśam upendra te kusuma-mañjarīr luñcati |

iyaṁ guṇavatī kare tava vidhṛtya dattādya sā

yathecchasi tathā kuru svayam ito gṛhaṁ gamyate ||

			—idam adhika-prakharā-dūtyam 

śrī-jīvaḥ : kiyat kariṣyata iti | yat kṛtaṁ tat kṛtam eva paratas tu na kartuṁ śakyata iti bhāvaḥ | kṛṣṇasya paścād iti tasmin śṛṇvatīty arthaḥ ||60||

**viśvanāthaḥ : **śyāmale, nityam eva pṛṣṭā tvaṁ nāhaṁ puṣpāṇi luñcāmīti brūṣe tiṣṭha tiṣṭha ekasmin dine udyāna eva nihnutya sthitvā tvāṁ sakhīm eva dhṛtvā manmatha-rāja-kārāgāra-sthāṁ kariṣyāmi tadā jñāsyasīti bruvāṇaṁ śrī-kṛṣṇaṁ prati śyāmalā prāha—mayeti | apalapanaṁ mithyā-bhāṣaṇam | guṇavatīti caurya-lakṣaṇasya sva-guṇasya svayam eva phalaṁ prāpsyatīti tena mama kim iti tasyāḥ sāhāyyākaraṇe hetur vyañjitaḥ | guṇavatīti nāmaiva vā||60||

viṣṇudāsaḥ : mayeti | śyāmalā yūtheśvarī śrī-kṛṣṇāṅga-saṅga-saukhye nātyanumatāṁ guṇavatī-nāmnīṁ sva-priya-sakhīṁ haste gṛhītvā śrī-kṛṣṇāya samarpayanty āha | apalapanaṁ saṅgopanaṁ kiyat kati luñcati carayati | svayam ātmanā mayā ||60||

—o)0(o—

|| 8.61 ||

kṛṣṇasya paścāt sakhyaṁ, yathā—

mat-kaṇṭhād iha mauktikāni vicinu tvaṁ vīrudārodhataḥ

srastāny eṣa kilāsti mālya-racanā-vyāsakta-citto hariḥ |

diṣṭyā kṣemam upasthitaṁ sumukhi naḥ sānau yad asya cyuto

hastād veṇur iti prayāmi kapaṭān nihnotum enaṁ girau ||

—idam adhika-madhyā-dūtyam

**śrī-jīvaḥ : **hastād veṇuś cyuta iti | etat kṣemam upasthitaṁ tasmāt prayāmīty ādi | upāgatam iti vā pāṭhaḥ ||61||

**viśvanāthaḥ : **śrī-rādhā citrām āha—mad iti | nanv ahaṁ śrī-kṛṣṇād bibhemīty ata āha—mālyeti | tena śrī-kṛṣṇasyāsamakṣatvaṁ jñāpitam | nanu tvam api kiṁ na vicinoṣīty ata āha—diṣṭyeti ||61||

viṣṇudāsaḥ : mat-kaṇṭhād iti | kadācic chrī-kṛṣṇena prārthyamānām api tad-aṅga-saṅgāsvāda-saukhyānatiruciṁ citrāṁ jñātvā śrī-rādhikā tāṁ tatraiva kuñjāṅgane mālya-nirmāṇāviṣṭena śrī-kṛṣṇena saha saṅgamayituṁ tato jigamiṣuḥ savyājam uvāca | mat-kaṇṭhāt srastāni patitāni mauktikāni tvam iha vicinv ity anvayaḥ | vṛudārodhataḥ niviḍa-latā-taṭa-sīmni | eṣa diṣṭyā bhāgyena kṣemaṁ maṅgalam | tasyā pratīty-arthaṁ na iti bahu-vacanaṁ tu na kevalaṁ mamaiva kṣemam idam api tu sarvāsām eva yuṣmad-vidhānām api, anenaiva veṇunā lajjā-śaṅkādi-dhūnana-pūrvaka-vyākulatotpādanāt | tad evāha—sānāv iti | yad yasmāt iti hetoḥ nihnotum apalapitum enaṁ veṇum ||61||

—o)0(o—

|| 8.62 ||

sakhyāḥ paścāt kṛṣṇe, yathā—

vicakilam avacetuṁ sā sakhī mad-vacobhiḥ

katham api taṭa-puṣpāraṇyam ekā gatāsti |

aghahara mama gehād yāntam abhyarthaye tvāṁ

punar iyam atimugdhā na tvayā khedanīyā ||

śrī-jīvaḥ : vicakilaṁ mallikām ||62||

viśvanāthaḥ : rādhe, adya te sarvā eva sakhyo’nubhūta-mādhuryā abhūvan citrā na dṛśyatesā kveti pṛcchantaṁ śrī-kṛṣṇaṁ śrī-rādhā prāha—vicakileti | vicakilaṁ mallikām | vacobhir iti bahu-vacanena tat-karmaṇy api sā tvad-bhayāt prāyo na saṁmatāsīd iti bhāvaḥ | katham apīti| mayā tasyā dūtyam eva kṛtam iti bhāvaḥ | eketi tad-artham eva kācit saṅginy api tasyai na datteti bhāvaḥ | aghahareti | tasyāḥ kandarpa-śara-jvālā bhadreṇaiva nirvāpaṇīyeti bhāvaḥ | aṁho duḥkha-vyasaneṣv agham ity amaraḥ | punar iti sambhojyāpi sā na tyaktavyeti bhāvaḥ||62||

**viṣṇudāsaḥ : **vicakilam iti | kadācic candrāvalyā gṛham upetya tayā saha vihāraṁ kṛtvā tato vṛndāvanāya prayāntaṁ kṛṣṇaṁ niṣedha-vyājena puṣpāharaṇāya prasthāpitāyāḥ sva-sakhyā dharṣaṇāyaivopadiśati | vicakilaṁ mallikāṁ sā prasiddhā | katham api kaṣṭa-sṛṣṭyeti tasyāḥkrīḍābhilāṣa-parāṅmukhatā nitarām eva sūcitā | na khedanīyā dharṣaṇādinā duḥkhaṁ na prāpaṇīyā | atrātyanta-tiraskṛta-vācya-vyaṅgyena vidhāv eva paryavasānam | spaṣtānuktis tu kadācid eṣātratya nija-sakhītaḥ kuto’pi mat-preṣaṇaṁ jñātvā mahyaṁ kupyatīti śaṅkayā | sā tu mṛdvītvāt tasyā ity arthaḥ ||62||

—o)0(o—

|| 8.63-64 ||

atha hareḥ parokṣam—

tat parokṣaṁ hareḥ sakhyāḥ sakhī-dvārā yad arpaṇam |

vyapadeśādinā vāpi tat-pārśve preṣaṇādikam ||

tatra sakhī-dvārā, yathā—

ruddhāṁ viddhi guror girā śaśikalām ātma-dvitīyām atas

tvām udyamya nayāmi śarmaṇi sadā jāgarti te rādhikā |

bhṛṅgāḥ subhru tad-aṅga-saurabha-bharair ākṛṣyamāṇāḥ kramāt

panthānaṁ prathayanti te kuru puraḥ kuñja-praveśe tvarām ||

śrī-jīvaḥ : na vyākhyātam.

viśvanāthaḥ : tat hareḥ parokṣaṁ dūtyaṁ bhavati yat sakhī-dvārā sakhyāḥ samarpaṇam | arthāt haraye ity arthaḥ ||63||

tvaṁ cāhaṁ ca vṛndāvane’dya candrikāṁ paśyāvety uktvā mām etāvad dūraṁ tvam ānaiṣīḥ, candrikāṁ dṛṣṭvāpi punaḥ kuñja-gahvara-mārge candrikā-rahite yāhi puraḥ puro yāhīty uktvā māṁ kutra ninīṣasīti saśaṅkaṁ pṛcchantīṁ raṅgadevīṁ kalāvatī prāha—ruddhām iti | ātma-dvitīyāṁ tvat-sakhīṁ sadā tvām abhisārayitrīm ity arthaḥ | nayāmy abhisārayāmi | nanu viśvāsa-ghātinī tvad-ājñā-kāriṇīm eva māṁ tvaṁ kim avaiṣi ? ahaṁ tu parāvṛtya gṛham eva yāmīty ata āha—śarmaṇīti | viruddha-lakṣaṇayedṛk tvad-viḍambana-lakṣaṇe tvad-akalyāṇe rādhā sadaiva jāgarti na kadāpi svapitīti saiva viśvāsa-ghātinī | tvad-vairiṇīty arthaḥ | ahaṁ tu tvad-ājñayaivaṁ karomīti bhāvaḥ | bhavatu tvad-abhimatam eva karomi, kintu tayā tvaṁ me saṅginī dattāsi katham iti eva vicyutā bubhūṣasi agre agre caleti sākūtaṁ bruvāṇāṁ tāṁ praty āha—bhṛṅgā ity ādi | ito bhṛṅgā eva tava saṅginaḥ | eteṣāṁ paścāt paścāt yāhi he subhru, bhruvaṁ śobhanāṁ kuru tava maṅgalaṁ phalatīti bhāvaḥ | tataś ca tayoḥ saṁlāpa-kalahena śrutenaiva raṅgadevīṁ nāyikāṁ jñātvā kuñjān niḥsṛtya śrī-kṛṣṇas tvām eva jagrāha kalāvatīṁ harṣayāmāsa ceti jñeyam | atra sva-yauthika-sakhī-madhye yā yatraikānurāgiṇī niyuktāsti tatratye suṣṭhu sā yūtha-mukhyaivety etad vāraṇārtham evātra śloke ruddhāṁ viddhīty ādy upanyāso jñeyaḥ ||64||

**viṣṇudāsaḥ : **ruddhāṁ viddhīti |

sva-yauthikya-sakhī-madhye yā yatrātīva rāgiṇī |

niyuktair asti tad dūtye suṣṭhu sā yūtha-mukhyayā || [u.nī. 8.54]

iti pūrvokta-prakāreṇa kasyāścit sva-priya-sakhyā dūtye śaśikalā-nāmnī kācit tat-sama-svabhāvā tad-anurāgiṇī sakhī śrī-rādhayā niyuktāsty eva | tatra kadācit tām abhisārayitum alabdhāvasarāṁ śaśikalām ākarṇya śrī-rādhayājñaptā kācid anyā tat-sakhī śaśikalāyā dvitīyāṁ puṣpāharaṇa-kapaṭāt vṛndāvanāntaḥ śrī-kṛṣṇālaṅkṛta-kuñjāntikam ānīya tāṁ prati sa-narma-smitam āha | ātma-dvitīyām ātmanas tava dvitīyāṁ śaśikalām | ato hetoḥ udyamya udyamaṁ vidhāya | nanu tavodyamena kim iti yāsyāmi ? tatrāha śarmaṇi sadā jāgarti te rādhikā śarmaṇi sukhe te tava jāgarti sāvahitaivāsti | ata eva tasyā ājñayaiva tvāṁ nayāmi na tu svecchayeti vyañjitam | he subhru ! tad-aṅga-saurabha-bharaiḥ tasya kṛṣṇasyāṅgāmodātiśayaiḥ | prathayanti prakhyāpayantīty arthaḥ ||64||

—o)0(o—

|| 8.65-66 ||

atha vyapadeśaḥ—

vyapadeśo harau lekhopāyanādy-arpaṇa-kriyā |

nija-prayojanāścarya-darśanādiś ca kīrtitaḥ ||

tatra lekhya-vyapadeśena, yathā—

dūtī-paddhatim uddhate parihara tvaṁ sāci kiṁ prekṣase

vāmākṣi svayam āhṛtaṁ priya-sakhī-lekhaṁ puro vācaya |

śayyā puṣpamayī nikuñja-bhavane saurabhya-puñjāvṛtā

mṛdvī tvām iyam āhvayaty ali-ghaṭā kolāhala-vyājataḥ ||

śrī-jīvaḥ : na vyākhyātam.

viśvanāthaḥ : ahaṁ patra-hārī śrī-rādhāyā dūty asmi kim iti mayi lāmpaṭyaṁ tanoṣi | dūtyaḥ prāṇān varam arpayanti, na tu tanum iti dūtī-svabhāvaṁ jānāsy eveti sambhrāntāṁ rasāla-mañjarīṁ śrī-kṛṣṇaḥ prāha—dūtī-paddhatim iti | dūtyā vyavahāraṁ parihara muñca | he uddhate! kim iti vyadhikaraṇaṁ brūṣe ? tvaṁ dūtī na bhavasīti bhāvaḥ | yadi na pratyeṣi tadā priya-sakhī-lekhaṁ śrī-rādhā-sva-hasta-likhitaṁ patraṁ tvam eva vācaya | svayam āhṛtam iti bhāvaḥ | nātra mayā kim api kāpaṭyaṁ sṛṣṭam iti bhāvaḥ | patraṁ cedaṁ sarvaṁ me prathayiṣyati rasāla-mañjarīyaṁ yāntī tvat-savidhe | adya vana-priya kṛṣṇa, na me lumpa hā dharmam iti | atra tava rasāla-mañjarītvaṁ mama vana-priyatvaṁ cety evārthāntaraṁ spaṣṭam evāpalapatīti tvayaiva vicāryatām | dharmam adharmaṁ vā mā lumpety artha-dvayam apy avāstavam | kintu dharmaṁ sva-parijana-dūtya-lakṣaṇam ity eva tathā sarva-parijane premavattvam ity evārthaḥ satya iti | tataś ca tāṁ parājitāṁ haste gṛhītvā | śayyety ādi ||65-66||

**viṣṇudāsaḥ : **dūtī-paddhatim iti | kāñcit nija-sakhīṁ kṛṣṇāṅga-saṅgamānanumatāṁ śrī-kṛṣṇena saha saṅgamayituṁ rādhayā patrārpaṇa-miṣeṇa tan-nikaṭaṁ prahitā | tad anu tal-likhanānurūpam asmin vyavaharati sati tatrānabhilāṣiṇīṁ tāṁ prati kṛṣṇaḥ prāha—dūtī-paddhatiṁ dūtyā māraṁ vyavahāram ity arthaḥ | he uddhate iti sākṣepaṁ pratyākhyātum udyatāṁ tāṁ prati sambodhanam | sāci vaktraṁ yathā syāt | śayyety ādinā tasyā bhāvam uddīpayati | anyat spaṣṭam ||66||

—o)0(o—

|| 8.67 ||

upāyana-vyapadeśena, yathā—

**prasīda vasanāñcalaṁ mama vimuñca nirmañchanaṁ **

vrajāmi nanu nirdaya sphurati paśya sandhyorjitā |

vidaty api tavonnataṁ guṇam upāharaṁ manda-dhīḥ

srajaṁ priya-sakhī-girā vrajapate na te dūṣaṇam ||

śrī-jīvaḥ : na vyākhyātam.

**viśvanāthaḥ : **gṛhīta-vastraṁ śrī-kṛṣṇaṁ prati rati-mañjarī prāha—prasīdeti | he nirdaya, ahaṁ sampraty asustha-śarīrāsmīti bhāvaḥ | sandhyorjitā sandhyāyā madhya-bhāga evāyam ity arthaḥ | atra sandhyorjitā ity ojo-vyañjaka-varṇopanyāso ghoratva-jñāpanāya nānupapannaḥ | tad apy aparityāginaṁ taṁ mamaivāyaṁ doṣa ity āha—vidaty apīti | vidatī jānatī guṇam iti viruddha-lakṣaṇayā manda-dhīḥ priya-sakhī-giro’yam artha iti boddhum asamarthā | vraja-pati-suta iti vaktavye bhaya-saṁrambham akṣobha-vaśād vrajapate ity eva mukhān niḥsṛtam iti jñeyam ||67||

**viṣṇudāsaḥ : **prasīdeti | mayā sā mama sakhī mālyādy-upāyanārrpaṇa-miṣeṇa tvat-sannidhiṁ preṣayitavyā, bhavatā tu tayā sahāvaśyaṁ krīḍitavyām iti pūrvam eva rādhayā śrī-kṛṣṇena saha saṅketaḥ kṛta āsīt | tad anu tathaiva tayā dinānte mālyārpaṇa-miṣāt śrī-kṛṣṇāntikaṁ preṣitā sā kṛṣṇena ca krīḍārthaṁ vastre gṛhītā satī taṁ prati sa-dainyam uvāca—ūrjitā udbhaṭeti sandhyāyāṁ rahaḥ-krīḍāyā avihitatvāt | kiṁ vā samprati gṛha-karma-samaye gurv-ādibhis tatra mayy anupalabdhāyāṁ satyāṁ mahān evānartho bhaviteti taṁ bhaviṣyati | vidaty api jānaty api | unnataṁ guṇam iti atyanta-tiraskṛta-vācya-vyaṅgyena unnataṁ doṣam eva sūcitam | upāharamānītavatī yato manda-dhīr jaḍa-buddhir aham ity ātmānam ākṣipati | na te dūṣaṇam iti tavaitac cāpalyādikaṁ svabhāvata eva na tvāgantukam iti dhvanitam | nanu yadi tavātrābhirucir na vidyate, tarhi kim iti jñāta-mac-cāpalyātiśayāpi bhavatī sandhyāyāṁ mad-antikam āsāditavatīty atrāha—priyeti priya-sakhyāḥ śrī-rādhāyāḥ ||67||

—o)0(o—

|| 8.68 ||

nija-prayojana-vyapadeśena, yathā—

muktāvalī niśi mayā dayitā kadamba-

bāṭī-kuṭīra-kuhare sakhi vismṛtāsti |

tām āhareti vṛṣabhānujayā niyuktā

tāṁ projjhya kiṁ śaśikale gṛham āgatāsi ||

śrī-jīvaḥ : sakala-ratnānīty atra sa iti | pakṣe, pṛthak pṛcchasi namo yuvābhyām iti tasyāḥ pratyuktir jñeyā ||68||

viśvanāthaḥ : lalitā śaśikalāṁ sanarmāha—muktāvalīti | tataś ca sā yathā muktāvaly-arthaṁ māṁ nyayuṅkta tvam api tathaiva māṁ pṛcchasi namo yuvābhyām iti tasyāḥ pratyuktir jñeyā||68||

**viṣṇudāsaḥ : **śrī-kṛṣṇena saha saṅketaṁ vidhāya nija-muktāhārānayana-vyājena krīḍā-kuñjāya prasthāpitāyāṁ śaśikalāyāṁ tatra śrī-kṛṣṇena saha krīḍitvā punar gṛhāgatāyāṁ tasyāṁ lalitā tāṁ hrepayituṁ sanarma pṛcchati | nanv anyatarā kācit muktāvalī mayātraiva parigumphya dāsyante, kim iti vana-pradeśe ekākinyā gamyata ity ata āha—dayiteti parama-priyatvāt sā dustyajyeti tasyās tatra gamane āvaśyakatvaṁ vānitam | anyat spaṣṭam ||68||

—o)0(o—

|| 8.69 ||

āścarya-darśana-vyapadeśena, yathā—

sakhi vyālīṁ vaktre dyumaṇi-paṭalaṁ kaṇṭha-savidhe

dadhac-candrān mūrdhopari sakala-ratnāni vamati |

ali-śyāmo haṁsaḥ sphuṭam iti mad-uktāsi calitā

tad āścaryaṁ draṣṭuṁ kim iva kupitevātra milasi ||

śrī-jīvaḥ : na vyākhyātam |

**viśvanāthaḥ : **svopakaṇṭham āgatyopaviṣṭāḥ śyāmalā-prabhṛtīḥ kṛta-caraṁ sva-sakhyāṁ dūtyaṁ jñāpayantī śrī-rādhā tāṁ parihasanty āha—sakhīti | vyālīṁ sarpīm | pakṣe’tiśayoktyā kulāṅganā-darśana-sādharmyān muralīm | dyumaṇi-paṭalaṁ sūrya-samūhaṁ pakṣe kaustubham | candrān, pakṣe candrakān | sakala-ratnāni sarvān eva cintāmaṇy-ādi-maṇīn, pakṣe sa śrī-kṛṣṇaḥ kala-ratnāni madhurāsphuṭa-sundara-śabdān vamati, pakṣe vakti | adya mayā sarasi dṛṣṭa iti vākya-śeṣasyāsamāpanam āścaryottha-sambhramābhinaya-vaśāt | kupitevety atra iva-śabdas tasyāḥ kiñcit śrī-kṛṣṇa-saṅgautsukyaṁ sūcayati | tathaiva vakṣyate—

āsāṁ madhye bhavet kācin nāyikātve darāgrahā |

tasminn anāgrahā kācit sakhya-saukhyābhilāṣiṇī || [u.nī. 8.84] iti |

tataś ca sa haṁso gatvā mayā dṛṣṭo dhūlau luṭhan mūrcchotthito rādhā rādheti ninadan pṛṣṭaś ca tāṁ duravasthāṁ māṁ pratyabravīt | rādhayaiva mad-upari kamala-dhūli-kṣepeṇāham unmāditas tayaiva cej jīvayiṣye tarhi jīvāmīti tato’haṁ tubhyam adhunā kupyāmi kathaṁ tvaṁ tathā kṛtvā vilambase śīghraṁ gatvā jīvayeti tasyāḥ pratyuktir jñeyā ||69||

**viṣṇudāsaḥ : **sakhi vyālīm iti | śrī-kṛṣṇa-rūpa-veśa-varṇana-gūḍha-prahelikayā śrī-rādhā āścarya-darśana-vyājena sva-sakhīṁ kāñcit preṣitavatī | sā tu tatra gatvā kṛṣṇena saha vihāraṁ kṛtvā punar gṛhāgatā anantaraṁ praṇaya-kopa-lajjābhyāṁ tāṁ lambita-mukhīṁ prekṣya śrī-rādhā sanarma pṛcchati | vyālīṁ sarpīṁ, pakṣe vaṁśīṁ | vaktre mukhe dyumaṇi-paṭalaṁ sūrya-samūhaṁ, pakṣe tat-sadṛśa-bhrājamānaṁ kaustubham | candrān candramasaḥ, pakṣe mayūra-candrakān | sakala-ratnāni samastāny eva ratnāni, pakṣe sa iti chedaḥ | kal;ah madhurāsphuṭā ye muralī-dhvanayas ta eva ratnāni tāni | vamati udgirati | ali-śyāmo bhramara iva śyāma ity ubhaya-pakṣe’pi sāmyam | haṁsaḥ pakṣi-viśeṣaḥ | pakṣe prathamātiśayoktyā śrī-kṛṣṇaḥ | tathā hi—

niścayo’ntarnigīrṇasyopameyasya pareṇa yaḥ |

prathamātiśayoktiḥ sā vidvadbhiḥ parikīrtitā || iti |

kupitevātra iva-śabdena vastutaḥ kopābhāvaḥ sūcitaḥ | tena ca tasyās tat-kelāv īṣad-utsukatvaṁ ca sūcitam | ata evātraivāgre vakṣyate—

āsāṁ madhye bhavet kācin nāyikātve darāgrahā |

tasminn anāgrahā kācit sakhya-saukhyābhilāṣiṇī || iti |

evam anyatrāpi vaktṛ-boddhavya-prakaraṇādi-sāmarthyāt tāsāṁ sarotsukātvānāgrahatve tatra tatra jñeye, bāhulya-bhayāt sarvatra na vyākhyāyata iti ||69||

—o)0(o—

|| 8.70 ||

atha nāyikā-prāyātrikam—

āpekṣikādhikānāṁ yat tisṛṇāṁ laghuṣu sphuṭam |

kadācid eva dūtyaṁ tā nāyikā-prāyikās tataḥ ||70||

śrī-jīvaḥ : āpekṣikādhikānāṁ tisṛṇāṁ yady asmāt laghuṣu kadācid eva dūtyaṁ syāt tat tasmāt tisro nāyikā ucyante ||70||

**viśvanāthaḥ : **āpekṣiketi | kathyante iti śeṣaḥ ||70||

**viṣṇudāsaḥ : **āpekṣikādhikānāṁ tisṛṇāṁ prakharā-madhyā-mṛdvīṇāṁ yat yataḥ svato laghuṣu dūtyaṁ kadācid eva, tataḥ kāraṇāt nāyikā-prāyāḥ kathyanta iti śeṣaḥ ||70||

—o)0(o—

|| 8.71 ||

tatra adhika-prakharā-dūtyam—

pāṇau me patitāsi śambhali cirād atyākulaṁ mā kṛthāḥ

kākuṁ te karavāṇi niṣkrayam ahaṁ śīrṇābhisāraiḥ sadā |

tvaṁ diṣṭyātra nikuñja-sīmani samānītā kim u stambhase

muktās tvat-kuca-kumbhagāḥ kṣapatu śyāmaḥ sa siṁhī-patiḥ ||

śrī-jīvaḥ : śambhalī dūtī-bhedaḥ | ākulaṁ yathā syāt tathā kākuṁ mā kṛthāḥ | niṣkrayaṁ svasmiṁs tvat-kṛtasya khedanasya parivartam | anenābhisārair ity atra tvat-kṛtair ity eva labhyate | samānītety atra mayā nīteti vā pāṭhaḥ | vāstavārthe siṁhī-patir iti rūpakam | kintu siṁha ity anuktvā siṁhī-sadṛśīnāṁ patir iti pratipādya tasya tādṛśa-ceṣṭite prāgalbhyaṁ darśayati ||71||

**viśvanāthaḥ : **lalitā svato laghuṁ sakhīṁ praty āha—he śambhali ! ākulaṁ yathā syāt tathā kākuṁ niṣkrayaṁ bahudhā tvayā dattasya mat-kaṣṭasya parivartam | tad eva sva-kaṣṭaṁ sūcayanty āha—śīrṇeti | abhisārais tvayaiva niṣpāditair iti bhāvaḥ | stambhase kim iti stabdhībhavasi | yad dattaṁ tad bhujyata iti nyāyena tubhyam ahaṁ pratiphalaṁ dadāmy eva kā tvayi me dayeti bhāvaḥ | kṣapayatu tata utkṛtyetas tato vikiratu | sa dṛpto harir iti śliṣṭam anuktvā siṁhī-patir ity atiśayokti-svīkāreṇa tasyātitāruṇya-dyotanayā tvām adhikaṁ suratair vyākulayiṣyatīti jñāpitam | kiṁ vā, tvaṁ hastiny apy adya siṁhī-sādharmyaṁ lapsyase | yad vā, siṁhī-patir api strī-mātra-lāmpaṭyāt tvayi hastinyām api ramatām | sarvathaiva suratādhikyaṁ vivakṣitam ||71||

**viṣṇudāsaḥ : **tatrādhika-prakharā-dūtyam ity atrāpekṣikādhika-prakharā-dūtyam iti jñeyam | evam uttaratra madhyā-mṛdvyor api | pānau me iti—śrī-lalitā-devī svato nyūnāṁ kāñcit sva-sakhīṁ puṣpāharaṇa-miṣeṇa vṛndāvanāntaḥ śrī-kṛṣṇādhiṣṭhita-kuñja-samīpam ānīya tāṁ prati sāṭopam uvāca—śambhali he dūtīti sambodhya dūtya-sātatyam asyāḥ sūcitam | cirāt cira-dinād eva me mama pāṇau patitāsīty anvayaḥ | atyākulaṁ yathā syāt tathā kākuṁ mā kṛthāḥ | niṣkrayaṁ niṣkṛtiṁ yat sadābhisāraiḥ tvayā dūtyā kāritair abhisāraiḥ sadā śīrṇasmāhaṁ diṣṭyā bhāgyena | kiñcid vimanasam iva tatra stabdhāṁ prati punar āha—kim u kim iti stambhase stabdhāsi | muktā iti kuca-kumbha-gāḥ kucāv eva kari-kumbhau tad-gatāḥ kuca-pakṣe hāra-sambandhinīḥ | kari-kumbha-pakṣe tat-stha-muktā gaja-muktātvena prasiddhāḥ | śyāmo yaḥ siṁhī-patiḥ siṁhaḥ pakse śyāmāḥ kimbhūtaḥ mahā-śaurya-parākrama-yuktatvāt siṁha iva siṁhaḥ sa prasiddhaḥ | śleṣeṇa siṁhyās tava patir iti tasyā api krīḍā-viśeṣe prāgalbhyaṁ dhvanitam | kṣapayatu vikiratu | pakṣe krīḍā-mardena hārato vibhraṁśayatu | kṣapatkaṁ syāt kṣepe iti kavi-kalpa-drume’danta-curādiḥ ||71||

—o)0(o—

|| 8.72 ||

tatra adhika-madhyā-dūtyam—

vyathayasi sadā māṁ vāg-bhaṅgyā śanair anuśiṣya yaṁ

chalayasi ca māṁ bhrū-nartakyā vinudya yam uddhate |

aham iha vaśīkṛtya svairī mayāpy upalambhitas

tvayi vitanutāṁ kṛṣṇaḥ padmī sa padmini vibhramam ||

**śrī-jīvaḥ : **anuśiṣya śikṣayitvā | upalambhitaḥ prāpitaḥ | upayāpit iti vā pāṭhaḥ | chalayasi pūrvaṁ niḥśaṅkitāṁ vyajya paścāt tad-dvārā kadarthayasi so’yam ity anvayaḥ | ayam ity atra drutam iti vā pāṭhaḥ | padmī hasti-varyaḥ | he padmini ||72||

viśvanāthaḥ : viśākhā svato laghuṁ sakhīṁ kāñcid vyājena śrī-kṛṣṇa-samīpam ānīyāha-vyatheti | yaṁ vāg-bhaṅgyānuśiṣya śikṣayitvā mayi preryety arthaḥ | māṁ vyathayasi khedayasi vyathāvatīṁ karoṣīti vā | vyathātrādhara-stanādau kṣata-sambandhinī jñeyā | tathā tvam atraiva puṣpāṇi cinu śrī-kṛṣṇo’tra nāyāsyati yadi vā āyāsyati tad apy aham eva tvāṁ rakṣiṣyati dharmasyaiva śapatha iti mayi viśvāsam utpādya punar bhrū-nartakyāyaṁ vinudya kṛṣṇa, niḥśaṅkam evāsyā aṅgāni spṛśa aham eva te sahāyeti bhrū-nartanopadiśya māṁ chalayasi vañcayasi | ayaṁ śrī-kṛṣṇo mayā vaśīkṛtya tvayi prāpitaḥ | tvayā bahudhā kṛtasya daurātmyasyaika-vāram api pariśodhanaṁ kartum ucitam iti bhāvaḥ | svairī yadyapi svacchanda-cārī tvām aniṣṭām | mām evecchatīty arthaḥ | tena vaktavyāyāḥ sakhyā laghutvaṁ jñāpyate | kiṁ cāsya svairitve tad-bhrūr eva kāraṇam iti vyañjitam api sva-saubhāgyam apalapitaṁ jñeyam | padmī hastī | vibhramaṁ vilāsam | he padminīti tatraucityam | śleṣeṇa, he kamalinīti suratādhikyaṁ ca dyotitam ||72||

**viṣṇudāsaḥ : **vyathayasīti | śrī-viśākhā kāñcit sva-priya-sakhīṁ krīḍārthaṁ śrī-kṛṣṇa-samīpam āpayya kiñcid vāmyodayāt tatrānaṅgīkurvantīm iva tāṁ matvā śrī-viśākhā prāha | vyathayasi khedayasi | anuśiṣya śikṣayitvā | śanair iti tasyā api madhyā-svabhāvatvaṁ sūcitam | chalayasi vañcayasi | vinudya prerayitvā svairī svacchando’pi mayā vaśīkṛtyeti pratyākhyānaṁ vārayati | upalambhitaḥ samīpaṁ prāpitaḥ | padmī hastī | kimbhūtaḥ ? kṛṣṇa-varṇaḥ, pakṣe kṛṣṇo vrajendra-nandanaḥ | kimbhūtaḥ ? padmaṁ līlā-kamalaṁ tad-yuktaḥ | padminīti padmotpatti-latāyāḥ sarasyāḥ vā sambodhanam | pakṣe nāyikā-viśeṣāyāh | ubhayārthe padminaḥ padminyām eva vihāraucityāt | vibhramaṁ vilāsaḥ ||72||

—o)0(o—

|| 8.73 ||

tatra adhika-mṛdvī-dūtyam—

anudinam abhisāraṁ kāritāsmi tvayāhaṁ

kusumita-ravi-kanyā-tīra-vanyā-kuṭīṣu |

sakṛd aham akṛtajñā tvāṁ puraḥ kuñja-madhye

yad iyam upanaye kā niṣkṛtis te tato’bhūt ||73||

**śrī-jīvaḥ : **te iti karmaṇi ṣaṣṭhī | niṣkṛtiḥ pratyupakāraḥ |

anudinam abhisāraṁ kāritāhaṁ tvayā yā

harim anu ravi-kanyā-tīra-vanyā-kuṭīṣu |

sakṛd iyam akṛtajñāṁ tvāṁ tadīyaṁ samīpaṁ

samanayam kāsmin niṣkṛtis te mamāsti || iti vā pāṭhaḥ ||73||

**viśvanāthaḥ : **puṣpāharaṇa-nideśena māṁ gṛhād ānīya samprati kuñjaṁ praviśeti yad brūṣe tat kiṁ mām abhisārayasi hanta hanta kiṅkary ahaṁ tvayā kim abhisārayitum uciteti vinayavatīṁ kāñcit sakhīṁ citrāha—anudinam iti | niṣkṛtiḥ pratyupakāraḥ ||73||

**viṣṇudāsaḥ : **anudinam iti | citrā nija-priya-sakhīṁ kadācit śrī-kṛṣṇena saha saṅgamayituṁ puṣpāharaṇa-vyājena vṛndāvanāntar ānīya tatra śrī-kṛṣṇa-savidhe prerayantī tāṁ tatrānumatāṁ prati tat-kṛtopakārān sasneham udghāṭayanty āha | anudinaṁ pratyaham iti vīpsāyām avyayībhāvaḥ | anenāsyāḥ sātatya-dūtyam abhivyajya kusumitety ādinā tasyā bhāvam uddīpayanti | niṣkṛtir niṣkrayaḥ ānṛṇyam iti yāvat | anyat sugamam ||73||

—o)0(o—

|| 8.74-75 ||

atha dvisamātrikam—

samānāṁ prakharā-madhyā-mṛdvīnāṁ tu parasparam |

dūtyaṁ ca nāyikātvaṁ ca samaṁ tā dvisamās tataḥ ||

tatra sama-prakharā-dūtyam—

prāg ekāntaram eva niścitam abhūd anyonya-dūtyaṁ hi nau

vāras tatra tavāyam astu karavai dūtyaṁ tathāpy adya te |

bhrū-bhaṅgaṁ sakhi muñca maṇḍaya tanuṁ yad yācate mām asau

savyā te sphuratī dṛg adya mṛgaye goṣṭhāṅgane mādhavam ||

śrī-jīvaḥ : ekam ekataraṁ dūty-antaraṁ vyavadhānaṁ yatra tad yathā syāt | vāro’vasaraḥ | tasmād goṣṭhasyāṅgaṇe nikaṭa-deśe mādhavaṁ mṛgaye ||75||

**viśvanāthaḥ : **samaṁ tulyaṁ syāt tato hetos tā dvisamāḥ ||74|| yūtheśvaryāḥ parasparaṁ samāḥ sakhyas tayaiva paraspara-dūtye sadā niyuktā eva syuḥ | sva-yauthika-sakhī-madhya itivat tatra sama-prakharayoḥ sakhyor ekā dvitīyām āha—prāg iti | ekāntaram eka-dināntaram| ekāntaropavāsavad dina-padaṁ vināpi tad-artha-pratītiḥ | ekam ekataraṁ dūtyam antaraṁ vyavadhānaṁ yatra tad iti vā tad-gaṇa-krameṇa yadyapy adyatano vāro’vasaro mama tathāpi tavāstu | atra kāraṇaṁ tat-pitur gehāt sugandha-vastrālaṅkāra-bhakṣya-bhojyādi-sāmagrī śrī-kṛṣṇopabhoga-yogyā tasminn evākasmād āgateti tad-arthaṁ tasyāḥ svābhisārautsukyam antarmanasy utthitam iti dvitīyayā sahasāvagatam iti jñeyam | yad yasmād yācate tasmād ahaṁ mādhavaṁ tvad-arthaṁ mṛgaya iti ||75||

viṣṇudāsaḥ : prāg ekāntaram iti | śrī-rādhāyāḥ sama-prakhare sakhyau mithaḥ paryāya-kramato dūtye tayaiva niyukte abhūtāṁ, tatra kadācid ekā sva-dūtya-divase’pi kiñcit krīḍābhilāṣiṇīm ākāreṇaivānumīyānyāṁ pratyuvāca | prāk pūrvam ekāntaram eka-dināntaram iti madhya-pada-lopaḥ | nau āvayoḥ | ayaṁ vāraḥ | yat yataḥ | ata eva mṛgaye anveṣayāmi | atra vaktryā evātiśaya-prākharyaṁ vivakṣitaṁ goṣṭhāṅgane ity atra gavāṁ vṛnde iti ca pāṭhaḥ||75||

—o)0(o—

|| 8.76 ||

atha sama-madhyā-dūtyam—

tvaṁ nyastāsi muradviṣaḥ śaśikale pāṇau mayā gamyate

dūtī hanta tavāham eva kamale kiṁ dhiṅ mṛṣā jalpasi |

ity anyonya-vikṣepaṇa-praṇayitā-mādhurya-mugdho harir

dorbhyāṁ te hṛdaye nidhāya yugapat paśyonmadaḥ khelati ||

śrī-jīvaḥ : aham eva tava dūtī na tu tvaṁ mama dūtīty arthaḥ ||76||

viśvanāthaḥ : raṅgadevyāḥ sakhyoḥ kamalā-śaśikalayor ukti-pratyuktī | rati-mañjarīṁ rūpa-mañjarī darśayati—tvaṁ nyasteti ||76||

viṣṇudāsaḥ : tvaṁ nyastāsīti | pūrvavat kamalā-śaśikalā-nāmnau śrī-rādhā-priya-sakhyau āsāte, tatra yadyapi tad-dine ekasyā eva dūtyaṁ paryāya-prāptaṁ, tathāpi śrī-kṛṣṇāntikam āgatya praṇayād anyonyaṁ dūtyam icchantyau jñātvā te dve api pārśvayor gṛhītvā krīḍantaṁ śrī-kṛṣṇaṁ nirīkṣya kācit tat-priya-sakhī sva-sakhīṁ darśayati | he śaśikale iti kamalā-vākyaṁ, dūtīty-ādi tāṁ prati śaśikalāyā uttaram | ity evaṁ-prakāreṇa anyonyaṁ parasparaṁ yā vilakṣaṇā atyadbhutā praṇayitā prema tasyā yan mādhuryaṁ tena mugdhaḥ paramollāsa-vivaśaḥ | harir iti tadānīṁ tayor mano-nayanayor haraṇāt | dorbhyāṁ bāhubhyām | te kamalā-śaśikale karma-bhūte yugapad ekadaiva unmadaḥ udgato mado yasya saḥ ||76||

—o)0(o—

|| 8.77 ||

yathā vā—

kva mālatikayārpitā calasi mādhavi tvaṁ mama

kva mādhavikayārpitā tvam api yāsy alaṁ mālati |

asambhava-sahodgame rahasi kṛṣṇa-bhṛṅgo yuvā

yuvām iha dhayann ayaṁ vahatu kañcid ānandathum ||

**śrī-jīvaḥ : **kva mālatīti | śrī-kṛṣṇa-vākyam | mama mayi asambhava-sahodgamatvaṁ puṣpa-pakṣe kavi-sampradāyānusāreṇa mālatyāḥ śaradi mādhavyā vasante puṣpitatvāt yugapat-prakāśa-lākṣaṇa udayo nāstīti ||77||

**viśvanāthaḥ : **samayoḥ sakhyoḥ pārasparika-vacanasya mādhuryam udāhṛtya tatra śrī-kṛṣṇasyāpi tad āha—yathā veti |

viśākhāyāḥ sakhyau mādhavī-mālatyau paraspara-dūtya-kāriṇyau prati śrī-kṛṣṇa āha—kveti | he mādhavi ! tvaṁ mama madīyā kva calasi ? kuto’haṁ tvadīyety ata āha—mālatikayārpitā he kṛṣṇa ! iyaṁ mādhavī sakhī tubhyaṁ mayā datteti | anayā dattatvād ity arthaḥ | evaṁ he mālatīty ādi | yuvāṁ dhayan piban | kīdṛśyau ? asambhavaḥ sahaivodgamo yayoḥ | tena hi dve nāyike rahasyekadaiva nāyakam upagacchata ity arthaḥ | puṣpa-pakṣe nahi mādhavī-mālatyau vasanta-śarad-vikāsinyāv ekadaiva bhṛṅgaḥ pibatīti kavi-maryādaivātra grāhyāḥ | loka-maryādāyāṁ tu vasante mādhavī-mālatyau puṣpāṇi dhatta eva ||77||

viṣṇudāsaḥ : kva mālatikayeti | pūrvavan mālatī-mādhavī-nāmnyau śrī-rādhā-priya-sakhyau kṛṣṇa-sannidhau krīḍārthaṁ taṁ prati netreṅgitair mithaḥ sūcayantyau te dve rundhānaḥ śrī-kṛṣṇaḥ sayuktikam uvāca—he mādhavi ! tvaṁ kva calasi ? yato mālatikayā dūtyāṁ mayi arpitāsi | tad anu etac chrutvāpasarantīṁ mālatīṁ prati kathayati | tvam api kva yāsi yato mādhavikayā dūtyārpitāsi | nanu sarvadaivāvayor ekatarayaiva vihāraḥ kriyate | tathaivādyāpy anayaiva so’stu | kim ity aham apy avarudhye iti pratyekaṁ tābhyāṁ nivedite sati te dve prati nijābhīṣṭa-krīḍābhilāṣa-prakāśana-pūrvaka-śleṣārthena tad-dvayoḥ puṣpa-vallī-vācy-artham aṅgīkṛtya yuktiṁ darśayati | asambhaveti—śarad-vasantayoḥ kramād uditayor mālatī-mādhavyor jātī-vāsantyor asambhavaḥ saha ekadaivodgama udayo yayos te yuvām | kṛṣṇa eva bhṛṅgaḥ dhayan piban āsvādayann ity arthaḥ | kañcid ity ānandasyānirvacanīyatvaṁ sūcitam| ānandathum ānandaṁ syād ānandathur ānandaḥ śarma-śāta-sukhāni ca ity amaraḥ | atīveti—atīva nirbharaḥ yo’bhedaḥ tena madhuraṁ balavat suṣṭhu kim uta svatātīva ca nirbhare ity avyaya-vargaḥ | ata eva viralaḥ sarvatrāsulabham ||77||

—o)0(o—

|| 8.78-79 ||

atīvābheda-madhuraṁ sauhṛdaṁ sama-madhyayoḥ |

viralaṁ śakyate jñātuṁ kintu prema-viśeṣibhiḥ ||

atha sama-mṛdvī-dūtyam—

drutam anusaran mandārākṣīṁ mukunda nivartaya

vrajati nibhṛtaṁ yā kuñjāntaḥ-kuṭīm upanīya mām |

iti tava sakhī-vākyena tvām ahaṁ sukham āhvaye

sphurati hi muhur madhye tiṣṭhan vidhuḥ sama-tārayoḥ ||

śrī-jīvaḥ : na vyākhyātam.

**viśvanāthaḥ : **śrī-kṛṣṇo mandārākṣī-nāmnīṁ śrī-rādhā-sakhīm āha—drutam iti | drutam anusaran paścād gacchan san tvam eva nivartaya | ahaṁ tu mṛdutvāt tasyā dūty api tāṁ nivartayituṁ na śakṣyāmīti bhāvāḥ | māṁ kuṭīm upanīyeti | mad-dūtyaṁ mṛṣaiva kṛtveti bhāvaḥ | sakhī-vākyeneti | yasyāṁ dūtyam akārṣīḥ sā tava skahy eva tad-dūtyaṁ karotīti mama ko doṣa iti bhāvaḥ | nanv ekadaiva dve nāyke ekasmin raho gṛhāntar nāyako rundhe iti kutratyo vicāra ity ata āha—sphurati hīti | tenādyaikasyām eva śayyāyāṁ yuvayor madhye śāyitvā kāñcic chobhām eva prāpsyāmīti bhāvaḥ ||79||

viṣṇudāsaḥ : drutam iti | mandārākṣī-nāmnī kācic chrī-rādhikā-priya-sakhī sva-dvitīyāṁ kāñcid anyāṁ nijāvasarādūtya-dine śrī-kṛṣṇāntikaṁ tenālakṣitam āpayya gṛhāya gacchanty āsīt | tatas tat-sakhī-vākyāt tena kṛṣṇenāhūyamānām api nāgacchantīṁ mandārākṣīṁ prati śrī-kṛṣṇaḥ prāha | nanu sā mat-sakhī mad-viṣayaka-premato vadatu nāma, bhavatā parama-vidagdha-śekhareṇa kim ity aham apy āhūyamānāsmi ? yato nibhṛta-krīḍā tāvat saṅkoca-rāhityād ekākikayaiva rasāvahā syāt ? tatrāha—sphurati hīti hi prasiddhau sphurati pratyuta virājata eva | tatrāpi muhur ity uttarottara-śobhā-vṛddhir dhvanitā | yataḥ sama-tārayoḥ samāna-nakṣatra-dvaya-madhya-sthitasya candrasya śobhātireka eva syāt | dārṣṭāntika-pakṣe sarvāṁśa-sāmyād anyonya-prema-parākāṣṭhā sūcitā tayā ca mitha īrṣādy-asad-bhāvāt parama-śobhaiva syād ity arthaḥ | tathā hi—

dharmādīnāṁ tu sarveṣāṁ bimbair niścayī-kṛtiḥ |

sādharmyeṇetareṇāpi dṛṣṭāntaḥ kathito budhaiḥ || ||79||

—o)0(o—

|| 8.80 ||

atha sakhī-prāyātrikam—

laghūnāṁ prakharā-madhyā-mṛdvīnāṁ prāyaśaḥ sadā |

dūtyaṁ bhavati tenemāḥ sakhī-prāyāḥ prakīrtitāḥ ||

śrī-jīvaḥ : na vyākhyātam.

**viśvanāthaḥ : **laghūnām āpekṣika-laghūnāṁ | prāya-grahaṇād ātyantikādhikayā āpekṣikādhikayā vā | kadācid asyā dūtye kṛte pūrva-pūrvokta-yuktyā nāyikāpīyaṁ bhavati ||80||

viṣṇudāsaḥ : laghūnām iti | āpekṣika-laghūnāṁ prāyaśaḥ bāhulyena | sadā dūtyam eva

bhavati| nāyikātvaṁ tu kadācid eva | tena kāraṇena ||80||

—o)0(o—

|| 8.81 ||

tatra laghu-prakharā-dūtyaṁ, yathā śrī-gīta-govinde (11.22)—

tvaṁ cittena ciraṁ vahann ayam atiśrānto bhṛśaṁ tāpitaḥ

kandarpeṇa ca pātum icchati sudhā-sambādha-bimbādharam |

asyāṅkaṁ tad alaṅkuru kṣaṇam iha bhrū-kṣepa-lakṣmī-lava-

krīte dāsa ivopasevita-padāmbhoje kutaḥ sambhramaḥ ||

śrī-jīvaḥ : na vyākhyātam.

**viśvanāthaḥ : **tuṅgavidyā śrī-rādhāṁ pratyāha—tvām iti | ayam iti | śrāntas tava sudhā-vyāptaṁ bimbādharaṁ pātum icchati | śrama-kāraṇam āha—tvāṁ ciraṁ vahann iti | sva-vāhanāyeti śrāntāyā hārādikaṁ dīyata eveti nyāyas tatrāpi kandarpeṇa tāpitaḥ pañcabhir viṣa-bāṇair ity arthaḥ | atas tāpito’py atiśrānto’pi tvām vahann evāstīti paśyāsya prema-dārḍhyam iti bhāvaḥ |

nanu kandarpeṇa tāpane ko hetus tatra tad evāha—tvāṁ cittena ciraṁ vahann iti | tasyāyam abhiprāyaḥ—cittaṁ mama janma-bhūmis tena katham imāṁ vahasi | ced bhadram icchasi tad enāṁ parityajya kiṁ vā vakṣasi vaheti | asya tu tvad-vahana-vrate prauḍhir evābhūt varaṁ kaṣṭaiḥ prāṇāṁs tyakṣyāmi tad api vahann eva sthāsyāmīti | tasmād aham udbhūta-dayā tvat-sakhī tvāṁ prārthaye’syāṅgkam alaṅkuru | tvām asau vakṣasā vahatv ity arthaḥ | kandarpo’pi prasīdatu dāhaś ca praśāmyatv iti bhāvaḥ |

nanu, pūrvam—“yāhi mādhava yāhi keśava” ity ādinā paruṣam ukte tad api “priye cāru-śīle” ity ādi cāṭu-śataṁ kurvāṇe’pi prasādam anāviṣkurvaty ahaṁ samprati lajjā-sādhvasābhyāṁ sambhrāntāsmīty ata āha—bhrū-kṣepeti | ayam arthaḥ | tvad-bhrū-kṣepa-sampal-leśam eva sva-mūlyaṁ prāpyānena svātmā vikrītaḥ | tvayā tu sampūrṇaiva bhrū-kṣepa-sampad datteti ṛṇīkṛtya mūlya-krītād dāsād apy ayaṁ nyūnīkṛtaḥ | ata eveva-śabdaḥ | kiṁ ca kiṁ vaktavyaṁ tavaudāryam ity āha—upaseviteti| ayaṁ dāso’pi bhavituṁ yogyatāṁ na dhatte tad api tvad-datte pada-rūpe’mbhoje upasevitavān svanāsābhyām ādhikyenāghrātavān | ambhojayoḥ sevā ghrāṇam eveti yuktiḥ | ataḥ punar api tvaṁ pādau prasāraya pāṇibhyām ayaṁ tau dhṛtvā jighratu tad-alakta-rasena svālakān apy alaṅkarotv iti gūḍhaḥ parihāsa-dhvaniḥ | evaṁ krameṇādharaṁ pāyaya samparirambhaya ramaya ceti prārthanā-trayam ||81||

viṣṇudāsaḥ : tvāṁ citteneti | kalahāntarita-daśānantaraṁ śrī-kṛṣṇena nānānunayena prasāditām api kiñcin-mānāṁśāvaśeṣato lajjayā tad-antikam anāśīlayantīṁ śrī-rādhāṁ prati tat-priya-sakhīṁ prāha | sudhayā saṁbādhaḥ niravakāśaḥ pūrṇa iti yāvat yo bimbavad adharas tam ity etasya pānenāsya śrama-tāpayor apagamaḥ paramāhlādaś ca yugapad eva tat-kālam eva bhaviteti sūcitam | saṅkaṭaṁ na tu saṁbādhaḥ ity amaraḥ | tat tasmād evāsya śrī-kṛṣṇasyāṅkaṁ kroḍam alaṅkuru ātma-niveśena maṇḍaya kṣaṇam abhivyāpya iha śrī-kṛṣṇe |

nanu, pūrvam—“yāhi mādhava yāhi keśava” ity ādinādhikṣipto’pi “priye cāru-śīle” ity ādi kāku-śata-pūrvakeṇānunaya-vacasā māṁ stutavān | tena hetunā mama manasi lajjodayād balavat sādhvasam evāyāti | kim it sahasaivāsya kroḍa-gatā bhavāmīty ata āha—bhrū-kṣepeti | iha kṛṣṇe kutaḥ kasmād dhetoḥ sambhramaḥ sādhvasaṁ kriyata iti śeṣaḥ | tatra hetu-garbha-viśeṣāṇa-trayam | asmin kimbhūte ? dāsa ivaiti yathā dāse sambhromo na kriyate | tadvad ihāpi na kāryam ity arthaḥ | dāsatvam evopapādayati—viśeṣaṇa-dvayena | punaḥ kimbhūte ? upādhikyena sevitaṁ padāmbhojaṁ yena tasmin | tatrāpi bhrū-kṣepasya bhruva iṅgitasya yā lakṣmīḥ śobhā tasyā yo lavo bindus tena krīte | anena parama-durlabhatamam asyālpa-mūlyopalabdhitvād alabhya-lābhatā ca sūcitā ||81||

—o)0(o—

|| 8.82 ||

atha laghu-madhyā-dūtyam—

kim iti kuṭilita-bhrūś caṇḍi vṛttādya sadyas

tvam iha kusuma-hetoḥ sauhṛdād āhṛtāsi |

vraja-nara-pati-putraṁ santam antar nilīya

priya-sakhi taṭa-kuñje hanta jāne kathaṁ vā ||

śrī-jīvaḥ : na vyākhyātam.

**viśvanāthaḥ : **viśākhā śrī-rādhām āha—kim iti | sauhṛdād iti | dakṣiṇāṁ na dadāty abrāhmaṇaṁ ca karotīti nyāyaḥ pratyakṣīkṛta iti bhāvaḥ | anye dhvanayo’tra spaṣṭā eva ||82||

**viṣṇudāsaḥ : **kim itīti | śrī-rādhāyāḥ kācit priya-sakhī pūrvaṁ kṛṣṇena saha saṅketaṁ kṛtvā kasmiṁścit kuñje taṁ saṅgopya svayaṁ gṛham āgatya nija-dvitīyāṁ kāñcit sakhīṁ pūṣpāharaṇa-cchadmanā tatraivānītavatī | tad anu kṛṣṇenāvaruddham ātmānaṁ vīkṣya vanānayitrīṁ sva-sakhīṁ prati bhrū-kuṭi-bhaṅgyā roṣa-vikaṭa-dṛṣṭi-nirīkṣamāṇāṁ sā prāha | caṇḍi he kopane ! kusuma-hetoḥ puṣpāvacayana-nimittaṁ sauhṛdāt sakhyāt hetoḥ | śleṣeṇa śobhana-kṛttvaṁ sauhṛdaṁ tasmāt sāralyād ity arthaḥ | āhṛtāsi ānītāsi nilīya nihnutya | anyat spaṣṭam ||82||

—o)0(o—

|| 8.83 ||

atha laghu-mṛdvī-dūtyam—

kuñja-geham avagāhya mādhavaṁ

suptam atra sicayena vījaya |

phullam indu-kiraṇaiḥ kumudvatī-

koraka-prakaram āharāmy aham ||

śrī-jīvaḥ : na vyākhyātam.

**viśvanāthaḥ : **śaivyā candrāvalīm āha—kuñjeti ||83||

**viṣṇudāsaḥ : **kuñja-geham iti | śrī-rādhikāyāḥ kācit sakhī nija-dvitīyāṁ śrī-kṛṣṇālaṅkṛta-saṅketa-kuñja-savidham ānīya mṛdu-svabhāvatvāt tato nirjigamiṣuḥ kumudvatī kalikānayana-vyājam ālambate | avagāhya praviśya, sicayena vastreṇa kumudvatyāḥ kumudinyāḥ koraka-prakaraṁ kalikā-nicayam āharāmi ānayāmi ||83||

—o)0(o—

|| 8.84 ||

āsāṁ madhye bhavet kācin nāyikātve darāgrahā |

tasminn anāgrahā kācit sakhya-saukhyābhilāṣiṇī ||

śrī-jīvaḥ : na vyākhyātam.

**viśvanāthaḥ : **āsāṁ āpekṣikādhikānāṁ tisṛṇāṁ darāgraheti| āgraho’yaṁ yūtheśvaryā āgrahānurodhenaiva mantavyaḥ | asyā āgrahaś ca dvividhaḥ | svakānta-pūrty-utpādana-hetukaḥ, sva-sakhī-viṣaya-sneha-hetukaś ca | sakhyo’pi dvividhāḥ—śrī-kṛṣṇasyātilobhanīya-gātrā nātilobhanīya-gātrāś ca | tatra prathamāsu prathama evāgrahaḥ, dvitīyāsu dvitīya eva | sukumāryānayā svakāntāya kāma-samudāya-sampūrṇa-rati-dānāsamarthayā tad-arthaṁ vayam api niyujyāmahe tad asyāḥ sāhāyyaṁ kurma iti nāyikātve prathamā īṣad-āgrahavatyo bhavanti | dvitīyās tu sveṣu śrī-kṛṣṇa-lobhasyālpatāṁ jānatyaḥ svais tādṛśa-sāhāyyān atisambhavaṁ manyamānās tāṁ tat-sakhīś ca saubhāgyādhikāḥ sva-prayatnaiḥ śrī-kṛṣṇena sambhujyaiva tāṁ sukhayitum icchantyo nāyikātvena āgrahavatyo na bhavantīty āha—tasminn iti ||84||

**viṣṇudāsaḥ : **āsāṁ madhya-sthitānām āpekṣikādhikādi-tisṛṇām ||84||

—o)0(o—

|| 8.85 ||

tatra** ādyā,** yathā—

lekhām āhara nīpa-kuñja-kuharāt tvaṁ candrakāṇāṁ mayā

nyastānām iti mad-girā sarabhasaṁ smerā svayaṁ prasthitā |

tām unmucya mad-īritāṁ śaśikale kiṁ candralekhā-śataṁ

celenāvṛtam anyad eva dadhatī labdhāsi namrā gṛham ||

śrī-jīvaḥ : na vyākhyātam.

**viśvanāthaḥ : **lalitādī-sakhīṁ śrāvayantī śrī-rādhā śaśikalāṁ parihasanty āha—lekhām iti | lekhāṁ śreṇīm | atra sarabhaseti pada-trayaṁ tasyā nāyikātvāgrahaṁ sūcayati | namreti | candrakāṇām ekaiva lekhā ānetum uktā | tvayā tu lekhā-śatam ānītaṁ tad api kiṁ lajjase kintu pragalbhasyeti bhāvaḥ ||85||

**viṣṇudāsaḥ : **lekhām iti | śrī-rādhikā śaśikalābhidhāṁ kāñcin nija-priya-sakhīṁ śikhaṇḍa-śreṇyānayana-cchalena śrī-kṛṣṇāntikam eva prasthāpitavatī | tad anu tena saha yatheṣṭa-vihāraṁ vidhāya punar gṛhāgatāṁ tāṁ prati rādhikā sanarma-smitam āha—lekhāṁ rājiṁ candrakāṇāṁ mayūra-picchasthākṣi-saṁsthānānāṁ tad-upalakṣita-śikhaṇḍānām ity arthaḥ | sarabhasaṁ yathā syāt smerā smita-yuktā | svayam ātmanā | anena pada-trayeṇa tasyāḥ krīḍāyāṁ darotsukatvaṁ vyaktam eva | tāṁ candraka-śreṇim unmucya tyaktvā mad-īritāṁ mayoktāṁ celena vastreṇāvṛtaṁ guptam |

alaṅkāra-kaustubhe ca—

yātāsi svayam eva ratna-padakasyānveṣaṇārthaṁ vanād

ayātāsi cireṇa komala-tanuḥ kliṣṭāsi hā mahat-kṛte |

śvāso dīrghataraḥ sa-kaṇṭaka-padaṁ vakṣo mukhaṁ nīrasaṁ

kā te hrīr asamañjasā sakhi gatir dūre rahaḥ subhruvām || [a.kau. 1.7]

atrāpi pūrvavat śrī-rādhayaiva kṛṣṇa-saṅga-labdhaye bhaṅgyā prasthāpiteyam āsīd iti prakṛta-prakaraṇa-vaiśiṣṭyāl labhyate kevalaṁ parihāsārtham eva tāṁ prati rādhāyāḥ śleṣoktiḥ ||85||

—o)0(o—

|| 8.86 ||

dvitīyā, yathā—

māṁ puṣpāṇām avacayam iyād vṛndaśo mā prahaiṣī-

rvṛndāraṇye param iha bhavad-duḥkha-bhītyā prayāmi |

satyaṁ satyaṁ sumukhi sakhitā-saukhyatas te mama syān

na svādīyān agha-vijayinaḥ keli-śayyādhirohaḥ ||

**śrī-jīvaḥ : **vṛndaśa iti vāraṁ vāram ity arthaḥ ||86||

**viśvanāthaḥ : **yūtheśvaryā dūtyam asahamānā kācit tām āha—mām iti | vṛndaśo bahuśaḥ | vāraṁ vāram ity arthaḥ ||86||

**viṣṇudāsaḥ : **māṁ puṣpāṇām iti | śrī-rādhikāyāḥ kācit priya-sakhī śrī-kṛṣṇāṅga-saṅga-spṛhā-rahitāpi śrī-rādhayā puṣpāvacayana-vyājena punaḥ punaḥ śrī-kṛṣṇāntikam eva prasthāpyamānā satī tad-āśaya-jñā tāṁ prati svābhirucitaṁ nivedayantī tad-uktiṁ pratyākhyāti | vṛndaśaḥ vāraṁ vāraṁ | mā prahaiṣīḥ ma prasthāpaya | nanu adyāvadhi nityam eva tvam eva puṣpāṇy āharasi, adhunā kim iti pratyākhyāsi ? tatrāha—paraṁ kevalaṁ bhavad-duḥkha-bhītyā bhavatyā ājñā-bhaṅgena duḥkhaṁ bhaviṣyatīti bhiyā trāsena, na tu svecchā-pūrvakam ity arthaḥ | nanu bhavatv evaṁ tad-aṅga-saṅgena tava kā hānir jāteti sasmitam ālapantīṁ praty āha—satyaṁ satyam iti | vīpsātidārḍhyārthaṁ | satyaṁ śapatha-tathyayoḥ ity atrārtha-dvayam api saṅgacchate | he sumukhi ! te tava sakhitā-saukhyataḥ sakhyānandataḥ sakāśāt agha-vijayinaḥ śrī-kṛṣṇasya keli-śayyādhirohaḥ krīḍā-talpādhirohaṇaṁ na svādīyān na svādutaraḥ mameti anyāsāṁ tāvad bhavatu nāma, mama tu na syād evety arthaḥ ||86||

—o)0(o—

|| 8.87 ||

atha nitya-sakhī—

sakhyenaiva sadā prītā nāyikātvānapekṣiṇī |

bhaven nitya-sakhī sā tu dvidhaikātyantikī laghuḥ |

āpekṣika-laghūnāṁ ca madhye’nyā kācid īritā ||

śrī-jīvaḥ : na vyākhyātam.

viśvanāthaḥ : īritā pūrvam uktā | tasminn anāgraho kācit sakhya-saukhyābhilāṣiṇī ity uktā yā sā kāpi nitya-sakhīty arthaḥ ||87||

**viṣṇudāsaḥ : **sakhyenaiveti | āpekṣika-laghūnāṁ madhye’pi kācin nitya-sakhī sakhyābhirucir eva, na tu nāyikātvābhilāṣiṇīty arthaḥ ||87||

—o)0(o—

|| 8.88 ||

yathā—

rādhā-raṅga-lasat-tvad-ujjvala-kalā-sañcāraṇa-prakriyā

cāturyottaram eva sevanam ahaṁ govinda samprārthaye |

yenāśeṣa-vadhū-janodbhaṭa-mano-rājya-prapañcāvadhau

nautsukyaṁ bhavad-aṅga-saṅgama-rase’py ālambate man-manaḥ ||

śrī-jīvaḥ : na vyākhyātam.

viśvanāthaḥ: dvitīyam udāhartum āha—yathā veti4 |

tatra mayā sahātraiva kuñje kṣaṇaṁ śayitvā sva-janma saphalayeti śrī-kṛṣṇenoktā kācid vana-mālārthaṁ puṣpāṇy avacinvatī strī-bhāvocitaṁ vāmya-cāturyaṁ parityajya yathārthaṁ bruvāṇā taṁ pratyāyanty āha—rādhā-raṅgeti | rādhaiva raṅgaṁ sura-talāsya raṅga-bhūmis tatra lasantī yā tavojjvala-kalāyāṁ śṛṅgāra-vaidagdhye saṅcāraṇa-prakriyā-sañcaraṇa-prayojakatā-prakāras tatra yac cāturyaṁ tad evottaraṁ pradhānaṁ yatra tat | yena sevanena labdhenāśeṣa-vadhū-janānām udbhaṭo yo manasi rājya-prapañco manoratha-vistāras tasyāpy avadhāv anta-sīmani tvad-aṅga-saṅga-sukhe madīyaṁ mano nāvalambate tena tvayā saha svāṅga-saṅga-sukhād api jāla-randhrādau śrī-rādhāṅga-saṅga-darśanotthaṁ sukham adhikam anubhūtaṁ man-manasā nahi labdhādhika-sukhā janā alpe suikhe pravartanta iti bhāvaḥ | tataś ca māstu tava sukhaṁ mat-sukhaṁ tu kurv iti śrī-rādhikā-datta-cara-mantraṇena śrī-kṛṣṇena sā balā sambhuktaiveti jñeyam ||88||

**viṣṇudāsaḥ: **tatrodāharaṇa-dvayaṁ yathā-saṅkhyenāha—rādhā-raṅga-lasad iti | śrī-rādhikāyāḥ kācin nitya-sakhī kadācit kvacit śrī-kṛṣṇena vihārārtham arthitā satī taṁ prati svābhilāṣaṁ prakaṭayantī tasya tad-rahasya-sevanam eva sarvārtha-sāratvena sthāpayati | rādhayā saha yo raṅgaḥ kautukaṁ tena lasantī virājamānā yā tvad-ujjvala-kalā tava śṛṅgāra-rasa-vaidagdhī tasyā yat sañcāraṇaṁ yatra tat | sevanam evety eva-kāreṇānyābhilāṣo nirastaḥ | samprārthaye samyag icchāmi ity atra sam-upasargeṇa prārthanāyāś cāti-dārḍhyaṁ dyotitam, yena sevanena bhavad-aṅga-saṅgama-rase’pi man-manaḥ kartṛ autsukyam ullāso nālambate na prāpnoti | kiṁ viśiṣṭam ? aśeṣeti aśeṣā anantā ye vadhū-janāḥ strī-lokās teṣāṁ yad udbhaṭam anargalaṁ mano-rājyaṁ manaso rājatvaṁ saukhyam iti yāvat | tasya yaḥ prapañco vistāraḥ uttarottarākāṅkṣā-vṛddhis tasya yo’vadhiḥ parākāsṭhā tasmin | anenāṅga-saṅgād api sevā-saukhyotkarṣatvaṁ sūcitam ||88||

—o)0(o—

|| 8.89||

yathā vā—

tvayā yad upabhujyate murajid-aṅga-saṅge sukhaṁ

tad eva bahu jānatī svayam avāptitaḥ śuddha-dhīḥ |

mayā kṛta-vilobhanāpy adhika-cāturī-caryayā

kadāpi maṇi-mañjarī na kurute’bhisāra-spṛhām ||

śrī-jīvaḥ : na vyākhyātam.

viśvanāthaḥ: maṇi-mañjarīm abhisārayeti śrī-rādhayā niyuktā kvacit sakhī tāṁ yuktyāpy abhisārayitum asamarthā parāvṛtya śrī-rādhāṁ tad-vṛttam āha—tvayeti | svayam avāptiḥ svaena śrī-kṛṣṇasya yā prāptis tasyāḥ sakāśāt tad evaṁ mukhaṁ bahv-adhikaṁ jānatī kṛta-vilobhaneti śrī-kṛṣṇāṅga-saṅga-sukhād anyat trijagati nāsti sukham iti tad eka-vāram anubhūya jānīhīti | cāturī-caryayeti sakhītvaṁ nāyikātvaṁ ca lalitādīnāṁ sarvāsām eva samaye samaye syād eveti | tvam api tādṛśy eva bhava kim iti sarvato laghur bubhūṣasīti yuktyoktāpīty arthaḥ ||89||

viṣṇudāsaḥ: tvayeti | śrī-rādhā-yūthe maṇi-mañjarī nāmnī kācid āpekṣika-laghu-sakhī śrī-rādhayā vṛndā-nija-sakhī-dvārā sā kṛṣṇāntikam abhisartum ādiṣṭāpi nābhisasārety etat sarvaṁ vṛttaṁ vṛndā sa-sakhī-vṛndāvaneśvarī-sannidhau sāścaryaṁ nivedayati | tad eva sukhaṁ, bahu jānatī adhikaṁ manyamānā | svayam ātmanā avāptitaḥu prāpaṇāt sukhasyeti prakaraṇa-balāj jñeyam | yataḥ śuddha-dhīḥ nirmala-buddhiḥ, mayā kartryā kṛtam utpāditaṁ vilobhanaṁ viśiṣṭa-lobho yasyās tathābhūtāpi adhika-cāturya-cāryayā adhikāyā cāturī tasyā yā caryā ācaraṇaṁ tayā | ata evaitādṛśīnām uktir yathā govinda-līlāmṛte—

rādhā kāñcana-vallī phullā kṛṣṇas tu phulla-tāpiñchaḥ |

anayoḥ saṅgama-lakṣmīḥ sukhayati na hi kaṁ sacetanaṁ lokam || [go.lī. 10.18]

yatas tatraiva—

spṛśati yadi mukundo rādhikāṁ tat-sakhīnāṁ

bhavati vapuṣi kampa-sveda-romāñca-bāṣpam |

adhara-madhu mudāsyāś cet pibaty eṣa yatnād

bhavati bata tad āsāṁ attatā citram etat || [go.lī. 11.137] ||89||

—o)0(o—

|| 8.90 ||

tatra** tad-dūtyaṁ**, yathā—

**antaḥ praviśati na sakhī **

kupyati me kuñja-dehalī-līnā |

tad imāṁ bhaṅgurita-bhruvam

anunaya vṛndāṭavī-candra ||

śrī-jīvaḥ : na vyākhyātam.

**viśvanāthaḥ : **tad-dūtyaṁ tayor dūtyor api dūtyam eka-prakārakam ity ekenaiva padmenāha—antar iti | tad imām ity ādinā svasya mṛdutvaṁ laghutvaṁ ca jñāpitam | traividhya-sambhave’py asyā mṛdutaivocitety uktatvāt ||90||

viṣṇudāsaḥ : antaḥ praviśati neti | śrī-rādhikāyāḥ kācin nitya-sakhī tāṁ gṛhād abhisārya kṛṣṇāśrita-saṅketa-kuñja-sannidhiṁ nītvā tatra praveśam asvīkurvāṇāṁ pratyuta svaṁ prati bhrūkuṭiṁ vidadhatīṁ niścitya kṛṣṇaṁ prati vijñāpayati | me mahyaṁ krudha-drutherṣyāsūyārthānāṁ yaṁ prati kopaḥ [pā. 1.4.37] iti caturthī | tat tasmāt imāṁ mat-sakhīṁ bhaṅgurita-bhruvam iti tat-kathana-sama-kālam eva tasyāḥ krodhātiśayaḥ sūcitaḥ | anunaya prasādya svāntikaṁ naya | anyat spaṣṭam ||90||

—o)0(o—

|| 8.91-93 ||

prākhyaryaṁ mārdavaṁ cāpi yadyapy āpekṣikaṁ bhavet |

tathāpi vistara-bhayāt tad viśeṣo’tra neritaḥ ||91||

prākharyādi-svabhāvo’yaṁ yathāyatham udīritaḥ |

deśa-kālādi-vaiśiṣṭye syād asyāpi viparyayaḥ ||92||

tatra** prākharyasya viparyayo**, yathā—

dhvāntair gāḍhatamāṁ tamīm agaṇayan vṛṣṭiṁ ca dhārā-mayīṁ

caṇḍaṁ cānila-maṇḍalaṁ sakhi hari-dvāraṁ tavāsau śritaḥ |

hā krodhaṁ visṛja prasīda tarasā kaṇṭhe gṛhāṇa priyaṁ

**mūrdhnāyaṁ lalitābhidhas tava padaṁ natvā jano yācate || **

śrī-jīvaḥ : dhvāntair iti | lalitāyā eva vākyam | atra śrī-rādhāyāḥ krodhas tu lalitā-bhayāt chala-maya eva jñeyaḥ ||93||

**viśvanāthaḥ : **māninīṁ śrī-rādhāṁ lalitā prāha—dhvāntair iti | tamīṁ rātrim ||93||

**viṣṇudāsaḥ : **dhvāntair iti | kadācit prāvṛṣi rātrau deve varṣati sati dīrghamānākrānta-cittatayā kīlita-dvāre nija-mandire suptāyāṁ śrī-rādhāyāṁ tan-māna-bhaṅgāya tatrāgataṁ śrī-kṛṣṇaṁ vilokya lalitā-devī tāṁ sa-kākū praṇamanty anunayati | dhvāntais timiraiḥ ghoratamām atyanta-bhayaṅkarīṁ tamīṁ rātrim agaṇayan anapekṣamāṇaḥ | caṇḍaṁ paruṣam | hā iti pīḍāyāṁ—hā viṣāda-śug-artiṣu ity avyaya-nānārthaḥ | visṛja tyaja | tarasā vegena kākākṣi-golaka-nyāyād ubhayato’pi saṁyojyam ||93||

—o)0(o—

|| 8.94 ||

mārdavasya viparyayo, yathā—

guṇa-stavana-kūṭataḥ kuṭila-dhīḥ sakhi tvām asau

kaṭākṣitavatī kathaṁ tad api nojjhasi praśrayam |

**ruṣaṁ kuru karoṣi cen mṛdutarādya citrāpy asau **

vidhāsyati tadaucitīṁ hima-ghaṭeva padmopari ||

śrī-jīvaḥ : upari śleṣeṇa padmānām upari ||94||

viśvanāthaḥ :

padme kutaḥ sva-sadanāt kurute sakhī te

kiṁ sāmprataṁ sudati roditi ko’tra hetuḥ |

gāmbhīrya-dhairya-jaladhis tvam ivāstu

kānyā yan nāśru kānta-virahe’pi bahiṣkaroṣi ||

ity ukti-pratyukty-anantaraṁ gatāyāṁ padmāyāṁ citrānya-sakhī-mukhāt tat tat sarvaṁ śrutvā sānutāpaṁ sopālambhaṁ śrī-rādhām āha—guṇeti | kūṭo vyājaḥ |

kūṭo’strī nisvane rāśau loham udgara-dantayoḥ |

māyādri-śṛṅgayos tucchasīrāvayava-yantrayoḥ || iti medinī |

kuṭila-dhīḥ padmā guṇa-stuti-vyājena kaṭākṣitavatī kaṭākṣa-viṣayī-kṛtavatīty arthaḥ | kaṭākṣa-śabdena sūcyamāna-nindocyate | atra tu lakṣaṇayā tad-viṣayaka-vyāja-stutyā tvāṁ ninditavatīty arthaḥ | aśru bahir na karoṣīty anenāśruṇo’pahnotuṁ śakyatvena premṇo’lpa-pramāṇatvam uktam | praśrayaṁ vinayaṁ vidhāsyatīty adhunaivetaś calantī yatra tāṁ prāpsyati tatraivety arthaḥ | aucitīm aucityam | hima-ghaṭeveti | śītala-mudrayaiva mṛḍyāś citrāyā auṣṇyānaucityād iveti bhāvaḥ | padmāyāś candrāvalī-sakhyā upari padmānām uparīveti sā śaityenaiva jvaliṣyatīti bhāvaḥ ||94||

viṣṇudāsaḥ : guṇa-stavaneti | kadācit padmā citrā-dvitīyāyāḥ śrī-rādhāyāḥ sannidhim āgatya kenāpi prasaṅgena vyāja-stutyā kiñcid bahiḥ stutim āviṣkṛtavatī | tad-asahamānā citrā tām adhikṣiptuṁ sveśvarīṁ prati sa-roṣa-gadgadam uvāca | guṇa-stavana-kuṭataḥ guṇānāṁ stavanaṁ stutis tad-vyājāt vyāja-stuti-nāmālaṅkāreṇety arthaḥ | tal-lakṣaṇaṁ, yathā—

vyāja-stutir mukhe nindā yadi yāthārthyataḥ stutiḥ |

kiṁ vā yāthārthyato nindā jāyate tu mukhe stutiḥ || iti |

yataḥ kuṭila-dhīḥ jihma-buddhiḥ | tad api tathāpi praśrayaṁ vinayaṁ nojjhasi na muñcasi | ruṣaṁ krodhaṁ cet yadi karoṣi kuru | mṛdutarāpi atiśaya-mṛdvī yadyapy asau mad-rūpā citrā, tad-aucitīṁ tat tasmāt yathārhatvaṁ vidhāsyati kariṣyati | keva kutra ? hima-ghaṭeva tuṣāra-śreṇīr iveyaṁ mad-rūpā padmopari padmāyā upari | śleṣeṇa padmasyopari | yathā tuṣāra-śreṇiḥ padmasya mālinyādīny utpādya viśīrṇatvaṁ vidadhāti | tathāham apy asyāḥ pratibhādīn luptvā nirjayaṁ vidhāsyāmīty arthaḥ ||94||

—o)0(o—

|| 8.95-96 ||

dūtyaṁ tu kurvatī sakhyāḥ sakhī rahasi saṅgatā |

kṛṣṇena prārthyamānāpi syāt kadāpi na sammatā ||

yathā—

dūtyenādya suhṛj-janasya rahasi prāptāsmi te sannidhiṁ

kiṁ kandarpa-dhanur bhayaṅkaram amuṁ bhrū-guccham udyacchasi |

prāṇān arpayitāsmi samprati varaṁ vṛndāṭavī-candra te

na tv etām asamāpita-priya-sakhī-kṛtyānubandhāṁ tanum ||

śrī-jīvaḥ : saṁmateti samyag-aṅgīkāriṇīty arthaḥ | samyak mataṁ yasyā iti vigrahāt ||95||

**viśvanāthaḥ : **prārthyamānā suratam ity arthaḥ ||95|| dūtyena hetunā prāptāsmi kim iti tavedaṁ ceṣṭitam anucitam iti bhāvaḥ | bhrū-gucchaṁ bhrū-stavakam udgacchasy utkṣipasi | kandarpa-dhanuṣaḥ sakāśād api bhayaṅkaraṁ kāma-pīḍā-bhayād eveyaṁ sva-haṭhaṁ jahātv iti buddhyeti bhāvaḥ | kiṁ ca, tad-bhayaṁ mama hṛdi notpadyate suhṛj-jaye sauhārdaysa prābalyād iti bhāvaḥ | nanu tarhi balātkāraṁ kariṣyāmīty ata āha—prāṇān iti | he vṛndāṭavī-candreti | tvaṁ vṛndāvanasya candro niṣkalaṅka eva vartase strī-vadha-rūpa-kalaṅke jighṛkṣā ced gṛhyatām iti bhāvaḥ | nanu tvad-abhilaṣitaṁ tvad-aṅga-saṅgaṁ dehi mahyam anyathā mayi tvaṁ prema-śūnyaivābhūr iti cet satyaṁ tvayi me svataḥ premā nāsty eva kintu mat-priya-sakhī ramaṇatvenaivety ata āha—na tv etām iti | na samāpitaḥ priya-sakhī-kṛtyasyānubandho’pi yathā tām | tena mad-dūtyasya phalaṁ mat-priya-sakhyā aṅga-saṅgaḥ sa ca sāṅgopāṅgo yāvan na bhavet tāvat tanuṁ na dāsyāmīti bhāvaḥ | atredaṁ kāraṇam—sakhyaṁ hi viśvāsa-mūlakaṁ nāyikayā sva-dūtye viśvastā sakhī yadi nāyakena nibhṛtaṁ rameta tadā viśvāsa-ghāte sati sakhyasya nāśe premṇo nirmūlatāyāṁ kathaya kathaṁ rasaḥ setsyatīti jñeyam | yas tu kāvya-prakāśe—niḥśeṣa-cyuta-candanaṁ stana-taṭaṁ [kā.pra. 2] ity ādiṣu dūtī-sambhogaḥ sa ca nāyikayāpi serṣyayā jñātas tad api sakhyaṁ tato rasaś ca | sa tair āsvādyatāṁ nāsmābhiḥ ||96||

**viṣṇudāsaḥ : **dūtyeneti | kadācic chrī-rādhikāyā dūtyārthaṁ kācit tat-priya-sakhī kṛṣṇāntikam āsāditavatī | tatrātmanā saha vihartu-kāmasya ceṣṭitam iṅgitenājñāya yathārtha-kathanena taṁ nirākaroti | dūtyena dūtī-karmaṇā hetunā suhṛjjanasya priya-sakhyāḥ | kandarpaḥ kāmas tasya yad-dhanuḥ kodaṇḍaṁ tato’pi bhayaṅkaraṁ bhīṣaṇam | bhrū-gucchaḥ bhrūstavakas tam udyacchasi unnayasi | nanu goṣṭhaṁ nedaṁ kintu vṛndāvanam, ata evecchayā kiṁ syāt ? tatrāha—prāṇān iti te tubhyaṁ varam iṣat-priye arpayitāsmi arpayiṣyāmi, na tu etāṁ tanum | kimbhūtām ? asamāpita-priya-sakhī-kṛtyānubandhām asamāpitaḥ aparyāpitaḥ asāṅgīkṛtaḥ priya-sakhyāḥ kṛtyasya dūtyasyānubandho yayā tām ||96||

—o)0(o—

|| 8.97-99 ||

mithaḥ prema-gunotkīrtis tayor āsakti-kāritā |

abhisāro dvayor eva sakhyāḥ kṛṣṇe samarpaṇam ||

narmāśvāsana-nepathyaṁ hṛdayodghāṭa-pāṭavam |

chidra-saṁvṛtir etasyāḥ paty-ādeḥ parivañcanā ||

śikṣā saṅgamanaṁ kāle sevanaṁ vyajanādibhiḥ |

tayor dvayor upālambhaḥ sandeśa-preṣaṇaṁ tathā |

nāyikā-prāṇa-saṁrakṣā prayatnādyāḥ sakhī-kriyāḥ ||

**śrī-jīvaḥ: **dvayor mithaḥ parasparasmin prema-guṇotkīrtaḥ | dvayoḥ premṇo guṇasya ca yathāvasaraṁ dvau pratyutkarṣeṇa kathanam ity arthaḥ | kāle saṅgamanam ity abhisārānantaraṁ melanam ity arthaḥ ||97-99||

**viśvanāthaḥ: **dvayor nāyikā-nāyakayor mithaḥ parasparam prati parasparasya premṇo guṇasya cotkarṣeṇa kīrtanam | tayoḥ parasparasminn āsaktiṁ kārayituṁ śīlaṁ yasyās tasyā bhāvas tat tā | kāle samucitāvasara iti sarvatra yojyam | kriyāḥ saptadaśa | ādya-śabdād vipakṣādi-sakhīnāṁ gurv-ādeś ca vicikīrṣitasya mithaḥ kṛta-saṅketasya ca jñānaṁ jñāpanaṁ ca vipakṣa-sakhībhir vāg-yuddhaṁ cety ādayo jñeyāḥ ||97-99||

**viṣṇudāsaḥ: ** sa-prapañcaṁ dūtya-prakaraṇaṁ nirūpya sāmprataṁ sva-yūtheśā-kṛṣṇayor ānukūlya-cikīrṣayā tāsāṁ sarvāsām eva sakhīnāṁ sāhāyya-kṛtyāni likhyante mitha iti sārdha-trayeṇa | tayor mithaḥ anyonyaṁ prati prema-guṇayor utkīrtiḥ, atiśayena kīrtanam | sakhyāḥ sva-yūtheśvaryāḥ | narma parihāsaḥ | nepathyaṁ bhūṣā | hṛdayasya ya udghāṭaḥ udghāṭanaṁ tatra pāṭavaṁ cāturyam | chidrasya saṁvṛtir ācchādanam | etasyā yūtheśvaryāḥ patyāder ity atrādi-śabdena śvaśrū-nanāndṛ-devarādayo gṛhītāḥ | parivañcanā pralambhanam | śikṣā hitopadeśaḥ | kāle samaye saṅgamanaṁ melanam | upālambhaḥ doṣāviṣkāra-pūrvaka-śikṣā-vacanam | anyat sugamam | evaṁ saptadaśa sakhīnāṁ kriyāḥ kathitā iti śeṣaḥ ||97-99||

—o)0(o—

|| 8.100 ||

tatra kṛṣṇe sakhī-premotkīrtiḥ, yathā padyāvalyāṁ (189)—

murahara sāhasa-garimā

katham iva vācyaḥ kuraṅga-śāvākṣyāḥ |

khedārṇava-patitāpi

prema-madhurāṁ te na sā tyajati ||

[kasyacit kavicandra-nāmnaḥ kaver idaṁ padyam]

**śrī-jīvaḥ: ** khedo bhavad-audāsīnyād duḥkham ||100||

**viśvanāthaḥ: **viśākhā śrī-kṛṣṇam āha murahareti | khedo’tra bhavad-audāsīnya-jātaṁ duḥkham | tena tvat-parīkṣāyām uttīrṇā sā svāṅga-saṅga-dānenāṅgīkriyatām iti bhāvaḥ | samyak prakāreṇa sva-prāṇādito’py utkarṣeṇa vahatīty anyathā sā prāṇāṁs tyakṣyaty eva tarhi samudre patan mahā-bhāraṁ vahan taṁ cātyajan kaścij jano jīvatīti bhāvaḥ ||100||

viṣṇudāsaḥ: krameṇodāhriyante | murahareti | kalahāntaritāyā rādhāyāḥ kācit sakhī kṛṣṇāntikam upetya tasyā virahārtiṁ nivedayantī tasmin premodrekaṁ prakāśayati | sāhasasya garimā gurutvaṁ katham iva kena vidhinety arthaḥ | vācyaḥ vaktavyaḥ anirvacanīyatvāt tasya kuraṅga-śāvākṣyā iti sarvāṅga-saundaryāṇām upalakṣaṇaṁ parama-sundaryā ity arthaḥ | sāhasa-garimāṇam evāha khedeti | khedaḥ duḥkhaṁ sa evārṇavaḥ samudras tatra patitāpi, prema-madhurāṁ premṇo dhurā bhāras tad-atiśayas tām | evaṁ sva-prāṇānapekṣaṇa-pūrvaka-prema-madhurāvahanān mahā-sāhasitvam | tena ca tasyāḥ kṛṣṇa-viṣayaka-premṇo’pi prāṇātiriktatvaṁ sūcitam | vidagdha-mādhave ca—

udīrṇa-rāgeṇa karambitāntarā

 parisphurat-kṛṣṇa-mukhī guṇāñcitā |

guñjāvalī mañjutarāvalambatāṁ

 sārādhikeyaṁ tava kaṇṭha-saṅgamam || [vi.mā. 2.38]

padyāvalyāṁ ca—

gāyati gīte śaṁsati vaṁśe vādayati sā vipañcīṣu

pāṭhayati pañjara-śukaṁ tava sandeśākṣaraṁ rādhā || [pa. 190]

alaṅkāra-kaustubhe ca—

paripuṭṭe paripuṭṭaṁ jhīṇe jhīṇaṁ samammi samaṁ |

māhaba tie aṅgaṁ tujjha-siṇeheṇa ghaḍiaṁ ba || [a.kau. 3.12]

mūla-sthiteneva mahorageṇa latā daveneva kuraṅga-bālā |

himāgameneva sarojinī sā bhavad-viyogena dunoti rādhā || [a.kau. 8.23] ||100||

—o)0(o—

|| 8.101 ||

sakhyāṁ kṛṣṇa-premotkīrtiḥ, yathā tatraiva (191)—

keli-kalāsu kuśalā nagare murārer

ābhīra-nīraja-dṛśaḥ kati vā na santi |

rādhe tvayā mahad akāri tapo yad eṣa

dāmodaras tvayi paraṁ paramānurāgaḥ ||

**śrī-jīvaḥ : **nagare vraje | vrajasya tasya grāmyatām atītya nāgaratā-vyavahāra-śālitvāt tatrāpi murārer iti parama-viśiṣṭatā vyaktā ||101||

viśvanāthaḥ : campakalatā śrī-rādhām āha—kelīti ||101||

**viṣṇudāsaḥ : **kelī-kalāsv iti | śrī-rādhikāyāḥ kācit sakhī tat-sannidhim āgatya tasyāṁ śrī-kṛṣṇasya premādhikyaṁ nivedayantī sarvato’pi tasyā bhāgyaṁ praśaṁsati | kelī-kalāsv iti bahu-vacanena kalānām ānantyam uktaṁ, tatra kuśalā nipuṇāḥ | ābhīra-paṅkaja-dṛśaḥ gopa-sundaryaḥ | kintu he rādhe ! tvayā mahat-tapo’kāri kṛtam | tad evāha yat yataḥ eṣa dāmodaraḥ paraṁ kevalaṁ, paramaḥ anurāgo yasya | atra yadyapy asyāṁ tābhyo vaidagdhya-saundarya-premādayaḥ koṭi-guṇāḥ santi, tathāpi yat kevalaṁ tapasa eva praśaṁsā tat tu tasyāṁ kṛṣṇa-kṛtānurāgasyaiva vivakṣitatvān naiṣāṁ prastutiḥ |

padyāvalyāṁ ca—

vatsān na cārayati vādayate na veṇum

āmodate na yamunā-vana-mārutena |

kuñje nilīya śithilaṁ valitottamāṅgam

antas tvayā śvasiti sundari nanda-sūnuḥ || [padyā. 192] ||101||

—o)0(o—

|| 8.102 ||

tatra tasyā guṇotkīrtiḥ, yathā—

nininda nijam indirā vapur avekṣya yasyāḥ śriyaṁ

vicārya guṇa-cāturīm acalajā ca lajjāṁ gatā |

aghārdana tayā vinā jagati kvānurūpāsti te

paraṁ parama-durlabhā milatu kasya sā me sakhī ||

**śrī-jīvaḥ : **acalajety atra hriyam avāpa padmāly apīti vā pāṭhaḥ | padmāyā lakṣmyā ālī tatra prakāśa-bhedena śreṇy api | yad vā padmāyās tan-nāmnyā gopyā ālī candrāvaly api | kasyeti karmaṇi sambandha-vivakṣā māṣāṇām aśnīyād iti bhāṣya-prayogādeḥ ||102||

viśvanāthaḥ : tatra kṛṣṇe lalitā śrī-kṛṣṇam āha—ninindeti | indirā lakṣmīḥ | acalajā durgā | nanu yadi saiva mamānurūpā tarhi saiva me preyasī bhavatu | bhavatyā tatra yatanīyam ity ata āha—param atiśayena durlabheti | tavānurūpatve saty eva kiṁ sālabhyā kintu yadi tatra tava prācīnaṁ tapo-bhāgyādikaṁ syāt tadaiva sā tava bhaved iti bhāvaḥ | kasyeti karmaṇi sambandha-vivakṣayā ṣaṣṭhī | milatu kaṁ sakhī sā mamety anuktā kasyeti ṣaṣthy-anta-prayogo’rthāntarasya prakṣepārthaḥ | tac ca yathā—nanu sābhimanyor bhāryā śrutā tatrāha—sā me sakhī na kasyāpīty arthaḥ | nahi vivāha-mātreṇaiva sā labhyata iti bhāvaḥ | tarhi mayā kathaṁ sā labhyā syād ity apekṣāyām āha—paraṁ parakīyaṁ puruṣaṁ śreṣṭham iti | atra sambhāvanāyāṁ loṭ | svānurūpatvād iti bhāvaḥ | ata eva śleṣeṇa param atiśayenādurlabhā | mamodyama-mātreṇaiva tava sulabheti bhāvaḥ ||102||

viṣṇudāsaḥ : ninindeti | śrī-rādhikāyāḥ kācit sakhī kenāpi vyājena śrī-kṛṣṇāntikam āsādya tena prārthitā satī taṁ prati sa-gāmbhīryam āha | indirā lakṣmīḥ yasyā mama sakhyāḥ śriyaḥ śobhām | acalajā pārvatī | ata eva he aghārdana ! tayā vinā te tavānurūpā sadṛśī kāsti ? na kāpīty arthaḥ | kintu paraṁ kevalaṁ sā mama sakhī parama-durlabhā kasya milatu saṅgatā bhavatu ? na kasyāpīti parama-durlabhatvaṁ dṛḍhī-kṛtam |

alaṅkāra-kaustubhe ca—

candrādi-nānā-vidha-ramya-vastunaḥ

saundaryam ādāya mukhādi nirmame |

yasyāḥ smareṇa svayam eva tām asau

hinasti tair adya hare tvayā vinā || [a.kau. 8.65] aprastuta-praśaṁseyam |

tanur iva śobhā śobheva

tanur garimeva madhurimā tasyāḥ |

atha madhurimeva garimā

rādhāyāḥ kim aparaṁ bhrūmaḥ || [a.kau. 8.28] upameyopameyam ||102||

—o)0(o—

|| 8.103 ||

tasyāṁ tasya guṇotkīrtiḥ, yathā lalita-mādhave (1.49)—

mahendra-maṇi-maṇḍalī5-mada-viḍambi-deha-dyutir

vrajendra-kula-candramāḥ6** sphurati ko’pi navyo yuvā**

sakhi sthira-kulāṅganā7-nikara-nīvi-bandhārgala-

cchidākaraṇa-kautukī jayati yasya vaṁśī-dhvaniḥ ||

śrī-jīvaḥ : na vyākhyātam.

viśvanāthaḥ : lalitā śrī-rādhām āha—mahendreti | nīvī-bandha evārgalam | kandarpa-gṛha-dvāra-kapāṭasyety arthaḥ | tasya chidākaraṇe dvaidhī-karaṇe kautukī | yathā hi kaścid bahiḥ sthitvaiva kapāṭe dattāghātenaivāntargatam argalam api bhittvā sva-balaṁ darśayati tathaiva yasya mukhodbhūtaḥ pavana eva vaṁśa-randhra-praviṣṭo vaṁśī-dhvani-rūpas tathā karoti na jāne sa vā svayaṁ kīdṛśaṁ balaṁ darśayiṣyatīti bhāvaḥ ||103||

**viṣṇudāsaḥ : **mahendra-maṇīti | kundalatayā kṛṣṇa-nāmny udite sa-camatkāratayā lalitāṁ prati pṛcchantyāṁ śrī-rādhāyāṁ lalitā vijñāpayati | nanu ko’sau vrajendra-kula-nandana ity anurāga-svābhāvyāt punaḥ pṛṣṭavatyāṁ tasyāṁ sāha | he sakhi ! yasya vaṁśī-dhvanir jayati kimbhūtaḥ sthirāḥ svadharme parama-dṛḍhā yā kulāṅganāḥ kula-yoṣitaḥ parama-pativratās tāsāṁ yo nikaraḥ samūhas tasya yā nīviḥ paridhānīya-vastrāvaṣṭambhaka-ḍorī tasyā yo bandhyo bandhanaṁ tasya chidākaraṇe cheda-kṛtau kautukaṁ yasya saḥ |

padyāvalyāṁ ca—

sarvādhikaḥ sakala-keli-kalā-vidagdhaḥ

snigdhaḥ sa eṣa mura-śatrur anargha-rūpaḥ |

tvāṁ yācate yadi bhaja vraja-nāgari tvaṁ

sādhyaṁ kim anyad adhikaṁ bhuvane bhavatyāḥ || [padyā. 193] iti ||103||

—o)0(o—

|| 8.104 ||

kṛṣṇe sakhyā āsakti-kāritā, yathā vidagdha-mādhave (2.10)—

sā saurabhormi-paridigdha-digantarāpi

bandhyaṁ januḥ sutanu gandhaphalī bibharti |

rādhe na bibhrama-bharaḥ kriyate yad-aṅke

kāmaṁ nipīta-madhunā madhusūdanena ||

śrī-jīvaḥ : na vyākhyātam.

viśvanāthaḥ : lalitā-viśākhe śrī-rādhām āhatuḥ—seti | digdhaṁ vyāptaṁ | gandhaphalī campakam | bibhramo vilāsaḥ | pīta-madhunā pīta-makarandena pītādharāmṛtena ca madhusūdanena bhramareṇa śrī-kṛṣṇena ca ||104||

**viṣṇudāsaḥ : **sā saurabhormīti | kṛṣṇo vaiṇavikaḥ śyāmala-kiśoraś ceti vastuta ekasminn eva kṛṣṇe rādhāyāḥ puruṣa-traya-bhrame lalitā-viśākhābhyām apasārite sati parama-hṛṣṭāṁ śrī-rādhāṁ prekṣya jalpataḥ | sā gandha-phalī campaka-kalikā | atha cāmpeyaś campako hema-puṣpakaḥ | etasya kalikā gandhaphalī syāt ity amaraḥ | saurabheti—saurabhasya parimalasya yā ūrmayas taraṅgā iva sarvāvagāha-śīlātiśayas tābhiḥ paridigdhaṁ praliptaṁ vyāptam iti yāvat dig-antaraṁ diśāṁ prātaṁ yayā | he sutano śobhanāṅge ! januṣo bandhyatvam evāha—neti | yad-aṅke yasyāḥ kroḍe kāmaṁ yatheṣṭaṁ madhusūdanena bhramareṇa pakṣe kṛṣṇena | kimbhūtena ? nitarāṁ pītāni madhūni yeneti gandha-phalī-pakṣe puṣpa-madhūni, pakṣāntare adhara-madhuni | vibhrama-bharaḥ vilāsātiśayaḥ |

alaṅkāra-kaustubhe ca—

indīvarākṣi bhavad-akṣi manobhavasya

bāṇaḥ sudhāṁśumukhi mānasa-bhedakatvāt |

yenāhato manasi gokula-rāja-sūnuḥ

sandhukṣate na hi bahiḥ kurute’vahitthām || [a.kau. 8.145]

anumānālaṅkāraḥ ||104||

—o)0(o—

|| 8.105 ||

tasyāṁ tasyāsakti-kāritā, yathā—

yady etasyāṁ vara-parimalārabdha-viśvotsavāyāṁ

na tvaṁ kṛṣṇa-bhramara ramase rādhikām alpikāyām |

arthaḥ ko vā nava-taruṇimodbhāsinas te tataḥ syād

vṛndāṭavyām iha viharaṇa-prakriyā-cāturībhiḥ ||

śrī-jīvaḥ : na vyākhyātam.

**viśvanāthaḥ : **viśākhā śrī-kṛṣṇam āha—yady etasyām iti | parimala āmodo rūpa-guṇa-vaidagdhyādi-khyāti-vistāraś ca | viśveṣām utsavāḥ viśve sarve utsavāś cārthāt tavaivety arthaḥ| arthaḥ prayojanam ||105||

viṣṇudāsaḥ : yady etasyām iti | śrī-rādhāyāḥ kācit sakhī tad-iṅgitaṁ buddhvā śrī-kṛṣṇāntikam upetya bhramaropadeśa-vyapadeśatas tam eva sambodhya prasaṅgatas tasyā autkarṣātiśayākhyānena tasyāṁ śrī-kṛṣṇam āsañjayati | he kṛṣṇa-bhramara ! etasyāṁ rādhikā-mallikāyāṁ rādhikāyā yā mallikā tad-dhasta-ropitā mallī tasyāṁ, pakṣe rādhikā eva mallikā tasyām | kimbhūtāyāṁ ? varaḥ śreṣṭho yaḥ parimalas tenārabdhaḥ | viśveṣāṁ sarveṣām evotsavo yayā | yadi na ramase krīḍasi tatas tarhi iha vṛndāṭavyāṁ viharaṇa-prakriyā-cāturībhiḥ vilāsa-paripāṭī-pāṭavaiḥ ko vārthaḥ phalaṁ na kopīty arthaḥ | pakṣa-dvaye’pi rādhikā-mallikāyāḥ sarvata autkarṣādhikyāt | te tava | kimbhūtasya ? nava-taruṇimodbhāsinaḥ nava-taruṇimnā kaiśoreṇa udbhāsinaḥ vibhrājana-śīlasya |

alaṅkāra-kaustubhe ca—

padmānanotsukatayā bhramaraḥ kalābhiḥ

sarvābhir anvitatayā tvam akhaṇḍa induḥ |

tam mānase kanaka-paṅkajinītayāsau

sā rādhikā suramaṇī-nikārādhikaiva || [a.kau. 8.45]

śleṣeṇa paramparita-rūpakam idam ||105||

—o)0(o—

|| 8.106 ||

kṛṣṇasyābhisāraṇaṁ, yathā—

avaruddha-sudhāṁśu-vaibhavaṁ

vinudantaṁ sakhi sarvato-mukham |

iha kṛṣṇa-ghanaṁ pragṛhya taṁ

lalitā-prāvṛḍ iyaṁ samāgatā ||

**śrī-jīvaḥ : **sarvato-mukhaṁ jalaṁ vinudantaṁ pakṣe mukhaṁ sarvato vinudantaṁ cālayantam ||106||

**viśvanāthaḥ : **vāsaka-sajjāṁ śrī-rādhāṁ rūpa-mañjarī prāha—aveti | pakṣe’varuddhaṁ tiraskṛtaṁ sudhāṁśoś candrasya vaibhavaṁ yena sva-mukha-kāntyety arthaḥ | sarvatomukhaṁ jalaṁ nudantaṁ varṣantam | kabandham udakaṁ pāthaḥ puṣkaraṁ sarvatomukham ity amaraḥ | nāyikāntara-dṛṣṭi-pakṣe loka-śaṅkayā sarvasyāṁ diśi mukhaṁ kṣipantam | tataś ca viraha-nidāgha-dūnāṁ śrī-rādhā-mālatīṁ praphullīkartum iti prayojanaṁ dhvanitam ||106||

**viṣṇudāsaḥ : **avaruddheti | lalitayābhisārya śrī-rādhāntikam ānītaṁ kṛṣṇaṁ prekṣya paramollasita-cittā tuṅgavidyā tad ubhayaṁ nija-sakhī-vṛnda-samīpe rūpakālaṅkāreṇa varṇayati | ghanasya prāvṛṣa evādhīnatvāt tayaivātiśobhamānatvāc ca karmatvena kṛṣṇopamānatvaṁ, prāvṛṣas tu tad-ekānayana-prayojanatvena kartṛtvāl lalitopamānatvam | kimbhūtaṁ kṛṣṇa-ghanam ? avaruddha-sudhāṁśu-vaibhavaṁ ghana-pakṣe nijāṅgena sarva-vyāptā avaruddham āvṛtaṁ śudhāṁśoś candrasya vaibhavaṁ prasṛmara-kiraṇa-sampattir yena tam | kṛṣṇa-pakṣe mukhendu-śobhayāvaruddham ity ādi pūrvavat | punaḥ kimbhūtam ? sarvatomukhaṁ vinudantaṁ ghana-pakṣe jalaṁ muñcantam | kabandham udakaṁ pāthaḥ puṣkaraṁ sarvatomukham ity amaraḥ | kṛṣṇa-pakṣe sarvāsu dikṣu mukhaṁ prerayantaṁ loka-dṛṣṭi-śaṅkayā cakitākṣeṇetas tataḥ prekṣamāṇam ity arthaḥ ||106|| \

—o)0(o—

|| 8.107 ||

sakhyā abhisāraṇaṁ, yathā śrī-gīta-govinde (5.18)—

tvad-vāmyena samaṁ samagram adhunā tigmāṁśur astaṁ gato

govindasya manorathena ca samaṁ prāptaṁ tamaḥ sāndratām |

kokānāṁ karuṇa-svanena sadṛśī dīrgha-mad-abhyarthanā

tan mugdhe viphalaṁ vilambanam asau ramyo’bhisāra-kṣaṇaḥ ||

śrī-jīvaḥ : na vyākhyātam.

**viśvanāthaḥ : **sudevī śrī-rādhāṁ prāha—vāmyena mānena samam iti | tāpakatvāt śrī-kṛṣṇa-manoratha-pratikūlatvāc ca | tvan-māna-tigmāṁśū ubhāv api tulya-dharmāṇāv ity arthaḥ | sāndratāṁ naiviḍyaṁ vastv antarānudbhāsāt māna-tigmāṁśu-nāśyatvāc ca manoratha-tamasī api tulye eva | tathā sahasrāvṛttitve’py aviśrāmāt sa-gadgadatvāc ca koka-svana-mad-abhyarthane api samāne eva | viphalam iti punar api kiṁ māna-māniny asi | nahi yadānīm astaṁ gatas tadānīm evodeti kaścid api padārtha iti bhāvaḥ | astaṁ gata iti | hā hanta mad-bandhur mānaḥ sahasā naṣṭa iti taṁ tvam adhikam āśu ca tigmāṁśur iva punar apy asāv udeṣyaty apīty āśvāsaḥ parihāsaś ca dhvanitaḥ ||107||

viṣṇudāsaḥ : tvad-vāmyeneti | śrī-rādhāyā mānoparamatvam anumīya tat-priya-sakhī kṛṣṇāntikam abhisartuṁ tāṁ tvarayati | tigmāṁśuḥ sūryaḥ tvad-vāmyena tava mānāpara-paryāyeṇa roṣeṇa sama astaṁ gataḥ astācalaṁ prāptaḥ | tava vāmyaṁ cāstaṁ nāśām prāptam ity arthaḥ | govindasya manorathenābhilāṣeṇa ca samaṁ tamas timiraṁ sāndratāṁ ghanatāṁ prāptaṁ, manorathaś ca tasya sāndratāṁ prāpta ity arthaḥ | tathā kokānāṁ cakrāvākānāṁ yaḥ karuṇa-svanaḥ niśi priyābhir viśleṣād ya ārta-nādas tena sadṛśī tulyā mad-abhyarthanā mama yācñā jāteti śeṣaḥ | teṣāṁ karuṇa-svano’pi dīrgho jāta (mad-abhyarthanāpi dīrghā jātā) ity arthaḥ | tat tasmād dhetoḥ | he mugdhe manohare, śleṣeṇa he mūḍhe ! sāmpratam abhisārāya dīrghā tvat-prasādanāya cirād evānunaya-vāgbhir vipulanukūla-sarva-sāmagryām upasthitāyāṁ satyām ayam evāsau abhisāra-kṣaṇaḥ ramyaḥ parama-manoharaḥ | tathāpi masṛṇa-prayatnāṁ tāṁ dṛṣṭvāha—vilambanaṁ kālātikramaṁ viphalaṁ vyartham | pūrṇarthy-upamayā saha sahokti-nāmāyam alaṅkāraḥ | tad-dvayasya lakṣaṇaṁ, yathā—

diṣṭaḥ sādhāraṇo dharmo yatra sārthy-upamā smṛtā || iti |

sahārthasya balād eko dharmo yatrānvayaṁ bhajet |

ubhayatra sahoktiḥ sā vidvadbhiḥ parikīrtitā || iti ||107||

—o)0(o—

|| 8.108 ||

kṛṣṇe sakhyāḥ samarpaṇaṁ, yathā—

yad-antaram upāsituṁ kamala-yonim ījur guṇā

yad-aṅgam upasevituṁ taruṇimāpi cakre tapaḥ |

nava-praṇaya-mādhurī-pramada-medureyaṁ sakhī

mayādya bhavataḥ kare muraharopahārīkṛtā ||

śrī-jīvaḥ: ījur yajanti sma ||108||

**viśvanāthaḥ: **viśākhā śrī-kṛṣṇam āha—yad iti | yasyā antaram antaḥ-karaṇam upāsituṁ sevitum | tatra vāsaṁ prāptum ity arthaḥ | guṇā dhairya-gāmbhīrya-kalā-vaidagdhyādayaḥ kamala-yoniṁ brahmāṇam ījur yajanti sma | tataś ca bahubhir janaiḥ prasāditāt tasmāl labdhena vareṇaiva vāsaṁ prāpur ity arthaḥ | evaṁ taruṇimāpi tapo-balenaiva tasyā aṅge praveśaṁ prāpa | nanv īdṛśa-mahimatve tasyāḥ kiṁ kāraṇam ity apekṣāyāṁ sarvādhikaḥ premaivety āha—nava-praṇayeti | navā nityaṁ navīnī-bhavantī yā praṇaya-mādhurī tayā yaḥ pramada ānandaḥ prhṛṣṭāu mada-mattatā garvaś ca tena medurā snigdhā | upahāra upāyanam||108||

**viṣṇudāsaḥ: **yad-antaram iti | pūrva-rāgoparakta-manasāṁ śrī-rādhikām abhisārya tathā-bhūte śrī-kṛṣṇe tasyā alaukika-guṇa-mādhuryotkarṣam āviṣkurvantī lalitā tāṁ samarpayatī | yad-anataraṁ yasyā mat-sakhyā antaraṁ hṛdayam upāsituṁ tasya sevanāyāśrayaṇāyeti yāvat, guṇāḥ śaurya-dhairya-vaidagdhya-kāruṇya-sauśīlyādayaḥ kamala-yoniṁ brahmāṇam ījur yajanti sma | brahmaṇaḥ sarva-sṛṣṭi-vidhātṛtvāt tad-yajanaṁ vinā tasyā antarāśrayaṇānupa-patteḥ | tathā taruṇimā kaiśoraṁ vayaḥ | api samuccayārthaḥ | yasyā aṅgaṁ deham upasevitum āśrayituṁ tapaś cakre seyaṁ mama sakhī he murahara bhavatas tava kare pāṇau upahārīkṛtā upāyanatvena kalpitā | kimbhūtā ? nava-praṇayaḥ prathamānurāgas tasya yā mādhurī tayā yaḥ pramadaḥ paramānandas tena medurā niratiśaya-niviḍa-snigdhā | sāndra-snigdhas tu medure ity amaraḥ ||108||

—o)0(o—

|| 8.109 ||

narma, yathā vidagdha-mādhave (1.33)—

dehaṁ te bhuvanāntarāla-virala-cchāyā-vilāsāspadaṁ

mā kautūhala-cañcalākṣi latikā-jāle praveśaṁ kṛthāḥ |

navyām añjana-puñja-mañjula-ruciḥ kuñjecarī devatā

kāntāṁ kāntibhir aṅkitām iha vane niḥśaṅkam ākarṣati ||

śrī-jīvaḥ : na vyākhyātam.

**viśvanāthaḥ: **lalitā śrī-rādhām āha—bhuvanāntarāle tribhuvana-madhye viralā durlabhā yāś chāyāḥ kāntayas tāsāṁ vilāsasya krīḍāyā āspadaṁ mandiram | latikety anukampārthaka-ka-pratyayena komalatva-vyañjakena praveśe sāmarthyaṁ jāla-pada-śleṣeṇa ca parāvartanāsāmārthyaṁ ca dhvanitam ||109||

**viṣṇudāsaḥ: **dehaṁ te iti | vṛndāvanāntar lalitayoccārita-kahneti-nāma-śravaṇa-jāta-kṣobhām apy avahitthayā tatra nikuñjopari puñjībhūta-paripakva-guñjā-phalāvacayanam icchantīṁ śrī-rādhāṁ prati lalitā sa-narma-smitam āha | kautūhala-cañcalākṣi kutukena cañcale lole akṣiṇī netre yasyāḥ he tathābhūte ! latikā-jāle vallī-paṭale praveśaṁ mā kṛthāḥ yato dehaṁ te iti | te tava dehaṁ kimbhūtam ? bhuvanāntarāle tribhuvana-madhye viralāḥ suṣṭhu-durlabhā yāś chāyāḥ kāntayas tāsāṁ vilāsāspadaṁ krīḍā-gṛham | tāḥ sarvā evātraiva dehe sadāśrayatayā samyag vilasantīty arthaḥ | chāyā sūrya-priyā kāntiḥ pratibimbam anātapaḥ iti nānārthaḥ |

nanu evaṁ bhavatu nāma, latikā-jāle praveśe kim iti niṣedhaḥ kriyate ? tatra narmaṇā vibhīṣikayā hetum āha—navyām iti iha vane kuñjecarī devatā, tat-puruṣe kṛti bahulam [pā. 6.3.14] iti ṅer aluk | nanu sā kim-ākārā ? tatra viśinaṣṭi—añjana-puñjād api mañjulā manojñā ruciḥ kāntir yasyāḥ sā | nanu, bhavatu evaṁ, tena mama kim ? tatrāha—kāntāṁ pramadām ākarṣati ākrāmati | nanu tarhi kim iti yūyaṁ nityam ita evāgatya puṣpādikam avacinuthety atrāha—navyāṁ nava-kiśorīṁ tatrāpi kāntibhir aṅkitāṁ parama-sundarītvena prasiddhāṁ bhavādīrśīm ity arthaḥ | niḥśaṅkaṁ yathā syād iti tasyā devatāyāḥ svātantryātiśayenānyair avādhyatvaṁ dhvanitam |

vidagdha-mādhave evānyad api—

vidhatte kaṁsāriḥ sakhi paramahaṁsāliṣu ratiṁ

manohaṁsendraṁ te katham api na nirmokṣyati tataḥ |

badhānāmuṁ sadyas tam api bhuja-vallī-vilasitaiḥ

śaṭhe kaḥ kṣemārthi sumukhi nahi śāṭhyaṁ ghaṭayati || [vi.mā 3.43]

kacā muktā muktāvalir api yayau nirguṇa-daśāṁ

viśuddhaṁ te danta-cchada-yugam abhūd dānta-hṛdaye |

abandhāsīt kāñcī tad iva sakhi yuktāsi hariṇā

satīnāṁ vaḥ kṛtyaṁ kim ucitam idaṁ gokula-bhuvam || [vi.mā 6.34]

vidūrād ālokya prabalatara-tṛṣṇā-taralitaḥ

sakhī-ceto-haṁsas tava vadana-padme nipatitaḥ |

bhramad-bhrū-pāśābhyāṁ kitava tam abadhnād iha bhavān

kim asmāsu nyāyyā vyavasitir iyaṁ te visadṛśī || [vi.mā 3.29]

tvam unnaddhe rādhā-stana-kanaka-kumbhāntara-milat-

tanūjālī-kāloraga-yuvati-mūrdha-praṇayiṇi |

yadi kṣobhonmuktaḥ kalayasi karaṁ nāyaka-maṇau

tatas te dhvastāṅkaḥ pracarati yaśo-maṇḍala-śaśi || [vi.mā 3.30]

gatānāṁ rādhāyāḥ stana-giri-taṭe yogam abhito

vivikte muktānāṁ tvam iha tarali-bhuya tarasā |

viśuddhānāṁ madhye praviśa saraṇārthi sahṛdayā

bhajante sād-guṇyād api pṛthula-doṣaṁ hi puruṣam || [vi.mā 3.34]

vanyāntar-guru-cāpalaṁ kaṭhinatā go-saṅgatiḥ pāṇija-

krauryaṁ dambha-ruciḥ sucaṇḍi-madhurā laṅkeśa-vidhvaṁsanam |

aśrāntonmada-laulyam iṣṭa-kadanaṁ nistriṁśa-līlonnatir

mīnendrādy-avatārataḥ sphuṭam amī bhrājanti bhāgās tvayi || [vi.mā 4.42]

asminn eka-saroja-sambhava-kṛta-stotro’si vṛndāvane

rādhā bhūri-hiraṇyagarbha-racita-pratyaṅga-kānti-stavā |

hastodasta-mahidharas tvam asakṛn-netrānta-bhaṅgī-cchaṭā-

kṛṣṭoccair dharaṇī-dhara mama sakhī tad vīra māhaṅkṛthaḥ || [vi.mā 6.26]

lalita-mādhave ca—

samprati kanyā-rāśer upabhogaṁ kurvate puraḥsthāya |

mitrāya citram arghyaṁ kuru susmita-puṇḍarīkeṇa || [la.mā 2.25]

dadāmi sadayaṁ sadā viśada-buddhi-rāśīḥ-śataṁ

bhavādṛśi pativratā-vratam akhaṇḍitaṁ tiṣṭhatu |

śrutair nikhila-mādhurī-pariṇate’pi veṇu-dhvanau

manaḥ sakhi manāg api tyajati vo na dhairyaṁ yathā || [la.mā 2.20]

trapāṁ tyaja kuḍaṅgakaṁ praviśa santu te maṅgalā-

ny anaṅga-samarāṅgaṇe parama-sāṁyugīnā bhava |

vivasvad-udaye bhavad-vijaya-kīrti-gāthāvalī

puraḥ skahi muradviṣaḥ shaacarībhir udgīyatām || [la.mā 2.24]

dāna-kali-kaumudyāṁ ca—

sa-cchidrā laghu-vaṁśajā ca muralī yaṣṭiḥ kaṭhorā bhṛśaṁ

stabdhātmā ca viṣāṇikātimalinā vakra-svarūpāpi ca |

ābhiḥ santatam uttamābhir abhito yasyāṅgam āliṅgyate

ghaṭṭīpālatayā bhayānaka-vane vṛttir na tasyādbhutā || [dā.ke.kau. 41]

govinda-līlāmṛte ca—

tīkṣṇaiḥ sva-kaṇṭaka-nakhaiś caṭulābhir ābhis

tvad-gopanāya vapur asya latā-sakhībhiḥ |

ācoṭitaṁ sakhi tad-aupayikaṁ tad etac

citraṁ tv idaṁ tad adhikaṁ yad idaṁ tavāpi || [go.lī. 11.15]

bhuvi śiva-liṅgānīndor valitāny ekaikayā kalayā |

manye’syāḥ kuca-śambhū tā dadhatas taj-jigīṣayā pracurāḥ || [go.lī. 11.23]

kiṁ nāgaraṅgārpita-lāsya-lāñchane

pādāmbuje vīkṣya hareḥ karāmbuje |

tat-spardhayāsyāḥ kuca-nāga-raṅgake

mudā nyadhattāṁ naṭanaiḥ kṣatāni || [go.lī. 11.27]

padyāvalyāṁ ca samāhartur eva—

sakhi pulakinī sakampā

bahiḥ-sthalītas tvam ālayaṁ prāptā |

vikṣobhitāsi nūnaṁ

kṛṣṇa-bhujaṅgena kalyāṇi || [padyā. 208]

iha nicula-nikuñje madhya-madhyāsya rantur

vijanam ajani śayyā kasya bāla-pravālaiḥ |

iti nigadati vṛnde yoṣitāṁ pāntu yuṣmān

smita-śavalita-rādhā-mādhavālokitāni || [padyā. 201]

saujanyena vaśīkṛtā vayam atas tvāṁ kiñcid ācakṣmahe

kālindīṁ yadi yāsi sundari punar mā gāḥ kadambāṭvaīm |

kaścit tatra nitānta-nirmala-tamaḥ-stomo’sti yasmin manāg

lagne locanasīmni notpaladṛśaḥ paśyantī patyur gṛham || [padyā. 304]

śyāmo’yaṁ divasaḥ payoda-paṭalaiḥ sāyaṁ tathāpy utsukā

puṣpārthaṁ sakhi yāsi yāmuna-taṭaṁ yāhi vyathā kā mama |

kintv ekaṁ khara-kaṇṭaka-kakṣatam urasy ālokya sadyo’nyathā

śaṅkāṁ yat kuṭilaḥ kariṣyati jano jātāsmi tenākulā || [padyā. 305]

gantavyā te manasi yamunā vartate cet tadānīṁ

kuñjaṁ mā gāḥ sahaja-sarale vāñjulaṁ mad-vacobhiḥ |

gacches tatrāpy ahaha yadi vā mā murārer udāre

kutrāpy ekā rahasi muralī-nādam ākarṇayethāḥ || [padyā. 306]

alaṅkāra-kaustubhe ca—

gañjanān na hi bibheṣi gurūṇāṁ

khañjanākṣi yamunām adhunā gāḥ |

añjanābha iha kuñjara ekaḥ

kuñjanāla-dala-guñjana-kārī || [a.kau. 3.8]

mano-rāgaṁ dattvā caraṇa-dala-rāgo mṛgadṛśas

tvayādatto vakṣaḥ-sthalam alati yaḥ kaustubha iva |

rasaṁ dattvā nītā tvad-adhara-puṭenekṣaṇam asau

samaṁ tvad-vaidagdhyaṁ tad-avayava-vaidagdhyam api ca || [a.kau. 8.124]

kṛṣṇāhnika-kaumudyāṁ ca—

etadīya-kusumaṁ sakhi heyaṁ

kṛṣṇa-pakṣa-sarasā latikeyam |

yā ruṇaddhi vasanaṁ bata śākhā-

pāṇinety upajahāsa viśākhā || [kṛ.ā.kau. 4.42] ||109||

—o)0(o—

|| 8.110 ||

āśvāsanaṁ, yathā—

mā gāḥ klamaṁ sakhi muhur vṛṣabhānu-putri

bhānuṁ pratīhi caramācala-caṅkramotkam |

ānandayan-nayanam uddhura-dhenu-dhūlī-

dhvāntaṁ vidhūya vidhur eṣa purojjihīte ||

śrī-jīvaḥ: purojjihīte udayaṁ prāpsyati | purāyoge bhaviṣyati laṭ ||110||

viśvanāthaḥ: lalitāha—mā gā iti | nanv adyatane dine yuga-sahasram api vyatītaṁ tad api kathaṁ bhānur nāstaṁ yātīty ata āha—bhānum iti | caṅkreo vakra-gamanaṁ tatraivotkaṇṭhitam | śrī-kṛṣṇa-darśana-kalādhikya-lābhārtham iti bhāvaḥ | bhānor gamanasya ṛjutve pratyakṣe’pi tāsāṁ tathā sambhāvanaṁ premṇā na virudhyate | arthāntaraṁ tu—nityaṁ kauṭilye gatau [pā. 3.1.23] iti kauṭilya eva yaṅ-vidhānād aśakyam | tatra ca kauṭilye gatāv ity anenaiva vidhitsite siddhe nitya-padopādānaṁ takra-kauṇḍinya-nyāyasyānityatva-jñāpanāt kiryā-samabhivyāhāra-prāpti-vāraṇārtham eva | yat tu—

vyāyāmaṁ ca vyavāyaṁ ca snānaṁ caṅkramaṇaṁ tathā |

jvara-mukto na seveta yāvan na balavān bhavet ||

iti vaidyake dṛṣṭaṁ tac cintyam | nanu bhānur api tathā pratīpāyate cet kathaṁ tarhi jīviṣyāmīty ata āha—ānandayann iti | vidhuś candraḥ śrī-kṛṣṇaś ca purā nikaṭa evojjihīte udayate | syāt prabandhe cirātīte nikaṭāgāmike purā ity avyaya-nānārtha-vargaḥ ||110||

**viṣṇudāsaḥ: **mā gāḥ iti | kṛṣṇe gocāraṇārthaṁ vṛndāvanaṁ prasthite tad-viśleṣa-khinnāṁ śrī-rādhām aparāhne śrī-viśākhā āśvāsayati | mā gāḥ na prāpnuhi klamaṁ duḥkhaṁ pratīhi jānīhi| caramācala-caṅkramotkam asta-giriṁ prati yat caṅkramaṇaṁ tvarita-gamanaṁ tasminn utkaṇṭhitam | evam āśvāsayantyāṁ tasyāṁ tadānīm evāgacchantaṁ śrī-kṛṣṇaṁ dṛṣṭvā sollāsam āha—ānandayann iti | eṣa dṛśyamāna eva vidhuś candraḥ, pakṣe śrī-kṛṣṇaḥ | vidhur viṣṇau candramasi iti nānārthaḥ | purā nikaṭe | syāt prabandhe cirātīte nikaṭāgāmike purā ity avyaya-nānārtha-vargaḥ | ujjihīte udgacchati | ut-pūrva ohāṅ gatau juhoty ādiḥ | kiṁ kṛtvā ? uddhurā viśṛṅkhalā yā dhenavaḥ gāvas tāsāṁ yā dhūlayas tā eva dhvānāni andhakārās tāni vidhūya nāśayitvā | kiṁ kurvan ? nayanam ānandayan prīṇayan, arthāt sarveṣāṁ cakṣuṣman-mātrāṇām ity ubhayor api sarvānanda-dātṛtva-prasiddheḥ |

padyāvalyāṁ ca narmaṇāśvāsanaṁ, yathā—

niśā jalada-saṅkulā timira-garbha-līnaṁ jagad-

dvayas tava navaṁ navaṁ vapur apūrva-līlāmayam |

alaṁ sumukhi nidrayā vraja gṛhe’pi naktaṁ carī

kadamba-vana-devatā nava-tamāla-nīla-dyutiḥ || [padyā. 185]

panthāḥ kṣemamayo’stu te parihara pratyūha-sambhāvanām

etan-mātram adhāri sundari mayā netra-praṇālī-pathe |

nīre nīla-sarojam ujjvala-guṇaṁ tīre tamālālaṅkāraḥ

kuñje ko’pi kalinda-śaila-duhituḥ puṁskokilaḥ khelati || [padyā. 247]

vidagdha-mādhave ca candrāvalīṁ prati padmāyā āśvāsana-vacanaṁ, yathā—

na santāpaṁ svāntād davayasi kathaṁ dāva-viśamaṁ

ghana-svāśaiḥ kiṁ vā malinayasi bimbādharam api |

vanāntān kekābhiḥ sakhi śikhari-kakṣe mukharayan

sakhī-sthalyāḥ kalyāṇy abhajad upaśalyaṁ yadu-patiḥ || [vi.mā. 4.4] iti ||110||

—o)0(o—

|| 8.111 ||

nepathyaṁ, yathā—

bhāle mayā te mṛganābhināsau

yaḥ patra-bhaṅgo’sti viracyamānaḥ |

sa bindu-rūpeṇa patac-chramāmbu-

lipto harer vaktram alaṅkarotu ||

**śrī-jīvaḥ: **harer vaktram alaṅkarotv ity atra harer vaktram upaskarotv iti vā pāṭhaḥ ||111||

viśvanāthaḥ: śrī-rādhām alaṅkurvatī lalitā parihasanty āha—bhāla iti | harer vaktreti | viparītaṁ samprayogam āśāste tadaiva patra-bhaṅgasya malli-khana-śramasyāpi sārthakatvaṁ bhaviṣyatīti bhāvaḥ ||111||

viṣṇudāsaḥ: bhāle mayeti | śrī-rādhikāyāḥ patrāṅkura-śreṇim ālikhantī citrā cittollāsena kṣiptā satī patrāṅkurasya sārthakatvam āśaṁsantī narmaṇā tasyā bhāvi-vilāsa-viśeṣaṁ sūcayati | bhāle lalāṭe te tava mṛganābhinā kastūryā | mṛganābhir mṛgamadaḥ kastūrī cātha kolakam ity amaraḥ | patrabhaṅgaś citram akarādiḥ viracyamānaḥ likhyamānaḥ śramāmbunā āyāsa-jalena luptaḥ mliṣṭaḥ ||111||

—o)0(o—

|| 8.112 ||

hṛdayodghāṭa-pāṭavaṁ, yathā—

tathyaṁ vadādya na hi saṅkuca paṅkajābhaṁ

dvandvaṁ dṛśor iha kiśori nimīlayantī |

kā rajyate sakhi vivoḍhari gokule’smin

kṣuṇṇā na vīthir iyam ekikayā tvayaiva ||

śrī-jīvaḥ: asmin gokule kā vivoḍhari bhartari rajyate na kāpīti tasyāḥ saṅkocaṁ vidhūya hṛdayodghāṭanārtham evābhivyāpinīyaṁ narmoktiḥ | vastutas tu prāyikatā-mātram abhipretam | iyaṁ vivoḍhari arati-rūpā vīthiḥ paddhatis tu tvayaiva na kṣuṇṇā na caraṇa-pāta-dalitīkṛtā ||112||

**viśvanāthaḥ: **pūrva-rāge suhṛd-vikāraṁ sakhīm api lajjayaivābruvāṇāṁ śrī-rādhāṁ laltā pṛcchanty āha—tathyam iti | dṛśor dvandvaṁ nimīlayantī mudrayantī satī nahi saṅkuca kintu tad-udghāṭayanty eva satyaṁ vada | sva-manaḥ-pīḍā-kāraṇam ity arthaḥ | para-puruṣe manasa āsaktir eva mamādhihetus tāṁ ca vaktuṁ kathaṁ na saṅkucāmīti cet tatrāha—kā rajyata iti | vivoḍhari bhartari asmin gokule kā kulāṅganā rajyate | na kāpīty arthaḥ | ata iyaṁ prasiddhā vīthiḥ pātivratya-dharma-rūpo mārgas tvayaikikayaiva na ca kṣuṇṇā na caraṇa-pāta-dalitīkṛtā api tu sarvābhir apīty arthaḥ | pātivratya-vīthiṁ padbhyām eva cchitvaupapatya-vīthir eva svīkāreṇa pravartitety arthaḥ | ato na duḥkhaṁ pañcabhiḥ saha iti nyāyenātra saṅkoco’py asaṅkocāyata eveti bhāvāh ||112||

viṣṇudāsaḥ: tathyaṁ vadeti | pūrva-rāgāvasthāyāṁ śrī-kṛṣṇāvalokādi-jāta-paramotkaṇṭhayā galita-dhairyam api lajjayā bahir avahitthām ātanvatīṁ rādhāṁ vijñāya jñāta-tad-dhṛdayāpi lalitā cāturyā sarvāsām eva sāmānyataḥ pātivratyātikrama-khyāpanatas tad-antaḥ-sthala-lajjā-sādhvasādikam apākurvāṇā tan-mukhenaiva tad-abhīpsitam arthaṁ śrotu-kāmā pṛcchati | paṅkajābham iti netra-yugalasya parama-rucir asyāpi śrī-kṛṣṇāvalokanaṁ vinā vyarthatā bhaviteti dhvanitam | nimīlayantī mudrayantīti lajjāvakāśam api nirasyati, tatraiva lajjāyā mukhyāspadatvāt | nanu kṛtā yatra cikitsāpi kutsāyām paryavasyati [vi.mā. 2.8] itivat mayā kiṁ kartavyam ? tatrāha—keti | he sakhi ! vivoḍhari vivāha-kartari bhartari rajyate anuraktā asmin gokule kāsti ? na kāpīty arthaḥ | ata eva kṣuṇṇeti iyaṁ sva-bhartṛ-tyāga-pūrvaka-kṛṣṇa-rati-rūpā vīthir mārgaḥ na kevalam ekikayā tvayaiva kṣuṇṇā sampiṣṭā prakaṭitety arthaḥ | etad-daśopayogi-sakhī-praśna-viśeṣaḥ prakaṭam eva gītāvalau yathā—

rādhe nigada nijaṁ gada-mūlam |

udayati tanum anu kim iti tāpa-kulam anukṛta-vikaṭa-kukūlam ||dhruva||

pracura-purandara-gopa-vinindaka-kānti-paṭalam anukūlam |

kṣipasi vidūre mṛdulaṁ muhur api sambhṛtam urasi dukūlam ||

abhinandasi na hi candra-rajo-bhara-vāsitam api tāmbūlam |

idam api vikirasi vara-campaka-kṛtam

anupama-dāma sa-cūlam || [gītāvalau 7] iti ||112||

—o)0(o—

|| 8.113 ||

yathā vā—

vayas te sāmrājyaṁ sakhi vitanute puṣpa-dhanuṣo

jihīte saundaryaṁ tribhuvana-dṛg-āsecanakatām |

na dāsye’py aucityaṁ vahati pariṇetā pariṇatas

tvam ekā hrī-dagdhe bata vimuṣitāsi vraja-kule ||

**śrī-jīvaḥ: **vayaḥ saundaryaṁ ca kartṛ | jihīte gacchati | tad āsecanakaṁ tṛpter nāsty anto yasya darśanāt | pariṇetā vivoḍhā | pariṇato vṛddhaḥ | eketi pūrvavat | he hrī-dagdhe vimuṣitāsi hārita-nidhir asi svayaṁ-prāptam api śrī-kṛṣṇaṁ hārītavats asīty arthaḥ ||113||

viśvanāthaḥ: atra puruṣāsakti-rūpasya doṣasya sarva-sādhāraṇya-mātra-jñāpanena vastuto nirdoṣatvaṁ na syād ato na tena hṛdayodghāṭanaṁ samyak sambhaved ity ata āha—yathā veti|

vayo yauvanaṁ kandarpasya sāmrājyaṁ vitanuta ity atrāyaṁ bhāvaḥ—kandarpeṇa tvad-yauvanāvirbhāvāt pūrvaṁ yadyapi trailokyaṁ jitam eva tadāpy ekasya śrī-kṛṣṇasya jayābhāvāt sāmrājyena siddham āsīd iti, idānīṁ tu tvad-yauvanam āvirbhūyaiva śrī-kṛṣṇaṁ jitvā tasya sāmrājyaṁ sādhayāmāsaiveti | na ca kevalam idānīṁtanasya yauvanasyaitāvan-māhātmyaṁ kintu yauvanāt pūrvam api bālye’pi saundaryasyāpīty āha—jihīte prāpnoti | tad āsecanakaṁ tṛpter nāsty anto yasya darśanāt ity amaraḥ | evaṁ tasyā vayaḥ saundaryopalakṣita-sarva-guṇa-mahā-mādhuryam upapādya tasya vaiphalyaṁ dyotayantī tat-pariṇetāraṁ nindati—na dāsye’pīti | īdṛśo dāso’pi vinā mūlyaṁ prāpto’pi nāṅgīkartuṁ yujyata iti bhāvaḥ | evam asya guṇa-rāhitya-kaurūpye ukte | paśvādivad yauvanam api nābhūd ity āha—pariṇetā pariṇata iti| pariṇetṛtva-daśām ārabhyaiva pariṇato vṛddhaḥ | tena bālya-paugaṇḍānantaram evāsya vārdhakam āyātam iti bhāvaḥ |

nanu, kiṁ kartvayam īdṛśam eva mamādṛṣṭam iti cet tatrāha—hrī-dagdhe iti | tava guṇa-rūpānurūpaḥ śrī-kṛṣṇo vraja eva sotkaṇṭha eva vartate tat-saṅgārtham udyamam akurvāṇā lajjayaiva tvaṁ dahyase, na tu te kim api duradṛṣṭam astīti bhāvaḥ | nanv evaṁkā kulāṅganā kuruta ity ata āha—bateti khede | vraja-kule vraja-kulāṅganākule tvam evaikā vimuṣitāsi vañcitāsi | anyās tu sarvā eva sva-svapatīn api vihāya śrī-kṛṣṇa-saṅgaṁ prāpya viharantyaḥ saphala-rūpa-yauvanā evābhūvann iti bhāvaḥ | tena para-puruṣāsakti-jihāsāṁ yad guṇaṁ manyase eṣa te eva mahā-doṣaḥ | vidhātrā dattānāṁ rūpa-guṇa-yauvanānāṁ vaiphalyāpādanād vidhātuḥ sthāne’pi tavāparādho bhaviṣyatīty ataḥ sarvaṁ vicārya vidhitsitaṁ brūhi | yathā vayam eva tatra yatāmahe iti tataś ca tayā hṛdayam udghāṭya kula-strīṇāṁ neṣṭā para-puruṣa-rūpa-stuti-kathety ādi-padyāni sāstraṁ paṭhitānīti jñeyam ||113||

viṣṇudāsaḥ: pūrvodāharaṇe sāmānyato hṛdayodghāṭa-pāṭavaṁ darśayitvā sopapattika-yukti-pūrvakaṁ hṛdayodghāṭe pāṭavaṁ darśayitum udāharaṇāntaram āha—yathā veti |

vayas te iti | śrī-kṛṣṇe labdhānurāga-parākāṣṭhām api parama-lajjā-śīlātvān nija-sakhīṣv api sva-vivakṣitam aprakāśayantīṁ śyāmāṁ jñātvā tat-sakhī upadeśa-vyājena lajjā-tyāga-pūrvakaṁ tasyā bhāvam uddīpayantī hṛdayam udghāṭayati | vayaḥ navya-kaiśoraṁ puṣpa-dhanuṣaḥ kandarpasya sāmrājyaṁ samyag virājatāṁ vitanute vistārayati pratipadam uttarottara-samṛddhim āpālayatīty arthaḥ | tathā te tava saundaryaṁ kartṛ tribhuvana-dṛg-āsecakanatāṁ tri-jagad-varti-jana-vṛndasya dṛśāṁ netrāṇām āsecanakatām atṛpti-hetutvaṁ jihīte prāpnoti | tad āsecanakaṁ tṛpter nāsty anto yasya darśanāt ity amaraḥ | evaṁ tasyā vayaḥ-saundaryopalakṣita-sarva-kalyāṇa-guṇānāṁ paramotkarṣāvadhitvam āpādya ālambana-vairūpyeṇaitat sarvaṁ vaiphalyāyeti darśayituṁ tat-patiṁ-manyaṁ pariṇetāraṁ ghṛṇāspadatvenākṣipati—na dāsye’pīti | pariṇetā pāṇi-grahītā | dāsye’pi sevakatve’pi aucityaṁ yogyatāṁ na vahati prāpnoti | tat-saundaryādi-guṇānāṁ śatāṁśasyāpy asad-bhāvāt | tatrāpi pariṇataḥ gata-vayāḥ | evam atyantam ayogyatām asyāpādayitvā sva-sakhī-hṛd-gatārtha-vivadiṣayā tām upālabhate—tvam eketi | hrī-dagdhe hriyā lajjayā dagdhā pluṣṭā he tathā-bhūte | asmin vraja-kule gokula-maṇḍale ekā tvam eveti tāṁ vinā sarvāsām eva kṛṣṇa-pravaṇatā dhvanitā | vimuṣitāsi vañcitāsi arthālajjayā | bata khede ||113||

—o)0(o—

|| 8.114 ||

**chidra-saṁvṛtir, **yathā vidagdha-mādhave (6.1)—

mudā kṣiptaiḥ parvottarala-hṛdayābhir yuvatibhiḥ

payaḥ-pūyaiḥ pītīkṛtam atiharidrā-drava-mayaiḥ |

dukūlaṁ dor-mūlopari paridadhānāṁ priya-sakhīṁ

kathaṁ rādhām ārye kuṭilita-dṛgantaṁ kalayasi ||

śrī-jīvaḥ: pīta-vastraṁ kadāpy upari dadhānāyāṁ śrī-rādhāyām akasmāt parihitaṁ dṛṣṭvā pūrva-pūrva-sandehānusāreṇa śrī-kṛṣṇa-vastratayā vitarkayantīṁ vārdhaka-manda-dṛṣṭiṁ śrī-rādhā-śvaśrūṁ-manyāṁ jaṭilāṁ vañcayantī śrī-rādhā-sakhyāha mudā kṣiptair iti | tatra dor-antarāla iti vāstavatve’pi dor-mūla-parīty ukter vivarṇīkṛtatayā pratipādye vastre tasyā jihāsā-sūcanayā vañcanārtham anādaro’pi sūcitaḥ ||114||

viśvanāthaḥ: sva-vadhvāḥ śrī-rādhāyā aṅge prātaḥ śrī-kṛṣṇasya pīta-vastraṁ paricinvatīṁ ruṣānadhikṣipantīṁ jaṭilāṁ pratārayantī viśākhā prāha—mudeti | adya vratinyā rādhayā parihita-śukla-vastrayā deva-mandire’nyābhir api bahvībhir vratinībhiḥ sahajāgaraḥ kṛtas tatra jāgarānte utsava-pūrty-arthaṁ mudā kṣiptair ity ādi | tataś ca tad eva vastraṁ vilambato gātra eva śuṣkaṁ pītāmbaraṁ jātam iti buddhyasveti dhvanitam ||114||

viṣṇudāsaḥ: mudā kṣiptair iti | kuñje śrī-kṛṣṇena saha rātrau krīḍitvā niśāvasāne sva-sva-gṛhāgamana-samaye sūryodaya-śaṅkayā’nyonya-sambhramataḥ parivartita-vastratayā śrī-kṛṣṇasya pīta-vastra-saṁvītāṁ sva-vadhūṁ prātar nirīkṣya viśākhām ākṣipantyāṁ jaṭilāyāṁ tāṁ pratārayantī viśākhā sāvahittham āha—ārye he pūjye ! priya-sakhīṁ rādhāṁ kuṭilita-dṛg-antaṁ yathā kathaṁ kalayasi paśyasi ?

nanu dhṛṣṭe ! asyā dukūlaṁ na paśyasi kim ? tatra dukūlasya hetu-garbha-viśeṣaṇenaiva samādadhaty āha—kimbhūtaṁ dukūlam ? atiharidrādrava-mayaiḥ suṣṭhu-ghano yo haridrāyā dravo rasas tan-mayaiḥ payaḥ-pūraiḥ jala-pravāhaiḥ pītīkṛtam |

nanu, payaḥ-pūrāḥ kuta āyātāḥ ? tatrāha—yuvatibhir gopa-taruṇībhiḥ kṣiptaiḥ kīrṇaiḥ |

nanu, tābhiḥ kim ity evaṁ kṛtam ? ity atrāpi hetu-garbha-viśeṣaṇam āha—parveti | parvaṇā dīpa-mālikā-mahotsavena uttaralam aticañcalaṁ hṛdayaṁ mano yāsāṁ tābhiḥ |

nanu, tvayā kim iti tā na nivāritāḥ ? ity atra bahuvacanenaiva samādhānaṁ jñeyam | tāsāṁ bahutvāt kati kati mayā niṣedhyāḥ santu ? tatrāpi mudā harṣeṇa harṣotpattyā tava kutarka-śaṅkāyāḥ ananusandhānaṁ tāsāṁ mama cāsyā mama sakhyāś ca jātam iti sūcayitvā sarvāsām eva doṣaḥ parihṛtaḥ |

tathā ca vidagdha-mādhave evaṁ mukharāṁ prati lalitoktiḥ—

mudhā śaṅkām andhe jarati kuruṣe yāmuna-taṭe

tamālo’yaṁ cāmikara-kalita-mule nivasati

samira-preṅkholād ati-caṭula-śānkhā-bhujatayā

vayasyāyā yena stana-vasanam āsphālitam abhūt || [vi.mā. 3.47]

padyāvalyāṁ ca samāhartur eva—

subhaga mama priya-sakhyāḥ

kim iva saśaṅkaṁ muhur vilokayasi |

yāmuna-pavana-vikīrṇa-

priyaka-rajaḥ-piñjaraṁ pṛṣṭham || [padyā. 311] iti |

śrī-dāsa-gosvāmi-caraṇaiś ca, yathā—

prātaḥ pīta-paṭe kucopari ruṣā ghūrṇābhare locane

bimbauṣṭhe pṛthu vikṣataṁ jaṭilayā sandṛśyamāne muhuḥ |

vācā yukti-juṣā mṛṣā lalitayā tāṁ sampratārya krudhā

dṛṣṭe māṁ hṛdi bhīṣitā stutavatī rādhā dhruvaṁ pātu vaḥ || iti |

śrī-govinda-līlāmṛte ca viśākhā mukharāṁ praty āha, yathā—

svabhāvāndhe jālāntara-gata-vibhātodita-ravi-

cchaṭājāla-sparśocchalita-kanakāṅga-dyuti-bharaiḥ |

vayasyāyāḥ śyāmaṁ vasanam api pītīkṛtam idaṁ

kuto mugdhe śaṅkāṁ jarati kuruṣe śuddha-matiṣu || [go.lī. 2.56] iti ||114||

—o)0(o—

|| 8.115 ||

paty-ādeḥ parivañcanā, yathā—

śyāmāṅgaḥ paṭur eṣa karmaṇi baṭur gargasya śiṣyo mayā

rādhām arcayituṁ prage dina-karaṁ sadmany ayaṁ prāpitaḥ |

tenābhīra payas tvam āgamaya gāṁ dugdhvā pataṅga-priyāṁ

piṅgākṣīm aruṇām ahaṁ tu karavāṇy ebhiḥ sarojaiḥ srajam ||

śrī-jīvaḥ : śyāmāṅga iti śrī-kṛṣṇam apalapati | arcayitum iti hetu-ṇij-antam | rādhām iti prayojya-kartuḥ karmatvam | kaiścid gaty-arthād anyatrāpi tasya svīkārāt | prage prātaḥ-kāle | he ābhīreti śrī-rādhāyāḥ patiṁmanyaṁ prati sambodhanam | tvaṁ gāṁ dugdhvā paya āgamaya ānaya | piṅgākṣīm akaruṇām iti kapilā-viśeṣatvaṁ gamayati | ata eva pataṅgasya sūryasya priyām ||115||

**viśvanāthaḥ : **lalitā vipra-veṣeṇāgataṁ śrī-kṛṣṇam apalapantī śraddhālum abhimanyuṁ vyājena tato’pasārayanty āha—śyāmāṅga iti | arcayitum iti hetu-ṇij-antam | rādhām iti prayojya-kartuḥ karmatvam | gaty-arthādi-vyatirikta-nāmānau kartur ṇāv ubhayaṁ bhavati kartṛkatvaṁ karmatvaṁ ceti bhāṣā-vṛtti-dṛṣṭeḥ | ābhīra, he abhimanyo sūrya-pūjāyāṁ snānādy-arthaṁ kapilā-dugdham apekṣitam atas tvaṁ gāṁ dugdhvā paya āgamaya ānaya | aruṇām iti | yā hi sarvāṅgeṣv aruṇa-varṇā, atha ca piṅgākṣī saiva pataṅgasya sūryasya priyā kapileti tām anyaḥ paricetuṁ na śakṣyatīty anyo na preṣaṇīya iti bhāvaḥ | ata evābhīreti sambodhanam | sarvam idaṁ tasya vilambāgamanārtham eveti boddhavyam ||115||

viṣṇudāsaḥ : śyāmāṅga iti | kadācij jaṭilayā kṛṣṇa-śaṅkāto’tinirbandhataḥ śrī-rādhāyāṁ gṛha evāvaruddhāyāṁ śrī-kṛṣṇena rātrau tatra nibhṛtam etya vihṛtya ca līlā-vaśena sūryodaye jāte tato’labdha-niṣkramatvāt pratyutpanna-dhiyā tatra baṭu-veśam aṅgīkṛtya sthitaṁ kṛṣṇaṁ garga-śiṣyatayākhyāpayantī lalitā godohana-vyājena tato’bhimanum apasārayati | karmaṇi paṭuḥ nipuṇaḥ prage prātaḥ dina-karaṁ sūryaṁ sadmani gṛhe, tena hetunā ābhīra he abhimanyo ! gāṁ payaḥ dugdhvā āgamaya ānaya pataṅgasya sūryasya priyām | anyat spaṣṭam||115||

—o)0(o—

|| 8.116 ||

śikṣā, yathā—

tvam īraya samīraṇaṁ vara-saroja-vallī-dalair

vidhehi sakhi mantharaṁ caraṇa-padma-saṁvāhanam |

**mukhe ghaṭaya vīṭikām avadalayya karpuriṇīṁ **

harer iti navāṅganā praṇayinī-padaṁ vindati ||

**śrī-jīvaḥ : **tvam īrayety ādi dvayaṁ prāyo navoḍhā-viṣayaṁ gamyate | avadalayya samantāt khaṇḍayitvā ||116||

viśvanāthaḥ : kāñcid abhisārya śrī-kṛṣṇāgre prathama-saṅgatāṁ tāṁ sakhī kācid upadiśati—tvam īrayeti | avadalayya śirād urīkaraṇena khaṇḍayitvā racitāṁ vīṭikām ity arthaḥ | śrī-harer mukhe ghaṭaya ||116||

**viṣṇudāsaḥ : **tvam īrayeti | pūrva-rāgānta eva śrī-rādhikāṁ gṛhād abhisārya prathama-saṅgama-sādhvasa-sthagita-dhiyaṁ tāṁ lalitā madhura-manda-bhāṣienopadiśati | samīraṇaṁ mārutam īraya preraya | vidhehi kuru | mantharaṁ yathā syāt | ghaṭaya yojaya | vīṭikāṁ nāgavalli-dalādi-nirmitāṁ karpuriṇīṁ karpuṛānvitām | avadalayya avakhaṇḍya iti evaṁ-prakāreṇa vindati labhate ||116||

—o)0(o—

|| 8.117 ||

yathā vā—

**kurvīthāḥ param ādaraṁ priya-suhṛd-varge sadā preyasaḥ **

kāmaṁ tasya rahasya-saṁvṛti-vidhau nirbandham aṅgīkuru |

**mā cetas tad asammate sakhi nijābhīṣṭe’pi kṛtye kṛthāḥ **

prāpsyaty evam anargalo’pi sa haris tūrṇaṁ tavādhīnatām ||

śrī-jīvaḥ : na vyākhyātam.

viśvanāthaḥ : nāyikāṁ praty evaṁ śikṣā nātīva surasety aparituṣyann āha—yathā veti | lalitā śrī-rādhām āha—kurvīthā iti | priya-suhṛdaḥ subalādayaḥ anargalo’nanya-vaśaḥ ||117||

viṣṇudāsaḥ : śrī-kṛṣṇa-sākṣāt sevopadeśam udāhṛtya tat-parokṣaṁ ca parkārāntareṇa sārvakālika-kṛtya-rūpa-śikṣā-viśeṣam udāharati—yathā veti |

kurvīthā iti | kṛṣṇasya parokṣaṁ kayāpi vraja-devyā tad-vaśīkāropāyaṁ pṛṣṭhā tat-priya-sakhī tām anuśāsti | kurvīthāḥ kuryāḥ preyasaḥ priyatamasya śrī-kṛṣṇasya kāmaṁ yatheṣṭaṁ tasya preyasaḥ rahasya-saṁvṛti-vidhau guhya-vārtācchādana-karaṇe nirbandhaṁ yatnam aṅgīkuru svīkuruṣva | tad-asammate tasyānabhīṣṭe kṛtye karmaṇi nijābhīṣṭe svasyābhīpsite’pi cetaś cittaṁ mā kṛthāḥ | evam anena prakāreṇa anargalo’pi parama-svatantratvān niraṅkuśo’pi adhīnatāṁ vaśyatāṁ prāpsyati yāsyati |

vidagdha-mādhave ca—

sahi rāhi jāhi na gharaṁ para-hatthe patthidahmi ṇia-haṁse |

a{i} bahire hiraṇṇaṁ desi kudo añcale gaṁṭhiṁ || [vi.mā. 3.45]8

hariṇo samappia taṇuṁ kibiṇāsi kadhaṁ darāvaloammi |

diṇṇe cintā-raaṇe ṇa saṁpuḍammi ggaho juttī || [vi.mā. 3.48]9 iti |

lalita-mādhave ca—

pāde nipatya badarīm avalambamānā

kāntaṁ rasālam anuvindati mādhavīyam |

prāṇeśa-saṅgama-vidhau viniviṣṭa-cittā

no pāravaśya-kadanaṁ manute hi sādhvī || [la.mā. 7.3] iti |

padyāvalyāṁ ca—

manmathonmathitam acyutaṁ prati

brūhi kiñcana samullasat-smitam |

kiṁ ca siñca mṛga-śāva-locane

locaneṅgita-sudhaugha-nirjharaiḥ || [padyā. 197] iti |

amarau ca—

nāryo mugdhaśaṭhā haranti ramaṇaṁ tiṣṭhanti no vāritās

tat kiṁ tāmyasi kiṁ ca rodiṣi mudhā tāsāṁ priyaṁ mā kṛthāḥ |

kāntaḥ keli-rucir yuvā sahṛdayas tādṛk-patiḥ kātare

kiṁ no barbara-karkaraiḥ priya-śatair ākramya vikrīyate || [amaru 7] ||117||

—o)0(o—

|| 8.118 ||

atha kāle saṅgamanaṁ, yathā—

**vāsarīya-viraha-klama-biddhāṁ **

locanotpala-valad-bhramarālim |

rādhikā-kumudinīṁ vidhuneyaṁ

saṁyunakti lalitottara-sandhyā ||

śrī-jīvaḥ : bhramarāḥ pakṣe cūrṇa-kuntalāḥ ||118||

**viśvanāthaḥ : **rati-mañjarī rūpa-mañjarīm āha—vāsarīyeti | vidhunā candreṇa śrī-kṛṣṇena ca | lalitā mañjulā tan-nāmnī sakhī ca | locaneṣu ralayor aikyād rocaneṣu kāntimatsu utpaleṣu tat-puṣpeṣu valayantyo bhajantyo bhramara-śreṇayo yasyās tāṁ pakṣe nayanayotpalayor valantyaś cūrṇa-kuntala-paṅktayo yasyās tām | te lalāṭe bhramarakāḥ ity amaraḥ ||118||

viṣṇudāsaḥ : vāsarīyeti | kṛṣṇasya viśleṣeṇa khinnāṁ śrī-rādhāṁ pradoṣārambhe tena saha saṅgamayantyāṁ lalitāyāṁ tuṅgavidyā paramānandollāsāt tat-tritayaṁ śleṣa-garbhita-rūpakālaṅkāreṇa sva-gaṇa-sannidhau varṇayati | lalitottara-sandhyā lalitaivottara-sandhyā sāyāhna-sandhyā vidhunā candreṇa pakṣe kṛṣṇena rādhikā eva kumudinī kairaviṇī tāṁ saṁyunakti saṅgamayati | tayoḥ saṅgame sāyaṁ-sandhyāyā evaikānta-hetutvāl lalitāyāḥ sandhyātvena nirūpaṇam | tāṁ kimbhūtām ? vāsarīya-ivraha-klama-viddhāṁ vāsara-janyo yo viraha-klamaṁ viśleṣaja-duḥkhaṁ tena viddhāṁ tāḍitām | punaḥ kīdṛśīm ? locanotpala-valad-bhramarāliṁ locane netre eva utpale indīvare tayoḥ valantyau bhajamānāḥ bhramara-śreṇayaḥ, pakṣe cūrṇa-kuntala-śreṇayo yasyāḥ sā | alakāś cūrṇa-kuntalās te lalāṭe bhramarakāḥ ity amaraḥ |

śrī-gīta-govinde ca—

suciram anunayena prīṇayitvā mṛgākṣīṁ

gatavati kṛtaveśe keśave kuñja-śayyām |

racita-rucira-bhūṣāṁ dṛṣṭi-moṣe pradoṣe

sphurati niravasādaṁ kāpi rādhāṁ jagāda || [gī.go. 11.1]

viracita-cāṭu-vacana-racanaṁ caraṇe racita-praṇipātam |

samprati mañjula-vañjula-sīmani keli-śayanam anuyātaṁ ||2||

mugdhe madhu-mathanam anugatam anusara rādhike ||dhruva||||

ghana-jaghana-stana-bhāra-bhare dara-manthara-caraṇa-vihāram |

mukharita-maṇi-mañjīram upaihi vidhehi marāla-vikāram ||3||

śṛṇu ramaṇīyataraṁ taruṇī-jana-mohana-madhupa-virāvam |

kusuma-śarāsana-śāsana-bandini pika-nikare bhaja bhāvam ||4||

anila-tarala-kisalaya-nikareṇa kareṇa latā-nikurambam |

preraṇam iva karabhoru karoti gatiṁ prati munca vilambam ||5||

sphuritam anaṅga-taraṅga-vaśād iva sūcita-hari-parirambham |

pṛccha manohara-hāra-vimala-jala-dhāram amuṁ kuca-kumbham ||6||

adhigatam akhila-sakhībhir idaṁ tava vapur api rati-raṇa-sajjam |

caṇḍi rasita-raśanā-rava-ḍiṇḍimam abhisara sarasam alajjam ||7||

smara-śara-subhaga-nakhena sakhīm avalambya kareṇa salīlam |

cala valaya-kvaṇitair avabodhaya harim api nija-gati-śīlam ||8||

śrī-jayadeva-bhaṇitam adharīkṛta-hāram udāsita-vāmam |

hari-viniḥita-manasām adhitiṣṭhatu kaṇṭha-taṭīm avirāmam ||9|| [gī.go. 11.2-9]

sā māṁ drakṣyati vakṣyati smara-kathāṁ praty-aṅgam āliṅganaiḥ

prītiṁ yāsyati raṁsyate sakhi samāgatyeti cintākulaḥ |

sa tvāṁ paśyati vepate pulakayaty ānandati svidyati

pratyudgacchati mūrcchati sthira-tamah-puñje nikuñje priyaḥ || [gī.go. 11.10]

akṣṇor nikṣipad añjanaṁ śravaṇayos tāpiccha-gucchāvaliṁ

mūrdhni śyāma-saroja-dāma kucayoḥ kastūrikā-patrakam |

dhūrtānām abhisara-sambhrama-jūṣāṁ viṣvaṅ-nikuñje sakhi

dhvāntaṁ nīla-nicola-cāru sudṛśāṁ praty-aṅgam aliṅgati || [gī.go. 11.11]

kāśmīra-gaura-vapuṣam abhisārikānāṁ

ābaddha-rekham abhito ruci mañjarībhiḥ |

etat tamāla-dala-nīlatamaṁ tamisraṁ

tat-prema-hema-nikaṣopalatāṁ tanoti || [gī.go. 11.12]

hārāvalī-tarala-kāñcana-kāñci-dāma

keyūra-kaṅkaṇa-maṇi-dyuti-dīpitasya |

dvāre nikuñja-nilayasya hariṁ nirīkṣya

brīḍāvatim atha sakhīṁ īyam ity uvaca || [gī.go. 11.13]

mañjutara-kuñja-tala-keli-sadane |

vilasa rati-rabhasa-hasita-vadane ||14||

praviśa rādhe mādhava-samīpam iha ||dhruva-padaṁ ||

nava-lasad-aśoka-dala-śayana-sāre |

vilasa kuca-kalaśa-tarala-hāre ||15||

kusuma-caya-racita-śuci-vāsa-gehe |

vilasa kusuma-sukumāra-dehe ||16||

mṛdu-cala-malaya-pavana-surabhi-śīte |

vilasa madana-śara-nikara-bhīte ||17||

vitata-bahu-valli-nava-pallava-ghane |

vilasa ciram alasa-pīna-jaghane ||18||

madhu-mudita-madhupa-kula-kalita-rāve |

vilasa madana-rasa-sarasa-bhāve ||19||

madhuratara-pīka-nikara-ninada-mukhare |

vilasa daśana-ruci-rucira-śikhare ||20||

vihita-padmāvati-sukha-samāje |

kuru murāre maṅgala-śatāni |

bhaṇati jayadeva-kavi-rāja-rāje ||21|| [gī.go. 11.14-21]

tvaṁ cittena ciraṁ vahann ayam atiśrānto bhṛśaṁ tāpitaḥ [gī.go. 11.22] ity ādy atrāpi jñeyam| padyāvalyāṁ ca—

vastutas tu guru-bhītayā tayā

vyañjite kapaṭamāna-kuṭmale |

peśala-priya-sakhī-dṛśā harir

bodhitas taṭa-latā-gṛhaṁ yayau || [padyā. 245]

alaṅkāra-kaustubhe ca—

madana-saṅgama-saṅga-rasākulā

bhara vihāriṇi hāriṇi mādhave |

kusuma-rāji-virāji-vibhūṣaṇā

madhupa-rāga-parāga-parācitā || [a.kau. 7.38]

lāvaṇyam anyādṛśam anyathaiva

mādhuryam anyādṛg idaṁ vapuś ca |

yoge viyoge ca bhavanti yasyāṁ

sa eṣa kṛṣṇas tava pārśva-vartī || [a.kau. 10.11]

apāṅga-bhaṅgena dhṛtiṁ dhunīte

kalena veṇoś ca hriyaṁ lunīte |

kulaṁ ca śīlaṁ ca punaḥ punīte

sparśena yas te sakhi so’bhyupetaḥ || [a.kau. 10.43]

—o)0(o—

|| 8.119 ||

atha **vyajanādinā sevā, **yathā—

cāmarī-kṛta-latā-camarīkā

kuñja-dhāmni lalitā lulitāṅgīm |

**svidyad ākṛtim avījayad enāṁ **

petuṣīm aghaharorasi rādhām ||

śrī-jīvaḥ : camarī mañjarī petuṣīm ity atra saṅgatām iti vā pāṭhaḥ ||119||

**viśvanāthaḥ : **camarī mañjarī petuṣīṁ viparīta-śṛṅgārānte śrānti-bharāt śrī-kṛṣṇa-vakṣasi patitām ||119||

**viṣṇudāsaḥ : **cāmarī-kṛteti | krīḍā-nikuñja-gṛhe vihārānantaraṁ suṣṭhu-śramākulatayā śrī-kṛṣṇāṅga-nyastāṅgyāḥ śrī-rādhāyāḥ śramāmbu-vṛndāpanodanārthaṁ pallava-kula-nirmita-ramya-tāla-vṛntasya manda-manda-samīraṇena parama-mudā sevā-saubhāgya-niṣpandāṁ śrī-lalitāṁ dṛṣṭvā tasyāḥ kācit priya-sakhī tad-bhāgyaṁ ślāghate | cāmarī-kṛtāḥ cāmaratvena vījana-sādhanatvena kalpitāḥ latā-camarīkā latā-mañjaryo yayā sā | lulitāṅgīm anadhīna-dehāṁ svidyantī ākṛtiṁ-mūrtir yasyās tām avījayad vyajanena sevayāmāsa | enāṁ śrī-rādhām ity atrakathitānukathanatvaṁ prakaraṇāj jñeyam | petuṣīṁ patitām | anyatra ca śrī-gosvāmi-caraṇair evoktaṁ tayor dvayor eva sevanaṁ yugapad, yathā—

bhṛṅgān suhṛd-vadana-gandha-bhareṇa lolān

līlāmbujena mṛdulena nivārayantyā |

udvīkṣyamāṇa-mukha-candramasau rasaugha-

vistāriṇā lalitayā nayanāñcalena ||

cāmarabha-nava-mañju-mañjarī-

bhrājamāna-karayā viśākhayā |

citrayā ca kila dakṣa-vāmayor

vījyamāna-vapuṣau vilāsataḥ ||

nāga-valli-dala-baddha-vīṭikā-

sampuṭa-sphurita-pāṇi-padmayā |

campakādilatayā sakampayā

dṛṣṭa-pṛṣṭa-taṭa-rūpa-sampadau ||

ramyendulekhā-kala-gīta-miśritair

vaṁśī-vilāsānu-guṇair guṇa-jñayā |

vīṇā-nināda-prasaraiḥ purasthayā

prārabdha-raṅgau kila tuṅgavidyayā ||

taraṅgad-aṅgyā kila raṅga-devyā

savye sudevyā ca śanair asavye |

ślakṣṇābhimarśana-vimṛjyamāna-

svedāśru-dhārau sicayāñcalena || [bṛhad-dhyāna 2-6] iti |

lalita-mādhave ca—

kalyāṇībhir dyutibhir adhikaṁ rādhikā-mādhavākhyaṁ

yat pañcālī-mithunam atulaṁ nirmame nirmalāṅgī |

tasyānyonya-praṇaya-madhuraiḥ saṅgamālāpa-raṅgaiḥ

khelantī sā kṣapayati galad-bāṣpa-dhāraṁ dināni ||

tvad-āloke sadyaḥ sakhalu tava tulyākṛti-dharaḥ

pumān me smerāsyaḥ smaraṇa-padavīm abhyupagataḥ |

na jāne sā dhanyā kva nu vasati puṇye janapade

yadīkṣārambhe sā smṛtim upajihīte vara-tanuḥ || [la.mā. 6.37-38]

prema-pūrābhidha-stotre ca—

pramada-madana-yuddha-śrāntitaḥ kānta-kṛṣṇa-

pracura-sukhada-vakṣaḥ-sphāra-talpe svapantī |

rasa-mudita-viśākhā-jīvitābdhau samṛddhā

kṣaṇam api mama rādhe netram ānandaya tvam || [prema-pūra 5]

kevalaṁ śrī-rādhāyāḥ sevanaṁ, yathā govinda-līlāmṛte—

sāvatārayad ābharaṇa-nicayaṁ

lalitā sva-sakhī-tanutaḥ sa-dayam |

kanaka-vratater iva sa-praṇayaṁ

pallava-kusuma-stavaka-pracayam ||60||

tāvad vāsāṁsy upādāya rajakasya kiśorike |

mañjiṣṭhā-raṅgavaty-ākhye sveśvarīm upatasthatuḥ ||61||

mardanodvartanālakta-keśa-saṁskāra-kovide |

sugandhā-nalinī-nāmnyāv āgate nāpitātmaje ||66||

abhyajya nārāyaṇa-taila-pūrair

udvartanaiḥ snigdha-sugandhi-śītaiḥ |

udvartayāmāsātur aṅgam asyāḥ

premnā svabhāvojjvala-śītam ete ||67||

gandhāḍhya-piṣṭāmalakaiḥ kacāṁs te

saṁskṛtya cāṅgāny atha dhārayāpām |

cīnāṁśukā-mārjana-pūrvam asyāḥ

prakṣālayāmāsatur ujjvalāni ||68||

manda-pakva-parivāsita-kumbha-

śreṇi-sambhṛta-jalair alam etāḥ |

śātakumbha-ghaṭikātta-vimuktais

tāṁ mudā savayasaḥ snapayanti ||69||

aṅgāni tasyā mṛdu-cīna-celaiḥ

sammārja keśān apatoya-bindun |

vidhāya pratyudgamanīya-vāsaḥ

sakhīḥ sva-sakhyaḥ paridhāpayanti ||70||

athāgatāṁ bhūṣaṇa-vedikāyāṁ

sakhyaṁ prabhātocita-bhūṣaṇais tām |

vibhūṣayāmāsur anaṅga-ceṣṭas

tāruṇya-lakṣmīm iva bhāva-hāvaiḥ ||71||

dhūpa-dhūma-pariśuṣka-sugandhīn

snigdha-kuñcita-kacāl lalitā’syāḥ |

svastidākhya-bahu-ratna-virājad-

dāntakaṅkatikayā pariśodhya ||72||

dattaṁ kṛṣṇena cūḍāmaṇi-varam amalaṁ śaṅkhacūḍād gṛhītaṁ

vinyastāneka-muktāsraji dhṛta-bakule mūrdhni vinyasya veṇīm |

ḍorī-saṁnaddha-mūlāṁ maṇi-caya-khacita-svarṇa-baddhāntabhāgā

raktodyat-paṭṭa-tantūccaya-vara-camarī-rājad-agrāṁ babandha ||73||

svarṇāsandhita-rakta-paṭṭa-camarī-yugmānta-ḍorī-dvayā

baddha-kuñcita-muṣṭi-sammita-lasan-madhyaṁ dukūlaṁ tataḥ |

bhṛṅgālī-ruci paryadhāpayad imaṁ meghāmbarākhyaṁ mudā

citrodyat-kuruvinda-kandala-ghaṭā śoṇāntarīyopari ||74||

aneka-ratnācita-mūla-pañca-

varṇāḍhya-paṭṭa-stavakoccayāntām |

suvarṇa-sūtrāñcita-kiṅkiṇīkāṁ

kāñcīṁ nitambe samudānayac ca ||75||

karpūrāguru-kāśmīra-paṅka-miśrita-candanaiḥ |

samālipya viśākhā’syāḥ pṛṣṭhaṁ bāhu-kucāv uraḥ ||76||

kastūrī-patra-vallī-samudaya-khacitaṁ pārśvayor ākapolaṁ

bhāle śrīkhaṇḍa-bindūtkara-vṛtam abhitaḥ kāma-yantrābhidhānam |

antaḥ-kastūrikodyan-malayaja-śaśabhṛl-lekhayādhaś citaṁ sā

cakre sīmanta-rekhānvitam atha tilakaṁ sāndra-sindūra-paṅkaiḥ ||77||

puṣpa-gucchendu-lekhābja-makarī-cūta-pallavam |

lilekha citraṁ kastūryā citrā tat-kucayos taṭe ||78||

mīnī prasūna-nava-pallava-candra-lekhā

vyājāt sva-cihna-śara-kunta-dhanūṁsi kāmaḥ |

tad-bhrū-dhanur-dhavana-mātra-nirasta-karmā

manye nyadhatta nija-tat-kuca-koṣa-gehe ||79||

citrārpitāneka-vicitra-ratna-

muktācitā rakta-dukūla-colī |

kucau bhajālendra-dhanur-vicitrā

tastāra śailāv iva sāndhya-kāntiḥ ||80||

sauvarṇa-tāla-dala-sambalanopapannaṁ

śrutyor masāra-laghu-puṣpa-virājad-agram |

bhṛṅgāsya-hāṭaka-saroruha-korakābhaṁ

tāḍaṅka-yugmam adadhād atha raṅgadevī ||81||

haime vajrāruṇa-maṇicita-sthūla-nīlāśma-madhye

tasyāḥ śrutyor upari sutanor mauktikālī-vṛtānte |

citrā prodyad-dyumaṇi-rucire cāru-cakrī-śalāke

muktāsyāṣṭāpada-kalasikā-rājad-agre yuyoja ||82||

rucira-cibuka-madhye ratna-rājac-chalākā

kalita-kara-viśākhā nirmito’syāś cakāsti |

nava-mṛgamada-binduḥ śobhayan śrī-mukhenduṁ

bhramara iva dalāgre sanniviṣṭaḥ sarojam ||83||

lalāsa hemāṅkuśikā-nibaddhaṁ

nāsāgra-muktā-phalam āyatākṣyāḥ |

śukāsya-daṣṭaṁ tanu-vṛnta-lagnaṁ

nininda pakvaṁ lavanī-phalaṁ yat ||84||

sā vīkṣya kṛṣṇānana-pūrṇa-nirmalā

sitendu-kānty-ācamanātilālasām |

tad-dṛk-cakorīṁ vidadhe’tha tad-vapuḥ

śrī-puñja-mañjv-añjana-rekhayānvitām ||85||

upari-khacita-nānā-ratnajālaiḥ sphurantyā

vimala-puraṭa-patryā kaṇṭham asyā viśākhā |

hari-kara-dara-cihna-śrī-haraṁ puṣkarākṣyāḥ

sapadi hari-bhiyeva cchādayāmāsa madhye ||86||

vajrācitākhaṇḍa-ratna-citra-susthūla

madhyo guṇa-baddha-cañcuḥ |

lalāsa tasyā upakaṇṭha-kūpaṁ

dattas tayā hāṭaka-citra-haṁsaḥ ||87||

suvarṇa-golī-yuga-madhyagollasan-

masāra-golī-gilito’ntarāntarā |

susūkṣma-muktāvali-gumphitas tayā

nyayoji hāro hṛdi gostanābhidhaḥ ||88||

masāra-candropala-padmarāga-

suvarṇa-golī-grathitāntarālaiḥ |

muktā-pravālaiḥ parigumphitāṁ sā

ratna-srajaṁ tad-dhṛdaye yuyoja ||89||

vaidūrya-yugmācita-hema-dhātrikā-

bījābha-golī-gilito’ntarāntarā |

vicitra-muktāvali-citra-gucchiko

rarāja tasyā hṛdaye’rpitas tayā ||90||

rāse nipīte saha-nṛtya-gāna-

tuṣṭena dattāṁ hariṇā sva-kaṇṭhāt |

tasyaiva sākṣād iva rāja-lakṣmīṁ

guñjāvalīṁ tad-dhṛdi sā yuyoja ||91||

sthūla-tārāvalī-ramyā san-nāyaka-vibhūṣitā |

tasyā ekāvalī jyotsnī hṛd-ambaram amaṇḍayat ||92||

kanaka-khacita-vajrair veṣṭitaiḥ padmarāgaiś

cita-harimaṇi-pūrṇābhyantarā śātakaumbhī |

pratanu-puraṭa-rājac-chṛṅkhalālambamānā

lasati hṛdi viśākhā yojitāsyāś catuṣkī ||93||

pṛṣṭhāntaḥ-krama-lambamānam amalaṁ grīvānta-hārāvalī

vīṭī-bandhana-paṭṭa-sūtra-camarī-jālaṁ tad-āsyā babhau |

manye cāru-nitamba-śaila-kaṭakān mūrdhādhirohārthakaṁ

sopānaṁ vidhinā kṛtaṁ karuṇayā veṇī-bhujaṅgyāh sphuṭam ||94||

pralamba-gucchāsita-paṭṭa-ḍorikā-

paryupta-rājan-nava-ratna-mālayā |

śliṣṭe’pi haime bhujayor viśākhayā

nyadhāyiyātāṁ harir aṅgadāṅgade ||95||

phullāruṇābja-vigalan-madhu-lipta-nāla-

saṁviṣṭa-bhṛṅga-paṭalī-dyuti-taskarāṇi |

kāntendra-nīla-valayāni kalā-viyugme

tasyās tadā lalitayā ghaṭitāni rejuḥ ||96||

muktāvalī-khacita-hāṭaka-kaṅkaṇābhyāṁ

saṁveṣṭitaḥ sa valayāvali-sanniveśaḥ |

bimbair vidhor milita-bhāskara-maṇḍalābhyāṁ

tasyāś cakāsti nitarām iva saiṁhikeyaḥ ||97||

haima-sphuran-mardalikāli-maṇḍitā

pralamba-paṭṭa-stavakāvalambinī |

aneka-ratnāvali-lālitāntarā lalāsa

tasyā maṇibandha-bandhanī ||98||

nija-nāmāṅkitā nānā-ratna-dyuti-karāmbitā |

babhāv aṅguli-mudrāsyā vipakṣa-mada-mardinī ||99||

caṭula-caṭaka-rāvau haṁsakau kaṁsa-śatroḥ

śruti-dhṛti-matihaṁsī-hārinādau viśākhā |

kanaka-khacita-nānā-ratna-jālāṁśu-citrau

laghu laghu nidadhe tat-pāda-padmopariṣṭāt ||100||

kālindī kalahaṁsālī svādhyāyādhyāpakau tathā |

bhātas tat-padayor nyastau nūpurau ratna-gopurau ||101||

ratnāvalī-kānti-karambitāni

vidhātṛ-vismāpaka-śilpa-bhāṅgi |

tasyāḥ sudevī ghaṭitāni rejuḥ

pādāṅgulīyāni padāṅgulīṣu ||102||

asyā nyadhād uṣasi narmadayā sva-sakhyāḥ

mālā-kṛtas tanujayopahṛtaṁ viśākhā |

smerāravinda-vadanātha karāravinde

līlāravindam aravinda-vilocanāyāḥ ||103||

tadaiva samayābhijñā purastān maṇi-bandhanam |

ādarśaṁ darśayāmāsa sugandhā nāpitātmajā ||104|| [go.lī. 2.66-104]

kālāntare hindolana-līlāsaktayos tayos tābhiḥ sevanaṁ, yathā tatraiva—

tāmbūla-vīṭīr lalitā viśākhayā

campālikā sa vyajane ca citrayā |

śrī-tuṅgavidyā sahitendulekhayā

pānīya-jāmbūnada-jharjharī-yugam ||

sārdhaṁ sudevyā kila raṅgadevī

sugandha-paṅkān paṭavāsakāṁś ca |

premnā samutkāti mudā gṛhītvā

hindolikāṁ tūrṇam athāruroha || [go.lī. 14.58-59]

kṛṣṇāhnika-kaumudyāṁ ca kevalaṁ śrī-rādhāyāḥ sevanaṁ tābhir yathā—

utthāya talpa-talataḥ kanakāsanasthā

nidrāvasāna-vigalan-niyata-vyavasthā |

sā pāda-pīṭham adhi datta-padāravindā

babhrāja sat-parijanair vihitābhinandā ||49||

bhṛṅgāra-nāla-śikhareṇa samarpitābhiḥ

sandhāya vaktra-vivare culukī-kṛtābhiḥ |

tat-saurabhasya rabhasādhika-saurabhābhiḥ

śrī-pāṇi-padma-tala-saṅgama-lohitābhiḥ ||50||

nikṣepaṇe priya-sakhī-karayoḥ kṛtābhiḥ

karpūra-pūra-rajaso’tisuvāsitābhiḥ |

vyāptālibhiḥ sakala-keli-kalā-suhṛdbhiḥ

sā sādhu śodhitavatī mukha-padma-madbhiḥ ||51||

āmṛjya sūkṣma-vasanena sitena kāntān

sā danta-kāṣṭha-śakalena vighṛṣya dantān |

tāmbūla-rāga-para-bhāgavatīṁ manojñāṁ

jihvā-viśodhinikayā vyalikhad rasajñām ||52||

bhūyaḥ payobhir amalair mukha-padma-śuddhiṁ

sampādya kānta-daśana-dyuti-datta-vṛddhim |

tām āsane sthitavatīṁ dhṛta-ratna-rāje

keśa-prasādhana-karī katamātha bheje ||53||

ākṛṣya mugdham avaguṇṭhanam uttamāṅgād

unmocya kuntala-tatīḥ sughanottamāṅgāḥ |

ratna-prasādhanikayā cala-kaṅkaṇaliḥ

saprema sādaram aśūśudhad uttamāliḥ ||54||

āmṛjya cela-śakalena tanūttamena

sarvāṅgam aṅkitam anaṅga-raṇāṅkakena |

abhyaṅga-saṅgi-vasanaṁ paridhāpya naktaṁ

vāso’bhyamūmucad anuttama-gandha-yuktam ||55||

prakṣālya pāda-yugalaṁ mukuraṁ purastād

ādarśya kācana kalā-kuśalatva-śastā |

tailena sat-surabhiṇā lasatāruṇimnā-

bhyānañja kañja-vadanāṁ praṇayena bhūmnā ||56||

aṅgād yato yata udasyati cāru-celaṁ

tat tan nirīkṣya hriyam ṛcchati sānuvelam |

tenāktam aktam avadhāya sakhīyam aṅgaṁ

tasyāḥ pyadhāt tad akhilaṁ kṛta-hrī-vibhaṅgam ||57||

abhyajya rajyad-atiśuddha-hṛdo vayasyā

āpāda-mūrdha-kṛta-mardanam aṅgam asyāḥ |

udvartanaṁ vidadhire ghana-sāra-pūrṇaiḥ

kastūrikā-ghusṛṇa-candana-cāru-cūrṇaiḥ ||58||

gandhānubandhi-vimalāmalakī-kaṣāyaiḥ

keśān vighṛṣya katamā vividhair upāyaiḥ |

bhṛṅgāra-nāla-galitair lalitaiḥ kabandhair

ukṣāñcakāra sahaja-praṇayānubandhaiḥ ||59||

kālocitena ghanasāra-suvāsitena

nānā-maṇīśvara-ghaṭī-ghaṭayā bhṛtena |

dvābhyāṁ śanair ubhayataḥ pratipāditena

dve pārśvayoḥ siṣicituḥ sumukhīṁ jalena ||60||

saṁveṣṭya cāru-cikurān sicayena bāḍhaṁ

niṣpīḍya bhūri galad-ambu nigālya gāḍham |

bhūyaḥ prasārya calad-aṅgulibhir vikīrya

bhūyo babandha katamā sicayaṁ vitīrya ||61||

kācin mukhendum aparā gala-mūlam anyā

karṇau mamārja mṛdunā vasanena dhanyā |

vakṣo viṣāri katamā katamā ca pṛṣṭhaṁ

bāhu-dvayaṁ ca katamā suṣamā variṣṭham ||62||

saṁveṣṭya śuṣka-vasanena nirāsanīyaṁ

śroṇyā jahāra vigalaj-jalam antarīyam |

āmṛjya pāṇi-yugalena śanair udāram

ardhorukaṁ kaṭi-taṭe ghaṭayāñcakāra ||63||

āmṛṣṭāyor vara-payodharayor alolaṁ

kācit kalāsu kuśalātha babandha colam |

paṭṭāṁśukena racitaṁ sva-sakhī-janena

nānā-vidhātiśaya-śilpa-viśāradena ||64||

tasyopari pratanu śoṇitaraṁ suvīci-

caṇḍātakād udayad-uccala-san-marīci |

śrī-pāda-padma-nakha-candra-cayāgra-cumbi

celaṁ babandha tapanīya-guṇānubandhi ||65||

lamba-pralamba-yugalena supaṭṭa-dāmnā

muktāmaṇīndra-mahasā vilasad-garimṇā |

ākuñcana-krama-vaśāt kamalānukārāṁ

jagrantha nīvim abhinābhi suśilpa-sārām ||66||

ārohya tām atha mahā-maṇi-pīṭha-pṛṣṭḥe

vistāritātimṛdu-cela-kṛta-pratiṣṭhe |

prakṣālya pāda-kamala-dvitayaṁ satoṣāḥ

sakhyo vyadhuir vividha-maṅgala-veṣa-bhūṣāḥ ||67||

bhūyaḥ prasārya bahuśo bahuśaḥ prasādhya

ratna-prasādha-nikayāṅgulibhir viśodhya |

kālāguru-prabhava-dhūpa-dhurā-pracāram

ālī-janaḥ kaca-bharaṁ surabhī-cakāra ||68||

snānād ṛjuṁsadala-kālim arālayitvā

kastūrikābhir alike tilakaṁ likhitvā |

sindūra-bindu-rucire’kṛta bāla-pāśyāṁ

sīmanta-sīmani maṇīndra-mayūkha-rasyām ||69||

maulau babandha katamā sumaṇi pravekaṁ

san-mālatī-kusuma-garbhaka-kānti-sekam |

dhammillam ullasita-lohita-paṭṭa-dāmnā

lamba-pralamba-yugalena maṇīndra-dhāmnā ||70||

muktā-kalāpa-kalayā lalita-prakāśyāṁ

kācid vyadhād alaka-sīmani patrapāśyām |

kācin maṇīndra-maya-kuṇḍalam atyudāram

ekaikaśaḥ śruti-yuge ghaṭayāñcakāra ||71||

sūkṣmordhva-randhra-gata-heya-śalākikāyā

mūlāgra-saṅga-lalite vidadhe sukāyā |

śrī-cakrikā-bakulike śruti-madhya-deśe

ratna-prabhā-bhara-dhurā vihitopadeśe ||72||

kācid vibhūṣya nayane dalitāñjanena

smārau śarāv iva nighṛṣṭa-rasāñjanena |

nāsāpasavya-puṭake vitatāra muktāṁ

netrāñjanādhara-vibhābhara-nīla-raktām ||73||

āvṛtti-vṛttatara-mecaka-paṭṭa-vāsaḥ

khaṇḍopari grathita-mauktika-jāla-hāsaḥ |

sakhyā galopari galābharaṇa-prabhedaḥ

premnānubandhi śamitākhila-netra-khedaḥ ||74||

madhye-pragaṇḍam atulāṅgadam unmaṇīni

madhye-prakoṣṭham atulāni ca kaṅkaṇāni |

tat-sīmni kāpy akṛta maṅgala-paṭṭa-sūtraṁ

ratna-prakāśi maṇi-bandha-rucāticitram ||75||

ratnormikām akṛta kācid anāmikāyāṁ

vāmāṅgulīṣu catasṛṣv api ramyakāyām |

sārciṣka-niṣka-taralottama-kānti-sārān

vakṣojayor upacakāra ca kāpi hārān ||76||

tundāntike maṇi-vinirmita-tunda-bandhaṁ

kāñcī-guṇaṁ ca tad adho maṇi-vṛnda-bandham |

pādāṅgulīṣu vara-ratnamayormikālīm

āgulpham ādhṛta suhaṁsaka-yugma-mālī ||77||

mañjarī-yugmam atimañjula-ratna-siddhaṁ

pādāmbujopari cakāra ca kāpi baddham |

tat-tat-sva-śilpa-kuśalatva-nidarśanāya

kācin maṇīndra-mukuraṁ purato nināya ||78||

ābhūṣya tat parama-maṅgalam aṅgam asyā

ālocya locana-rasāyanakaṁ vayasyā |

prāvārakeṇa tanunā tanum ūrṇunāva

sā śrīs triloka-suṣamām iva saṁlulāva ||79|| [kṛ.ā.kau. 7.49-79]

tābhiḥ śrī-kṛṣṇa-sevanaṁ, yathā govinda-līlāmṛte—

analpair ākalpaiḥ kusuma-racitair bhūṣaṇa-cayair

niviṣṭaṁ taṁ yāmye kamala-gṛha-sat-kuṭṭima-vare |

nija-prāṇa-preṣṭhaṁ praṇaya-paripāṭī-ghaṭanayā

svayaṁ śrī-rādhālī-nicaya-sahitā maṇḍayati sā ||100||

dhūpair āguravair viśuṣka-surabhīn śrī-kaṅkatī-śodhitān

mallī-garbhaka-veṣṭitān sva-dayitasyodyamya baddhvā kacān |

jātī-raṅgaṇa-yūthikā-bakula-sad-gāṅgeya-yūthī-kṛtair

gucchotpallava-ketakī-dala-lasac-cāmpeya-barhānvitaiḥ ||101||

guñjā-mauktika-mālya-yugma-vilasat-pārśva-dvayair mālyakair

ūrdhvordhva-krama-veṣṭitāṁ stavaka-yuk-piñchair lasat-śekharām |

mūle sthūlatāṁ susūkṣma-śikharāṁ kṛṣṭāli-vṛndāṁ vyadhāt

cūḍāṁ cāmara-ḍāmarīm alikagāṁ rādhā jagan-mohinīm ||102||

yasyāṁ lagnā na dṛg-ali-ghaṭā nirjihīte’ṅganānāṁ

yā saṁlagnā hṛdaya-kamale jātu naitaj jahāti |

yasyāś chāyā bhramayati sakṛd-vīkṣyamāṇāpi kṛṣṇaṁ

kārṣṇīṁ cūḍā vilasati jagat sā pibantī sva-dhāmnā ||103||

yat kauṅkamaṁ lalitayā tilakaṁ lalāṭe

sṛṣṭaṁ hareḥ śaśi-nibhaṁ mada-bindu-madhyam |

śrī-khaṇḍa-bindu-nicitaṁ bahir etad āsāṁ

hṛt-khaṇḍane madana-hāṭaka-cakram āsīt ||104||

bhakti-cchedair anvitāṁ yāṁ sucarcāṁ

citrā cakre kauṅkumīṁ tat tanau sā |

lāvaṇyormi-cañcalāsmārayat tāṁ

dīvyad-gopī-kṛṣṇa-yugmāṇi rāse ||105||

citrātha citram akaron nija-mitra-gātre

maitrī-pavitra-caritāmbuda-jaitra-kāntau |

yat tat sakhī nayana-khañjana-bandhanāya

kandarpa-śākunika-vistṛta-jālam āsīt ||106||

nānā-varṇa-sugandha-puṣpam puṣpaiḥ kṛtaiḥ pallavaiḥ

kḷptaiḥ kuṇḍala-hāra-kaṅkaṇa-lasan-mañjīra-kāñcy-aṅgadaiḥ |

tābhir yābharaṇair mudā priya-tanau śrī-veśa-bhaṅgī kṛtā

saivāsāṁ nayanaiṇa-bandhana-vidhau kāmasya pāśāyate || [go.lī. 15.100-107]

kṛṣṇa-keli-mañjaryāṁ tābhiḥ śrī-rādhāyāḥ sevanaṁ, yathā—

karpūrādi-suvāsitaiḥ suvimalair bhṛṅgāra-nīrais tadā

śrī-rādhā-vadanāmbujaṁ laghu laghu prakṣālayitvā mudā |

cīnenātha darārda-paṭṭa-vasanenāmṛjya tasyās tataḥ

snānāyāśu parasparaṁ sahacarī-vargaḥ sahatno’bhavat ||

tad-dvārāgre bakula-viṭapi-kroḍa-māṇikya-vedyāṁ

samprāpayya drutam atha sakhī-vṛndam etāṁ krameṇa |

sindūrābhair vara-parimalodgāribhir divya-tailais

tasyā udvartanam akuruta premato’bhyaṅga-pūrvam ||

kāścit sad-vāsitāmbho-bhṛta-maṇi-kalasa-vrātam autsukya-bhājo

nītvā nītvāmbu gehāj jhaṭiti parisare vedikāyāḥ samantāt |

rādhā-narmāmṛtenocchalita-madatayā’nyonya-vispardhamānā

yātāyātena khinnā api na vidur amūḥ kleśa-leśaṁ madāḍhyāḥ ||

sā tair nirupama-nīrair ālībhiḥ snāpitā valac-cikurā |

puraṭāsanam anu reje merāv iva cañcalā saghanā ||

klinna-vastram upasārya satvaraṁ

divya-dhauta-nava-paṭṭa-śāṭikām |

saṅghaṭayya rati-mañjarī rahaḥ

paryadhāpayad iyaṁ nijeśvarīm ||

ratna-kaṅkatikayā rādhikā-keśa-pāśam atibhaṅguraṁ mudā |

śuṣka-cīna-vasanena śoṣitaṁ sā samaskuruta rūpa-mañjarī ||

karpūra-kuṅkuma-kuraṅga-mada-pradhānaiḥ

śrī-khaṇḍa-paṅka-nikaraiḥ parilipya gātram |

patrāvalīṁ vyaracayan vṛṣabhānujāyāḥ

sakhyo yathārham akhilāvayaveṣu tasyāḥ ||

vihārānantaraṁ ca tābhis tad ubhayoḥ sevā, yathā tatraiva—

athāvalokya pramadāturau bhṛśāṁ

nijeśvarau keliṣu rūpa-mañjarī |

tayos tadātvocita-sevanāya sā

niyojayāmāsa nijānugāḥ sakhīḥ ||

tataḥ svayaṁ cārdra-sucīna-vāsasā

mudā mukhāmbhoja-yugaṁ vimṛjya sā |

tayor vicitrāṁ tanu-maṇḍana-kriyāṁ

svedāmbubhiḥ klinna-karākaroc chanaiḥ ||

karpūra-miśram ahi-valli-dalādi-kḷptaṁ

tāmbūlam āśu maṇi-sampuṭataḥ praṇīya |

vaktrāmbujāmbhara-nayo rati-mañjarī ca

cañcat-karāṅguli-yugena śanair anaiṣīt ||

smarāhava-vighaṭṭitaṁ śikhara-hāra-kāñcy-ādikaṁ

punar grathitum utsukā vividha-rakta-muktā-phalaiḥ |

prasūna-dala-korakair api tayoḥ śikhaṇḍādibhir

javena guṇa-mañjarī tad akhilaṁ suramyaṁ vyadhāt ||

śrī-rūpa-mañjary anuśāsanān mudā

vidagdha-rītyā rasa-mañjarī drutam |

tayor vimucyātha punaḥ sva-śilpataś

cakāra puṣpaiḥ kaca-juṭa-bandhanam ||

srastaṁ vividha-vihārais

talpādyaṁ prema-mañjarī kusumaiḥ |

akuruta punar aticitraṁ

rasa-mañjaryā nideśena || ||119||

—o)0(o—

|| 8.120 ||

atha tayor dvayor upālambhaḥ | tatra harer upālambho, yathā—

saumya-mūrtir upanīya nirbharaṁ

śāradārka iva rāgam agrataḥ |

tvaṁ bhajan sapadi tīvratāṁ kutaḥ

pūtanārdana dunoṣi me sakhīm ||

śrī-jīvaḥ : na vyākhyātam.

viśvanāthaḥ : śrī-rādhāyāṁ khaṇḍitāyāṁ satyām anunayantaṁ śrī-kṛṣṇaṁ lalitopālabhate | saumya-mūrtiḥ sarala-jana-viśvāsotpatty-arthaṁ tvāṁ vinānyāṁ svapne’py ahaṁ na jānāmīty ādi-mṛṣā-vacanai rāgam anurāgam | pakṣe, raktimānam | pagrata ity anena udito’staṁ yāsyann eva vārko labhyate | tathā-bhūtasyevāgrato-vartitva-sambhavāt |sa ca raktaḥ saumya-mūrtir apy āśvina-māsīyas tīvratāṁ pitta-karatvāt taikṣṇyaṁ gacchan svaṁ sevyamānam anabhijña-janaṁ yathāpakaroti tathety arthaḥ | yad uktaṁ—bālārkas taruṇaṁ dadhi ity ādau | sadyaḥ-prāṇa-harāṇi ṣaḍ iti | he pūtanārdaneti | bālyam ārabhyaiva viśvāsam utpādya yadi strī-vadha eva tātparyaṁ tarhi bahvy eva strī-tatiḥ pūtaneva kapaṭa-premavatī vartate tāṁ vihāya me sakhīṁ kuto dunoṣīti manye | premāṇam api satyam asatyaṁ na paricinoṣīti bhāvaḥ ||120||

viṣṇudāsaḥ : saumya-mūrtir iti | kadācid daiva-vaśataḥ śrī-rādhāyāṁ vipralabdhāyāṁ satyāṁ tan-mānāpanayanārtham anunayantaṁ kṛṣṇaṁ prati lalitā pariṇāma-duḥsaha-duḥkhadatva-sāmyena śarat-kālodita-sūryopamatvena varṇayantī sāmarṣam upālabhate | agrataḥ prathamaṁ saumya-mūrtiḥ san he pūtanārdaneti tavedṛśa-kāṭhinya-śāṭhyād evautpattikatvān nāyuktam | bālyād eva tvayi tad-darśanāt | vayaṁ tu sva-sāralyādi-doṣeṇa hatāḥ smeti dhvanitam | kutaḥ kasmād dhetoḥ dunoṣi upatāpayasi |

vidagdha-mādhave ca tatra vyapadeśena, yathā—

akaruṇa mukkia caṅgaṁ kuraṅga pemmeṇa saṅgadaṁ hariṇim |

vihalaṁ kuddaṇa-caḍulo tumaṁ baṇādo baṇaṁ bhamasi || [vi.mā. 2.54]10

tatraiva—

campaa-ladaṁ siṇiddham ṇaa-kañcaṇa-kāṁti-kusuma-gaurāṅgīṁ |

mukkia dhāba{i} bhamaro cabalā bia sāmalā hoṁti || [vi.mā. 4.32]11

sākṣād, yathā—

kenāpi dhūrta-patinā khalu śikṣito’si

mantraṁ vaśī-karaṇa-kāraṇam auṣadhaṁ vā |

puṇyojjvalāny akhila-gopa-vilāsinīnāṁ

yena tvayā gṛha-sukhāni viluṇṭhitāni || [vi.mā. 3.8]

padyāvalyāṁ ca—

sā sarvathaiva raktā rāgaṁ

guñjeva na tu mukhe vahati |

vacana-paṭos tava rāgaḥ

kevalam āsye śukasyeva || [padyā. 242]12

subhaga bhavatā hṛdye tasyā jvalat-smara-pāvake’py

abhiniveśatā premādhikyaṁ cirāt prakaṭīkṛtam |

tava tu hṛdaye śīte’py evaṁ sadaiva sukhāptaye

mama sahacarī sā niḥsnehā manāg api na sthitā || [padyā. 243]13

gīta-govinde ca—

smarāturaṁ daivata-vaidya-hṛdya

tvad-aṅga-saṅgāmṛta-mātra-sādhyam |

nivṛtta-bādhāṁ kuruṣe na rādhām

upendra vajrād api dāruṇo’si || [gī.go. 4.20]

alaṅkāra-kaustubhe—

vapur iva madhuraṁ rūpaṁ rūpam ivānanda-dāyi guṇa-vṛndam |

guṇa-vṛndam iva viśuddhaṁ yaśaḥ kṛśāṅgī-sabhāsu tava rādhe || [a.kau. 8.26]

na niḥspṛhas tvat-sadṛśo viraktaḥ

svakīya-kīrtāv asi nānuraktaḥ |

diṅ-mātra-niṣpādya-paropakāre

na kṛṣṇa kīrtiṁ yad urīkaroṣi || [a.kau. 8.116] ||120||

—o)0(o—

|| 8.121 ||

sakhyā upālambho, yathā—

vipakṣe dākṣiṇyaṁ praṇayasi paraṁ keli-kutuke

mukundenārabdhe kalayasi pṛthuṁ vepathu-bharam |

mudhaivābhyasyantī sahacari sadā maṇḍana-kalāṁ

kuto maugdhyena tvaṁ samayam anaibhijñe gamayasi ||

śrī-jīvaḥ : na vyākhyātam.

viśvanāthaḥ : akasmān militāyai padmāyai śrī-rādhayā priyoktibhir dattaṁ saṁmānam asahamānā lalitā tasyāṁ gatāyāṁ hāra-guccha-gumphana-śilpe sva-kalpita-vaicitrīṁ kurvāṇāṁ śrī-rādhāṁ praty āha—vipakṣa iti | tava kāṁ kāma-nītiṁ gaṇayāmīti bhāvaḥ | tiraskāryaṁ vipakṣa-janam ādara-pātrī-kṛtya svāpakarṣam aṅgīkuruṣe cet kathaṁ tavotkarṣo bhaviṣyati | tathā śrī-kṛṣṇena saha samprayoga-līlāyāṁ samucitaṁ kāyikaṁ vācikaṁ prāgalbhyaṁ vihāya tat-pāṇi-sparśa-mātreṇaiva kevalaṁ kampase cet kathaṁ tava vilāsa-mukhaṁ sambhavet | tataś ca vyartham eva sva-gātre maṇḍana-vaicitrīm abhyasyati | tasyā hi phalaṁ saubhāgyaṁ tasya ca sadā śrī-kṛṣṇāṅga-saṅgas tasya ca paramānandādāna-pradāne tayoś ca sarvataḥ svotkarṣa ity avadhiḥ | tam eva svotkarṣaṁ nikṛṣṭa-janam ādṛtya dūrīkuruṣe cet kas tava parāmarṣa iti | ata evānabhijña iti sambodhanam | vastutas tu sarvaiveyaṁ vyāja-stutir utkarṣam eva vyanakti ||121||

**viṣṇudāsaḥ : **vipakṣa iti | kadācit praṇaya-mānodayāt skahyādi-prārthanam apy avadhīrya śrī-kṛṣṇe’prasannāṁ rādhām ālokya lalitā tan-māna-śānty-arthaṁ tasyā guṇān api doṣatayā varṇayantī tām upālabhate | vipakṣe nija-bhāva-virodhi-pakṣe dākṣiṇyaṁ sāralyaṁ praṇayasi karoṣi | kalayasi prakaṭayasi | pṛthuṁ viśālaṁ | vepathu-bharaṁ kampātiśayaṁ mudhaiva vyartham eva | bahunā kiṁ guṇās tasyāḥ saṅkhyātītā harer iva [u.nī. 4.15] ity ādinā, vraje śiṣyā kābhūn na hi tava kalāyām [u.nī. 10.23] ity ādinā ca svayam eva nikhila-sat-kalābhijña-maṇḍalī-mūrdhanyātvāt abhyasyantī śikṣamāṇā maṇḍana-kalāṁ bhūṣaṇa-śilpa-vaicitrīṁ gamayasi nayasi |

vidagdha-mādhave—

yasmin netra-saroruhaṅgana-bhuvaḥ prapte vidūraṁ manak

sadyas te nimiso’pi yati tulanaṁ tanv-aṅgi manvantaraiḥ |

vṛndāraṇya-kadamba-maṇḍapa-taṭa-krīḍā-bharākhaṇḍale

tasmin kaku-parāyaṇe tava kathaṁ kāmyāni vāmyāny api || [vi.mā. 4.45]

asūyā caṇḍālī hṛdi padam itā caṇḍi viviśur

na vācas te pathyāḥ śruti-saraṇi-sīmāñcalam api |

idānīm audāsyaṁ vaśaga-madirākṣi-tatir agān

mukundo nirdvandvī-bhava sakhi mudhā niḥśvasisi kim || [vi.mā. 7.53]

snigdhe yat paruṣāsi [gī.go. 9.10] ity ādi gīta-govindīya-padyam atrāpi jñeyam | alaṅkāra-kaustubhe ca—

roṣeṇa śaśvan nahi nāgarī

garīyasā kaṭhoratvam upetya bhāty abhā |

vihāya mānaṁ harim ānayāma

dhiyā hi sarvaṁ bhavatīhitaṁ hitam || [a.kau. 7.31] ||121||

—o)0(o—

|| 8.122 ||

atha sandeśa-preṣaṇaṁ, yathā haṁsadūte (75)—

tvayā goṣṭhaṁ goṣṭhī-tilaka kila ced vismṛtam idaṁ

na tūrṇaṁ dhūmorṇāpatir api vidhatte yadi kṛpām |

ahar-vṛndaṁ vṛndāvana-kusuma-pālī-parimalair

darālokaṁ śokāspadam iva kathaṁ neṣyati sakhī ||

**śrī-jīvaḥ : **dhūmorṇa-patir yamaḥ ||122||

viśvanāthaḥ : lalitā mathurā-sthe śrī-kṛṣṇe haṁsa-dvārā sandeśaṁ preṣayanty āha—tvayeti śloka-dvayena | goṣṭhī-tilaketi viparīta-lakṣaṇā sva-goṣṭhyā duḥkha-dāyitvāt | yad vā, samprati yad uktam eva tava goṣṭhī dhūmorṇa-patir yamaḥ | kṛpāṁ kṛpayā daśamyā daśāyāḥ pradānaṁ tūrṇam iti vilambena tu karṣyaty eveti bhāvaḥ | tena ca śīghram āyāsi cet tadaivemāṁ drakṣyasi nānyathā | vṛndāvane tūddīpana-vibhāvaḥ ||122||

**viṣṇudāsaḥ : **tvayeti | lalitā śrī-rādhikāyā mūrcchām ālokya mahonmādam āpannā pūrvoddiṣṭām haṁsa-dvārā kṛṣṇaṁ sandiśati | goṣṭhaṁ vrajam | goṣṭhī-tilaketi he kula-śreṣṭha! kila niścaye | cet yadi | dhūmorṇā yama-patnī tasyāḥ patiḥ | ahar-vṛndaṁ dina-samūhaṁ kathaṁ kenopāyena neṣyati yāpayiṣyati ? tad upadiśeti śeṣaḥ |

tathā haṁsadūte ca—

aye kuñja-droṇī-kuhara-gṛha-medhin kim adhunā

parokṣaṁ vakṣyante paśupa-ramaṇī-durniyatayaḥ |

pravīṇā gopīnāṁ tava caraṇa-padme’pi yad iyaṁ

yayau rādhā sādhāraṇa-samucita-praśna-padavīm ||74||

taraṅgaiḥ kurvāṇā śamana-bhaginī-lāghavam asau

nadīṁ kāṁcid goṣṭhe nayana-jala-pūrair ajanayat |

itīvāsyā dveṣād abhimata-daśā-prārthana-mayīṁ

murāre vijñaptiṁ niśamayati mānī na śamanaḥ ||76||

kṛtākṛṣṭi-krīḍaṁ kim api tava rūpaṁ mama sakhī

sakṛd dṛṣṭvā dūrād ahita-hita-bodhojjhita-matiḥ |

hatā seyaṁ premānalam anu viśantī sarabhasaṁ

pataṅgīvātmānaṁ murahara muhur dāhitavatī ||77||

mayā vācyaḥ kiṁ vā tvam iha nija-doṣāt param asau

yayau mandā vṛndāvana-kusuma-bandho vidhuratām |

yad-arthaṁ duḥkhāgnir vikṛśati tam adyāpi hṛdayān

na yasmād durmedhā lavam api bhavantaṁ davayati ||78||

trivakrāho dhanyā hṛdayam iva te svaṁ puram asau

samāsād ya svairaṁ yad iha vilasantī nivasati |

dhruvaṁ puṇya-bhraṁśād ajani saraleyaṁ mama sakhī

praveśas tatrābhūt kṣaṇam api yad asyā na sulabhaḥ ||79||

kim āviṣṭā bhūtaiḥ sapadi yadi vākrūra-phaṇinā

kṣatāpasmāreṇa cyuta-matir akasmāt kim apatat |

iti vyagrair asyāṁ gurubhir abhitaḥ kīcaka-rava-

śravād aspandāyāṁ murahara vikalpā vidadhire ||80||

navīneyaṁ sampraty akuśala-parīpāka-laharī

narīṇarti svairaṁ mama sahacarī-citta-kuhare |

jagan-netra-śreṇī-madhura-mathurāyāṁ nivasataś

cirād ārtā vārtām api tava yad eṣā na labhate ||81||

janān siddhādeśān namati bhajate māntrika-gaṇān

vidhatte śuśrūṣām adhika-vinayenauṣadha-vidām |

tvad-īkṣād īkṣāyai paricarati bhaktyā giri-sutāṁ

manīṣā hi vyagrā kim api śubha-hetuṁ na manute ||82||

paśūnāṁ pātāraṁ bhujaga-ripu-putra-praṇayinaṁ

smarodvardhi-krīḍaṁ niviḍa-ghana-sāra-dyuti-haram |

sadābhyarṇe nandīśvara-giri-bhuvo raṅga-rasikaṁ

bhavantaṁ kaṁsāre bhajati bhavad-āptyai mama sakhī ||83||

bhavantaṁ santaptā vidalita-tamālāṅkura-rasair

vilikhya bhrū-bhaṅgī-kṛta-madana-kodaṇḍa-kadanam |

nidhāsayantī kaṇṭhe tava nija-bhujā-vallarīm asau

dharanyām unmīlaj-jāḍima-niviḍāṅgī viluṭhati ||84||

kadācin mūḍheyaṁ niviḍa-bhavadīya-smṛti-madād

amandād ātmānaṁ kalayati bhavantaṁ mama sakhī |

tathāsyā rādhāyā viraha-dahanākalpita-dhiyo

murāre duḥsādhyā kṣaṇam api na bādhā viramati ||85||

tvayā santāpānām upari parimuktātirabhasād

idānīm āpede tad api tava ceṣṭāṁ priya-sakhī |

yad eṣā kaṁsāre bhidura-hṛdayaṁ tvām avayati

satīnāṁ mūrdhanyā bhidura-hṛdayābhūd anudinam ||86||

samakṣaṁ sarveṣāṁ viharasi madādhi-praṇayinām

iti śrutvā nūnaṁ gurutara-samādhiṁ kalayati |

sadā kaṁsārāte bhajasi yamināṁ netra-padavīm

iti vyaktaṁ sajjībhavati yamam ālocitum api ||87||

murāre kālindī-salila-dalad-indīvara-ruce

mukunda śrī-vṛndāvana-madana vṛndāraka-maṇe |

vrajānandin nandīśvara-dayita nandātmaja hare

sadeti krandantī parijana-śucaṁ kandalayati ||88||

samantād uttaptas tava viraha-dāvāgni-śikharayā

kṛtodvegaḥ pañcāśuga-mṛgayu-vedha vyatikaraiḥ |

tanūbhūtaṁ sadyas tanu-vanam idaṁ hāsyati hare

haṭhād adya śvo vā mama sahacarī-prāṇa-hariṇaḥ ||89||

payorāśi-sphīta-tviṣi himakarottaṁsa-madhure

dadhāne dṛg-bhaṅgyā smara-vijayi-rūpaṁ mama sakhī |

hare datta-svāntā bhavati tad imāṁ kiṁ prabhavati

smaro hantuṁ kintu vyathayati bhavān eva kutukī ||90||

vijānīme bhāvaṁ paśupa-ramaṇīnāṁ yadumaṇe

na jānīmaḥ kasmāt tad api tava māyā racayati |

samantād adhyātmaṁ yad iha pavana-vyādher alapad-

balād asyās tena vyasana-kulam eva dvi-guṇitam ||91||

guror antevāsī sa bhajati yadūnāṁ sacivatāṁ

sakhīyaṁ kālindī kila bhavati kālasya bhaginī |

bhaved anyaḥ ko vā narapati-pure mat-paricito

daśām asyāḥ śaṁsan yadu-tilaka yas tvām anunayet ||92||

viśīrṇāṅgīm antar-vraṇa-viluṭhanād utkalikayā

parītāṁ bhūyasyā satatam uparāga-vyatikarām |

paridhvastāmodāṁ viramita-samastāli-kutukāṁ

vidho pāda-sparśād api sukhaya rādhā-kumudinīm ||93||

vipattibhyaḥ prāṇān katham api bhavat-saṅgama-sukha-

spṛhādhīnā śaure mama sahacarī rakṣitavatī |

atikrānte sampraty avadhi-divase jīvana-vidhau

hatāśā niḥśaṅkaṁ vitarati dṛśau cuta-mukule ||94||

pratīkārārambha-ślatha-matibhir udyat-pariṇater

vimuktāyā vyakta-smara-kadana-bhājaḥ parijanaiḥ |

amuñcantī saṅgaṁ kuvalaya-dṛśaḥ kevalam asau

kalād adya prāṇān avati bhavāśā-sahacarī ||95||

aye rāsa-krīḍā-rasika mama sakhyāṁ nava-navā

purā baddhā yena praṇaya-laharī hanta gahanā |

sa cen muktāpekṣas tvam api dhig imāṁ tula-śakalaṁ

yad etasyā nāsā-nihitam idam adyāpi calati ||96||

mukunda bhrāntākṣī kim api yad asaṁkalpita-śataṁ

vidhatte tad-vaktuṁ jagati manujaḥ kaḥ prabhavati |

kadācit kalyāṇī vilapati ya utkaṇṭhita-matis

tad ākhyāmi svāmin gamaya makarottaṁsa-padavīm || [haṁ. 74-97]

tathātraiva granthānte punar api tasmān nandātmajo’yaṁ te nārāyaṇa-samo guṇaiḥ [bhā.pu. 10.8.19] ity-ādy-uktyā tasmin daśāvatārāṇām avatāritvam udbhāvya sopālambham āha, yathā—

grahītuṁ tvāṁ premāmiṣa-parivṛtaṁ citta-vaḍiśaṁ

mahā-mīna kṣipraṁ nādhita rasa-pūre mama sakhī |

vivekākhyaṁ chittvā guṇam atha tad agrāsi bhavatā

hatāśeyaṁ kiṁ vā śiva śiva vidhātuṁ prabhavati ||128||

varākīyaṁ dṛṣṭvā subhaga-vapuṣo vibhrama-bharaṁ

tavābhyarṇaṁ bheje parama-kutukollāsita-matiḥ |

tirodhāya svāṅgaṁ prakaṭayasi yat tvaṁ kaṭhinatāṁ

tad etat kiṁ na syāt tava kamaṭha-mūrteḥ samucitam ||129||

sadā kaṁsārate sphurati ciram adyāpi bhavataḥ

sphuṭaṁ kroḍākāre vapuṣi niviḍa-prema-laharī |

yataḥ sā sairandhrī malaya-ruha-paṅka-praṇayinī

tvayā kroḍī-cakre parama-rabhasād ātma-dayitā ||130||

cirād antar-bhūtā narahari-mayī mūrtir abhitas

tadīyo vyāpāras tava tu na yayau vismṛti-patham |

vinīta-prahlādas tvam iha parama-krūra-carite

prasakto yad bhūyaḥ para-hṛdaya-bhedaṁ janayasi ||131||

yadātmānaṁ darpād agaṇita-gurur vāmana mudā

manorājyenāḍhyaṁ tvayi valitayā kalpitavatī |

prapede tasyedaṁ phalam ucitam eva priya-sakhī

vidūre yat kṣiptā praṇaya-maya-pāśe nigaḍitā ||132||

iyaṁ nātha krūrā bhṛgu-patanam akaṅkṣati tato

yad asyāṁ kaṭhināṁ tava samucitaṁ tad bhṛgu-pate |

asau te durbodhā kṛtir iha bhavad-vismṛti-pathaṁ

yato jātaḥ sākṣād gurur api sa nandīśvara-patiḥ ||133||

nirānandā gāvaś ciram upasṛtā dūṣaṇa-kulaiḥ

kharāyante sadyo raghu-tilaka govardhana-taṭīḥ |

virādhatvaṁ ghoṣo vrajati bhavadīya-pravasanād

idānīṁ mārīcaḥ sphuṭam iha narīṇarti paritaḥ ||134||

prasannaḥ kālo’yaṁ punar udayituṁ rāsa-bhajanair

vilāsinn adyāpi sphuṭam anaparādhā vayam api |

vitanvānaḥ kāntiṁ vapuṣi śarad-ākāśa-valitāṁ

kṛto na tvaṁ sīra-dhvaja bhajasi vṛndāvanam idam ||135||

na rāgaṁ sarvajña kvacid api vidhatte rati-patiṁ

muhur dveṣṭi drohaṁ kalayati balād iṣṭa-vidhaye |

ciraṁ dhyānāsaktā nivasati sadā saugata-ratis

tathāpy asyāṁ haṁho sadaya-hṛdaya tvaṁ na dayase ||136||

parikleśa-mlecchān samada-madhupālī madhurayā

nikṛnta-tronta-praṇaya-kalikā-khaḍga-latayā |

tvam āsīnaḥ kalkinn iha catura-gopāhita-ratiḥ

sadeśaṁ kurvīthāḥ pratimudita-vīrādhikam idam || [haṁ. 128-137] iti |

padyāvalyāṁ ca—

tvad-deśāgata-mārutena mṛdunā sañjāta-romāñcayā

tvad-rūpāṅkita-cāru-citra-phalake santarpayantyā dṛśam |

tvan-nāmāmṛta-sikta-karṇa-puṭayā tvan-mārga-vātāyane

tanvyā pañcama-gīta-garbhita-girā rātrindivaṁ sthīyate ||353||

aṅge’naṅga-jvara-huta-vahaś cakṣuṣi dhyāna-mudrā

kaṇḍhe jīvaḥ karakiśalaye dīrgha-śāyī kapolaḥ |

aṁse veṇī kuca-parisare candanaṁ vāci maunaṁ

tasyāḥ sarvaṁ sthitam iti na ca tvāṁ vinā kvāpi cetaḥ ||354||

dṛṣṭe candramasi pralupta-tamasi vyomāṅgana-stheyasi

sphūrjan-nirmala-tejasi tvayi gate dūraṁ nija-preyasi |

śvāsaḥ kairava-korakīyati mukhaṁ tasyāḥ sarojīyati

kṣīrodīyati manmatho dṛgapi ca drāk candrakāntīyati ||355||

asyās tāpam ahaṁ mukunda kathayāmy eṇīdṛśas te kathaṁ

padminyāḥ sarasaṁ dalaṁ vinihitaṁ yasyāḥ satāpe hṛdi |

ādau śuṣyati saṅkucaty anu tataś cūrṇatvam āpadyate

paścān murmuratāṁ dadhad dahati ca śvāsāvadhūtaḥ śikhī ||356||

uddhūyeta tanū-lateti nalinī-patreṇa no bījyate

sphoṭaḥ syād iti nāṅgakaṁ malayaja-kṣodāmbhasā sicyate |

syād asyātibharāt parābhava iti prāyo na vā pallavā-

ropo vakṣasi tat katha kṛśa-tanor adhiḥ samādhīyatām ||358||

nivasasi yadi tava hṛdaye

sā rādhā vajra-ghaṭite’smin

tat khalu kuśalaṁ tasyāḥ

smara-viśikhais tāḍyam ānayoḥ ||359||

unmīlanti nakhair lunīhi vahati kṣaumāñcalenāvṛṇu

krīḍā-kānanam āviśanti valaya-kvāṇaiḥ samuttrāsaya |

itthaṁ pallava-dakṣiṇānila-kuhū-kaṇṭhīṣu sāṅketika-

vyāhārāḥ subhaga tvadīya-virahe rādhā-sakhīnāṁ mithaḥ ||360||

galaty ekā mūrcchā bhavati punar anyā yad anayoḥ

kim apy āsīn madhyaṁ subhaga nikhilāyām api niśi |

likhantyās tatrāsyāḥ kusuma-śara-lekhaṁ tava kṛte

samāptiṁ svastīti prathama-pada-bhāgo’pi na gataḥ ||361||

citrāya tvayi cintite tanu-bhuvā cakre tatajyaṁ dhanur-

vartiṁ dhartum upāgate’ṅguli-yuge bāṇo guṇe yojitaḥ |

prārabdhe tava citra-karmaṇi dhanur muktāstra-bhinnā bhṛśaṁ

bhittiṁ drag avalambya keśava ciraṁ sā tatra citrāyate ||362||

tvām antaḥ-sthira-bhāvanā-pariṇataṁ matvā puro’vasthitaṁ

yāvad dor-valayaṁ karoti rabhasād agre samāliṅgitum |

tāvat taṁ nijam eva deham acirād aliṅgya romāñcitāṁ

dṛṣṭvā vṛṣṭi-jala-cchalena ruditaṁ manye payodair api ||363||

acchinnaṁ nayanāmbu bandhuṣu kṛtaṁ tāpaḥ sakhīṣv āhito

dainyaṁ nyastam aśeṣataḥ parijane cintā gurubhyo’rpitā |

adya śvaḥ kila nirvṛtiṁ vrajati sā śvāsaiḥ paraiḥ khidyate

visrabdho bhava viprayoga-janitaṁ duḥkhaṁ vibhaktaṁ tayā ||

[padyā. 353-364|| iti ||122||

—o)0(o—

|| 8.123 ||

atha nāyikā-prāṇa-saṁrakṣā-prayatno, yathā—

tvām āyāntaṁ kathayasi mṛṣā kurvatī divyam ugraṁ

mūrcchārambhe tava maṇi-mayīṁ darśayaty āśu mūrtim |

vanye veṇau dhvanti marutā karṇa-rodhaṁ vidhatte

rakṣaty asyāḥ katham api tanuṁ mādhavī yādavendra ||

**śrī-jīvaḥ : **divyaṁ śapatham | veṇau kīcake | mādhavī-nāmnī ||123||

**viśvanāthaḥ : **uddhavaḥ śrī-rādhā-vṛttāntaṁ pṛcchantaṁ śrī-kṛṣṇam āha—tvām iti | mūrcchārambha ity ubhayatraiva kākākṣi-golaka-nyāyena sambandhanīyam anyathāntyasya vākya-dvayasya lakṣya-dvayena sambandhe prathama-vākyasya lakṣyābhāvāt prakrama-bhaṅgo nāma doṣaḥ syāt | tatra prakrama-śabdasyādito’ntataś ca grahaṇa-vyākhyānāt | yad vaivam avatāriṇīyam | he sakhi ! avadhi-dinaṁ divyaṁ śapatham | veṇau kīcake | mādhavī-nāmnī ||123||

**viṣṇudāsaḥ : **tvām āyāntam iti | vrajād āgatam uddhavaṁ prati śrī-kṛṣṇenaikānte śrī-rādhikā-vṛttānte pṛṣṭe sati tat-priya-sakhyā mādhavyāḥ prayantenaivādyāvadhi tat-prāṇa-dhāraṇaṁ bhavatīti vijñāpayan sa uddhavas tasyāḥ parama-virahārti-parākāṣṭhāṁ vivṛṇoti | mṛṣādivyaṁ mithyā-śapatham | ugraṁ kartum anarhatvāt bhayaṅkaram api | maṇimayṁ indranīla-maṇi-racitāṁ, tasya vikāraḥ [pa. 4.3.134] iti mayaḍ atra vikārārthaḥ | āśu śīghraṁ vanye vanodbhave veṇau kīcake marutānilena dhvanati śabdāyamāne sati | veṇu-śabdasya sāmānya-vaṁśa-vācitve’pi marutā dhvananāt kīcaka evātra vivakṣito’rthaḥ |

vaṁśe tvak-sāra-karmāra-tvaci-sāra-tṛṇa-dvhajāḥ |

śataparvā yava-phalo veṇu-maskara-tejanāḥ |

veṇavaḥ kīcakās te syur ye svananty aniloddhatāḥ || ity amaraḥ |

karṇa-rodhaṁ śrotrayoḥ pidhānaṁ vidhatte karoti | asyāḥ śrī-rādhāyāḥ katham api kaṣṭa-sṛṣṭyā | yādavendreti vraje svayam eva sākṣād avirata-tad-virahārty-anubhavena tad-vyasana-spṛṣṭa-hṛdayatayā vyākulaḥ san kiñcid upālambha-garbhaṁ sambodhayati |

lalita-mādhave ca—

viśākhā (apavarya) : lalide, turiaṁ kuṇa kaṁ bi ubāaṁ, jeṇa eso parāṇa-biddohī pia-sahīe beaṇaṁtaraṅgo kkhaṇaṁ bi siḍhilīadi | [lalite, tvaritaṁ kuru kam apy upāyaṁ, yena eṣa prāṇa-vidrohī priya-sakhyā vedanāntaraṅgaḥ kṣaṇam api śithilībhavati|]

**lalitā (rādhām upetya saṁskṛtena): **

āśaṅkemahi paṅkajākṣi kutukī nirmāya māyāṁ kramād

akrūrādi-mayīṁ hariḥ parihasaty asmān kalāvānayam |

moktuṁ na kṣamate kadāpi yad ayaṁ vṛndāṭavī-kandaraṁ

śakyaḥ prekṣitum añjasā sakhi sa cet kuñjāntare mṛgyate || [la.mā. 3.34] iti |

uddhava-sandeśe ca—

prāṇebhyo me praṇaya-vasatir mitra tatrāpi rādhā

dhātuḥ sṛṣṭau madhurima-dharādhāraṇād advitīyā |

vāco-yukti-stavakita-padair adya seyaṁ sakhīnāṁ

gāḍhāśvāsair vidhura-vidhuraṁ prāṇa-bhāram bibharti || [u.saṁ. 6]

ity atrāpi jñeyam |

atra sakhīnāṁ kriyāsu ādya-śabdāt tayor guṇa-rūpa-mādhurya-premādīnāṁ praśaṁsanaṁ, vipākṣādi-sakhīnāṁ cikīrṣita-tattvānusandhānam, śrī-vrajendra-gṛham āgatya nija-yūtheśvarī-saṁskṛta-pakvānnāder vrajeśvaryāḥ samarpaṇaṁ, śrī-kṛṣṇa-vṛttānta-saṅketāder dhaniṣṭhāsubalādi-dvārā nirdhāraṇam ity ādayo’pi jñātavyāḥ | tatra śrī-rādhāyāḥ saundaryādika-varṇanaṁ, yathā śrī-govinda-līlāmṛte—

citrā kanaka-lateyaṁ

śyāma-tamālāśritā sphuṭaṁ dhatte |

pakvaṁ śrīphala-yugalaṁ

tac cala śākhopaśākhikollikhitam || [go.lī. 11.29]

asyā lasat-tanu-vanīm anubhāti kāma-

gambhīra-vedi-gaja-rāṭ yad ihāsya bhātaḥ |

kumbhau miṣeṇa kucayor hari-pāṇi-janma-

kāmāṅkuśa-kṣata-śatau mada-lepa-citrau || [go.lī. 11.31]

lokottarāhāṭaka-dāḍimīyaṁ phale

dadhānāpi pṛthag yad ābhyām |

supakva-bījāny ali-vikṣatena

pidhāya dhatte kusuma-dvayena || [go.lī. 11.39]

nābhir lomāvalir urasija-dvandvam āsyaṁ vibhāti

śrī-rādhāyāyām iti vidhikṛtā paśyatāṁ bhrāntir eṣā |

satyaṁ sāndrāmṛta-maya-sarasy eka-nālottham abja

dvandvaṁ śaśvat kara-paricayair mīlaya na dīvyatīnduḥ || [go.lī. 11.43]

bhrū-romāvalyau dhanur asi-late śrī-kaṭākṣāḥ pṛṣatkā

bāhū pāśau gala iha daraḥ śrī-nitambo rathāṅgam |

dīvyad-gaṇḍau kanaka-phalake śrī-nakhāś cāṅkuśāḥ

śrī-rādhā bhāti smara-narapateḥ śastra-śālā viśālā || [go.lī. 11.47]

rādhāyāḥ sutanuḥ sudhā-suradhunī bāhū viśe sat-stanau

kokau śrī-mukha-nābhi-pāṇi-caraṇāḥ padmāni vakrālakāḥ |

rolambā madhura-smitaṁ ca kumudaṁ netre tathendīvare

romālī jala-nīlikeha lasati śrī-kṛṣṇa-hṛt-kunjaraḥ || [go.lī. 11.49]

svasthityaiva stambhita-svarṇa-rambhā

stambhārambhe dīvyato’syā sujaṅghe |

dhātrānaṅgoṣṇārta-kṛṣṇebha-śīta

cchāyā-śālā-stambhatāṁ lambhite ye || [go.lī. 11.55]

jānu-dvayaṁ na tad idaṁ vṛṣabhānu-jāyāḥ

kāmasye te kanaka-sampuṭike sugupte |

yat kṛṣṇa-hṛn-nayana-ratnam aneka-yatnaiḥ

saṁmuṣya so’yam anayor mumude nidhāya || [go.lī. 11.57]

tvaci kaṭhina-karebhyaḥ padmināṁ bhīḥ kareḥ

syāj jalamaya-kadalīnāṁ hrīś ca kāṇḍād asārāt |

hari-karabha-vilāsāyāsa-labhye tad-asyā

nirupama-madhure te sakthinī kena tulye || [go.lī. 11.58]

rādhā-śroṇir iyaṁ samāna-pulinaiḥ satyā kaver gīr iyaṁ

yad veṇī yamunā tad eva pulinaṁ kāñcī marālī-tatiḥ |

no cet tatra harer mano-naṭa-varaḥ śrī-rāsa-lāsyaṁ kathaṁ

svābhir vṛtti-sakhī-naṭībhir aniśaṁ kurvan na viśrāmyati || [go.lī. 11.60]

asyā nitamba-stanayor daridrayoḥ

sandhiṁ vidhāyāhṛta-madhya-sampadoḥ |

paścād vidhir vīkṣya kaliṁ pralubdhayoś

cakāra sīmāṁ trivali-cchalena kim || [go.lī. 11.62]

bālya-mitra-virahād avalagnaṁ

kṣīṇatām upagataṁ prasamīkṣya |

bhaṅga-bhīti-vidhuro vidhir asyāḥ

kiṁ tridhāvali-guṇaiḥ prababandha || [go.lī. 11.63]

sudhā-sarasyāṁ kanakābjinī-dalaṁ

bhṛṅgāli-phullābja-virājad-antaram |

kim etad ābhāti na kintu rādhikā

tundaṁ saromāvali-nābhi-bhūṣitam || [go.lī. 11.64]

rādhā-karābja-nakharāḥ sukhara-bakārer

vakṣas-taṭī-garuḍa-ratna-kavāṭikāyām |

utkīrṇa-citra-karaṇāya ratīśa-kāroṣ

ṭaṅkāḥ susūkṣma-niśitāḥ sphuṭam ullasanti || [go.lī. 11.68]

mūle’dho-vadanaṁ varāṭaka-yugaṁ cāgre’mbuje bibhratī

naite svarṇa-mṛṇālake ratipater ye pāśatām āgate |

kṛṣṇotphulla-tamāla-veṣṭana-paṭu-bilvat-kucādhaḥ

phale rādhā-bāhu-late ime kara-yuga-śrī-pallave dīvyataḥ || [go.lī. 11.69]

sahaja-vinatam aṁsa-dvandvam asyāḥ kavīndrā

giridhara-kara-śaśvad-bhārato namram āhuḥ |

mama tu matam anuccair apy adaḥ sarvam uccaiḥ

śirasa-gaṇam atītyodbhāti tat-saubhagena || [go.lī. 11.73]

vyarthīkṛtā svara-guṇair gahanaṁ pikālī

bheje sudhā ca kaṭutāṁ jaḍatāṁ tata-śrīḥ |

yasya śriyā dara-tatiś ca samudram asyāḥ

kenopamāntu kavayas tam imaṁ sukaṇṭham || [go.lī. 11.76]

yo bālārka-vikāśi-supta-madhupa-svarṇāmbujaika-cchado

viśrāmyat-pika-hema-mandira-gavākṣādho-viṭaṅko’pi yaḥ |

tau rādhā-mada-bindu-cāru-cibukaṁ dṛṣṭvā sva-sāmyotsukau

śrī-kṛṣṇāṅguli-saṅga-saubhaga-guṇair nyakkṛtya vibhrājate || [go.lī. 11.77]

bandhor harer jīvatayāsya tat tā

premno bahir bimbatayā tathāsya |

rādhādharauṣṭhāv iti bandhujīva-bimbau

svayaṁ tan nahi sāmyam ābhyām || [go.lī. 11.78]

ānanda-pūrṇāmṛta-sattva-mūrteḥ

kṛṣṇasya jīvātutayāpta-kīrteḥ |

etāvatā varṇita-san-mahimno

rādhādharasyānya-guṇaiḥ kim uktaiḥ || [go.lī. 11.79]

rādhā-dantān vijita-śikharān phulla-kundādy-amitrān

viśva-vyāptīr ita-nija-karān unmadān vīkṣya vedhāḥ |

drāk ced oṣṭhādhara-supihitānnākariṣyat tadā te

nānā-varṇaṁ jagad api sitādvaitam eva vyadhāsyan || [go.lī. 11.80]

rādhā rasajñāruṇa-ratna-darvī

kṛṣṇāya reje pariveśayantī |

san-narma-saṅgīta-sukāvya-rūpān

sva-vāg-vilāsāmṛta-sad-vikārān || [go.lī. 11.82]

pīyūṣābdhi-taraṅga-varṇa-madhuraṁ narma-prahelī-mayaṁ

śabdārthobhaya-śakti-sūcita-rasālaṅkāra-vastu-dhvani |

bhṛṅgī-bhṛṅga-pikī-pika-dhvani-kalāsvadhyāpakaṁ rājate

śrī-kṛṣṇa-śravaso rasāyanam idaṁ śrī-rādhikā-bhāṣitam || [go.lī. 11.85]

nayana-pathika-yātrāmaṅgalāyāghaśatror

vidhir iha mukha-padmaṁ rādhikāyā vidhāya |

tad adhi-nihita-cakṣuḥ-khañjanau vīkṣya lolau

nibhṛtam akṛta-nāsā-svarṇa-daṇḍe nibaddhau || [go.lī. 11.91]

hari-nayana-cakora-prītaye rādhikāyā

mukha-śaśinam apūrvaṁ pūrṇam utpādya dhātā |

nayana-hariṇa-yugmaṁ nyasya tasmin sulolaṁ

nyadhita tad avaroddhuṁ pārśvayoḥ karṇa-pāśau || [go.lī. 11.92]

candraḥ kalaṅkī kṣayito’tivihvalas

tat-pāda-ghātair malinaṁ yathāmbujam |

sunirmalaṁ santata-pūrṇa-maṇḍalaṁ

kenopameyaṁ vada rādhikānanam || [go.lī. 11.93]

śrī-kṛṣṇa-śrī-nayana-madhupa-dvandva-poṣāya

dhātā śrī-lavaṇyānmṛtamaya-sarasyānane rādhikāyāḥ |

utpādyāsmin nayana-yugala-cchadmanendīvare dve

śrī-gaṇḍendu nyadhita sa tayoḥ pārśva utphullatāyai || [go.lī. 11.95]

amuṣyāḥ śrī-nāsā-tila-kusuma-tūṇo rati-pater

adho-vaktraṁ pūrṇaḥ kusuma-viśikhaiś citra-mṛgayoḥ |

mukha-dvārā tasmāt smita-caya-miṣāt te nipatitāḥ

śaravyatvaṁ yeṣām alabhata hareś citta-hariṇaḥ || [go.lī. 11.98]

rādhāyā nayanāñjanāhara-rucā vyāptaṁ nu guñjāyate

nāsāmauktikam etad ity aviduṣāṁ kāvyaṁ mamaitan matam |

śaśvat-kṛṣṇa-virāji-rāgi-hṛdaya-śvāsānilair bhāvitaṁ

tat-tad-varṇatayāśu tat-pariṇataṁ teṣāṁ hi tat-tad-guṇaiḥ || [go.lī. 11.99]

nayana-yuga-vidhāne rādhikāyā vidhātrā

jagati madura-sārāḥ sañcitāḥ sad-guṇā ye |

bhuvi patita-tad-aṁśas tena sṛṣṭāny asārair

bhramara-mṛga-cakorāmbhoja-mīnotpalāni || [go.lī. 11.100]

kiṁ rāhuṇā kavalitendu-kale bahiṣṭhe

tad-danta-daṁśa-galitas timitāṅka-leśe |

ete na kintu kaca-cilli-latāntarāle

śrī-rādhikālikam idaṁ vimalaṁ vibhāti || [go.lī. 11.105]

śrī-kṛṣṇa-hṛn-matta-mataṅgajasyā-

viṣṭasya rādhā-kaca-kānanāntaḥ |

tad-gaṇḍa-sindūra-madābhiṣiktaṁ

vartmāsya sīmanta-miṣād vibhāti || [go.lī. 11.109]

śrī-rādhāśrayaṇāt sukhaṁ nivasatoḥ keśānana-vyājato

dhvāntendvor hṛdi śaṅkitaṁ na hi gataṁ nirvairiṇor apy aho |

dhvāntaṁ yan nija-sīmani bhramaraka-vyūhaṁ puraḥ svaṁ bhayād

induś cālika-sat-kalāgraga-nija-vyūhaṁ sva-guptyai nyadhāt || [go.lī. 11.110]

rādhā-amno-vṛtti-latāṅkurāgatāḥ

kṛṣṇasya ye bhāvanayā tad-ātmatām |

sūkṣmāyatāḥ prema-sudhābhiṣekatas

te niḥsṛtā keśam iṣād bahir dhruvam || [go.lī. 11.112]

ratnāvalī-kānti-sarasvatī-yutā

muktā–prasūnāvali-gaṅgayānvitā |

nija-śriyāsau yamunāyitā svayaṁ

veṇī triveṇīva babhau nata-bhruvaḥ || [go.lī. 11.115]

vilāsa-visrastam avekṣya rādhikā-

śrī-keśa-pāśaṁ nija-puccha-piñchayoḥ |

nyakkāram āśaṅkya hriyeva bhejire

giriṁ camaryo vipinaṁ śikhaṇḍinaḥ || [go.lī. 11.116]

kṛṣṇendriyāhlādi-guṇair udārā

śrī-rādhikā rājati rādhikeva |

sarvopamānāvali-mardi-śīlāny

aṅgāni ca bhānty amuṣyāḥ || [go.lī. 11.118]

premā pramāṇa-rahito’nupamā guṇa-śrīḥ

saundarya-sampad asamā ruciraṁ ca śīlam |

tāruṇam adbhutatamaṁ sakhi rādhikāyāḥ

kṛṣṇaḥ kathaṁ na bhavitā vaśago guṇajñaḥ || [go.lī. 11.120]

tṛṇī-kṛta-tyakta-kulīna-nārī

dharmāpi dūrojjhita-bhartṛkāpi |

satī ca yābhīpsita-sac-caritrā

rādhā vidhātrāraci citra-śīlā || [go.lī. 11.125]

prajāgara-svapna-suṣuptiṣu

śrī-gāndharvikāyāṁ satataṁ hi nānyā |

mano-vapur-vāg-akhilendriyāṇāṁ

kṛṣṇaika-tānatvam ṛte’sti vṛttiḥ || [go.lī. 11.126]

na doṣa-leśo’pi guṇair lasantyāṁ

śrī-rādhikāyām iti gīr na satyā |

keśeṣu kauṭilyam urojakumbhe

kāṭhinyam akṣṇoś ca yad asti laulyam || [go.lī. 11.132]

dṛśau cakoryau sakhi rādhikāyāḥ

kṛṣṇānanendoḥ smita-kaumudīnām |

pānān mukhāmburuhaṁ yadāsmin

kṛṣṇākṣi-bhṛṅgau patataḥ sa-tṛṣṇau || [go.lī. 11.133]

dṛṣṭvā rādhāṁ nipuṇa-vidhinā suṣṭhu kenāpi sṛṣṭāṁ

dhātā hrīlaḥ sadṛśam anayā yauvataṁ nirmimatsuḥ |

sāraṁ cinvanasṛjad iha tat svasya sṛṣṭeḥ samāsyā

naikāpy āsīd api tu samabhūt pūrva-sṛṣṭir nirarthā || [go.lī. 11.143]

nirmāya rādhā-vadanaṁ vidhātrā

dṛṣṭvāmbujendū bahu-doṣa-pūrṇau |

aśuddhatāṁ vyañjayatā tayos

tau kṛtau dvi-rephāṅkam asī-viliptau || [go.lī. 11.144]

rādhā-guṇānāṁ gaṇanāti-gānāṁ

vāṇī-vacaḥ-sampada-gocarāṇām |

na varṇanīyo mahimeti yūyaṁ

jānītha tat-tat-kathanir alaṁ naḥ || [go.lī. 11.145]

śrī-kṛṣṇasya, yathā tatraiva—

lavaṇima-madhu-pūrṇaṁ svāṅguli-śreṇi-parṇaṁ

yuvati-nayana-bhṛṅga-vyūha-pītaṁ suśītam |

nakhara-nikara-rociḥ keśaraṁ saurabhormī-

parimalita-dig-antaṁ kṛṣṇa-pādābjam īḍe || [go.lī. 16.11]

līlāravindam aravinda-dṛśāṁ karābje

kaṅkelli-pallavam uroja-suvarna-kumbhe |

raktotpalaṁ yad iha hṛt-sarasīdam īḍe

pādāravindam aravinda-vilocanasya || [go.lī. 16.17]

lāvaṇya-dhanya-madhu-pūrṇa-tamāla-navya-

parṇāti-citra-puṭike ghuṭike murāreḥ |

ālihya netra-rasanā-śikhayā sakṛd ye

mattā vighūrṇati sadā lalanālir ārāt || [go.lī. 16.21]

śrīmat-padāmbuja-yugopari-pūtanārer

nihnutya gulpha-yugalasya miṣeṇa dhātrā |

śrī-rādhikā-nayana-kīra-yugasya puṣṭyai

manye nyadhāyi kara-marda-phale supakve || [go.lī. 16.22]

marakata-maṇi-rambhā-stambha-sambhedi-dhātrā

bhuvana-bhavana-mūla-stambhatāṁ lambhitaṁ yat |

yuvati-nicaya-cetaḥ pīlu-nīlāśma-kīlaṁ

praṇayatu hari-jaṅghā-yugmam aṅgho vighātam || [go.lī. 16.25]

gokula-kula-yuvatīnāṁ

dhairyodbhaṭa-vinaṣṭaye’sty atanoḥ |

hari-jaṅghā-yuga dambhāl

laghu-parigha-yugaṁ tamāla-sārasya || [go.lī. 16.24]

ramyorū-parva-dvayam adbhutaṁ harer

māhendranīlaṁ laghu sampuṭa-dvayam |

asaṅkhya-go-saṅkhya-kulāṅganā-tates

te citta-cintāmaṇayo’tra mānti yat || [go.lī. 16.29]

jambhāri-ratna-ghaṭitaṁ kim ajāṇḍa-śālā

stambha-dvayam kim atanor makha-yūpa-yugmam |

kiṁ vedam asti lalanā-hṛdayebha-bāndhā-

lāna-dvayaṁ na tad idaṁ hari-sakthi-yugmam || [go.lī. 16.32]

katīra-bimbam lasad-ūrdhva-

kāya-tamāla-nīlāśma-kṛtāla-bālam |

kṛṣṇasya lāvaṇya-jalāli-khelat-

kāñcī-marālī-valitaṁ vibhāti || [go.lī. 16.36]

kṛṣṇāṅga-siṁhāsana-santatopa-

viṣṭasya rādhā-hṛdayasya rājñaḥ |

dhātrā kṛtaṁ śroṇi-miṣāt sukhāptyai

nīlāṁśuka-sthūla-vidhūpadhānam || [go.lī. 16.37]

ye gopikā-dṛk-śapharāli-kelaye

lāvaṇya-vanyāmṛta-pūrṇa-palvale |

ye rādhikā-citta-mṛgendra-kandare

te sundare naumi hareḥ kakundare || [go.lī. 16.38]

adhas-tīryag-rekhā-sarid upari sā nābhi-sarasi

tayor madhye vastir dhruvam agharipor asti pulinam |

sadā rāsa-krīḍāṁ yad iha nija-vṛtty-adbhuta-naṭī-

cayaiḥ śrī-rādhāyā hṛdaya-naṭarājaḥ praṇayati || [go.lī. 16.39]

kṛṣṇāvalagnasya miṣād umāpater

vispardhayārādhanayārdite muhuḥ |

pūrvāpara-sthūla-vibhāga-saṁyuto

dhātrā vitīrṇo ḍamaruḥ smarāya kim || [go.lī. 16.42]

lāvaṇya-vanyā-bhrama-bhaṅga-pūrṇe

bakīripor nābhi-hrade gabhīre |

tṛṣārta-gopī-hṛdayebha-pāli-

magnaiva nonmajjati sā kadāpi || [go.lī. 16.45]

nābhī-bilāt sāmi samutthitā harer

yā bhāti romāvali kṛṣṇa-pannagī |

svaṁ paśyatāṁ sūkṣmatamāpy ahar niśaṁ

cittānilān saṁculukīkaroti sā || [go.lī. 16.48]

jita-caladala-nīlāmbhojinī parṇa-jālaṁ

madhurima-hṛta-paśyal-loka-netrāli-mālam |

tilakitam iva loma-śreṇi-kālīyakena

tribhuvana-jaya-lakṣmyā bhāti govinda-tundam || [go.lī. 16.50]

śrī-rādhikā-pārśva-matallikā-yuga-

sva-preyasī-sparśa-samutsukau sadā |

śrī-pārśva-san-nāgara-tallajau hareḥ

suvartulau snigdha-mṛdū virājataḥ || [go.lī. 16.54]

muktāvalī-suradhunī-tanu-romarājī-

bhāsvatsutā-tarala-kānti-sarasvatīnām |

saṅgena maṅgala-karaṁ trijagaj-janānāṁ

kṛṣṇasya naumi tam uraḥ-sthala-tīrtha-rājam || [go.lī. 16.57]

śrī-ballavī-hṛdaya-dohada-bhājanaṁ

śrī-rādhā-mano-nṛpa-harinmaṇi-siṁha-pīṭham |

trailokya-yauvata-manohara-mādhurīkaṁ

vakṣaḥ-sthalaṁ suvipulaṁ vilasaty aghāreḥ || [go.lī. 16.56]

pīnāyatau lavaṇimocchalitau suvṛttau

padmādi-viśva-ramaṇī-kamanīya-śobhau |

pīna-stanī-hṛdaya-dohada-bhājanaṁ tau

śrīmad-bhujau manasi me sphuratām aghāreḥ || [go.lī. 16.63]

anaṅga-śara-jarjjara-vraja-navīna-rāmāli-hṛd-

viśalya-karaṇauṣadhi-prathama-pallavau santamau |

rasocchalita-rādhikorasija-hema-kumbha-dvayī-

vibhūṣaṇa-navāmbuje vraja-vidhoḥ karau dīvyataḥ || [go.lī. 16.69]

ūrdhve suvistṛtam adhaḥ krama-kārśya-yuktaṁ

mādhurya-bhūmi-bhuja āsanam aindranīlam |

lāvaṇya-pūra-vahanād dara-nimna-madhyam

iṣṭaṁ dṛśāṁ mṛgadṛśāṁ hari-pṛṣṭham īḍe || [go.lī. 16.73]

susthūla-mūlād dara-kārśya-mañjulā

sva-mādhurī-siṁha-śirodhi-darpa-hṛt |

śrī-keśa-jūṭasya vilāsa-khaṭṭikā

suvartulā bhāti mukunda-kandharā || [go.lī. 16.74]

bandhūke mukurau sukunda-kalikā-pālyo naṭat-khañjanāv

ardhenduṁ tila-puṣpakaṁ smara-dhanur lolāli-mālām api |

pūrṇendau yadi tat-kalaṅkam udapāsyaitāny adhāsyad vidhiḥ

śrī-kṛṣṇasya kavīśvarā mukham upāmāsyāṁs tadaivāmunā || [go.lī. 16.79]

nīlotpalasyodayad-indu-kānti-

phullaika-paurasya dalopamardi |

lāvaṇya-vanyocchalitaṁ manojñaṁ

tac-chrī-hareḥ śrī-cibukaṁ cakāsti || [go.lī. 16.82]

gāndharvikā-saparihāsa-sagarva-nindā

khañjad-vaco’mṛta-rasāyana-pāna-lolam |

śoṇāntaraṁ suruciraṁ sama-sanniveśaṁ

tan me hṛdi sphuratu mādhava-karṇa-yugmam || [go.lī. 16.85]

kṛṣṇasya pūrṇa-vidhu-maṇḍala-sanniveśaṁ

rādhādharāmṛta-rasāyana-seka-puṣṭam |

gaṇḍa-dvayaṁ makara-kuṇḍala-nṛtya-raṅgaṁ

bhātīndranīla-maṇi-darpaṇa-darpa-hāri || [go.lī. 16.89]

sarvasva-ratna-piṭako vraja-sundarīṇāṁ

jīvātu-sīdhu-caṣakaṁ vṛṣabhānujāyāḥ |

tac-chrī-lasad-daśana-lakṣaṇa-lakṣitaṁ śrī-

kṛṣṇādharauṣṭham aniśaṁ hṛdi me cakāstu || [go.lī. 16.90]

jātyaiva paktrima-sudāḍima-bīja-mañjūn

śaśvat-priyādhara-rasāsvādanena śoṇān |

kāntauṣṭha-śoṇa-maṇi-bhedana-kāma-ṭaṅkān

śrīman-mukunda-daśanān subhagāḥ smaranti || [go.lī. 16.92]

jīyān nija-praṇayi-vṛnda-manas-tamo-ghnī

śrī-rādhikā praṇaya-sāgaram edhayantī |

ātma-prasāda-kaṇikokṣita-viśva-lokā

gopī-priyānana-vidhoḥ smita-kaumudī sā || [go.lī. 16.93]

nānā-rasāḍhya-kavitā-maṇi-janma-bhūmir

aśrānta-ṣaḍ-vidha-rasāsvādana-pravīṇā |

viśvāya viśva-rasadāpi hare rasajñā

rādhādharāmṛta-rasāsvādanād yathārthā || [go.lī. 16.95]

arvāṅ-mukhendra-maṇi-sṛṣṭa-tila-prasūna-

kāntiḥ smarāśuga-viśeṣa ivendranīlaḥ |

nīlāśma-kḷpta-śuka-cañcu-vinindi-rociḥ

śrī-nāsikocca-śikharā vilasaty aghāreḥ || [go.lī. 16.99]

atyāyate suvipule masṛṇe suśoṇe

susnigdha-pīna-ghana-cañcala-pakṣma-ramye |

tāruṇya-sāra-mada-ghūrṇana-manthare ca

netre harer mama hṛdi sphuratāṁ sadā te || [go.lī. 16.101]

sādhvī-sva-dharma-dṛḍha-varma-vibheda-

dakṣa-kāmeṣu-tīkṣṇa-kaṭhinā vilasanty aghāreḥ |

svapne’pi durlabha-samasta-daridra-goṣṭhī

vāñchābhipūraṇa-vadānya-varā kaṭākṣāḥ || [go.lī. 16.102]

yā viśva-yauvata-vilola-manaḥ-kurangān

āvidhya ghūrṇayati nartana-mārgaṇaiḥ svaiḥ |

sā bhrūlatā muraripoḥ kuṭilāpi kīrtyā

kandarpa-puṣpa-tṛṇatāṁ tṛṇatāṁ nināya || [go.lī. 16.103]

cillī-latālaka-varūthaka-ramya-pārśvaṁ

kṛṣṇāṣṭamī-śaśi-nibhaṁ giri-dhātu-citram |

rādhā-mano-hariṇa-bandhana-kāma-yantra-

kāśmīra-cāru-tilakaṁ hari-bhālam īḍe || [go.lī. 16.105]

alaka-madhupa-mālā-śrīla-bhālopariṣṭād

vilasati lalitā yā ballavī-vallabhasya |

nayana-śaphara-bandhe jālatām aṅganānām

alabhata kila seyaṁ kāma-kaivartakasya || [go.lī. 16.106]

ślaghyāyato bhramara-gañjana-cikkaṇābhaḥ

sūkṣmaḥ sukuñcitataro’tighanaḥ samagraḥ |

kastūrikā-yuga-sitotpala-gandha-hṛdyaḥ

kāma-dhvajāsita-sucāmara-cāru-śobhaḥ || [go.lī. 16.107]

cūḍā-dviphālaka-varārdhaka-jūṭa-veṇī

jūṭādi-kāla-kṛta-bandha-viśeṣa-ramyaḥ |

yo hṛt-sudhā-ruci-kuraṅgati-rādhikāyāś

citte sa naḥ sphuratu keśava-keśa-pāśaḥ || [go.lī. 16.108]

apāra-mādhurya-sudhārṇavāni

nānāṅga-bhūṣācaya-bhūṣaṇāni |

jagad-dṛg-āsecanakāni śaurer

varṇyāni nāṅgāni sahasra-vaktraiḥ || [go.lī. 16.109]

śrī-rādhayā preritayātha vṛndayā

saṁlālitaḥ svāsthyam upāgataḥ śukaḥ |

diṣṭaś ca kṛṣṇasya guṇānuvarṇane sasārikaḥ

prāha sabhāṁ sa nandayan || [go.lī. 17.1]

tat kaiśoraṁ sa ca guṇacayaḥ sā ca gopāṅganāliḥ

sā veśa-śrīḥ sa ca madhurimā sā ca kandarpa-līlā |

sā vaidagdhī sa ca śuci-rasaḥ sā ca cāpalya-lakṣmīr

aṅgīkārād ajani saphalā śrīla-gopendra-sūnoḥ || [go.lī. 17.8]

kṛṣṇasyānupamāṅga-śrīr aṅga-śrīr iva mādhurī |

mādhurīva guṇālyasya guṇālīva suśītalā || [go.lī. 17.40]

kāntāvalī-prema-pariplutā hareḥ

kāntāvalīva pracurā vidagdhatā |

vidagdhatevāsya rasajñatottamā

rasajñatevānupamā vilāsitā || [go.lī. 17.41]

śrī-rādhā-kṛṣṇayor, yathā tatraiva—

kṛṣṇo varīyān puruṣeṣu sadguṇaiḥ

śrī-rādhikā strīṣu guṇaiḥ varīyasī |

saṅgaṁ vidhātus tv anayoḥ parasparaṁ

dhātur narīnarti guṇajñatāyaśaḥ || [go.lī. 11.138]

mādhavyāḥ śrīr mādhavenaiva ramyā

mādhavyaivotphullā yā mādhava-śrīḥ |

ity anyonya-śrī-samullāsa-hetū

etau yadvad yāminī-yāminīśau || [go.lī. 11.142]

alaṅkāra-kaustubhe ca—

lalāmaṁ nārīṇām iyam ahaha puṁsām ayam aho

vayo’syā asyāpi prakṛti-nava-kaiśorakam idam |

prasūneyor bhāgyān militam iva ratna-dvayam idaṁ

na rādhā-kṛṣṇākhyaṁ bhajatu katham ādyo’pi ca rasaḥ || [a.kau. 8.163]

harīyate sā sa ca rādhikāyate

nirantaram bhāvanayobhayor ubhau |

viparyayeṇāpi viparyayotthitāṁ

viyoga-bādhāṁ sadṛśīm upeyatuḥ || [a.kau. 8.13] ||123||

—o)0(o—

iti sakhī-kriyā-prakaraṇam |14

|| 8.124-125 ||

athāsām aparaḥ ko’pi viśeṣaḥ punar ucyate |

asamaṁ ca samaṁ ceti snehaṁ sakhyaṁ sva-pakṣagāḥ |

kṛṣṇe yūthādhipāyāṁ ca vahantyo dvividhā matāḥ ||

atha asama-snehāḥ—

adhikaṁ priya-sakhyās tu harau tasyāṁ tatas tathā |

vahantyaḥ sneham asama-snehās tu dvividhā matāḥ ||

**śrī-jīvaḥ : **tato hareḥ ||125||

viśvanāthaḥ : āsāṁ sakhīnām | priya-sakhyāḥ sva-yūtheśvaryāḥ sakāśāc chrī-harāv adhikaṁ tathā tato hareḥ sakāśāt tasyāṁ priya-sakhyām adhikam ||124-125||

viṣṇudāsaḥ : atheti | prakaraṇāntarārambhe maṅgalānantarārambha-praśna-kārtsnyeṣv atho atha ity avyaya-nānārthaḥ | āsāṁ pañca-vidha-sakhīnāṁ sva-pakṣa-gāḥ sva-yūtha-sthāḥ ||124||

tatrāsameti | priya-sakhyāḥ sva-yūtha-nāthāyāḥ sakāśāt | tasyāṁ sva-priya-sakhyāṁ tataḥ hareḥ sakāśāt vahantyaḥ sarvadaiva kurvantyaḥ ||125||

—o)0(o—

|| 8.126-127 ||

tatra** harau snehādhikāḥ—**

ahaṁ harer iti svānte gūḍhām abhimatiṁ gatāḥ |

anyatra kvāpy anāsaktyā sveṣṭāṁ yūtheśvarīṁ śritāḥ ||

manāg evādhikaṁ snehaṁ vahantyas tatra mādhave |

tad dūtyādi-ratāś cemā harau snehādhikā matāḥ ||

śrī-jīvaḥ : na vyākhyātam.

viśvanāthaḥ : abhimatim abhimānam | gūḍhām iti | bahis tu dvayor api sneha-sāmyam ātmano darśayantya ity arthaḥ | kvāpi yūtheśvarīṣu | nanv “ahaṁ hareḥ” ity abhimānaś cet, tadā kiṁ yūtheśvaryāh śravaṇena ? ity āha—manāg iti | yūtheśvaryāṁ pūrṇam eva snehaṁ kintu tasyāḥ sakāśād api mādhave manāg kiñcin-mātram adhikam ||126-127||

**viṣṇudāsaḥ : **tatra harāv iti | svānte hṛdi gūḍhām anyair alakṣitām abhimatim abhimānam | nanu tarhi tāḥ sakhītvaṁ tasyāḥ kim ity aṅgīcakruḥ ? ity atrāha—anyatreti | kvāpi kutrāpi sajātīya-bhāvābhāvād anāsaktyā sveṣṭāṁ svasyābhīpsitāṁ sajātīya-bhāvām ity arthaḥ | manāg evālpam eva kiñcid īṣan manāg alpe ity avyaya-vargaḥ | tasya kṛṣṇasya dūty-ādau ratās tat-parāḥ | ādi-śabdāt sarvadaiva tat-prasaṅge tat-pakṣa-pātitā jñeyā ||126-127||

—o)0(o—

|| 8.128 ||

yathā—

**na me cetasy anyad vacasi punar anyaṁ katham api **

sthavīyān mānas te sakhi mayi sukhaṁ na prathayati |

raves tāpeneva kṣaṇam udayatā yena janito

bakārer vaktrendu-cchavi-śavalimā māṁ glapayati ||

**śrī-jīvaḥ : **na me cetasy anyad vacasi punar anyad iti katham api na syāt | kintu dvayor ekam evety arthaḥ | tad eva kathayety ākāṅkṣyāha—sthavīyān iti ||128||

viśvanāthaḥ : māninīṁ śrī-rādhāṁ dhaniṣṭhā prāha—na me cetasīti | yad eva tubhyaṁ rocate tad eva nyāyyaṁ tvayā tvan-mukhālokārthaṁ bruvantyo’nyāḥ sakhya iva nāhaṁ bravīmīti bhāvaḥ | **sthavīyān **atisthūlaḥ | prathayati prakhyāpayati, prakāśayatīti yāvat | yena mānena||128||

**viṣṇudāsaḥ : **na me iti | kadācid atiśaya-māna-grahilāṁ śrī-rādhikāṁ prati tad asahamānā dakṣiṇa-prakharā kācit tat-sakhī sākṣepam upālabhamānā nija-niṣṭhāṁ vivṛṇoti | sthavīyān sthirataraḥ | na prathayati vistārayati | asukham evāha—raver iti | yena mānena kartrā janita utpāditaḥ bakāreḥ kṛṣṇasya vaktrendu-cchavi-śavalimā mukha-candrasya kānter dhausaryāṁ mālinyam iti yāvat, māṁ glapayati glānim āpayati dunotīty arthaḥ | vaktrasya indoś ca glāni-vidhāna-kārya-sāmānyān mānasya-sūrya-tāpena sahotprekṣā | kṣaṇam udayatā atyalpa-kālam apy udañcatā raveḥ sūryasya tāpeneva yathāruṇodaya-mātreṇaiva indoḥ kāntir dhusarā syāt tad iveti ||128||

—o)0(o—

|| 8.129 ||

yathā vā—

sura-kulam akhilaṁ praṇamya mūrdhnā

pravaram amuṁ varam arthaye varāṅgi |

muhur abhimata-sevayā yathāhaṁ

subala-sakhaṁ sukhayāmi rādhikāṁ ca ||

śrī-jīvaḥ : na vyākhyātam.

**viśvanāthaḥ : **vacanam idaṁ sama-snehānām api sambhavet | yad uktaṁ—

āsāṁ suṣṭhu dvayor eva premṇaḥ parama-kāṣṭhayā |

kvacij jātu kvacij jātu tad-ādhikyam ivekṣate || [u.nī. 4.55]

ity ato’sādhāraṇatā-khyāpaka-mudāharaṇāntaraṁ vaktum āha—yathā veti | tatrātirahasi | svabhāva-sājātyavatīṁ kāñcit sva-śikṣyamāṇa-sakhya-prakārāṁ kācid āha—sura-kuleti | rādhikāṁ ceti | ca-kāreṇa sūcitaṁ śrī-rādhikā-viṣayaka-sevā-grahālpatvaṁ śrī-kṛṣṇa-snehādhikyaṁ bodhayati ||129||

**viṣṇudāsaḥ : **pūrva-padye prakharāyāḥ kṛṣṇe snehādhikyam udāhṛtya madhyāyās tasmin darśayati—yathā veti | sura-kulam iti | śrī-rādhāyā dakṣiṇa-madhyā kācit sakhī sva-pakṣa-sakhī-vṛnda-sabhāyāṁ kadācit kutracit prasaṅge narmaṇā śrī-kṛṣṇa-sambandha-viśeṣe kadācin nija-sakhyā pṛṣṭe sati tāṁ prati sva-niṣṭhām āvedayati | sura-kulaṁ devatā-vṛndam akhilaṁ sarvam eva pravaram atiśreṣṭham | abhimata-sevayā nijābhīpsita-dāsyena subala-sakhaṁ kṛṣṇam | rādhikāṁ cety atra cakāro’nvācaye | tena ca śrī-kṛṣṇāt kiñcid gauṇatvam asyāḥ sūcitam | cānvācaya-samāhāretaretara-samuccaye ity avyaya-nānārthaḥ ||129||

—o)0(o—

|| 8.130-131 ||

yāḥ pūrvaṁ sakhya ity uktās tās tu snehādhikā harau ||

atha priya-sakhyāṁ snehādhikāḥ—

tadīyatābhimāninyo yāḥ snehaṁ sarvadāśritāḥ |

sakhyām alpādhikaṁ kṛṣṇāt sakhī-snehādhikās tu tāḥ ||

śrī-jīvaḥ : na vyākhyātam.

**viśvanāthaḥ **: pūrvaṁ sakhīnāṁ pāñcavidhya-prasaṅge sakhyaḥ kusumikā-vindhyā ity ādyā uktāḥ ||130-131||

**viṣṇudāsaḥ **: yāḥ pūrvam iti | pūrvaṁ pañca-vidhānāṁ madhye sakhyaḥ kusumikā-vindhyādyā uktāḥ santi yāḥ ||130-131||

—o)0(o—

|| 8.132 ||

yathā—

viramatu tava vṛnde dūtya-cāturya-caryā

sahacari vinivṛtya brūhi goṣṭhendra-sūnum |

viṣama-viṣadhareyaṁ śarvarī prāvṛṣeṇyā

katham iha giri-kuñje bhīrur eṣā praheyā ||

śrī-jīvaḥ : śrī-kṛṣṇena dināṁśa eva vṛndā-dvārā hṛtāyāṁ sva-sakhyāṁ calana-yukty-alābhena rātry-āgame jāte kācit pratyācaṣṭe—viramatv iti | prāvṛṣeṇyā prāvṛṣi-bhāvā ||132||

viśvanāthaḥ : śrī-rādhikāyāḥ prāṇa-sakhī kācit prakharā śrī-rādhābhisāraṁ pratyācakṣāṇā vṛndām āha—viramatv iti | prāvṛṣeṇyā prāvṛṣi-bhāvā | viṣadharāḥ sarpāḥ | praheyā prasthāpanīyā | tena nirbhayaḥ kāliyādi-sarpa-mardanas tvayaiva pracchanam atrābhisāraṇīya iti bhāvaḥ ||132||

viṣṇudāsaḥ : viramatv iti | śrī-kṛṣṇaṁ saṅketasthaṁ vidhāya rādhām abhisārayitum āgatāṁ vṛndāṁ prati tasyāḥ prāṇa-sakhī śaśimukhī sāśaṅkaṁ prāha—viramatu tiṣṭhatu dūtā-cāturya-caryā dūtye naipuṇyācaraṇaṁ vinivṛttya parāvṛttya viṣamāḥ atikrūrā viṣa-dharāḥ sarpā yatra sā, prāyaḥ prāvṛṣy eva teṣāṁ pracārātiśayāt | śarvarī rātriḥ | prāvṛṣeṇyā prāvṛṭ-kālodbhavā | kālāṭṭhañ [pā. 4.3.11] ity adhikārataḥ prāvṛṣa eṇyaḥ [pā. 4.3.17] ity eṇyādeśaḥ | eṣā śrī-rādhā bhīruḥ svabhāvata eva parama-bhītā praheyā prasthāpanīyā ||132||

—o)0(o—

|| 8.133 ||

yathā vā—

vayam idam anubhūya śikṣayāma

kuru cature saha rādhayaiva sakhyam |

priya-sahacari yatra bāḍham antar

bhavati hari-praṇaya-pramoda-lakṣmīḥ ||

śrī-jīvaḥ : yatra śrī-rādhā-sakhye śrī-hari-praṇayānanda-sampattir antarbhāvaṁ prāpnoti ||133||

viśvanāthaḥ: idam api vacanaṁ pūrvokta-yuktyā sama-snehānām api sambhaved ity ata āha—yathā veti |

maṇi-mañjarī kāñcin navīnāṁ śikṣayanty āha—vayam iti | nanu rādhayaivety eva-kāreṇa kiṁ śrī-kṛṣṇa-viṣayakaṁ nābhipretam ity ata āha—yatrety ādi | yatra śrī-rādhā-sakhye hareḥ praṇayaḥ śrī-kṛṣṇa-kartṛkaṁ sakhyaṁ sa eva pramoda-lakṣmīḥ ānanda-sampattiḥ sāpy antarbhavati kiṁ punar vaktavyaṁ śrī-kṛṣṇa-viṣayakaṁ sakhyam antarbhaviṣyatīti |

ayam arthaḥ—tava śrī-rādhā-sakhītve tu siddhe mat-preyasyāḥ sakhīyam iti tvayi śrī-kṛṣṇasya snehādhikāyām avaśyaṁ bhāvi | śrī-rādhāyāḥ kadācin māna-guruṇi rādhādāv atidurlabhye tat-prāptyarthaṁ tvām apy apekṣiṣyamāṇena tena prathamata eva tvayā saha sakhyam avaśyaṁ kartavyam iti tena saha tava sakhyam ayatna-siddham iti ||133||

**viṣṇudāsaḥ: **atrāpi pūrva-padye prakharāyāḥ priya-sakhyāṁ snehādhikyaṁ sandarśya madhyāyāś ca tasyāṁ tad udāharati—yathā veti |

vayam idam iti | kayācin navīnayā vraja-devyā śrī-kṛṣṇe’nurāgādy abhilaṣantyā śrī-rādhāyā nitya-sakhī kastūrī sauhṛdena rahasi pṛṣṭā satī tāṁ pratyupadiśati | vayam iti bahu-vacanena sajātīyānām anyāsāṁ grahaṇam | tac ca tasyā viśvāsātiśayārtham | yatra śrī-rādhā-sakhye hari-praṇaya-pramoda-lakṣmīḥ kṛṣṇa-premānanda-sampattiḥ bāḍham atiśayena | antarbhavati antarbhūtā bhavati ||133||

—o)0(o—

|| 8.134 ||

yāḥ pūrvaṁ prāṇa-sakhyaś ca nitya-sakhyaś ca kīrtitāḥ |

sakhī-snehādhikā jñeyās tā evātra manīṣibhiḥ ||

śrī-jīvaḥ : na vyākhyātam.

**viśvanāthaḥ : **sakhyaś ca nitya-sakhyaś ca prāṇa-sakhyaś ca kāścana | priya-sakhyaś ca parama-preṣṭha-sakhyaś ceti pūrvatra yathottara-śraiṣṭhye’py ukte’tra prāṇa-sakhyaś ca nitya-sakhyaś ceti yathā-pūrva-śraiṣṭhyenoktir udāharaṇe mukyasyaiva prāthamyaucityāt | evam agre’pi parama-preṣṭha-sakhyaś ca priya-sakhyaś ca tā matāḥ iti vakṣyate ||134||

viṣṇudāsaḥ : yāḥ pūrvam iti | prāṇa-sakhyāḥ śaśimukhī-vāsanty-ādayaḥ | nitya-sakhyaḥ kastūrī-maṇi-mañjary-ādayaḥ ||134||

—o)0(o—

|| 8.135 ||

atha sama-snehāḥ—

kṛṣṇe sva-priya-sakhyāṁ ca vahantyaḥ kam api sphuṭam |

sneham anyūnatādhikyaṁ sama-snehās tu bhūriśaḥ ||

śrī-jīvaḥ, viśvanāthaḥ : na vyākhyātam |

viṣṇudāsaḥ : kṛṣṇe iti | kam api anirvācyaṁ sphuṭaṁ prakaṭaṁ yathā syāt | anyūnatā cānādhikyaṁ ca tat tathā | bhūriśaḥ bahuśaḥ ||135||

—o)0(o—

|| 8.136 ||

yathā—

vinā kṛṣṇaṁ rādhā vyathayati samantān mama mano

vinā rādhāṁ kṛṣṇo’py ahaha sakhi māṁ viklavayati |

janiḥ sā me mā bhūt kṣaṇam api na yatra kṣaṇaduhau

yugenākṣṇor lihyāṁ yugapad anayor vaktra-śaśinau ||

**śrī-jīvaḥ : **vinā kṛṣṇam iti | māninyāṁ satyāṁ śrī-rādhāyāṁ vāmāṁ sakhīṁ prati sama-snigdhā-vākyam | kṣaṇa-duhāv utsava-pūrakau ||136||

**viśvanāthaḥ : **śrī-rādhāyāṁ māninyām akasmād āgatāṁ śyāmā-sakhīṁ bakulamālāṁ prati campakalatā prāha—vinā kṛṣṇam iti | yatra janmani | kṣaṇa-duhāv utsava-pūrakau ||136||

viṣṇudāsaḥ : vinā kṛṣṇam iti | kadācic chrī-rādhāyāṁ grahilamānāyāṁ satyāṁ tat-priya-sakhī kuraṅgākṣī tan-māna-khaṇḍanāśaktyānutapantī sva-gaṇa-madhye sa-bāṣpam ātmābhirucitam arthaṁ nivedayati | vyath duḥkhe ghaṭādir ṇy-antaḥ | ahaha khede | viklavayati viklavaṁ dainyaṁ prāpayati | sā janir janma mābhūt mā bhavatu kṣaṇam api atyalpa-kālam api yatra yasyāṁ janau | kṣaṇaduhau utsava-pūrakau | kṣaṇa uddharṣo maha uddhava utsavaḥ ity amaraḥ | akṣṇor yugalena karaṇena yugapad ekadaiva | anayo rādhā-kṛṣṇayoḥ vaktra-śaśinau mukha-candrau na lihyāṁ nāsvādayeyam | mukhayoś candra-rūpakeṇa nayana-yugasya cakoratvaṁ, tena ca tad-eka-gatitvaṁ vyañjitam | ekadaiva candra-dvayodayād apūrvatvena tat-sthāmṛtasyāpi svādu-vaicitrī dhvanitā |

vinokti-nāmālaṅkāraḥ | tal-lakṣaṇaṁ, yathā—

prakāśyate vinānyena yatrānyaḥ ko’pi śobhanaḥ |

aśobhano’pi kvacana vinoktiḥ sa prakīrtitaḥ ||

tatrāśobhana-prakāśanena vinoktir iyam | alaṅkāra-kaustubhe ca—

vinā rādhāṁ kṛṣṇa na sakhi sukhadaḥ sā na sukhadā

vinā kṛṣṇaṁ rādhā tābhyām api sakhi vinānyā na rasadāḥ |

vinā rātriṁ nendus tam api na vinā sā ca ruci-bhāk

vinā tābhyāṁ jṛmbhāṁ dadhati kumudinyo’pi nitarām || [a.kau. 8.121]

dṛṣṭānta-garbhita-vinoktir iyam ||136||

—o)0(o—

|| 8.137 ||

tulya-pramāṇakaṁ prema vayantyo’pi dvayor imāḥ |

rādhāyā vayam ity uccair abhimānam upāśritāḥ |

parama-preṣṭha-sakhyaś ca priya-sakhyaś ca tā matāḥ ||

śrījīvaḥ: rādhāyā vayam iti | strītvādi-sāmyena tad-antar eva praveśāt ||137|| iti sakhī-viśeṣāḥ ||

**viśvanāthaḥ : **tulya-pramāṇakam iti | nanv atra granthe śrī-kṛṣṇe snehādhikāḥ, priya-sakhyāṁ snehādhikāḥ, dvayoḥ sama-snehā iti traividhyasyaiva phalitatve pūrvaṁ sakhīnāṁ pāñcavidhyaṁ katham uktam ? sakhī-snehādhikānāṁ sama-snehānāṁ ceti ubhayāsāṁ prema-tāratamyārthaṁ dvaividhyatayoktiś cet śrī-kṛṣṇe snehādhikānāṁ katham aikavidhyam? tāsām api dvaividhyatayoktir ucyatām | tāsām api kiṁ prema-tāratamyaṁ na sambhavet | tathā sama-snehānāṁ śraiṣṭhyam iva dvayor asama-snehānāṁ niṣkarṣa eka-rūpa eva vaktum ucitaḥ | kasmāc chrī-kṛṣṇe snehādhikāḥ skahyaḥ kusumikā vindhyā ity ādyāḥ sarvato’pi nyūna-kakṣāyāṁ niveśitāḥ | sva-preyasyāṁ snehādhikāḥ priya-sakhyāṁ snehādhikāḥ śrī-kṛṣṇenotkṛṣyanta iti cet, sva-priyatame premādhikāḥ śrī-rādhikayāpy utkṛṣyantām |

nanūtkṛṣyanta eva kintu śrī-kṛṣṇenaiva santuṣyatā tāni tāni nāmāni kṛtānīti cet śrī-rādhayāpi kiṁ tādṛśāni kartuṁ na śakyantām | ayam atra samādhir avadheyaḥ | sakhyaḥ, nitya-sakhyaḥ, prāṇa-sakhyaḥ, priya-sakhyaḥ, priya-narma-sakhyaś ceti tā vastutaḥ śrī-rādhā-kṛṣṇayor dvayor eva yathottara-premādhikyavatyo bhavantīti tathā tathā nāmatayākhyāyante | tathā hi yāḥ śrī-kṛṣṇe snehādhikāḥ sakhyas tābhyaḥ sakāśāt dvayor evādhika-snehavatyo bhavantyo’pi nitya-sakhyaḥ śrī-kṛṣṇa-viṣayāt snehāc chrī-rādhā-viṣayaṁ snehaṁ kiñcin-mātra-snehādhikyāt sakhī-snehādhikās tā apy ucyante | tābhyo’pi sakāśāt dvayor evādhikaṁ snehaṁ kintv anyūnātirekaṁ vahantīti priya-sakhyaḥ sama-snehās tābhyo’pi priya-narma-sakhyas tathaiva sama-snehā iti |

nanu bhavatv eṣām uttarottarotkarṣeṇa na vipratipadyāmahe, kintu sakhī-snehādhikā yathā nitya-sakhyaḥ prāṇa-sakhya iti dvividhāḥ kṛtās tathaiva śrī-kṛṣṇa-snehādhikā api sakhyaḥ, snigdha-sakhya iti nāmnā dvividhāḥ kiṁ na kṛtā ity abhiprāyam anavāpy muhyāmaḥ | satyam iha gopī-padavī-prāptī rāgānugāṁ bhaktiṁ vinā na bhavatīti pūrva-pratipāditāt siddhāntād ānugyaṁ ca vinā rāgānugāyā asiddhe rāgānugam anenaiva rāgavatīnāṁ tāsām apy anugatir vyākhyāteti anugamyā nitya-siddhā gopya ivānugas trayo’pi labdha-siddhayo’nādita evānugamyābhyaḥ kiñcin nyūnatayā vartanta eva | tatra sva-vāsanānusāreṇa yūtheśvarīṇāṁ tat-sakhīnāṁ cānugye prāpte yāḥ sama-sneha-parama-preṣṭha-sakhīr anugas trayas tāḥ priya-sakhyaḥ | yāś cāsama-snehasu madhye śrī-rādhā-snehādhika-prāṇa-sakhīr anugas trayas tā nitya-sakhyo’nādita eva sthitāḥ | śrī-kṛṣṇa-snehādhikāṁ sakhīnām anugas trayas tu nāsann iti tāsām ekavidhyam anugamanānarhatvād anyābhyo’nyūnatvaṁ ca yukti-siddham eva |

nanu tāḥ katham anugamanānarhāḥ ? ucyate, rāgānugīya-bhakta-mate śrī-kṛṣṇād anyūna-prītimattayaivānujigamiṣitā gopī khalv anugamyate | tasmān nyūna-prītyāpy anugamane vācye vaidhād rāgasya ko viśeṣaḥ ? bhaktānugatiṁ vinā vaidha-bhakter apy asiddheḥ | tasmāc chrī-kṛṣṇe’dhikā sakhī tad-anujigamiṣubhir janaiḥ śrī-kṛṣṇād anyūna-prīti-viṣayī-kartavyā | śrī-rādhikādyā sarva-yūtheśvarī tu śrī-kṛṣṇād īṣan-nyūna-prīti-viṣayī-kāryeti sakhyāḥ sakāśād api yūtheśvaryā apakarṣe dyotite mahān evānaya iti | ataḥ sakhyo nānugamyanta iti tā eka-vidhā eveti sarvam avadātam ||137||

viṣṇudāsaḥ: tulya-pramāṇakam iti | dvayo rādhā-kṛṣṇayos tulya-pramāṇaṁ prema vahantyo’pi kuvantyo’pi strītvenaika-jātīya-svabhāvatvād vayaṁ rādhāyā evety uccair atiśayena manasy abhimānam upāśritāḥ | parama-śreṣṭha-sakhyaḥ śrī-lalitādayaḥ | priya-sakhyaḥ kuraṅgākṣy-ādayaḥ ||137||

iti śrī-śrī-ujjvala-nīlamaṇau

sakhī-bheda-prakaraṇam

||8||

(9)

atha hari-vallabhā-prakaraṇam

|| 9.1-3 ||

āsāṁ caturvidho bhedaḥ sarvāsāṁ vraja-subhruvām |

syāt sva-pakṣaḥ suhṛt-pakṣas taṭasthaḥ pratipakṣakaḥ ||1||

suhṛt-pakṣa-taṭasthau tu prāsaṅgikatayoditau |

dvau sva-pakṣa-vipakṣākhyau bhedāv eva rasa-pradau ||2||

proktas tatra sva-pakṣasya viśeṣaḥ pūrvam eva hi |

suhṛt-pakṣādi-bhedānāṁ dig eva kila darśyate ||3||

**śrī-jīvaḥ : **atha sarvāsām eva vraja-subhruvāṁ bhedāntarāṇy āha—āsām iti ||1-3||

**viśvanāthaḥ : **atha sakihīnāṁ yūtheśvarīṇāṁ ca bhāva-sājātya-nibandhanān bhedān saṅkṣipya pradarśayann āha—āsām iti | yā yasyā iṣṭaṁ sādhayaty aniṣṭaṁ bādhate sā tasyāḥ suhṛt-pakṣaḥ | yadyapy etat sva-pakṣeṇa sādhāraṇaṁ tad apy etan-mātratve suhṛt-pakṣatvaṁ sva-pakṣasya tu aikamatyaika-dharmādhikaṁ bahutaram evāsādhāraṇaṁ lakṣaṇam asti ||1-3||

viṣṇudāsaḥ : athāsāṁ sva-pakṣādi-bhedaḥ kathyate—āsām iti | prāsaṅgikatayā prasaṅgārhatvena, tad arhati [pā. 5.1.63] iti ṭhak | iṣṭa-sādhakaāniṣṭa-bādhakāv iti rādh sādh saṁsiddhau, bādhṛ loḍane ity etayoḥ kartari ṇvul-pratyayāntau ||1-3||

—o)0(o—

|| 9.4-5 ||

tatra suhṛt-pakṣaḥ

suhṛt-pakṣo bhaved iṣṭa-sādhako’niṣṭa-bādhakaḥ ||

tatra iṣṭa-sādhakatvam, yathā—

adyākarṇaya mad-giraṁ parijanair ebhiḥ samaṁ śyāmale

rādhāyās tvayi sauhṛdaṁ sakhi jagac citteṣu citrīyate |

ullāsād bhavad ākhyayā yad aniśaṁ tasyāṅgarāgas tayā

sāndraś candraka-śekharasya samaye candrānvitaḥ preṣyate ||

śrī-jīvaḥ : suhṛt-pakṣo bhaved ity atra yat kiñcid eveṣṭa-sādhakatvādikaṁ jñeyam | kārtsnye tu sakhyam āpadyeteti | yad vā, tad etāvan-mātraṁ sauhṛda-lakṣaṇam ity arthaḥ | gāḍha-praṇayādikaṁ skahya eva jñeyam | candraśekharasyeti tādarthye sambandha-mātre ṣaṣṭhī ||4-5||

**viśvanāthaḥ : **kundavallī śyāmāyā gṛhaṁ gatvā tasyāḥ sabhā-madhyam āsīnā tām āha—adyeti| asmābhiḥ pratidinam evāsvādyate | adya tu tvām ahaṁ tad-āsvādayāmīti bhāvaḥ | ebhiḥ samam iti mad-giraṁ mṛṣā mā maṁsthāḥ | eṣāṁ madhye ke’pi tatra sākṣiṇo’pi bhaviṣyantīty abhiprāyāt | tvayi viṣaye śrī-rādhāyāḥ sauhṛdaṁ paṭo bhagna iti nyāyena jagad-vartinām eva strī-janānāṁ citta-bhittiṣu likhitaṁ citram iva śobhata ity arthaḥ | yadaiva vibhāvyate janāḥ sva-citte parama-vismayānandaṁ prāpnuvantīti bhāvaḥ | tad evāha—ullāsād ity ādi | tasya candraśekharasya śrī-kṛṣṇasyāṅga-rāgaś candanāguru-kuṅkuma-kastūryādīnāṁ sva-kalpitādbhuta-śilpa-kauśalena yojanayā sādhitaś candrānvitaḥ karpūra-yukto’nulepa-viśeṣo’niśaṁ nityam eva bhavatyā ākhyayā nāmnā preṣyate | ayam arthaḥ—mahyam eva śyāmāyai mat-kāntena tena saubhāgyaṁ dīyatām ity abhiprāyeṇa bhavatyāḥ sakhīnāṁ madhye kām api sambodhya rādhayā evam ucyate—he sakhi, imam aṅga-rāgaṁ gṛhītvā śrī-kṛṣṇa-nikaṭaṁ yāhi | tena pṛṣṭā tvaṁ śyāmalayaiva tvad-arthaṁ sva-hastenaiva nirmito’yam aṅgarāgo mad-dvārā preṣita iti brūhīti ||4-5||

viṣṇudāsaḥ : adyākarṇayeti | śrī-rādhā-suhṛt-pakṣatayā khyātāyāṁ śyāmāyāṁ śrī-rādhā-kartṛka-maitrī-paripāṭīṁ tribhuvana-vilakṣaṇatayā nikhila-loka-hṛdaya-camatkāra-kāriṇīm ālakṣya mudā galita-dhairyā vṛndā sa-nija-sahacarī-vṛndāṁ śyāmāṁ prati sāścaryam āvedayati| ādyeti—mayā cirād eva sarvadā dṛśyata evaitat saṁvarītum aśakyatvāt tvayi punar adya adhunaiva vijñāpyata ity arthaḥ | ākarṇaya śṛṇu mad-giraṁ mama vakṣyamāṇāṁ vācaṁ, parijanaiḥ samam iti ete’pi śṛṇvantv ity arthaḥ | citrīyate āścaryavad ācarati namo-varivaś-citraṅaḥ kyac [pā. 3.1.19] iti ācārārthe kyac ṅittvād ātmanepadam | tat kim ity apekṣāyām āha—ullāsād iti | ullāsāt pramodāt bhavad-ākhyayā tava nāmnā yat yasmāt tasya śrī-kṛṣṇasya aṅga-rāgaḥ candanāguru-kuṅkuma-kastūry-ādi-dravaḥ | candrānvitaḥ karpūra-yuktaḥ | tayā śrī-rādhayā aniśam iti preṣyate prasthāpyate iti ca vartamāna-prayogāt tat-kṛtyasyāvadhi-rāhityaṁ nairantaryaṁ ca sūcitam ||5||

—o)0(o—

|| 9.6 ||

aniṣṭa-bādhakatvaṁ, yathā—

gīrbhir mūḍha-janasya khaṇḍita-matir bhāṇḍīra-mūle mudhā

kiṁ gantāsmi tavodite balavatī śyāme pratītir mama |

nirvyājaṁ baṭa-rāja-rodhasi vadhū-veśa-kriyodbhāsinā15

kaṁsāriḥ subalena goṣṭha-nagarī-vaihāsikaḥ krīḍati ||

śrī-jīvaḥ : gīrbhir iti | jaṭilā-nāmnyā vṛddhāyā vacanam | vaihāsika iti | nāpi tatra tayor bhāvāntaraṁ kiṁ tu vihasana-mātram iti bhāvaḥ ||6||

**viśvanāthaḥ : **padmāyā upajāpād vadhūṁ prati kupyantī jaṭilā bhāṇḍīrābhimukhaṁ gacchantī daivād āgatayā śyāmalayā pratārya prabodhitā tuṣyantī tām praty āha—gīrbhir ity ādi | mūḍha-janasya tattvānābhijñasya padmābhidhasya janasya [gīrbhir bhāṇḍīra-mūle] kiṁ gantāsmi kasmād yāsyāmi naiva yāsyāmīty arthaḥ | nanv icchā ced yāhīty ata āha—tavodita iti| baṭa-rājo bhāṇḍīraḥ | vadhvāḥ śrī-rādhāyā iva veṣa-kriyā-caraṇa-nayana-kara-grīvādi-cālanaṁ tābhyām udbhāsitā | tatrāpi nāsti tayor bhāvāntaraṁ kiñcit kiṁ tu vihasana-mātram ity āha—goṣṭha-nagaryās tad-vāsinīnām asmādṛśīnāṁ vṛddhānāṁ vaihāsikaḥ, he jaṭile, tvad-vadhūm etām aniṣṭa-manaḥ-pīḍāṁ vilokya kṛpayāhaṁ sva-sparśa-maṇi-dānena tūrṇam enāṁ pūrṇa-manorathāṁ karomi, tat pratyakṣam evālokya sva-goṣṭham iva dhanyāṁ manyasva mahyaṁ ca pāritoṣikaṁ kiñcid dehīti māṁ vihasyotkṣepayati | tad ahaṁ tatra naiva yāmīti bhāvaḥ ||6||

**viṣṇudāsaḥ : **gīrbhir iti | kadācid bhāṇḍīra-tale kṛṣṇena saha viharantīṁ śrī-rādhāṁ nirṇīya mātsaryāt tad asahamānayā padmayā vicālita-matir jaṭilā tatra jigamiṣuḥ śyāmalāṁ tata āgatāṁ vīkṣya tan-mukhatas tad-vṛttānta-viśeṣaṁ ca śrutvā gata-sandehā satī tāṁ praty uvāca| mūḍha-janasyājña-lokasya gīrbhir vacobhiḥ khaṇḍita-matir bhinna-buddhiḥ satī mudhā vyarthaṁ kiṁ gantāsmi kathaṁ gamiṣyāmi, yatas tavodite kathite balavatī atīva balavat suṣṭhu kim uta svaty atīva ca nirbhare ity avyaya-vargaḥ | atra tu tad-artha eva balādibhyo matub anyatarasyām [pā. 5.2.136] iti matub-anta-bala-śabdāt ṅīp | nirvyājaṁ satyaṁ yathā syāt | vadhū-veśa-kriyodbhāsinā vadhvāḥ veṣa-kriyābhyām udbhāsituṁ virājituṁ śīlaṁ yasya tena | goṣṭha-nagarī vraja-purī tasyā vaihāsiko vidūṣakaḥ | vividho hāso vihāsaḥ, tasya dharmyam [pā. 4.4.47] iti ṭhak |

kṛṣṇa-keli-mañjaryām—

agra-saṅgacchamānāṁ prakaṭam aṭavitaḥ śyāmalāṁ vīkṣya vṛddhā

śraddhātas tām apṛcchat kuta iha militā śyāmale tvaṁ vanāntāt |

dṛṣṭā kiṁ te vadhūr me dinakara sadane sārcayantī dineśaṁ

dṛṣṭātyarthaṁ vilambaṁ katham iva tanute mitra-samprīti-hetoḥ ||

tat kiṁ kenāpi mahyaṁ kathitam iha hariḥ saṅgatas tatra nāryo

dūreṇālokito’yaṁ priya-sakha-subalenārka-purī-taṭānte |

khelaty addhā nikāmaṁ tava tanaya-vadhū-veśa-gūḍhena sārdhaṁ

gopādhīśasya sūnuḥ param iha kutukī svaira-līlā-kalāpaiḥ ||

satyaṁ vatse tavāsmin vacasi balavatī hanta me’sti pratītir

magnaṁ lajjā-samudre kati kati na mayā pūrvam etad-bhrameṇa |

tad gacchāni sva-gehaṁ yad iha mṛdula-dhīr lohalā bālikaikā

kasmāc chāgā-mṛgebhyo’vatu dadhi-payasī tatra sā raṅgikeyam || iti ||6||

—o)0(o—

|| 9.7-8 ||

atha taṭasthaḥ

yo vipakṣa-suhṛt-pakṣaḥ sa taṭastha ihocyate ||

yathā—

khedaṁ na vyasane tanoṣi vahase nollāsam asyāḥ śubhe

doṣāṇāṁ prakaṭīkṛtau na hi dhiyaṁ dhatse guṇānām api |

avyākṣipta-mano-gatiḥ suvadane dveṣeṇa rāgeṇa ca

tvaṁ śyāme muni-vṛttir atra satataṁ candrāvalau dṛśyase ||

śrī-jīvaḥ : vipakṣasya suhṛt-pakṣa iti | vipakṣe sauhṛdya-mātra-parigrahāt tadīya-marmāsparśāt na tadvad īrṣyādikaṁ tadīya-vipakṣe bhajatīti taṭastha eva syād iti bhāvaḥ ||7-8||

**viśvanāthaḥ : **vipakṣasya suhṛt-pakṣas taṭasthaḥ syāt iti lakṣaṇaṁ śrī-bhagavataivendra-makha-bhaṅga-prasaṅge vyañjitam | yad uktaṁ—udāsīno’rivad varjya ātmavat suhṛd ucyate [bhā.pu. 10.25.5] iti | udāsīnas taṭasthaḥ | arivan na tv ariḥ | suhṛd bandhuḥ | ātmavan na tv ātmā | kiṁ tu strī-putra-bhṛtyādiṣu suhṛc-chabda-prayoga-darśanābhāvāt tad-bhinnātma-hita-kartā suhṛd ucyate iti tena sva-pakṣa-bhinnatve sati hita-kartṛtvam iti suhṛdo lakṣaṇam āyātam | ubhayatrāpi vati-pratyayena prakṛty-arthe hita-kartṛtvenāṁśenaiva sādṛśyam ucyate | tataś ca udāsīno’rivat ari-hita-kartṛtvād ari-suhṛd aviśvāsvatayā upekṣyaḥ | suhṛd-ātmavad ātma-hita-kartṛtvād apekṣya iti ||7||

padmā śyāmām upālambha-garbha-stutyā prāha—khedam iti | asyāś candrāvalyāḥ vyasane amaṅgale sati khedaṁ na kiṁ tv antataḥ sukham eveti dhvaniḥ | śubhe sati naivollāsaṁ kintv antataḥ kiñcit khedam | doṣāṇāṁ prākaṭyasyaiva karaṇe dhiyaṁ na dhatse, kintu suguptam upakāraṁ karoṣy eva | yatas tvaṁ rādhāyā hita-kartrīti bhāvaḥ | guṇānām apīty atra kevalā abhidhaiva, na tu vyañjanā pravartituṁ prabhavati tasyā hi doṣāṇām iti prathama-pravartitayā vyañjanayā bādhitatvāt | yad vā, bhāva-gopanārthā marīcikāyamānā vyañjanāpi jñeyā | tathā hi guṇānāṁ prakaṭī-karaṇe dhiyaṁ na dhatse, kintu tad-gopana eveti bhāvaḥ | rāgeṇa premṇā pakṣe dveṣa-kāraṇena rāgeṇa ca kopenety arthaḥ | na viśeṣeṇākṣipta ākṣepa-viṣayī-bhūtā mano-gatir yasyāḥ sā | hanta niraparādhāṁ candrāvalīm ahaṁ dveṣmi tad dhiṅ me mana iti te kutrāpi nānutāpaḥ syād iti bhāvaḥ | suvadane iti tatra tava vadana-phulltaiva tasya paricāyikety arthaḥ | muni-vṛtter maunenaiva sarvaṁ sāpekṣitaṁ kāryaṁ sādhayasīti bhāvaḥ | evaṁ ca vipakṣa-hita-kāritva-liṅgena taṭastha-pakṣo’ntarair vara-garbham audāsīnya-mayaṁ vyavaharatīti phalito’rthaḥ | antar-bahir-eka-rūpam audāīnyam eva bhajann ananya-taṭasthas tu vipakṣasyāpi hitāhita-kārī na bhavati yaḥ so’tra rasān ādhāyakatvān noddhṛtaḥ ||8||

**viṣṇudāsaḥ : **khedaṁ neti | padmā śyāmāṁ praty upālambha-garbha-stutyā tat-svabhāvaṁ vivṛṇoti | khedaṁ duḥkhaṁ vyasane bhraṁśe glānāv ity arthaḥ | vyasanaṁ vipadi bhraṁśe doṣe kāmaja-kopaje iti nānārthāḥ | asyāś candrāvalyāḥ | prakaṭīkṛtau prakaṭa-karaṇe dhiyaṁ buddhiṁ na hi dhatse dadhāsi | avyākṣipta-mano-gatiḥ na vyākṣiptā manogatir antar-vṛttir yasyāḥ sā | ata eva muni-vṛttir munīnāṁ vṛttir vartanam ācaraṇaṁ yasyāḥ sā | atra vraje | satatam aśrāntam iti tasyā utpattyaiva tad-bhāva-darśanāt ||8||

—o)0(o—

|| 9.9 ||

atha vipakṣaḥ

mitho dveṣī vipakṣaḥ syād iṣṭahāniṣṭa-kārakaḥ ||

śrī-jīvaḥ : mitho dveṣī jano vipakṣaḥ syād ity arthaḥ | sa ced iṣṭahāniṣṭa-kārakaś ca syāt ||9||

**viśvanāthaḥ : **mitho dveṣī jano mitho vipakṣaḥ syāt | dveṣa-liṅgam iṣṭa-hetv-ādi ||9||

viṣṇudāsaḥ : mitha iti | dveṣī dveṣo vairam asyāsītit tathā vairaṁ virodho vidveṣaḥ ity amaraḥ| dviṣa aprītau bhāve ghañ | iṣṭahā cāsāv aniṣṭa-kārakaś ceti tathā | kvip ca [pā. 3.2.76] iti kāla-sāmānye kvip ||9||

—o)0(o—

|| 9.10 ||

tatra iṣṭa-hantṛtvaṁ, yathā—

rādhe tvat-padavī-niveśita-dṛśaṁ kuñje hariṁ jānatī

padmā tatra nināya hanta kuṭilā candrāvalīṁ chadmanā |

ity ākarṇya mukunda sā subalataḥ stabdhā tathādya sthitā

dṛṣṭvā nīla-paṭīṁ tanau jaṭilayā prātar yathā tarjitā ||

śrī-jīvaḥ : nīla-paṭyā andhakārābhisāra-lakṣaṇatvāt kṛṣṇānurāgatas tad-varṇamaya-tādṛśa-paṭī-dhāraṇa-sambhavāc ca | dhūrtatayā tarjiteti nīla-padasya śaktyā gamyate ||10||

viśvanāthaḥ : vṛndā śrī-kṛṣṇam āha—rādhe ity ādi | adyeti | pūrva-rātrim ārabhyādya-paryantam ity arthaḥ | nīla-paṭīm iti tad-upalakṣitatvenāndhakārābhisārocitaṁ sarvāṅgābharaṇaṁ ca | adya tathā stabdhā sthitā yathā tarjiteti | stambho’pi tayā bhaya-hetukatvena na vicārita iti bodhyam | tarjitā api kūla-dvaya-kajjala-patrike abhisārocita-veṣa-bhūṣāṁ dhṛtvā kim asmad-gṛhe vasasi kiṁ lalitādyā dūtyo’dya na militāḥ | uttiṣṭha mayaivocyase upapati-samīpaṁ yāhi mad-gṛhaṁ mā punar āgaccha yuvayoś cikitsārthaṁ mayā saputrayā samprati mathurāṁ gamyata ity ādi-kaṭūktibhiḥ ||10||

viṣṇudāsaḥ : rādhe tvad iti | ekadā rādhām abhisārya sva-nikaṭam ānetuṁ dūtīṁ preṣya tad-adhva-datta-netratayā śrī-kṛṣṇe sthite sati tadaiva kuto’py etad-rahasyam avagatya mahā-dhūrtayā padmayā sva-sakhī tatra sāṅgamiteti subala-mukhāc chrī-rādhā śrutvā yad ācacāra, tat sarvaṁ vṛndā kṛṣṇāntike vijñāpayati | nīlapaṭīm iti kṛṣṇa-pakṣābhisārocitānāṁ sarveṣām eva veśākalpānām upalakṣaṇam | tasyās tad-anusandhāne hetu-garbha-viśeṣaṇam—stabdheti | tatheti viṣādāmarṣābhyāṁ tādṛk mahā-stambho jātaḥ yena bāhyānusandhānaṁ tasyā manāg api nāsīd ity arthaḥ | yathā jaṭilayāpi sā tad-avasthatvenaiva dṛṣṭety arthaḥ | tanau arthāt śrī-rādhāyāḥ | tarjitā bhartsitā ||10||

—o)0(o—

|| 9.11 ||

atha aniṣṭa-kāritvaṁ, yathā—

kutaḥ padme putri kṣiti-dhara-taṭād amba jaṭile

vadhūr dṛṣṭā kva nu ravi-niketasya purataḥ |

ciraṁ nāyāty eṣā katham iva niruddhātra hariṇā

tavādhvānaṁ paśyaty ahaha bhavatī dhāvatu ruṣā ||

śrī-jīvaḥ : na vyākhyātam.

**viśvanāthaḥ : **jaṭilā-padmayor ukti-pratyuktī | kuta iti spaṣṭam | dhāvatv iti śrī-rādhā-kṛṣṇayoḥ suratāntaraṁ sthānāntara-gamana-śaṅkayā ||11||

viṣṇudāsaḥ : kutaḥ padme iti | govardhana-taṭa-parisare madana-raṇa-vāṭikādhiṣṭhita-sūryāyatana-sannidhau kṛṣṇena saha viharamāṇāṁ rādhāṁ dūtī-mukhataḥ śrutvā tad-asahamānā padmā kenāpi vyājena jaṭilā-gṛham āsāditā | tad anu tayā pṛṣṭā satī kauṭilyatas tal-līlā-vighnārthaṁ tayā saha saṁlapati | he putri padme ! kutaḥ āgacchasīti śeṣaḥ | tataḥ sā vadati—he’mba jaṭile ! kṣitidhara-taṭāt giri-parisarataḥ | tato jaṭilāha—vadhūr dṛṣṭā ? punaḥ padmāha—dṛṣṭeti | jaṭilāha—kva nu ? sāha—ravi-ketanasya sūryālayasya purataḥ | punar jaṭilāha—ciraṁ cira-kālaṁ vyāpya katham iva nāyāti eṣā mama vadhūḥ ? punaḥ sāha—atra sūryālayāgre hariṇā kṛṣṇena ruddhā satī tavādhvānaṁ mārgaṁ paśyati | ata eva bhavatī ruṣā saṁrambheṇa dhāvatu śīghraṁ gacchatu |

kṛṣṇa-keli-mañjaryāṁ ca—

padme tvayādya kim iyaṁ sagaṇā vyaloki

dṛṣṭā sā prabhāta-samaye na tu sāmprataṁ sā |

kiṁ ceṣṭate sma vipine hariṇā vivāda-

saṁvādavad vidadhatī bhṛśam ākulāsīt || iti ||11||

—o)0(o—

|| 9.12 ||

chadmerṣyā-cāpalāsūyā-matsarāmarṣa-garvitam |

vyaktiṁ yāty ukti-ceṣṭābhiḥ pratipakṣa-sakhīṣv idam ||

śrī-jīvaḥ, viśvanāthaḥ : na vyākhyātam |

viṣṇudāsaḥ : chadmerṣyeti | chadma kaitavam īrṣyā asahiṣṇutvaṁ cāpalaṁ dhārṣṭyam | asūyā guṇe’pi doṣāropaḥ | matsaraḥ parotkarṣāsahanaṁ, garvitāṁ garvaḥ | sarvo’pi dvandvo vibhāṣayā ekavad bhavatīti chadmādīnāṁ dvandvaikyam | vyaktiṁ prākaṭyam | uktayaś ca ceṣṭāś ca tābhiḥ | pratipakṣa-sakhīṣu viṣayeṣu idaṁ chadmādi ||12||

—o)0(o—

|| 9.13 ||

tatra chadma, yathā—

śrutvā kīcakam adri-mūrdhni paśavaḥ śyāmaṁ ca dṛṣṭvāmbudaṁ

dhāvantv alpa-dhiyaḥ kathaṁ tvam api dhig dhīrādhikaṁ dhāvasi |

ity uccair anṛtottareṇa taralāṁ pratyāyya padmām asau

prāptā paśya gṛhaṁ karoti lalitā rādhā-prayāṇe tvarām ||

śrī-jīvaḥ : gṛhaṁ prāptā ||13||

viśvanāthaḥ : bhānumatī maṇi-mañjarīm āha—śrutveti | kīcakaṁ sa-śabda-vaṁśa-jāti-viśeṣam | kīcakās te syur ye svananty aniloddhatāḥ ity amaraḥ | kīcakaṁ veṇu-dhvaniṁ matvā ambudaṁ śrī-kṛṣṇaṁ matvā paśavo gāvo dhāvantu nāma | he padme, tvam api tathaiva dhāvasi | dhik tvāṁ tava buddhiṁ dhīratāṁ vā | pratyāyyāmbudaṁ pratītiṁ kārayitvā ||13||

viṣṇudāsaḥ : śrutvā kīcakam iti | kṛṣṇa-veṇu-dhvanim ākarṇya tad anu kṛṣṇaṁ ca govardhanopari dūrataḥ prekṣya ānanda-vegena tatrābhigacchantīṁ padmāṁ kapaṭa-vacasā tad-anyathātvena sambhāvanayā tāṁ nivartya rādhābhisāre tvarām āviṣkurvantīṁ lalitāṁ vīkṣya śrī-vṛndā nāndīmukhīṁ prati sollāsam uvāca—adri-mūrdhni parvata-śirasi kīcakaṁ vāyunā śabditaṁ vaṁśam | dhig iti nindāyāṁ | dhiṅ nirbhartsana-nindayoḥ ity avyaya-nānārthaḥ | yatas tvaṁ dhīrā parama-dhairya-yuktāpi adhikaṁ yathā syāt tathā dhāvasi | ity evaṁ prakāreṇa uccair atiśayena anṛtottareṇa mithyā-vacasā taralām agambhīrāṁ pratyāyya viśvāsya | asau lalitā ||13||

—o)0(o—

|| 9.14 ||

atha **īrṣyā, **yathā—

udghaṭayya kuṭilaṁ kaca-pakṣaṁ

devi darśayasi kiṁ vana-mālām |

nīla-yaṣṭivad amuṁ mad-alinde

lokayāli vana-mālinam eva ||

śrī-jīvaḥ : kaca-pakṣaṁ kaca-samūham | pāśaḥ pakṣaś ca hastaś ca kalāpārthāḥ kacāt pare ity amaraḥ | nīla-yaṣṭivad ity ādikam īrṣyayā tathaivoktam ||14||

viśvanāthaḥ : śrī-kṛṣṇa-datta-vanamālā-darśanayā sva-saubhāgyātirekaṁ darśayantīṁ padmāṁ pathi lalitāha—kaca-pakṣaṁ keśa-samūham | pāśaḥ pakṣaś ca hastaś ca kalāpārthāḥ kacāt pare ity amaraḥ | kuṭilam iti | jānīmas te kuṭilāḥ keśāḥ atas teṣāṁ kauṭilya-rūpaṁ saundaryaṁ darśayasi | na tv asmākam iva te tava snigdhāḥ sūkṣmā iti bhāvaḥ | nīla-yaṣṭivad iti | śrī-kṛṣṇasya stambhaṁ sāttvikam api vijñāpayāmāsa sa ca śrī-rādhikādi-darśanānandottho vā tad-abhinīta-māna-nibandhanād bhayād vā abhūd ity abhyasūyāṁ cakāra | lokaya he sakhi mad-gṛhaṁ gatvā taṁ paśya tena ca tan-nikaṭaṁ ced gantuṁ śaknoṣi tadā mālām imāṁ tadvattāṁ pratyemi | anyathā tat-kaṇṭhād bhraṣṭām imāṁ kuto’pi mārgād vicitya śirasi dadhāsīty evam eva pratyemīti bhāvam api jñāpayāmāsaiveti ||14||

viṣṇudāsaḥ : udghaṭayyeti | ekasminn ahani śrī-kṛṣṇena dattāṁ nija-vana-mālāṁ keśa-madhye garbhakatvena vinyasya lalitāgrataḥ padmāyāṁ kenāpi vyājena keśān utsārya tāṁ darśayantyāṁ tad-asahamānā lalitā daivāt tadaivāgataṁ nijāṅgana-sthaṁ kṛṣṇaṁ darśayantī tasyāḥ saubhāgyātiśayamānaṁ kharvayati | udghaṭayya prakaṭayya kaca-pakṣaṁ keśa-samūhaṁ pāśaḥ pakṣaś ca hastaś ca kalāpārthāḥ kacāt pare ity amaraḥ | kiṁ kathaṁ darśayasi? nanu bhavad-vidhānāṁ kṛṣṇa-kṛta-saubhāgyābhimāna-khaṇḍanāya darśayāmīti cet tatrāha nīla-yaṣṭivat śyāma-lakuṭa iveti tasya stambhātiśayam uktvā sva-viṣayaka-tat-premādhikyaṁ dhvanitam | amuṁ vana-mālinaṁ mad-alinde mama prāṅgaṇe lokaya paśya||14||

—o)0(o—

|| 9.15 ||

yathā vā—

nirbandha-pravaṇena kaṁsa-ripuṇā prāg arpyamāṇo’pi yaḥ

prājyaṁ doṣam avekṣya nāyaka-maṇau na svīkṛto’bhūn mayā |

hāraḥ samprati so’yam eva viṣamo lubdhe kva labdhas tvayā

drāg iṣṭo’py uraga-kṣatāṅguli-nibho duṣṭaḥ sakhi tyajyatām ||

śrī-jīvaḥ : prājyaṁ pracuram ||15||

**viśvanāthaḥ : **śuddherṣyām udāhṛtya asūyā-garbhām api tām udāhartum āha—yathā veti | padmā pathi dṛṣṭāṁ kācid āha—nirbandhena sakhi gṛhāṇa kṛpayā ity ādi-cāṭubhiḥ pravaṇena namreṇāpi arpyamāṇo’pi dīyamāno’pi na gṛhītaḥ | kutaḥ nāyaka-maṇau hāra-madhya-nāyake prājyaṁ pracuraṁ doṣaṁ dhārayitur asaubhāgya-karaṇa-lakṣaṇakam | so’yaṁ mat-paricita evety arthaḥ | śrī-kṛṣṇena datta iṣṭaś cet tad api tyajyatāṁ tyāge duḥkhaṁ syāt tad api sahasvety āha—urageṇa kṣato’ṅguliḥ sva-dehāvayavo’pi chidyata eva na cet prāṇa-hānir api syād iti | tvām aham antaraṅgatayā upadiśāmīti bhāvaḥ ||15||

viṣṇudāsaḥ : nirbandha-pravaṇeneti | kadācic chrī-rādhā-māna-khaṇḍana-pūrvaka-sva-nikaṭānayana-karmaṇā tuṣṭa-hṛdayena kṛṣṇena dattaṁ sva-kaṇṭha-hāraṁ citrā-kaṇṭhe vilokya tad-asahiṣṇuḥ padmā tasmin suṣṭhu anarghyatvāt parama-durlabhe’pi hāre mṛṣā doṣam arpayati | nirbandho yatnaḥ tena pravaṇaḥ namras tena kaṁsa-ripuṇā kartrā yo hāraḥ prājyaṁ pracuraṁ, nāyaka-maṇau hāra-madhyastha-taralākhya-maṇau | lubdhe iti lobhākrānta-cittatvāt tvayā prathamaṁ tāvad vicāra eva na kṛtaḥ, kintu sāmpratam api tyajyatām | nanu parama-durlabha-vastunas tyāgaḥ kathaṁ bhavatu ? tatrotprekṣayā tat-tyāgaucityaṁ darśayati—iṣṭo’pi sarva-sad-guṇatvena paramābhīpsito’py ayam uraga-kṣatāṅguli-nibhaḥ sarpa-daṣṭāṅguli-sadṛśaḥ, ata eva duṣṭaḥ | anyathāṅgulyā rakṣaṇāt prāṇā evāpagacchantīti tasyāḥ chedo yathā vihitaḥ, tadvad ayaṁ hāro’pi nija-maṅgala-kāṅkṣiṇyā tvayā drāk śīghram eva tyajyatāṁ mucyatām iti | yadyapy asmin padye guṇe’pi doṣāropeṇāsūyā ca dṛśyate tathāpy asūyāyāś cerṣyāika-hetutvāt kārya-kāraṇayor abhedoktiḥ ||15||

—o)0(o—

|| 9.16 ||

atha cāpalam

nātmānaṁ vyathaya vṛthā nikuñja-madhye

khadyoti dyutim iha kurvatī sarāgam |

kṛṣṇābhre girivara-saṅgate’nurūpā

somābhā vilāsitum atra vidyud eva ||

śrī-jīvaḥ : somābhā-nāmnī vidyud evātra vilasitum anurupety anvayaḥ ||16||

**viśvanāthaḥ : **saṅketa-kuñje śrī-rādhām abhisārya tatra śrī-kṛṣṇam adṛṣṭvā tad-anveṣaṇāya govardhana-pārśve gatāṁ tatra kvacana kuñje candrāvalyāṁ saṅgataṁ śrī-kṛṣṇaṁ dṛṣṭvā kṣaṇam udarkaṁ cintayantīṁ kāñcit śrī-rādhā-sakhīṁ jānaty eva padmā khadotīm apadiśya sāsūyam āha—he khadyoti ! sa-rāgaṁ yathā syāt tathā dyutiṁ kurvatā ātmānaṁ na vyathaya duḥkhitaṁ na kuru | tava manoratho’dya na setsyatīti bhāvaḥ | kṛṣṇa-varṇe meghe sā prasiddhā umā durgā tad-ābhā tad-varṇā | vidyut-pakṣe somābhā candrāvalī anurūpā yogyā||16||

**viṣṇudāsaḥ : **nātmānam iti | ekadā rādhāṁ saṅketa-sthāṁ vidhāya śrī-kṛṣṇānayanārthaṁ viśākhayā govardhana-nikuñjāya prasthitam | tad anu tatra daivāc candrāvalī-padmābhyāṁ saṁlapantaṁ śrī-kṛṣṇaṁ dṛṣṭvā tad-antika-nikuñje tad-avasaram apekṣamāṇāṁ tāṁ parijñāya padmā khadyotī-vyapadeśena tāṁ sa-cāpala-solluṇṭha-vacasā nija-pakṣa-saubhāgyaṁ jñāpayati | sa-rāgaṁ yathā syāt rāgo raktatā pakṣe’nurāgaḥ | nanu, mat-sakhī-vārtāyām asya karṇāṅganam āptāyāṁ satyām adhunaiva tāṁ pratyayaṁ gamiṣyatīti cet ? tatra sa-garvam āha—kṛṣṇābhra iti | kṛṣṇa evābhraṁ meghas tasmin anurūpā yogyā | megha-pakṣe somābheti vidyuto viśeṣaṇam | somasya candrasyābhā kāntir ivābhā yasyāḥ seti | kṛṣṇa-pakṣe somābhā candrāvalī | kimbhūtā ? vidyut viśiṣṭā dyut dīptir yasyāḥ sā | dyutā dīptau kvip | yad vāśliṣṭa-parasparita-rūpakeṇa somābhā candrāvalī saiva vidyut sodāmanīti meghasyātiśaya-śobhā sūcitā | tayā ca dārṣṭāntikasyāpi tato’py adhikam iti ||16||

—o)0(o—

|| 9.17 ||

atha āsūyā

yad bhāṇḍīre tava sahacarī tāṇḍavaṁ sā vyatānīt

padme śaivyā samajani na tat kasya vismāpanāya |

sā cet tanvī prakṛti-laḍahā śikṣitā cābhaviṣya-

nmanye sarvaṁ jagad api tataḥ prekṣayāmohayiṣyat ||

**śrī-jīvaḥ : **prakṛti-laḍahā svabhāva-sundarī ||17||

viśvanāthaḥ : raṅga-devī padmām āha—prakṛti-laḍahā svabhāvena sundarī śikṣitā arthāt tvayā | yad vā, śikṣitā nipuṇā | tvam iveti bhāvaḥ ||17||

**viṣṇudāsaḥ : **yad bhāṇḍīra iti | kadācid bhāṇḍīra-mūle śrī-kṛṣṇānurodhena candrāvaleḥ prārthanayā nṛtyantīṁ śaivyāṁ dṛṣṭvā tuṅgavidyā tad-asahiṣṇuḥ padmāṁ pathi dṛṣṭvā vyāja-stutyā tatra doṣam evāropayati | tāṇḍavaṁ nṛtyaṁ samajani abhūt | dīpa-jana-budha-pūritāyipyāyibhyo’nyatarasyām [pā. 3.1.61] iti vaikalpikaḥ kartari ciṇ | yat tad iti pada-dvayaṁ tāṇḍavasya viśeṣaṇam | tāṇḍavasyānirvacanīyatva-dyotakam | tanvī kṛśāṅgī | prakṛti-laḍahā sahaja-sundarī śikṣitā nṛtya-kalāyāṁ kauśalavatī ca ced yadi abhaviṣyat, amo’yiṣyat iti ca bhūte kriyātipattau lṛṅ [pā. 6.3.139?] | ceṣṭayety atra prekṣayety api pāṭhaḥ ||17||

—o)0(o—

|| 9.18 ||

atha matsaraḥ

alaṁ cakre rādhā-hṛdayam uru-hāreṇa hariṇā

srajā dhūrteneyaṁ tava tu kavara-śrīr avarayā |

mano dvandvātītaṁ munivad avikalpaṁ ca dadhatī

tathāpi tvaṁ mugdhe na vipina-vinodād viramasi ||

śrī-jīvaḥ : avarayā adhamayā srajā | yad vā, hṛdayam uru-mūlyair maṇisaraiḥ srajā kṛṣṇeneyam iti vā pāṭhaḥ ||18||

viśvanāthaḥ : padmā candrāvalīm āha—uru-hāreṇa bahu-mūlyena | muktā-mayenety arthaḥ | srajā dvi-tri-kapardikā-mūlyayā | tatrāpy avarayā nikṛṣṭayā ||18||

**viṣṇudāsaḥ : **alañcakra iti | kasmiṁścit samaye sa-nija-sakhībhyāṁ śrī-rādhā-candrāvalībhyāṁ vana-viharaṇam ārabhamāṇaṁ śrī-kṛṣṇas te dve yathā-kramaṁ hāra-mālyābhyāṁ bhūṣitavān | tatra śrī-rādhikā-kaṇṭhe’mūlya-hārām ālakṣya tad-utkarṣa-darśanākṣamā padmā candrāvalīṁ tat-sāralya-doṣam ākhyāyantyākṣipati | alaṁcakre maṇḍitam | urur mahān atyuttama iti yāvat yo hāras tena srajā garbhakākhya-mālyayā avarayā nyūnayā | tatra hetu-garbha-viśeṣāṇaṁ kimbhūtena hariṇā ? dhūrtena kitavena yato buddhi-pūrvakam evaitad ācaritam | padmayā evam uktām api dākṣiṇyād gāmbhīryam ālambya tad aśṛṇvatīm iva tūṣṇīṁ sthitāṁ candrāvalīṁ prati sā punaḥ sāmarṣam āha—mana iti | mugdhe he mūḍhe ! tathāpi tvaṁ vipina-vinodāt vana-vihārāt na viramasi nivartase | kiṁ kurvatī ? manaḥ karma bhūtāṁ dvandvātītaṁ rāga-dveṣa-rahitam avikalpaṁ bheda-rahitaṁ ca dadhatī| munivad iti | tena tulyaṁ kriyā ced vatiḥ [pā. 5.1.115] ity anena tadvad rāgādi-rāhityaṁ nāsmākaṁ dharma iti vicārya avilambanevāsya śaṭhasyāstikato gṛhāya gaccheti dhvanitam ||18||

—o)0(o—

|| 9.19 ||

atha amarṣaḥ

sphuṭadbhir iva korakair alaghubhiś ca guñjā-phalair

mayādya viracayya yan muraharāya viśrāṇitam |

tvayātra sakhi rādhikā-śravasi vīkṣya tat-kuṇḍalaṁ

manaḥ svam udaghāṭi yat tad atilāghavāyaiva naḥ ||

śrī-jīvaḥ : viśrāṇitaṁ dattam ||19||

viśvanāthaḥ : candrāvalī sva-sakhīṁ prema-garbham upālabhate—sphuṭadbhir iti | viśrāṇitaṁ dattam | tat-sabhāyāṁ svaṁ manaḥ karma udaghāṭi udghāṭitam | sva-manaḥ-stha-duḥkhaṁ yat prakāśitam ity arthaḥ | tad-atilaghavāya māna-hānaye tadānīṁ kṛtrimo’pi mukha-prasāda evāntaraṅgatā-vyañjakaḥ kartum ucitaḥ syāt | sakhi rādhe, candrāvalyā ativicitraṁ śilpa-kauśalaṁ vrajasthaiḥ sarvair yauvatair evāvijñātam idaṁ tvām api vismāpayituṁ tubhyaṁ śrī-kṛṣṇena dattam iti vā vaktuṁ yujyeteti | kiṁ vā, he sakhi, prātar yamunā-taṭa-mārge patitaṁ yad adya kuṇḍalaṁ dṛṣṭaṁ kayā sakhyā ānīya tvat-karṇe dattam iti mṛṣoktir api vaktuṁ nājñāyi bhavatyeti tvad-buddhis tayā garhiteti jñeyam ||19||

viṣṇudāsaḥ : sphuṭadbhir iti | nānā-varṇa-puṣpa-kalikābhiḥ paripakva-śveta-rakta-guñjā-phalaiś ca sva-hasta-śilpa-kauśala-parākāṣṭhayā karṇāvataṁsau nirmāya śrī-candrāvalyā śrī-kṛṣṇāyopahṛtau staḥ | tāv ativicitrau tena kadācit śrī-rādhikā-karṇayor nyastau | tad-anu tad-darśana-jāta-kopayā padmayā sarveṣām agrataḥ-stheṣu hasatsv api śrī-kṛṣṇaṁ bhartsitam iti śrutvā candrāvalī bāḍham antar-viṣaṇṇā satī padmām upālabhate | sphuṭadbhir iva vikāśābhimukhaiḥ korakaiḥ kalikābhiḥ alaghubhiḥ suvṛtta-sthūlaiḥ yat kuṇḍalam iti jātyaika-vacanaṁ viracayya nirmāya viśrāṇitaṁ dattam |

tyāgo vihāpitaṁ dānam utsarjana-visarjane |

viśrāṇanaṁ vitaraṇaṁ sparśanaṁ pratipādanam |

prādeśanaṁ nirvapaṇam apavarjanaṁ aṁhatiḥ || ity amaraḥ |

rādhikā-śravasi rādhikāyāḥ karṇe | svaṁ manaḥ karma udghāṭi udghāṭitaṁ sva-manaḥ-sthaṁ duḥkham prakāśitaṁ yad ity arthaḥ | tat tu naḥ asmākam atilāghavāyaiva māna-hānaya eva, na tu sukhāyety arthaḥ | eva-kāro niścayārthaḥ ||19||

—o)0(o—

|| 9.20 ||

atha garvitam

ahaṅkāro’bhimānaś ca darpa uddhasitaṁ tathā |

mada auddhatyam ity eṣa garvaḥ ṣoḍhā nigadyate ||

śrī-jīvaḥ : garvitaṁ garvaḥ | asya sāmānyato lakṣaṇam anyasya helanaṁ garva iti ||20||

**viśvanāthaḥ : **garvitaṁ garvas tasya lakṣaṇam anya-helanam iti | ahaṅkārādayas tad-viśeṣāḥ ||20||

viṣṇudāsaḥ : ahaṅkāra iti | garvasyaiva pṛthak pṛthak kārya-bhedān nāma-bhedena ṣaḍ-vidhatvam ucyate | ṣoḍhā ṣaḍ-vidhaḥ ||20||

—o)0(o—

|| 9.21-22 ||

atra ahaṅkāraḥ

ahaṅkāraḥ parākṣepaḥ svapakṣa-guṇa-varṇanāt ||

yathā—

ākāśe ruci-lavam indra-nīla-śobhe

somābhā janayati tāvad-asphuṭa-śrīḥ |

netrāṇāṁ timira-harā vareṇya-dīptiḥ

sā yāvan na hi vṛṣabhānujābhyudeti ||

**śrī-jīvaḥ : **asphuṭa-śrīr iti | na vidyate sphuṭā śṛīr yataḥ sā | sarvottama-śrīr apy arthaḥ | tathāpi sandigdhārthatayoktir ahaṅkāreṇaiva | lava-padoktir api tenaiva | ā samyak kāśata ity ākāśa-padena tu śrī-kṛṣṇa eva vivakṣitaḥ | “ākāśe rucim api nīla-ratna-śobhe somābhā janayati tārakā vijitya” iti, “tathā sā yāvan nahi sakhi bhānujā” iti vā pāṭhaḥ ||22||

**viśvanāthaḥ : **kadācic candrāvalī-sabhāṁ gatavatī lalitā somābhayaiva kṛṣṇa-vyoma śobhate iti bruvāṇāṁ padmāṁ pratyāha—ākāśa iti | indra-nīlasyaiva śobhā yasya tasminn ākāśe, pakṣe ā samyak prakāśata iti śrī-kṛṣṇe ruci-lavaṁ kānti-leśaṁ rocakatva-leśaṁ ca | asphuṭa-śrīḥ śrī-kṛṣṇa-saundaryeṇa tat-saundaryācchadanād iti śrī-kṛṣṇa-pakṣe dhvaniḥ | vṛṣabhānujā jyeṣṭha-māsa-sūryodbhavā, pakṣe śrī-rādhā abhyudeti | śleṣeṇa ākāśasya śrī-kṛṣṇasya ca saivābhyudayaḥ parama-māṅgalyam ||22||

**viṣṇudāsaḥ : **ākāśe iti | kadācil lalitāgrataḥ padmayā sva-pakṣa-guṇotkarṣākhyāne prārabdhe sati tad-asahiṣṇur lalitā prathamātiśayokti-garbha-śleṣālaṅkāreṇa sva-pakṣautkarṣam āviṣkurvantī tām ākṣipati | ākāśe nabhasi pakṣe’tiśayoktyā tat-samāna-kāntitvāc chrī-kṛṣṇa-vakṣasi | tasyā lakṣaṇaṁ, yathā—

niścayo’ntar-nigīrṇasyopameyasya pareṇa yaḥ |

prathamātiśayoktiḥ sā vidvadbhir iha kīrtitā ||

atrākāśopamānena kṛṣṇa-vakṣo-rūpasyopameyasya niścayaḥ | ruci-lavaṁ kānti-leśaṁ, pakṣe icchābhāsam | somābhā somasya candrasābhā kāntiḥ, pakṣe somābhā candrāvalī | vareṇya-dīptiḥ uttama-kāntiḥ nābhūd eti nāvirbhavati | kimbhūtā ? vṛṣabhānujā vṛṣa-rāśistha-sūryatvād vṛṣo jyaiṣṭha-māsaḥ tasya yo bhānuḥ sūryas taj-jātā ata eva netrāṇāṁ netra-mātrāṇāṁ timira-harā andhakāra-nāśinī | pakṣe, vṛṣabhānujā śrī-rādhiketi viśeṣya-padam | tasyā viśeṣaṇa-dvayam | arthas tu pūrvavad eva | kevalaṁ timira-harety atra duḥkha-vimocanīti ca vyākhyāntaraṁ jñeyam |

vidagdha-mādhave ca padmā-vākyaṁ yathā—

vijjodantī rāhā pekkhijja{i} tāba tāraalīhiṁ |

gaaṇe tamāla-sāme ṇa jāba candāalī pphura{i} || [vi.mā. 7.25]16

tatraiva śaivyoktir, yathā—

bhamarassa tāba pamadaṁ padosa-mudidā kumuddadī kuṇa{i} |

jāba iaṁ pa{u}mālī binda{i} ṇahu diṭṭhiṁ edassa || [vi.mā. 7.24]

tatraiva vṛndoktiḥ—

ullasati phulla-gātrī

kā vallī nātra mādhave’bhyudite |

tan-nāmataḥ prasiddhāṁ

tathāpi tāṁ mādhavīṁ naumi || [vi.mā. 7.27] ||22||

—o)0(o—

|| 9.23-24 ||

abhimānaḥ

abhimāno nija-premotkarṣākhyānaṁ tu bhaṅgitaḥ ||

tatra kṛṣṇe svapakṣa-premākhyānaṁ, yathā—

tvaṁ dhīra-dhīḥ phaṇi-hrade hari-jhampa-gāthāṁ

niṣkampam eva yad iyaṁ gadituṁ pravṛttā |

tatrānuṣaṅgikatayāpy udite kadambe

vakṣaḥ pinaṣṭi rudatī taralā sakhī me ||

**śrī-jīvaḥ : **tatreti | kṛṣṇa iti | yaḥ sva-pakṣasya premā tasyākhyānaṁ yathety arthaḥ | ataḥ pūrvam api nija-padena sva-pakṣa evoktaḥ | tvaṁ dhīra-dhīr iti | tat-prastāva-mātraṁ ninditvā svayaṁ yat prastutaṁ tat khalu gauṇa-raseṣu hāsādīnām iva sthāyinam āvṛtya garvasyodayād iti jñeyam | jhampo’yam avyakta-śabdānukaraṇam unnata-deśād balena jale patana-vācī deśīyaḥ | pradatta-jhampaḥ stana-saṅga-vāñchayā iti | tadvat patana-sāmye’pi prayujyate | tatra taj jhampa-sambandhini kadambe udite kathite | tad idaṁ tu tayā kṛtaṁ yat kiñcit prastāvam ālambyerṣyayā vistāryaiva proktaṁ tasyāpi sarvātikrami-premṇāṁ śrī-vraja-devīnām ekataratvāt ||24||

**viśvanāthaḥ : **nijaḥ svapakṣasya tasmiṁś ca yaḥ premotkarṣaḥ | candrāvalī;m prati lalitā prāha—tvam iti | jhampa unnata-deśād balena jale vinipātaḥ | ānuṣaṅgikatayā kathāntara-prasaṅgenāpi | na jāne sākṣāt kāliya-mardana-vārtāyāṁ kiṁ syād iti bhāvaḥ | yato jhampas tasmin kadambe’pi tathā udite’smābhir ukte’pi | svayaṁ kīrtite tu na jāne kiṁ syād iti bhāvaḥ | rudatī satī vakṣaḥ pinaṣṭi | tatra hetus taralātāralam eva | tvaṁ premavaty api tat-kīrtane yan nirvikāā tatra dhairyādhikyam eveti vyāja-stutyā śrī-kṛṣṇa-viṣayakaḥ śrī-rādhāyāḥ premotkarṣo jñāpitaḥ ||24||

**viṣṇudāsaḥ : **tvaṁ dhīra-dhīr iti | kadācit campakalatikayā militā padmā tāṁ prati svakṛta-kṛṣṇa-līlā-gītāni prakaṭayitu-kāmā gātum ārebhe | tad-anu tac-chravaṇa-jāta-hṛt-kṣobhātiśayā campakalatā vyāja-stutyā tām adhikṣipantī kṛṣṇe svapakṣa-kṛta-premodrekaṁ prakāśayati | dhīra-dhīḥ dhīrā sthiratarā buddhir yasyāḥ sā, yataḥ phaṇīti phaṇi-hrade kāliyākrāntāgādha-jalāśaye hari-jhampa-gāthāṁ hareḥ kṛṣṇasya yo jhampas tat-tīrojjvale kūrdanaṁ tasya yā gāthā kathā tāṁ niṣkampaṁ nirbhayaṁ yathā syāt | eva-kāro niścayārthaḥ | yad yasmāt iyaṁ tvaṁ gadituṁ vaktuṁ pravṛttā ārabdhā | nanu yūyam api tathaiva kim iti nācaratha ? ity atra tan-nirvāhābhāvam āvedayati—tatreti | tatra hrade ānuṣaṅgikatayā anya-prasaṅgatayāpi kadambe tat-tīra-stha-priyaka-vṛkṣe udite kathite sati vakṣaḥ karma-bhūtaṁ pinaṣṭi hastābhyāṁ tāḍayatīty arthaḥ | rudatī krandantī satī yatas taralā agabhīrā | vastutas tu tat-parama-duḥsaha-vipad-daśā-gāthākhyāne pravṛttes tasyāḥ niṣprematvaṁ svapakṣasya ca tad-ullekhā-leśasyāpy asahanāt premonnāhaḥ vyāja-stuty-alaṅkāreṇaiva prakaṭīkṛtaḥ |

vidagdha-mādhave lalitā-vākyaṁ, yathā—

yasyopalabhya gandhaṁ

gaurava-kulam āśu cauravad bhramati |

udbhaṭam anurāga-bhaṭaṁ

taṁ rañjita-nāgaraṁ naumi || [vi.mā. 7.18] iti |

alaṅkāra-kaustubhe ca—

ṇihuaṇa kadhāhiṁ dhaṇṇā ṇiaparibāraṁ suhārbenti |

aṇṇāṇaṁ pi ṇa hu tadā sumara(i) dāṇiṁ bhaṇādu kiṁ bhodi || [3.20] ||24||

—o)0(o—

|| 9.25 ||

sva-pakṣe kṛṣṇa-premākhyānaṁ, yathā—

dhanyāsi kṛṣṇa-kara-kalpita-patra-vallī

ramyālikā viharase mada-mantharāṅgī |

hā vañcitāsmi kalite lalitā-mukhendau

jāḍyaṁ sa yāty akhila-śilpa-dhurandharo’pi ||

śrī-jīvaḥ : sva-pakṣa iti pūrvavad vyākhyeyam | alikaṁ lalāṭam ||25||

**viśvanāthaḥ : **lalitāyāḥ sakhī ratnaprabhā pathi milantīṁ padmām āha—dhanyāsīti | alikaṁ lalāṭam | nanu yūyam api svādhīnakāntatvena khyātāḥ stha kim evaṁ brūthety ata āha—hā vañcitety ādi | kalite dṛṣṭe jāḍyam iti lalitā-viṣayakaḥ śrī-kṛṣṇasya premotkarṣo jñāpitaḥ ||25||

**viṣṇudāsaḥ : **dhanyāsīti | ekadā svapakṣa-subhāgya-sūcaka-kṛṣṇa-svahasta-racita-patra-bhaṅgādikam āsādya jātyaivottāna-mānasā padmā tan-nijotkarṣaṁ śrī-rādhikā-sakhī-vṛnde viśeṣataḥ prakāśayantī mudotphullāṅgī vicarati sma | tad-darśanākṣamā viśākhā pūrvavad vyāja-stutyā sva-pakṣe kṛṣṇa-kṛta-premādhikyaṁ jñāpayate | kṛṣṇa-kareṇa kalpitā nirmitā yā patra-vallī patra-bhaṅgas tayā ramyaṁ manoharam alikaṁ lalāṭaṁ yasyāḥ sā | madena saubhāgya-garveṇa mantharam alasam aṅgaṁ deho yasyāḥ sā |

nanu vayam iva yūyam api taṁ premṇā sva-vaśaṁ vidhāyedṛśaṁ saubhāgyādikaṁ kim iti na labhadhve ? tatra saviṣādam ivāha—hā vañcitāsmīti | hā viṣāde ! vañcitāsmi mūṣitāsmi | nanu kim ity evaṁ vadasīty atrāha—lalitā-mukhendau kalite dṛṣṭe arthāt tena | kiṁ vā, kali-dhātoḥ sarvārtha-vācitvāt kalite udite sati sa prasiddhaḥ śrī-kṛṣṇaḥ akhilāni yāni śilpāni kalāḥ teṣu dhurandharaḥ śreṣṭhaḥ pravīṇo’pīty arthaḥ | kalā śilpe kāla-bhede’pi iti nānārtha-vargaḥ | jāḍyaṁ niṣpandatvaṁ yāti prāpnoti | atrāpi pūrvavat yuṣmad-gātra-sparśādināpi tasya vikārābhāvāt prema-śaithilyam | lalitā-mukha-candra-darśana-mātreṇaiva tasya tathā-bhāvāt parama-prema-vaivaśyaṁ ca vyāja-stuty-alaṅkāreṇaiva vyañjitam ||25||

—o)0(o—

|| 9.26-27 ||

darpaḥ

garvam ācakṣate darpaṁ vihārotkarṣa-sūcakam ||

yathā—

vidmaḥ puṇyavatī-śikhāmaṇim iha tvām eva harmye yayā

nīyante śarad-indu-dhāma-dhavalāḥ svāpotsavena kṣapāḥ |

ko’yaṁ naḥ phalati sma karma-viṭapī vṛndāṭavī-kandare

śyāmaḥ ko’pi karī karoti hṛdayonmādena nidrā-kṣayam ||

śrī-jīvaḥ : ko’pi hṛdayonmādena nidrā-kṣayaṁ karotīti svapnam iva prakaṭaṁ vyajya jāgara eva gūdḥaṁ vyajyate | yatra śyāma-padena śrī-kṛṣṇa eva vyaktaḥ ||26-27||

**viśvanāthaḥ : **kadācit yauvata-sadasi prasaṅga-saṅgatayā nāndīmukhyā kathyamānāyāḥ purāṇa-kathāyāḥ śravaṇa-prasaṅgena lalitādyā ghūrṇitākṣīr vīkṣya hasantīṁ padmāṁ lalitaivāha—vidma iti | puṇyavatīti | pūrva-janmani yat puṇyaṁ bhavatyā kṛtaṁ, tad asmābhir na kṛtam | karma-viṭapī prācīna-karma-rūpo vṛkṣaḥ phalito’nyathā pūrṇa-candrāsu rātriṣu parādhīnatayā dhvāntāvṛta-kandara-giri-gahvarādiṣu jāgarādi-duḥkhaṁ kathaṁ sambhavet ? yato divase’pi tad-ālasya-krama-vaśāt puṇya-kathā-śravaṇa-bhāgyasyāpy abhāva iti vyāja-stutyā sva-pakṣa-para-pakṣayoḥ śrī-kṛṣṇa-kartṛka-sambhoga-tad-abhāvau jñāpitau ||26-27||

viṣṇudāsaḥ : garvam iti | ācakṣate kathayanti ||26|| vidma iti | kvacit tandrālasa-ghūrṇita-locanāṁ lalitāṁ vīkṣya solluṇṭhoktyā padmayā tat-kāraṇe pṛṣṭe sati lalitā vyāja-stutyā tām ākṣipantī sva-pakṣasya kṛṣṇa-saṅga-krīḍā-saukhya-rūpotkarṣam āviṣkaroti | vidmaḥ jānīmaḥ | puṇyavatīnāṁ śikhāmaṇiṁ śirobhūṣaṇa-ratnaṁ tadvac chirasi dhāryām ity arthaḥ | tvām eva na tv anyām | tatra hetuḥ—harmye nija-mandire śarad-indu-dhāma-dhavalāḥ śarady udito ya induś candras tasya yad dhāma kiraṇas tena dhavalā viśādāḥ | kṣapā rātrayaḥ svāpotsavena nidrā-sukhena syān nidrā śayanaṁ svāpaḥ svapnaḥ saṁveśa ity api ity amaraḥ | nīyante apavāhyante yayā tvayā | nanu bhavatībhir api kim ity evaṁ sukha-sandohā nānubhūyante ? tatra sa-niḥśvāsa-tyāgam āha—ko’yaṁ naḥ iti | naḥ asmākam ayaṁ kaḥ karma-viṭapī karma-vṛkṣaḥ phalati sma | kalitavān ko’pi anirvacanīyaḥ karī hastī hṛdayasya ya unmādaḥ unmādanaṁ tena, pakṣe prathamātiśayoktyā śyāmaḥ kṛṣṇaḥ karīti karivat svacchandodbhaṭa-līlatvāc chāmasyaiva viśeṣaṇam | atrāpi vyāja-stuty-alaṅkāreṇa padmāyā nidrā-sukha-praśaṁsayā tādṛk-parama-ramya-rātri-vṛndeṣv api śrī-kṛṣṇa-saukhya-rāhityaṁ sva-pakṣasya ca tat-sukha-sāmrājyāvagāhitvaṁ vyaktam evoktam |

vidagdha-mādhave lalita-vākyaṁ—

rolambī-nikurambaṁ

cumbati gaṇḍaṁ pipāsayā tasya |

sarati tṛṣārtā sarasīṁ

sa karīndras taṁ punar na hi sā || [vi.mā. 7.21]

tatraiva padmāyā vākyam—

utphulla-mūrteḥ samam ullasantyās

candrāvaleś candraka-maṇḍalena |

mlāsyanti saubhāgya-bhara-prabhābhir

garvāndha-gopī-vadanāmbujāni || [vi.mā. 7.6] ||27||

—o)0(o—

|| 9.28-29 ||

uddhasitam

upahāso vipakṣasya sākṣād uddhasitaṁ bhavet ||

yathā—

noccair niḥśvasihi prasīda parame muñca grahaṁ durlabhe

mlāniṁ te sakhi vīkṣya hanta kṛpayā mac-cittam uttāmyati |

baddhaḥ paśya vibhaṅgure’tra lalitā-vāg-vāgurāḍambare

jānīte na kila svam eva sarale śyāmaḥ kuraṅgī-patiḥ ||

śrī-jīvaḥ : vāgurā mṛga-bandhanī ||29||

**viśvanāthaḥ : **candrāvalīṁ saṅketa-sthāṁ vidhāya śrī-kṛṣṇam ānetum āgatāṁ daivāl lalitā-militaṁ śrī-kṛṣṇaṁ dūrād vilokya viṣīdantīṁ padmāṁ viśākhā prāha—noccair iti | prasīda ātmānam adṛṣṭaṁ vibhāvya vivekāstreṇa khedaṁ saṁchidya prasanna-mukhī bhava | durlabhe vastuni śrī-kṛṣṇa-ninīṣā-rūpe graham āgraham | nanu tvaṁ kim evaṁ bravīṣīty ata āha—glānim ity ādi | yuktis tu kāpy atra nāstīty āha—baddha iti | paśya sva-cakṣurbhyām eva pratīhi | viśeṣato bhaṅgure vāg eva vāgurā mṛga-bandhanī tasyā āḍambare ārambhe | āḍambaraḥ samārambhe gaja-garjita-tūryayoḥ iti viśvaḥ | mat-sakhīṁ smṛtvā lalitāṁ pratārya svayam evāsau āyāsyatīti cet tatrāha—svam eva na jānīte nānusandhatte kutas te sakhīṁ jñāsyati | tad-vāṅ-madhu-pāna-mada-vismṛta-deha-daihika ity arthaḥ | sarale iti | iyāṁs te parāmarṣo’pi nāstīti bhāvaḥ ||29||

viṣṇudāsaḥ : noccair iti | kadācit padmāṁ saṅketa-kuñja-sthāṁ vidhāya tat-priya-sakhī kṛṣṇaṁ tatra netuṁ tad-antikam āgatya tatra daivāt kuto’pi militayā saha saṁlāpa-śīdhum āpīya vivaśaṁ kṛṣṇaṁ nirīkṣya vimanaskatayā niḥśvasantyāṁ tasyām indulekhā solluṇṭhoktyā tāṁ parihasati | uccair atiśayena na niśvasihi śvāsān na tyaja | nanu priya-sakhyā padmayā sahāmuṁ yāvad ito’bhisārya na saṅgamayāmi, tāvan niḥśvāsa-virāmo durnivāraḥ ? iti cet tatrāha—mlānim iti | mac-cittaṁ kartṛ hanta khede uccais tāmyati, tatra hetuḥ—kṛpayeti | tathāpy āśātantum āśritya nyaṅ-mukhatayā sthitām tāṁ prati sābhinayaṁ darśayati—baddha iti | laltā-vāg-vāgurāḍambare lalitāyā vāg eva vāgurā mṛga-bandhanī rajjūs tasyā ḍambaro’tiśayas tasmin | kimbhūte ? vibhaṅgure’tivakre, pakṣa-dvaye’pi samam | svam ātmānam eva, sarale he dakṣiṇe ! sāralyāl lalitāyāḥ suvaktra-vāg-ḍāmbaryaṁ na jānāsīty arthaḥ | vāgurā-pakṣe kuraṅgī-patir iti viśeṣya-padaṁ, kṛṣṇa-pakṣe śyāma eva viśeṣyam | asamanta-rūpako’yam | kuraṅgī-patir ity atra kuraṅgādhipa iti ca pāṭhaḥ ||29||

—o)0(o—

|| 9.30-31 ||

madaḥ

sevādy-utkarṣa-kṛd garvo mada ity abhidhīyate ||

yathā—

jagati lalite dhanyā yūyaṁ sugandhibhir adbhutai

ravir aviratiṁ yābhiḥ puṣpair amībhir upāsyate |

bata vidhi-vaśāj jātaṁ vanya-sraji vyasanaṁ tathā

dalam api na naḥ kātyāyanyai yathā pariśiṣyate ||

śrī-jīvaḥ : na vyākhyātam.

viśvanāthaḥ : sevā śrī-kṛṣṇa-viṣayā paricaryā ||30|| sūrya-pūjārthaṁ puṣpam avacinvānāṁ lalitāṁ padmā prāha—jagatīti | nanu bhavatībhir api kathaṁ kātyāyanī tathā nopāsyate iti cet, ayi nāsmākam īdṛśaṁ bhāgyam ity āha—bateti | vana-mālā-grathane tathā vyasanam āsaktiḥ | dalam apīti yāni yāni samīcīnāni puṣpa-patrāṇi sakhībhir ānīyante tāni sarvāṇi candrāvalyā vanamālāyām eva viniyujyante, na tu kātyāyanī-pūjāyām | manye iṣṭa-devatāyāṁ tasyā bhaktir nāsti, yathā rādhikāyā iti bhāvaḥ ||31||

viṣṇudāsaḥ : jagatīti | ekadā kālindī-taṭa-nikuñje puṣpāṇy avacinvatī lalitā padmayā tat-prayojanaṁ pṛṣṭam | tatas tasyāṁ sūryārcanārtham ity uktavatyāṁ satyāṁ padmā randhram ivāsādya vyāja-stuty-alaṅkāreṇa sva-pakṣa-kṛta-kṛṣṇa-sevā-sukhaunnatyam udghāṭayati | yābhir yuṣmābhiḥ śobhano gandho yeṣāṁ taiḥ | gandhasyedutpūti-susurabhibhyaś ca [pā. 5.4.135] iti bahuvrīhau gandhasyet-pratyayaḥ samāsāntaḥ | amībhir asādhāraṇair iti sākṣād darśayati | upāsyate ārādhyate | nanu yūyam api nijābhīṣṭa-devīṁ kātyāyanīm etaiḥ paripūjya kim iti dhanyā na bhavathety atrāha—bateti bata khede | khedānukampā-santoṣa-vismayāmantraṇe bata iti nānārtha-vargaḥ | vanya-sraji vana-mālāyāṁ vyasanam āsaktiḥ |

vyasanaṁ tv aśubhe saktau pāna-strī-mṛgayādiṣu |

daivāniṣṭa-phale pāpe vipattau niṣkramodyame || iti viśvaḥ |

naḥ asmākaṁ dalam api eka-patram api kātyāyanyai kātyāyanīm arcayituṁ na pariśiṣyata iti karma-kartari karmavat karmaṇā tulya-kriyaḥ [pā. 3.1.87] iti yag ātmanepade ||31||

—o)0(o—

|| 9.32-33 ||

auddhatyam

spaṣṭaṁ svotkṛṣṭatākhyānam auddhatyam iti kīrtyate ||

yathā—

kas tāvad vraja-maṇḍale sa valate gāndharvikā spardhatāṁ

sārdhaṁ hanta janena yena jagatī-jaṅghāla-kīrti-dhvajā |
kulyāyāḥ kṛpaṇāvalīṣu kṛpayā kāmaṁ dravac-cetaso

yasyāḥ preraṇayā kṣaṇaṁ bhavati vaḥ padme niṣevyo hariḥ ||

śrī-jīvaḥ : jagatyāṁ jaṅghālo vegavattaraḥ kīrti-dhvajo yasyāḥ | kulyāyāḥ kulīnāyāḥ | kṛpaṇāvalīṣu yuṣmad-vidhāsu ||33||

viśvanāthaḥ : spaṣṭam iti abhidhayaiva, na tu vyañjanayety arthaḥ | sakhi nāndīmukhi, tādṛśo’yaṁ kāla āgato yathā rādhāpi candrāvalyā saha spardhate | sā hy asmābhis tārātvena gaṇyate iti padmā-sañjalpaṁ latāntare’lakṣitaiva lalitā śrutvā tadaiva spaṣṭībhūya spaṣṭam eva sa-saṁrambhaṁ prāha—kas tāvad iti | sa janas tāvat ko valate sāmarthyaṁ dhatta ity arthaḥ | spardhatām iti sambhāvanāyāṁ loṭ | jagatyāṁ jaṅghālo’tijavaḥ ity amaraḥ | atijavatvaṁ tasya vicitya sarva-kīrtiṁ vijetum iti prayojanaṁ jñeyam | tasyāṁ gāndharvikāyāṁ vraja eva virājamānāyaṁ satyāṁ yuṣmābhir api śrī-kṛṣṇāṅga-sparśo manoratha-viṣayī-kartuṁ śakyata iti parama evāsambhavaḥ | kintu kulyāyā mahā-kulodbhavāyāḥ, ata eva tathābhijātyād eva kṛpaṇāvalīṣu yuṣmādṛśīṣu kṛpayā sarvathā mat-premādhīnasya mat-kāntasya saṅgam aprāpya sarvā etā mahā-kāma-jvareṇa santapyamānā hā mariṣyanty eveti dayayā dravībhavac-cittāyā yasyāḥ śrī-rādhāyāḥ ||33||

**viṣṇudāsaḥ : **kas tāvad iti | kadācil lalitāyāḥ purataḥ padmayā śrī-rādhikā-pakṣa-spardhā-garbhita-sva-pakṣa-saubhāgyādi-sūcaka-solluṇṭha-vāk-pāṭave prārabdhe sati tad-atyantāsambhāvita-kathanataḥ saṁrambhākrānta-mānasā lalitā sveśvarī-sahaja-guṇa-mahima-kathanena tāṁ nirākaroti | sa janaḥ valate vardhate gāndharvikā rādhikā yena janena sārdhaṁ saha spardhatāṁ spardhāṁ sva-sāmyaṁ karotu | kimbhūtā ? jagatī-jaṅghāla-kīrti-dhvajā jagatyāṁ trilokyāṁ jaṅghālo’tivegavān śīghra-gatyā sarva-vyāpī kīrti-dvhajo yaśaḥ-patākā yasyāḥ sā | jagatyāṁ jaṅghālo’tijavas tulyau ity amaraḥ |

nanu kṛṣṇa-viṣayaka-premādinā tataḥ prāta-saubhāgyādinā ca tvam eva garvāyase, kintu sarvāsv evāsmāsu tat tad vartata eva, tatra sāṅgīkāram āha—kulyāyā iti | yasyā gāndharvikāyāḥ preraṇayā anujñayeti sarvadā tad-adhīnatvaṁ tasya sūcitam |

nanu kim iti tvayā sva-sukham anapekṣya preryate sa iti cet, tatra hetu-garbheṇa viśeṣaṇena samādadhāti | kimbhūtāyāḥ ? kṛpaṇāvalīṣu yuṣmad-vidha-dīna-śreṇīṣu yā kṛpānukampā tayā kāmaṁ yatheṣṭaṁ dravat jalatām āpnuvat ceto yasyās tasyāḥ |

nanu vipakṣa-yūtheṣu suṣṭhu asambhāvyam idam ity atrāha—punaḥ kimbhūtāyāḥ ? kulyāyāḥ kulīnāyāḥ | apūrva-padād anyatarasyāṁ ṣaḍḍhakañau [pā. 4.1.140] iti vaikalpika-yat-pratyayaḥ | mahā-kula-prasūtatvena sakala-sad-guṇa-ratna-maṇḍitatvāt tasyāṁ nedam āścaryam iti bhāvaḥ |

dāna-keli-kaumudyāṁ—

rādhāyā mukha-maṇḍalena balinā candrasya padmasya ca

vyākṣiptā suṣameti keyam abudhaiḥ ślāghā vinirmīyate |

yad dūre’py anubhūya bhūyasi sudhā śuddhāpi candrāvalī

padmālī ca visṛjya śīryati nijāṁ saundarya-darpa-śriyam || [dā.ke.kau. 12] ||33||

—o)0(o—

|| 9.34-35 ||

kiṁ ca—

śliṣṭoktiś ca kvacit tāsāṁ nindā-garbhopajāyate ||

yathā—

govindāhita-maṇḍanā vidhuratāvāpti-prasaṅgojjhitā

dakṣānalpa-kalā vayo-ghana-ruciṁ tanvā muhus tanvatī |

sarvānuttama-sādhu-tāpada-kṛtir bhavye bhavatyāḥ sakhī

nāsau bhāgya-bharāt kadāpi viratiṁ prāpnoti saudāminī ||

śrī-jīvaḥ : govindenāhitam arpitam | pakṣe, govindasyāhitaṁ dveṣa-viṣayaṁ maṇḍanaṁ yasyāḥ | vidhuratā duḥkhitam | pakṣe, vidhoḥ śrī-kṛṣṇasya rataṁ surataṁ tasyās tasya vā avāpti-prasaṅgenāpy ujjhitā | analpa-kalā bahu-kalā vayasodyatāṁ rucim | pakṣe, analpa-kalau dakṣā | ayo-ghana-ruciṁ loha-mudgara-kāntiṁ | anuttamatvaṁ sarvottamatvam | pakṣe, uttamatā-rahitatvam | asau bhavatyāḥ sakhī | pakṣe asaubhāgya-bharāt daurbhāgyātiśayāt | saudāminī-nāmnī ||35||

**viśvanāthaḥ : **sadasi kadācit sakhīnāṁ rūpa-guṇa-premādi-vivecana-prasaṅge candrāvalyāḥ sakhīṁ bhavyābhidhānāṁ prati campakalatā prāha—govindenāhitam arpitam, pakṣe tasyāhitam apriyaṁ maṇḍanaṁ hāra-patra-bhaṅgyādikaṁ yasyāḥ sā | vidhuratā duḥkhitā, pakṣe vidhoḥ śrī-kṛṣṇasya rataṁ sambhogas tasyās tasya ca avāptiḥ prāptis tat-prasaṅgenāpy ujjhitā tyaktā | analpa-kalā pūrṇa-vaidagdhyā | vayaso yauvanasya ghanāṁ niviḍāṁ rucim | pakṣe, analpa-kalau bahutara-kalahe dakṣā ayo-ghana-ruciṁ loha-mudgara-kāntiṁ | drughano mudgara-ghanau ity amaraḥ | sarvānuttamā sarvato’pi atyuttamā | sādhutā-padaṁ sādhutvāspadaṁ kṛtir vyāpāro yasyāḥ sā | pakṣe, sarvā anuttamā uttamatva-rahitā sādhutāpadā sādhubhyas tāpa-dātrī kṛtiḥ karma yasyāḥ sā | he bhavye sakhi, asau bhavatyāḥ sakhī bhāgya-bharād viratiṁ na prāpnoti | pakṣe, asaubhāgya-bharād daurbhāgyātiśayāt | saudāminī-nāmnī ||35||

**viṣṇudāsaḥ : **govindeti | kasyāścit saudāmnī-nāmnyāḥ śrī-candrāvalī-sakhyā atyantāhṛdyarūpaveśalīlādy-anubhavena jāta-manaḥ-kṣobhā tuṅgavidyā tasyā dvitīyāṁ bhavyābhidhāṁ sambodhya bahir-guṇa-ślāghā-vyājena śleṣālaṅkāreṇa vastuto nindati | he bhavye ! bhavatyāḥ sakhī asau saudāminī kadāpi bhāgya-bharāt bhāgadheyātiśayāt sakāśāt viratiṁ viśrāmaṁ na prāpnoti | nindā-pakṣe saudāminī asaubhāgya-bharāt avaidyamāna-saubhāgya-bharād iti anyat samam | kimbhūtā ? govindāhita-maṇḍanā govindena āhitāni arpitāni maṇḍanāni yasyāṁ sā | pakṣe, govindasya ahitāni apriyāṇi maṇḍanāni ābharaṇāni yasyāḥ | punaḥ kīdṛśī ? vidhuratāvāpti-prasaṅgojjhitā vidhuratā duḥkhaṁ tasyā vāvāptis tat-prasaṅgenojjhitā tyaktā | pakṣe, vidhunā kṛṣṇena saha yad rataṁ vihāras tat-prasaṅgeneti | punaḥ kimbhūtā ? dakṣā caturā | punaḥ kīdṛśī ? analpa-kalā analpā suvistarā kalā śilpa-vidyā yasyāḥ sā | pakṣe, analpa-kalau subahula-kalahe dakṣety eka-padam | kiṁ kurvantī ? tanvā aṅgena vayo-ghana-ruciṁ vayasā yā ghanā niviḍā ruciḥ kāntis tāṁ tanvatī prakāśayantī | pakṣe, ayo-ghano loha-mudgaras tasya rucim iva rucim iti | drughaṇe mudgara-ghanau ity amaraḥ | loho’strī śastrakaṁ tīkṣṇaṁ piṇḍaṁ kālāyasāyasī aśma-sāraḥ iti ca | punaḥ kīdṛśī ? sarvānuttama-sādhutā-pada-kṛtiḥ sarvato yānuttamā na vidyate uttamā yataḥ sā ca sādhutvaṁ ceti sarvānuttama-sādhutvaṁ ceti sarvānuttama-sādhutā tasyāḥ padam āspadaṁ kṛtiḥ kṛtyaṁ yasyāḥ sā | pakṣe, sarvato’nuttamāpakṛṣṭā ca ata eva sādhubhyas tāpadā arocakatayā kṣobha-dātrī ca kṛtir yasyā iti ||35||

—o)0(o—

|| 9.36 ||

yathā vā—

samasta-jana-locanotsava-vinoda-niṣpādinī

vilakṣaṇa-gati-kriyā-vicalitāṅga-hāra-sthitiḥ |

nirasya haritālajaṁ ruci-taraṅgam ātmorjitaiḥ

sakhī naṭati te rasa-skhalitam atra khelāvatī ||

śrī-jīvaḥ : vinodo vilāsaḥ | pakṣe, dūrīkaraṇam | vilakṣaṇā paramāścaryā yā gati-kriyā tayā vicalitā aṅgasya hārāṇāṁ ca sthitir naiścalyaṁ yasyāḥ | pakṣe, vigata-saṅgītokta-lakṣaṇayā gati-kriyā svacchandāṅga-cālana-rūpa-prakriyā tayā vicalitā sthāna-bhraṣṭā aṅgasya hārāṇāṁ ca sthitir naiścalyaṁ yasyāḥ | pakṣe, vigata-saṅgītokta-lakṣaṇā yā gati-kriyā svacchandāṅga-cālana-rūpa-prakriyā tayā vicalitā aṅga-hārāṇām aṅga-cālana-sauṣṭhavānāṁ sthitir maryādā yasyāḥ | haritālaṁ dhātu-viśeṣaḥ | pakṣe, hares tālas tena vāditaḥ kāla-kriyāmāna-mayaḥ śabdas tasmāj jātam | dehasyorjitaiḥ śikṣāmaya-śakti-viśeṣaiḥ | pakṣe, svācchandya-cāpala-mayais taiḥ | rasena skhalito nṛtya-gati-viśeṣo yatra tat | pakṣe, rasāt skhalitaṁ yathā syāt | khelāvatī-nāmnī | atrāpi bālya-krīḍā-mātram | tat tasyā iti bhāvaḥ ||36||

**viśvanāthaḥ : **nindā-garbhety uktaṁ sā ca nindā dvidhā premṇo guṇasya ca | pūrvā uktā, uttarāṁ vaktum āha—yathā veti | śaivyāṁ prati raṅgadevy āha—samasteti | vinoda ānandaḥ | pakṣe, viśeṣeṇa nodo dūrīkaraṇam| vilakṣaṇā vicitrā yā gati-kriyā nṛtya-gati-viśeṣastayāpy avicalitā śikṣā-cāturya-viśeṣa-balāt yathā-sthāna eva sthitā aṅgeṣu hārasya sthitir avasthānaṁ yasyāḥ sā | pakṣe, vigata-lakṣaṇā saṅgīta-śāstrokta-lakṣaṇād anyā yā gati-kriyā tayā vicalitā skhalitā aṅga-hārāṇāṁ nṛtyocitāṅga-vikṣepāṇāṁ sthitir maryādā yasyāḥ sā | aṅga-hāro’ṅga-vikṣepaḥ ity amaraḥ | haritālaṁ dhātu-viśeṣas tad-udbhavao yo rucito’bhīpsito raṅgas taṁ nirasya ātmana ūrjitair dehasya prāṇa-naiścalyaiḥ | ūrja bala-prāṇanayoḥ | rasena skhalitaṁ nṛtya-gati-viśeṣo yatra tad yathā syāt | yad vā, arasa-skhalitaṁ rasa-cyuti-rahitam | pakṣe, rasāt skhalitaṁ cyutam ||36||

**viṣṇudāsaḥ : **pūrvatra vaidagdhyādi-nindā-garbha-śliṣṭoktiṁ pradarśya guṇādi-nindā-garbha-śliṣṭoktiṁ darśayati—yathā veti | samasta-janeti | kadācid vraja-devībhiḥ saha yamunā-puline śrī-kṛṣṇenārabdhe rāsotsave tatraśaivyā khelāvatī-nāmnyās tāṇḍavam ālokya pūrva-ślokavat praśaṁsana-miṣeṇa śleṣālaṅkāreṇa lalitā śaivyāṁ sambodhya vastuto nindati | he śaivye ! te tava sakhī khelāvatī rasa-skhalitaṁ rasena vivaśaṁ yathā syāt tathā naṭati nṛtyati | pakṣe, rasasya skhalitaṁ skhalanaṁ cyutir yatra tad yathā syād iti | napuṁsake bhāva ktaḥ, skhale vicyutau ity asmāt | kimbhūtā ? samasta-janānāṁ yāni locanāni teṣāṁ ya utsava ānandas tena yo vinoda ullāsaḥ | pakṣe, vinodo vikṣepaḥ kṣobha iti yāvat | tat niṣpāditum āviṣkartuṁ śīlaṁ yasyāḥ sā | punaḥ kīdṛśī ? vilakṣaṇa-gati-kriyā-vicalitāṅga-hāra-sthitiḥ vilakṣaṇā vicitrā yā gati-kriyā nṛtya-gati-viśeṣas tayāpi avicalitā śikṣā-cātury-viśeṣa-balāt yathā-sthāna eva sthitāṅgeṣu hārasya sthitir avasthānaṁ yasyāḥ | pakṣe, vilakṣaṇā vigata-lakṣaṇā nāṭya-śāstroktā yā gati-kriyā tato vicalitāḥ skhalitā aṅga-hārāṇāṁ tat-tat-prastāvānurūpāṅga-vikṣepāṇāṁ sthitayo maryādāḥ yasyāḥ sā | athavā, vilakṣaṇā yā gati-kriyeti vicalitāṅga-hāra-sthitir iti ca pṛthak pṛthak pada-dvayaṁ vyākhyeyam | tatrottara-pade vicalitā aṅga-sambandhi-hārāṇāṁ sthitiḥkiṁ vāvicalitā aṅga-vikṣepāṇām avasthānaṁ yasyāḥ sety adhikaṁ jñeyam | aṅga-hāro’ṅga-vikṣepe ity amaraḥ | kiṁ kṛtvā ? haritālajaṁ rucitaraṅgaṁ nirasya haritālaṁ dhātu-viśeṣas tad-udbhava-ruci-taraṅgaṁ kānti-paramparā taraṅgavad uttarottaram edhamānāṁ nirasya nyakkṛtya | kaiḥ ? ātmorjitaiḥ ātmano dehasya ūrjitaiḥ aujjvalyaiḥ | bhāve ktaḥ | pakṣe, harer yas tālaḥ kāla-kriyā-parimāṇaṁ tad-udbhavaṁ ruci-taraṅgaṁ rucito’bhīpsito yo raṅgaḥ kautukaṁ taṁ nirasya pratyākhyāya | ātmorjitaiḥ svasya balaiḥ sva-deha-cāpalair ity arthaḥ | ūrja bala-prāṇayoḥ dhāraṇe curādiḥ ||36||

—o)0(o—

|| 9.37 ||

yās tu yūthābhināthāḥ syuḥ sākṣān nerṣyanti tāḥ sphuṭam |

vipakṣāya sva-gāmbhīrya-maryādādi-guṇodayāt ||

śrī-jīvaḥ : na vyākhyātam.

viśvanāthaḥ : pratipakṣa-sakhīṣv idam ity uktaṁ pratipakṣa-yūthādhipānāṁ kā vārtety apekṣāyām āha—yās tv iti ||37||

viṣṇudāsaḥ : nanu vipakṣa-sakhīnām anyonyaṁ chadmerṣyādayo nirūpitāḥ | t6atra tāsāṁ yūtha-mukhyānāṁ kā vārtā ? tatrāha—yās tv iti | vipakṣāyeti īrṣyā-karmakatvāt krudha druhā ity ādinā caturthī ||37||

—o)0(o—

|| 9.38 ||

yathā—

vipakṣa-ramaṇī-sakhīṁ piśunitoru-garva-cchaṭāṁ

vilokya kila maṅgalā virala-hāsa-phenojjvalam |

tatāna tam anākulaṁ vinaya-nirjharaṁ yena sā

nije tarasi majjitā sapadi lajjitā vivyathe ||

śrī-jīvaḥ : piśunitatvaṁ sūcitatvam | nije svasya vinaya-nirjharasya sambandhini tarasi vege | yena vinaya-nirjhareṇaiva majjitā magnīkṛtā ||38||

viśvanāthaḥ : vṛndā paurṇamāsīṁ prāha—piśunitā sūcitā uru-garvasya svāvahelana-rūpasya chaṭā yayā tāṁ vilokya lakṣaṇena jñātvā viralo manda-hāsa eva phenas tenojjvalaṁ yena vinaya-nirjhareṇa prayojaka-kartrā nije tarasi vege sā prayojya-karma-bhūtā majjitā ata eva lajjitā satī vismaye paścāttāpena khidyate smety arthaḥ ||38||

**viṣṇudāsaḥ : **vipakṣa-ramaṇīti | kadācin maṅgalā-nāmnī yūtheśvarī nija-gṛham āgatayā kayācid vipakṣa-yūtheśvarī-sakhyā kiñcid ātma-pakṣa-saubhāgyādikaṁ śleṣoktito vijñāpitāpi sā nija-sauśīlyato vinaya-mādhuryeṇaiva tāṁ nirvacanīkṛtya parama-saṅkucita-mānasāṁ vihitavatīty evaṁ tsyā atyadbhuta-ceṣṭitam anubhūya kācit priya-sakhī sva-saṅginīṁ prati śaṁsati | piśunitā sūcitā | uru-garvasya mahāhaṅkārasya chaṭā prabhāyayā tāṁ | taṁ vinaya-nirjharaṁ vinaya eva nirjharaḥ pravāhas tam | kimbhūtam ? virala-hāsa-phenojjvalaṁ viralo mando yo hāsaḥ sa eva phenas tenojjvalaṁ nirmalam | anākulam avyagraṁ yathā syāt tathā tatāna vistṛtavatī | yena vinaya nirjhareṇa kartrā nije svakīye tarasi vege srotasīty arthaḥ | sā karma-bhūtā majjitā | ata eva lajjitā satī vivyathe paścāttāpam avāpety arthaḥ |

—o)0(o—

|| 9.39 ||

vipakṣa-yūtha-nāthāyāḥ purataḥ prakaṭaṁ na hi |

jalpanti laghavaḥ serṣyaṁ prāyaśaḥ prakharā api ||

śrī-jīvaḥ : na vyākhyātam.

viśvanāthaḥ : laghavaḥ sakhya ity arthaḥ ||39||

viṣṇudāsaḥ : na vyākhyātam.

—o)0(o—

|| 9.40 ||

yathā—

diṣṭyā dustarato mad-ukti-nigaḍān muktāsi mugdhe kṣaṇād

abhyarṇe vṛṣabhānujā vijayate yad bhānujāyās taṭe |

nātathyaṁ prathayāmi devy api girāṁ vāg-dyūta-kelīṣu me

nirdhūta-pratibhodgamā bhagavatī lajjārṇave majjati ||

śrī-jīvaḥ : he mugdhe, kṣaṇāt kṣaṇaṁ prāpya ||40||

viśvanāthaḥ : vyāja-stutyā tathā prakaṭam eva nindantīṁ campakalatāṁ prati dūrāt padmā saṁrambha-sādhara-kampam āha—diṣṭyeti | he mugdhe ! mad-uktir eva nigaḍaḥ śṛṅkhalas tasmād adya diṣṭyā muktāsi | kṣaṇāt kṣaṇa-mātrāt | yadi kṣaṇāt kiñcid adhikaṁ vilambam akariṣyas tadā vṛṣabhānujāyām ito gatāyāṁ suṣṭhu tubhyaṁ dakṣiṇām aham adāsyam iti bhāvaḥ | kiṁ kartavyaṁ vṛṣabhānujā abhyarṇe nikaṭa eva vijayate | tasyā agre mamauddhatyam anucitam iti bhāvaḥ | mama vāg-vilāsa-prabhāvaṁ cāvadhāya śṛṇv it āha—nātathyam iti | prathayāmi prakhyāmīti girāṁ devī sarasvaty api ||40||

**viṣṇudāsaḥ : **diṣṭyā dustarata iti | kadācid yamunā-taṭe śrī-rādhayā sahāgatāyāṁ viśākhāyāḥ kutracit prasaṅge vyāja-stutyā sva-pakṣa-nindā-vacanam avagatya padmā saṁrambhocchalitauddhatyam antar hṛdi stambhayantī tāṁ prati sādaram uttarayati | diṣṭyā bhāgyena mad-ukti-nigaḍāt mamoktir eva nigaḍaḥ śṛṅkhalas tasmāt | kimbhūtāt ? dustarataḥ duḥkhenaiva taras taraṇaṁ yasya tasmāt | muktāsi urvaritāsi | mugdhe he mūḍhe ! kṣaṇāt samayād eva hetoḥ | nanu kim iti samayam apekṣase ? yathā-sukhaṁ tvam api ceṣṭasva ity atrāha—abhyarṇe iti | abhyarṇe nikaṭe | yad yasmāt bhānujāyāḥ yamunāyāḥ | nanv ajña-loka-camatkāriṇyā vibhīṣayā kim iti mām apy evaṁ bravīṣi | tatra sa-prauḍhi prāha—nātathyam iti| atathyaṁ mithā na prathayāmi na prakhyāpayāmi | tad evāha—girāṁ devī vācām īśvarī sarasvaty api me mama vāg eva dyūta-kelayas teṣu nirdhūtaḥ nirgataḥ pratibhāyā udgamo yasyāḥ sā | punaḥ kimbhūtā ? bhagavatī bhaga-śabda-vācya-ṣaḍguṇaiśvarya-yuktāpi lajjārṇave lajjā evārṇavaḥ samudras tatra majjati magnā bhavati ||40||

—o)0(o—

|| 9.41 ||

hari-priya-jane bhāvā dveṣādyā nocitā iti |

ye vyāharanti te jñeyā a-pūrva-rasikāḥ kṣitau ||

śrī-jīvaḥ : apūrva-rasikā iti | atra arasikā iti śabda-śleṣaś ca | atra sādhāraṇasyāpi śṛṅgāra-rasasyaujjvalyaṁ sāpatryādimayatenaiva tac-chāstre matam ||41||

viśvanāthaḥ : apūrva-rasikā iti adbhuta-rasika iti vakroktiḥ | śleṣeṇa ca a-kāraḥ pūrve yeṣāṁ arasikā ity arthaḥ |

nanu,

śokāmarṣādibhir bhāvair ākrāntaṁ yasya mānasam |

kathaṁ tatra mukundasya sphūrti-sambhāvanā bhavet || [bha.ra.si. 1.2.115]

iti sādhakānām api bhakti-pratikūlatvenoktā dveṣādayaḥ kathaṁ siddhānāṁ premṇām anukūlā bhavantv iti | satyam | sādhakatva-daśāyāṁ te rāga-dveṣādayo mano-vikārāḥ prākṛtā bhaktau virudhyanta eva siddha-daśāyāṁ tv antaḥkaraṇasya premākaratvāt tad-vṛttayo’pi ye śoka-moha-rāga-dveṣādayas tad-ākārāḥ premṇo na bhidyanta iti | bhakti-rasāmṛta-sindhau—

unmajjanti nimajjanti sthāyiny amṛta-vāridhau |

ūrmivad vardhayanty enaṁ yānti tad-rūpatāṁ ca te || [bha.ra.si. 2.5.3] iti |

nirvedyādyāḥ sañcāriṇo manodharmā api sāttvika-rājasa-tāmasākāratvena pratīyamānā api nirguṇā eva vyākhyātāḥ | premṇa eva sthāyi-bhāvatvāt sthayina eva tat-tad-rūpeṇāvirbhāvāt |

nanu, premaiva kathaṁ prākṛto nāstu, tasyāpi nirguṇatve kiṁ pramāṇam ? ucyate—lakṣaṇaṁ bhakti-yogasya nirguṇasya hy udāhṛtam [bhā.pu. 3.29.12] iti śrī-bhāgavatam eva | tasyā eva bhakteḥ paripāka-daśāyāṁ premeti nāma | bhaktyā sañjātayā bhaktyā bibhraty utpulakāṁ tanum [bhā.pu. 11.3.31] ity ukteḥ | kiṁ ca premṇo guṇamayatve sarva-śāstreṣu śrī-bhagavataḥ premādhīnatva-prathā apalapitā eva syāt | harir hi nirguṇaḥ sākṣāt puruṣaḥ prakṛteḥ paraḥ [bhā.pu. 10.88.5] ity ukter nāhi nirguṇasya prakṛteḥ parasya śrī-bhagavato guṇamaya-premādhīnatvaṁ yujyate |

nanv astu prema nirguṇaḥ | kathaṁ mano-vṛttīnām api tanmayatā ? ādhārādheya-sambandhena ced ajāta-ratīnām ārabdha-bhajana-gandhām api bhaktānām antaḥkaraṇasya bhakty-adhikaraṇatve tad-vṛttīnāṁ tan-mayatve kathaṁ rāga-dveṣādayo bhakteḥ pratikūlāyantām ? satyam | nātrādhārādheya-sambandhaikyam ucyate, kiṁ taṁ vinaiva | tathā hi prathamaṁ svānam ity-ādi-rītyā bhakteḥ karṇa-praveśa-mātreṇaiva jhaṭiti na tena melanaṁ syāt, kintu nirantaram antaḥkaraṇena saha bhakter abhyāsa-paunaḥpunyenānartha-nivṛtti-niṣṭhā-rucy-āsakti-bhūmikārohānantaram eva yāvac ca tathā na melanaṁ syāt, tāvan mano-vṛttayo rāga-dveṣādayaḥ prākṛtā anartha-karā eva | yathā gandhaka-cūrṇeṣu pāradasya praveśa-mātreṇaiva na melanaṁ, kiṁ tu saṁmarda-paunaḥpunyena cireṇaiva | melane ca yathā gandhakasya svākārāpagamo rūpāntara-prāptis tathaivāntaḥ-karaṇasya prākṛta-dhvaṁsaś cinmayatvāvāptiḥ | yathaiva pārada-gandhakayor aikarūpyaṁ kajjalībhāvas tathaiva bhakty-antaḥ-karaṇayor aikarūpyaṁ premā, yathaiva pāradaḥ sarvatrālipto’py antarbhūta-pārvatī-prītikaṁ gandhakam eva sva-saṅgharṣeṇa svarūpāntaraṁ nayan svayam anaṣṭa-svarūpa eva tad-uparaktatvenaiva kim api paripāka-viśeṣeṇa nāma-rūpa-vailakṣaṇyaṁ svīyam eva bhajate, tathaiva karṇa-randhrādi-dvārā śravaṇa-kīrtanādi-rūpo bhagavān anyatrālipto’pi prītimad antaḥkaraṇaṁ praviśya sva-śaktyā sva-saṅgharṣaṇena tāṁ cid-rūpatāṁ nayan tad-uparaktatayā tad-aikyenottarottara-paripāka-viśeṣeṇa prema-sneha-praṇayādi-nāma-rūpa-vailakṣaṇyaṁ prāpnoti | yathā ca tac ca punar anukūla-vastu-saṁyogenānekān bhedān dhatte, tathaiva premāpi śrī-bhagavato dāsa-sakhi-guru-kāntā-bhāva-miśreṇa dāsyādi-prabhedam | evaṁ ca sādhana-siddhānām api premā yady atādṛśatvena nirūpatas tadā nitya-siddhānāṁ nitya-siddha eva premaṇi kaḥ sandeha iti |

atha prakṛtam anusarāmaḥ | nanv astu hari-priya-jane siddhe dveṣādīnām anaucityābhāvaḥ||41||

viṣṇudāsaḥ : nanu chadmerṣyādayas tāvat sādhaka-bhagavad-bhakteṣv api garhitatayā bhavanti | etāsu sākṣāt śrī-kṛṣṇa-preyasīṣu tu sutarām | tat kim iti tāsu te darśitāḥ ? tatra tad-rasānabhijñān; prati sākūtam ākṣipan teṣāṁ chadmerṣyādīnāṁ pratyuta rasāvahatvena parama-guṇatvam eva darśayati—hari-priyeti | vyāharanti kathayanti | apūrva-rasikā iti | apūrvā abhūta-pūrvā adbhutāś ca te rasikāś ceti tathā | tattvārthatas tu a-kāraḥ ādi-svaraḥ pūrvato yeṣāṁ te apūrvāḥ, apūrvāś ca te rasikāś ceti te tathā arasikā ity arthaḥ | kṣitau pṛthivyām ||41||

—o)0(o—

|| 9.42-43 ||

yathā vā—

saṁmohanasya kandarpa-vṛndebhyo’py agha-vidviṣaḥ |

mūrto narma-priya-sakhaḥ śṛṅgāro vartate vraje ||

kṣipen mitho vijātīya-bhāvayor eṣa pakṣayoḥ |

īrṣyādīn sva-parivārān yoge sva-preṣṭha-tuṣṭaye |

ata eva hi viśleṣe snehas tāsāṁ prakāśate ||

**śrī-jīvaḥ : **kim uta śrī-kṛṣṇa-līlāmayasya tasyety āha—saṁmohanasyeti | sarvāsām eva pṛthak pṛthak tatra gāḍha-sambhoga-lālasā darśitā | sākṣān manmatha-manmathaḥ iti śrī-bhāgavatoktaṁ tasya mahā-manmathatvaṁ sūcitam | mahā-manmathatve ca śṛṅgāra-parikaratve ca sati tāsāṁ sambhogaś ca bhaktāntarāṇāṁ sevakādikam iva yaugapadyena na sambhavati tasmād īrṣyādikaṁ jāyate eveti bhāvaḥ |

kiṁ ca, aghavidviṣa iti | aghasyāpi mokṣa-dātṛtvena sarvāśraya-parama-pāramaiśvaryāt | devatve devadehā sā mānuṣatve ca mānuṣī iti diśā preyasī-gaṇa-viśeṣatvena lakṣmyādivac chṛṅgāro’pi priya-narma-sakhatvena vraje’pi vartata eva | yadi cāsau vartate tad-īrṣyādi-saparivārān kṣipet tatra tatra pravartayaty eva |

nanv īrṣyādīn dīna-viśeṣeṇa kṣipati cet tarhi sakhī-suhṛd-vargau kathaṁ darśitau ? tatrāha—mitho vijātīya-bhāvayor mitho vipakṣatvaṁ tathā tāsām api śrī-kṛṣṇa-viṣayaka-vijātīya-bhāvānāṁ mitho vipakṣatvaṁ syāt, parasparam arocakatvāt | tāsām eva mitho’sāv īrṣyādīn kṣeptuṁ śaknoti | yūnām eva kāmaḥ kāmam iveti | tatra bhāvānāṁ sājātya-vaijātye darśayaiṣyete | na ca vaktavyaṁ tena śrī-kṛṣṇasya tasminn asahanaṁ syāt ity ālocyāha—preṣṭhasya śrī-kṛṣṇasya tuṣṭaya eva kṣipatīti parasparam īrṣyādayaḥ śrī-kṛṣṇa-rāgam eva puṣṇanti | puṣṭe ca rāge tasya tuṣṭir eva jāyata ity arthaḥ | viruddhāyamānatve’pi vyabhicāriṇaḥ sthāyi-poṣakā bhavantīti tāsāṁ te cerṣyādayo bahir vṛttāv evodīyante nāntar-vṛttau sarvāsāṁ tad-eka-jīvanatvād ātmaika-jīvanānāṁ cakṣur-ādīnām iva | tataś ca yoga eva tāsu so’sau tān kṣeptuṁ śaknoti na viyoge | nahi yathā jāgare sva-sva-viṣayān āsvādayituṁ mithaḥ spardhamānāni cakṣur-ādīni pratyekam ātmānugatiṁ vāñchanti tathā suṣuptāv api kintu ātmana audāsīnyamayyāṁ suṣuptau sarvāṇy api militvā ātma-mātrānugatāni tiṣṭhanti | na tu mithaḥ spardhamānāni tadvad atrāpīty āha—īrṣyādīn iti | tatra yoge yugapat proṣita-bhartṛkāvasthātvaṁ vinānyāvasthatve viśleṣe yugapat proṣita-bhartṛkāvasthātve ity arthaḥ ||42-43||

**viśvanāthaḥ : **tad apy eṣa śṛṅgāra-rasas tān vinaiva kathaṁ nirvahatu ity ata āha—saṁmohanasyeti | ekaḥ kandarpa eva loke saṁmohayati tat-sambandhino’pi śṛṅgāra-rasasya kavibhir bharata-praṇīta-rasa-śāstra-dṛṣṭyā khaṇḍitā-vipralabdhādi-varṇane prākṛtair apīrṣyā-dveṣādi-bhāvair eva nirvāha-paripoṣau varṇitau | tādṛśānāṁ kandarpāṇāṁ vṛndebhyo’pi sakāśāt saṁmohanasyāghavidviṣaḥ śṛṅgārasya | cinmayais tair vinā tau kathaṁ bhavetām iti bhāvaḥ | śleṣeṇa svarasāsvādayitṝṇāṁ sarvasyāpy aghasya vidveṣṭuḥ khaṇḍakasya | laukikaḥ kandarpas tu teṣāṁ pāpa-vardhaka eva bhavatīti bhāvaḥ | tathābhūtasya śrī-kṛṣṇasya śṛṅgāro raso nāma vraje mūrto mūrtimān eva vartate tad-avatāratvena ujjvala-śṛṅgāra-nāmaivety arthaḥ | sa paraspara-vijātīya-bhāvavatoḥ pakṣayoḥ paraspara-vairiṇor ity arthaḥ | svasya sthāyi-rūpasya parīvārān poṣakān sañcāri-rūpān īrṣyādīn kṣipet arpayet | prayojanam āha—sva-preṣṭhasya śrī-kṛṣṇasya tuṣṭaye | tat-tad-udbhūta-svīya-dhṛṣṭatvādi-kautuka-vilāsa-sukhāyety arthaḥ | yoge yoga-mātre yasyāḥ kasyā api nāyikāyāḥ saṁyoga-sambhāvanāyām apīty arthaḥ | tena—dadṛśuḥ priya-viśleṣān mohitāṁ duḥkhitāṁ sakhīm iti sakhī-padopanyāsaḥ | tataś ca yugapat sambhoga-śṛṅgāra-rasa-dharmā eva dveṣerṣyādayo bhāvāḥ | na tu hari-priya-janāḥ sadā paraspara-dveṣerṣyādmanta iti bhāvaḥ ||42-43||

viṣṇudāsaḥ : saṁmohanasyeti | kartari lyuṭ saṁmohakasyety arthaḥ | kandarpa-vṛndebhyaḥ sakāśād api | mūrtaḥ śarīrī narma priya-sakhaḥ ujjvala-nāmā | eṣa śṛṅgāraḥ kṣipet prerayet pakṣayor dvayor viṣayayoḥ | kimbhūtayoḥ ? mitho’nyonyaṁ vijātīyo bhāvo yayos tayoḥ īrṣyādīn ādi-śabdena mātsarya-dambhāsūyāmarṣa-garva-cāpalyādayo’pi jñeyāḥ | yoge sambhoga-śṛṅgārākhye sva-preṣṭhaḥ śrī-kṛṣṇas tasya tuṣṭaye paritoṣāya | viśleṣe vipralambha-bhede pravāsākhye | tāsāṁ śrī-kṛṣṇa-preyasīnāṁ prakāśate prakāṭo bhavatīty arthaḥ | anyonyaṁ pratīti śeṣaḥ ||42-43||

—o)0(o—

|| 9.44 ||

yathā lalita-mādhave (3.39)—

sāndraiḥ sundari vṛndaśo hari-pariṣvaṅgair idaṁ maṅgalaṁ

dṛṣṭaṁ te hata-rādhayāṅgam anayā diṣṭyādya candrāvali |

drāg enāṁ nihitena kaṇṭham abhitaḥ śīrṇena kaṁsa-dviṣaḥ

karṇottaṁsa-sugandhinā nija-bhuja-dvandvena sandhukṣaya ||

śrī-jīvaḥ : tatrodāharaṇam āha—yatheti | tatra sāndraiḥ sundarīti virahāvasthāyāṁ śrī-rādhikā-vacanam | sandhukṣaya jīvaya | tad evaṁ śrī-rāsa-pañcādhyāyyām api varṇyate | tasyā amūni naḥ kṣobhaṁ kurvanty uccaiḥ padāni yat [bhā.pu. 10.30.30] ity ekāsāṁ viśleṣe | ubhayāsāṁ tu viśleṣe dadṛśuḥ priya-viśleṣād duḥkhitāṁ mohitāṁ sakhīm [bhā.pu. 10.30.41] iti ||44||

viśvanāthaḥ : mathurā-viraheṇa viṣīdantī śrī-rādhā svamūrtiṁ govardhana-śilāyāṁ pratibimbitāṁ candrāvalītvena niścinvantī prāha—sāndrair iti | vṛndaśo bahu-vārān | enāṁ rādhāṁ māṁ kaṇṭham abhitaḥ kaṇṭhasya sarva-dikṣu nihitenārpitena śīrṇena śrī-kṛṣṇa-virahāt kṣīṇena sandhukṣaya jīvaya | kaṁsadviṣaḥ śrī-kṛṣṇasya karṇāvataṁsa-sugandha-dhāriṇā ity anena tvat-sambhogānantaraṁ tvad-bhuja-dvandvam upadhāya krameṇa dakṣiṇa-vāma-pārśvayos tena śayitam ity abhivyajya tādṛśa-saubhāgya-bhājana-tvad-bhujāśleṣeṇāham api paramparayā tadīyāśleṣa-sukham evānubhavāmīti dhvanitam ||44||

viṣṇudāsaḥ : sāndrair iti | śrī-kṛṣṇe mathurāṁ prayāte sati divyonmāda-daśām ārūḍhā śrī-rādhā govardhane sphaṭika-śilāyāṁ pratibimbitāṁ sva-mūrtiṁ dṛṣṭvā candrāvalī-bhrameṇa tām eva sambodhya vilapati | vṛndaśo bahuśao vārān hari-pariṣvaṅgaiḥ hareḥ kṛṣṇasyāśleṣaiḥ hetubhiḥ kṛtvā maṅgalaṁ maṅgala-svarūpam idam āṅgaṁ te tava diṣṭyā bhāgya-vaśāt drāk śīghram enāṁ māṁ nija-bhuja-dvandvena svasya bāhu-yugalena sandhukṣaya sañjīvaya | tatra hetu-garbha-viśeṣāṇaṁ—kimbhūtena ? kaṁsadviṣaḥ kṛṣṇasya karṇotaṁsa-sugandhinā karṇottaṁsābhyāṁ śobhano gandho yasya tena | punaḥ kīdṛśena ? śīrṇena tasya virahāt kṛśena | punaḥ kimbhūtena ? abhitaḥ sarvataḥ kaṇṭhaṁ nihitenārpitena satā arthān mameti jñeyam | abhito yoge ṣaṣṭhī-sthāne dvitīyā | kaṇṭhasyābhita ity arthaḥ | etad bhuja-dvandvaṁ mama kaṇṭhe nidhāya māṁ sandhukṣayety arthaḥ ||44||

—o)0(o—

|| 9.45-47 ||

yūtheśāyāḥ sva-pakṣādi-bheda-hetur athocyate |

bhāvasya sarvathaivātra sājātye syāt sapakṣatā ||45||

manāg etasya vaijātye suhṛt-pakṣatvam īritam |

sājātyasya tathālpatve sati jñeyā taṭasthatā |

sarvathā khalu vaijātye niścitā pratipakṣatā ||46||

mitho-bhāvasya vaijātye na bhāvo rocate mithaḥ |

arocakatayaivāyam akṣāntiṁ janayet parām ||47||

śrī-jīvaḥ : svajātīya-vijātīya-bhāvābhyāṁ mithaḥ svapakṣādi-bhedaṁ vivṛṇoti—yūtheśāyā iti | bhāvasya prema-viśeṣa-bhāvasya | sāhaṁ kṛṣṇasyeti, mamāyaṁ kṛṣṇa iti dvidhā bhinnasya mithaḥ sājātye sati cakṣuṣor iva karṇayor iva ca mithaḥ sapakṣatā syāt | evaṁ manāg etasyeti | sājātyasya tathālpatve ekatra sajātīyatā tasyālpatve’nyatra prācuryeṇa mithaḥ praveśo na jāyate| tad-alpatā-mayyā avajñā-viṣayatvāt, tat-prācuryamayyāḥ saṅkoca-viṣayatvāt tāṭasthyaṁ jāyata ity arthaḥ | evaṁ sarvatheti atra sarvathā vaijātye vipakṣatvaṁ vivṛtya sthāpayati—mitha iti ||45-47||

viśvanāthaḥ : nanu raso’py ekaḥ śṛṅgāra eva viṣayo’py ekaḥ śrī-kṛṣṇa eva tad api tadāśrayālambanānāṁ vraja-sundarīṇāṁ paraspara-vipakṣa-suhṛt-pakṣāditvaṁ katham ity ata āha—yūtheti | ayam atra vivekaḥ—vinayavatāntaḥkaraṇena madhurākhyasya prīti-vastuno melane vinayāt sakāśāt prīter atitamāṁ jāti-pramāṇābhyām ādhikye vinayasya prīti-nigīrṇatve mamāyaṁ kṛṣṇa iti prakārako madīyatāmayo madhu-snehākhyo bhāvaḥ sthāyī ādara-prākaṭya-śūnyo bhavati | tathā vinayāt sakāśāt prīter ādhikyābhāve prītimayānāṁ vinayānām udbhāsasya prākaṭye kṛṣṇasyāhaṁ kānteti prakārakābhimānena tadīyatāmayo ghṛta-snehākhyo bhāvaḥ sthāyī ādaramayo bhavati | bhāvayor anayor madhu-ghṛtayor iva paraspara-sājātyābhāvāt tulya-pramāṇayor melane visadṛśa-dharmakatvāc ca tat-tad-bhāvavatyoḥ kāntayor api paraspara-bhāvārocakatvāt paraspara-vipakṣataiva syāt | te ca kānte mukhyatvāt rādhā-candrāvalyor eva jñeye | kiṁ ca, tulya-pramāṇaka-vinayavatyor api rādhā-candrāvalyor madhye śrī-rādhā-vinayasyokta-yuktyā prītyā nigīrṇatvenaiva na bahiḥ prākaṭyam | na punaś candrāvalyāḥ sakāśāt vinayo’lpa iti jñeyam | evaṁ ca lalitā-viśākhādīnāṁ śrī-rādhā-candrāvalībhyāṁ sakāśāt vinayasyālpatve’pi vinayāpekṣayā prīter atitarām ādhikye vinayasya prīti-nigīrṇatve madhu-sneha eva tadvatyo lalitādayaḥ śrī-rādhāyāḥ sakāśād alpa-pramāṇaka-premavatyo’pi sarvathā bhāva-sājātyavatyas tasyāḥ sva-pakṣa eva, sakhītva-yūtheśvarītvayos tu prema-tāratamyam eva sarvatra kāraṇaṁ jñeyam | evam eva śrī-rādhā-candrāvalībhyāṁ sakāśāt padmādīnāṁ vinayasyālpatve, vinayāpekṣayā prīter ādhikyābhāve ghṛta-sneha eva tadvatyas tāś candrāvalyāḥ sva-pakṣaḥ | lalitādīnāṁ tu vipakṣa eva ||45||

manāg iti | etasya bhāvasya manāg vaijātye bahutara-sājātyena tad-abhāve’py alpa-mātra-vaijātya-prakṣepe satīty arthaḥ | tathā hi vinayasya prītyā nigīrṇa-prāyatve īṣad-vinayodbhāse īṣad-ghṛta-sneha-sampṛkto madhu-sneho bhavati tadvatī śyāmalā śrī-rādhāyāḥ suhṛt-pakṣaḥ, tathā sājātyasyālpatve sati bahutara-vaijātya-sad-bhāve’py alpa-mātra-sājātya-prakṣepe satīty arthaḥ | tathā hi vinayasya prītyā īṣan-nigīrṇatve prāyaḥ sampūrṇa-vinayodbhāse īṣan-madhu-sneha-sampṛkto ghṛta-sneho bhavati | tadvatī bhadrā śrī-rādhāyās taṭasthaḥ pakṣaḥ | candrāvalyās tu suhṛt-pakṣaḥ | mitho vaijātye sarvathā viparīta-jātitve ||46-47||

viṣṇudāsaḥ : yūtheśāyā iti | sva-pakṣādi-bheda-hetuḥ svapakṣādīnāṁ sva-pakṣa-suhṛt-pakṣa-taṭastha-pratipakṣāṇāṁ catūrṇāṁ pūrvoktānāṁ yo bhedaḥ bhinnatā tasya hetuḥ kāraṇam | bhāvasyeti sarvatra sambandhaḥ | sarvathā sarvāṁśena | manāk alpam api etasya bhāvasya || evaṁ sāmānyataś catūrṇāṁ lakṣaṇaṁ sahetukam uktvā pratipakṣa-bhāvāsahiṣṇutā-kāraṇaṁ viśeṣeṇa vivṛṇoti mitho bhāvasyety ekena arocakatayaiva hetunā akṣāntim asahiṣṇutāṁ janayet utpādayet parāṁ durnivārām ||45-47||

—o)0(o—

|| 9.48 ||

yathā—

yā madhyastha-padena saṅkulatarā śuddhā prakṛtyā jaḍā

vaidagdhī-nalinī-nimīlana-paṭur doṣāntarollāsinī |

āśāyāḥ sphuraṇaṁ harer janayituṁ yuktātra candrāvalī

sāpi syād iti locayan sakhi janaḥ kaḥ soḍhum īṣṭe kṣitau ||

śrī-jīvaḥ : tatra rādhāyā vacanam—yeti | madhyasthasya taṭasthasya yat padaṁ vyavasāyas tena saṅkulatareti tasyāḥ śrī-kṛṣṇe ādara-bāhulyam eva tāṭasthyena manyate | candra-śreṇyāḥ pakṣe madhya-vartinā pādena lakṣaṇeti | śuddhā mādhurya-viśeṣa-rahitā, pakṣe śvetā | jaḍā praṇayi-praṇayocita-buddhi-rahitā, pakṣe śītalā | doṣāntaram uttama-jātīya-svabhāveṣv asmad-vargeṣu dveṣaḥ | pakṣe, doṣā rātris, tan-madhyollāsinī | hareḥ śrī-kṛṣṇasya āśāyās tṛṣṇāyāḥ, pakṣe indrasya diśaḥ locayan vicārayan ||48||

viśvanāthaḥ : nanu śrī-kṛṣṇāya sukha-dānam eva tavoddeśyaṁ tac ca sukhaṁ candrāvalī-sambhoge yadi śrī-kṛṣṇo labhate tadā tāṁ tvaṁ kathaṁ dvekṣi ? kathaṁ vā khaṇḍitā-daśāyāṁ kṛta-saṅgāya śrī-kṛṣṇāya ca kupyasi ? iti pṛcchantīṁ prema-siddhānta-jijñāsuṁ kām api vṛndā-saṅginīṁ vana-devatāṁ vṛndāvaneśvarīṁ śrī-rādhā tattvaṁ bodhayanty āha—yā madhyastheti | yā candrāvalī candra-śreṇī | dvādaśānām eva māsānāṁ candrā ity arthaḥ | madhya-sthitena padena mālinya-mayena cihnena saṅkulatarā sarvathā yuktā | pakṣe, madhyasthasya yat padaṁ vyavasāyas tena śrī-kṛṣṇe tasyā ādara-bāhulyam eva tāṭasthyaṁ vyanakti | aśuddhā aviśadā madhya-sthita-kalaṅkatvāt | pakṣe, śuddhā—aher iva gatiḥ premṇaḥ svabhāva-kuṭilā bhavet iti sāhajika-vakratāṁaya-prema-rīti-śūnyā | prakṛtyā svabhāvenaiva jaḍā śaitya-duḥkhadā | pakṣe, ādareṇa sakhyaṁ nirvātīty api buddhi-rahitā | vaidagdhīti rūpakeṇa pakṣa-dvaya-nirvāhaḥ | yad vā, vaidagdhyā viparīta-lakṣaṇayā avaidagdhyā hetunā nalinyā nimīlane mudraṇe paṭuḥ | pakṣe, vaidagdhy eva nalinī śrī-kṛṣṇa-bhramarasya sukhadā tasyā nimīlane lope doṣā rātris tad-antara eva ullasituṁ śobhāṁ prāptuṁ śīlaṁ yasyāḥ, na tu divase ity arthaḥ | pakṣe doṣair ukta-lakṣaṇair api guṇair antare sva-manasi ullasana-śīlā | sva-tāṭasthyādi-doṣān doṣatvena na jānātīti bhāvaḥ | yā khalv evam evambhūtā sāpi harer indrasya āśāyā diśaḥ sphuraṇaṁ prakāśam | pakṣe, harer vrajendra-sūnor āśāyā abhilāṣasya sphuraṇaṁ sphūrti-mātram api kiṁ punaḥ prādurbhāvaṁ kiṁtamāṁ mūrtiṁ janayituṁ yuktā ucitā syād iti soḍhuṁ ko jano locayan vicārayan | vicāravān ity arthaḥ | kṣitau pṛthivī-madhye’pi | iṣṭe śaknoti | api tu sarva everṣyām āviṣkaroti | na punar aham eva tvayopālambhanīyeti bhāvaḥ | sā tāvad āstāṁ tat-saṅginaṁ śrī-kṛṣṇam api khaṇḍitā bhavantī yadīrṣyāmi tad api nāyuktaṁ yaṁ bhojayitum atiyatnato rocakaṁ rocakaṁ vastu saṅgṛhya saṅgṛhyaprastutīkriyate sa yadi kvacid anyatrārocakair virasair eva vastubhiḥ sambhuktaiḥ samayaṁ gamayitvā āyāti tadā tasmai kupyate na veti tvam eva tat vivicya brūhīti prema-tattvaṁ sā jñāpitā ||48||

viṣṇudāsaḥ : tatra dig-darśanatayā mitho’nya-jātīya-bhāvayoḥ rādhā-candrāvalyor anyonyam akṣāntitvaṁ kramāt śloka-dvayena prāha—yā madhyastheti | kadācit kṛṣṇaṁ prati candrāvaler atiśaya-gauravottara-vyavahāram upalabhya śrī-rādhā-bāḍham akṣānta-cittā jātāstīti sva-sukhī-mukhād ākarṇya sasāntvānunayena tayor mithaḥ sāmañjasyam abhilaṣāntīṁ śyāmāṁ prati śrī-rādhā vijñāpayati | he sakhi śyāme ! sāpi candrāvalī harer āśāyāḥ sphuraṇaṁ janayituṁ yuktā syād iti locayan ko janaḥ soḍhum īṣṭe | candrāvalī candra-śreṇī pakṣe tan-nāmnī śrī-kṛṣṇa-preyasī harer āśāyāḥ indrasya diśaḥ prācyāḥ pakṣe hareḥ śrī-kṛṣṇasya vāñchāyāḥ sphuraṇaṁ dīptiṁ pakse sphūrtim api janayituṁ niṣpādayituṁ loacayan vicārayan īṣṭe samartho bhavati ? sā kā ? ity apekṣāyāṁ viśeṣaṇāni vinyasyati | yā madhyastha-padena saṅkulatarā madhye sthitaṁ yat padaṁ lakṣma tena saṅkulatarā atiśaya-vyāptā | pakṣe, ghṛta-snehatvena tadīyatvābhimānāt madhya-sthānāṁ taṭasthānāṁ yat padaṁ vyavasāyas teneti | punaḥ kimbhūtā ? madhya-sthita-kalaṅkatvād aśuddhā aviśadā | pakṣe, śuddhā sahaja-kuṭila-prema-rīti-rahitā | punaḥ kīdṛśī ? prakṛtyā svabhāvenaiva jaḍā śītalā | pakṣe, ghṛta-snehatvād adakṣā | punaḥ kimbhūtā ? vaidagdhī-nalinī-nimīlana-paṭuḥ vaidagdhy eva nalinī padma-latā tasyā nimīlane saṅkocane paṭuḥ | punaḥ kīdṛśī ? doṣāntarollāsinī doṣā rātris tasyā antaraṁ madhyaṁ kiṁ vā doṣāntaro rātri-viśeṣas tam iti | athavāṇyantād eva ṇiniḥ | doṣā-madhye tathā dūṣaṇa-madhye ullasitum iti vyākhyeyam ||48||

—o)0(o—

|| 9.49 ||

ṣoḍaśyās tvam uḍor vimuñca sahasā nāmāpi vāmāśaye

tasyā durvinayair muner api manaḥ śāntātmanaḥ kupyati |

dhig goṣṭhendra-sute samasta-guṇināṁ maulau vrajābhyarcite

pādānte patite’pi naiva kurute bhrū-kṣepam apy atra yā ||

śrī-jīvaḥ : atha candrāvalyā vacanam—ṣoḍaśyā iti | ṣoḍaśyās tvam uḍor iti | tat-sanāmnyā rādhāyā ity arthaḥ | sākṣāt tan-nāmāgrahaṇaṁ tv īrṣyayā mantavyam | tathaiva madhyāyā api tasyāḥ prakharātvaṁ prakhyāpitam | muner iti mauna-śīlasyāpi tatra doṣodgāraḥ sambhāvyata ity arthaḥ ||49||

**viśvanāthaḥ : **candrāvalyā bhāvaḥ śrī-rādhāyai na rocate iti darśitaṁ śrī-rādhā-bhāvo’pi candrāvalyai na rocata iti darśayitum āha—ṣoḍaśyā iti | kām api sva-sakhīṁ prasaṅgopagataṁ śrī-rādhā-caritraṁ bruvāṇām ākṣipantī candrāvaly āha—ṣoḍaśyās tvam uḍor iti | tat-sa-nāmnyāḥ śrī-rādhāyā ity arthaḥ | sākṣāt tan-nāma-sparṣe’pi maj-jihvā kaṭur bhavatīti bhāvaḥ | sahasāpi kiṁ punaḥ prakaraṇena nāmāpi kiṁ punaś caritraṁ vimuñca tyaja | vāmāśaye iti | samprati tava buddhir bhraṣṭā jāteti budhye | yat tasyāḥ prasaṅgam akasmād utthāpayasīti bhāvaḥ | nanu jagaty asmin kam api janaṁ na dvekṣi na nindasīti parama-dakṣiṇāyās te sauśīlyaṁ prasiddhaṁ satyaṁ tad api tan-nindā mayā dustyajaivety āha—tasyā iti | para-svabhāva-karmāṇi na praśaṁsen na garhayet iti śāntasya svābhāviko dharmaḥ | tasyāpi muner mauna-śīlasyāpi ahaṁ tu gopa-kanyā vyavahāra-mārgasthā asaṁyata-vāk | kathaṁ na kupyāmi na vā nindāmīti bhāvaḥ | ke te durvinayā iti cet tatrāha—dhig iti | sāmānyākāreṇoktes tāṁ dhik tasyā api tac ceṣṭitaṁ dhik tvām api tat-prasaṅga-kāriṇīṁ dhik iti | pādānte patite’pīti | sā khalu kā bhāvinī bhavet yā sva-kāntaṁ sva-pāda-tala-gataṁ kuryāt| māninī hi kāntasya sāma-dāna-bhedāñjali-kiñcin-mauli-mātrāvanati-svedān vilokya prasīdet | ity eva prema-rasa-paripāṭī bhaved iti bhāvaḥ | bhavatu vā kāntaḥ svayaṁ pādānta-patitaḥ tathābhūtaṁ taṁ dṛṣṭvā bhāvavatī manasāpi viṣīded eva hanta hanta yā bhruvaḥ kṣepam api na kurute sā kathaṁ premṇo gandham api dhattām iti bhāvaḥ | māstu vā prema tad api vrajendrasya sūnau tatrāpi samasteti | tatrāpi vrajeti | buddhimatā janenādaraḥ kartum ucita eveti bhāvaḥ |

nanv evaṁ cet, prema-śūnyāṁ tāṁ tvat-kāntaḥ svecchayaiva kathaṁ muhur muhur gacchet tasya ca tasyām icchā cet kathaṁ vā tvaṁ premavatī tāṁ dvekṣi ? satyaṁ, tasyāh saundaryam asti kāma-mattādhikyaṁ ca | atatḥ samprayoga-sukha-mātrārthaṁ svasya saṅgatyā śikṣayā ca sad-bhāva-prāpaṇārthaṁ ca sa tasyāḥ pārśvaṁ gacchati tasyāś ca svabhāvo mūrdhni vartate iti nyāyena sad-bhāvaḥ kadāpi na bhāvī tad-abhāva-kaluṣitena tasyāṁ samprayogeṇa ca tasya kiṁ sukhaṁ syād iti parāmṛśya tām ahaṁ dveṣmīty ādi sva-rasa-tattvam api sā bodhiteti jñeyam ||49||

**viṣṇudāsaḥ : **ṣoḍaśyā iti | śrī-kṛṣṇena māninyā rādhāyāḥ pādāntāvadhinānunayenāpi prasādo duṣkaro’bhūd iti padmā-mukhāc chṛṇvatī candrāvalī tad-asahiṣṇus tām ākṣipantī tat-prastāvābhidhānam api mādṛśām ayuktam iti sva-sakhīṁ padmāṁ nivārayati— ṣoḍaśyā viśākhā-para-paryāyāḥ śrī-rādhāyā uḍor nakṣatrasya nāmāgrahaṇaṁ tasyām īrṣyātirekāt | tat-prasaṅga-kāriṇīṁ sva-sakhīm api he vāmāśaye iti sambodhya tasyām eva dveṣātiśayo dyotitaḥ| nanu kim ity evaṁ brūṣe ? tatrāha—tasyā iti | muner manana-śīlasyāpi tathā śāntaḥ ātmā mano yasya tathā-bhūtasyāpi manaḥ kartṛ kupyati kṣubhyati | durvinayam evāha—dhig iti | dhiṅ nirbhartsana-nindayoḥ ity amaraḥ | dhig atra nindāyāṁ, goṣṭhendra-sute iti parama-sauśīlyādi-guṇāspadatvaṁ paramopakāritvaṁ ca tasya dhvanitam | punaḥ kimbhūte ? samasta-guṇināṁ sarveṣāṁ guṇavatāṁ maulau mukuṭe mukuṭavac chiro-dhārye ity arthaḥ | ata eva vrajābhyarcite vraja-janair api atiśayena sammānite evambhūte tasmin pādānte patite’pi yā bhrū-kṣepam api na kurute iti ||49||

—o)0(o—

|| 9.50 ||

yatra syān nija-bhāvasya prāyas tulya-pramāṇatā |

pakṣaḥ sa eva maitrāya vidveṣāya ca yujyate ||

śrī-jīvaḥ : nija-bhāvasya śrī-kṛṣṇa-viṣayaka-sva-premṇas tulya-pramāṇatā rati-prema-praṇayādināmabhir vakṣyamāṇair uttarotkarṣaiḥ sadṛśatā | prāya iti | kvacit tu sādṛśyātiśayābhāve’pi sadṛśam anyatā ca tatra hetur iti jñāpitam ||50||

viśvanāthaḥ : nanu śrī-rādhāyāḥ sarvathā vijātīya-bhāvā ghṛta-snehavatyo gopyaḥ kim anyā na santi, yataś candrāvalyām eva tasyā dveṣa-prasiddhiḥ | evaṁ candrāvalyā api śrī-rādhāyām eva nānyāsv ity atra ko hetus tatrāha—yatra syād iti | yatra yadīya-bhāve prāyo-grahaṇād yat kiñcin mātra-nyūna-pramāṇatve’pi yat kiñcid vaijātya-spaṣṭa-sājātye maitrāya sarvathā vaijātye vidveṣāya yujyate iti prākṛta-loke’pi tathā darśanād ity arthaḥ ||50||

**viṣṇudāsaḥ : **evam anyonya-bhāva-rocakatvaṁ vipakṣatāyāṁ kāraṇaṁ śloka-dvayenodāhṛtya samprati bhāvasya pramāṇa-tāratamyena maitrī-pratipakṣatayor aucityaṁ vivriyate—yatreti śloka-catuṣkeṇa | yatra pakṣe prāyo bāhulyataḥ | kintu nāṁśo’pi anyatra candrāvaly-ādau || nanu tarhi kim iti tāv ubhau pakṣau udāhṛtau ? tatrāha—rasenaiveti rasa-sājātya-mātreṇaiva, sāmyam iva na tu sāmyaṁ, tatrāpy arpyate, anyathānupapattyā āropyate eva, na ca vastutaḥ | śrī-rādhāyāḥ niratiśayāsamānordhva-premādi-guṇa-sampad-ādīnām āśrayatvena prasiddheḥ | sājātyaṁ tulya-pramāṇatvaṁ ca sarvathā sarvāṁśena durghaṭam asambhavam | tuṣyatu durjana iti nyāyena sārdhāṅgīkāram āha—syāc ced iti | ghuṇākṣaraṁ kīṭa-viśeṣeṇotkīrṇam akṣarākārāṅka-vṛndam evākṣaram akṣarābhāsaḥ | tan-nyāyāt tad iva | tarhi suhṛttā maitry eva sammatā | atrāpi sāmyābhāsatve’pi kevala-rasa-svabhāvāt kecid anye vaipakṣyaṁ vipakṣatā syād iti vadantīti śeṣaḥ ||50-53||

—o)0(o—

|| 9.51 ||

nāṁśo’py anyatra rādhāyāḥ premādi-guṇa-sampadām |

rasenaiva vipakṣādau mithaḥ sāmyam ivārpyate ||

**śrī-jīvaḥ : **atra śrī-rādhā-mahima-mahodadhim avagāhamānānāṁ matam āśrityāha—nāṁśo’pīti | vipakṣādau vipakṣa-svapakṣa-suhṛt-pakṣa iti traye | rasenaiveti | yathā hanumad-ādi-caritra-śravaṇena vīra-rasa-samullāse samudra-laṅghanodyamādayaḥ samīkṣyante manyante ca rasa-vidbhis tathātrāpīti bhāvaḥ ||51||

**viśvanāthaḥ : **nanu śrī-rādhāyā bhāvasya tulya-pramāṇaka-bhāvavatyau kiṁ candrāvalī-śyāmale bhavetāṁ yatas tayor eva dveṣa-maitryau dṛśyete ity ata āha—nāṁśo’py anyatreti | tad api rasenaiva kartrā sva-puṣṭy-arthaṁ mithaḥ paraspara-sāmyaṁ rādhā-candrāvalyor bhāvayor mithaḥ parama-vaijātye’pi tulya-pramāṇatāyām eva sāmyam iva |

nanu sarvathā vaijātye tulya-pramāṇaka-bhāvavattve vairam iva kayościd yūtheśvaryoḥ sarvathā bhāva-sājātye kiṁ mithaḥ sva-pakṣatvam anyo vā kaścana vyapadeśaḥ syād ity apekṣāyām āha—bhāvasyeti | dvayor ātyantikādhikye yūtheśarītve ity arthaḥ | sarvathā sājātyaṁ tu durghaṭam avaśyam eva kiñcid vaijātyaṁ vinā pṛthag yūtheśvarītvaṁ na sambhavet | sarvathā bhāva-sājātyaṁ hi parasparātiprīteḥ kāraṇam | atiprītiś ca nirantara-sahāvasthitiḥ paraspara-sukhadānānugatīnāṁ tāsu sahāvasthity-ādiṣu sakhīṣu kathaṁ pārthakyam abhimataṁ bhavati | tatra ceyaṁ vyavasthā—paraspara-bhāva-sājātyavatīṣu bahvīṣu madhye yasyā bhāvasya pramāṇādhikyaṁ saivaikā yūtheśvarī bhavati anyās tat-sakhyo bhavantīti | yad uktam—

yūthādhipātve ‘py aucityaṁ dadhānā lalitādayaḥ |

sveṣṭa-rādhādi-bhāvasya lobhāt sakhya-ruciṁ dadhuḥ || [u.nī. 3.61] iti ||51||

**viṣṇudāsaḥ : **50-sāṅkhyaka-kārikāyāṣ ṭīkā draṣṭavyā |

—o)0(o—

|| 9.52 ||

bhāvasyātyantikādhikye sājātyaṁ sarvathā dvayoḥ |

tathā tulya-pramāṇatvam evaṁ prāyaḥ sudurghaṭam ||

śrī-jīvaḥ : nanv atyantādhikayor api kayościd bhāva-sājātyaṁ bhavatu tataś ca sva-pakṣatvam api syāt | tatrāha—bhāvasyeti | dvayoḥ svatantra-yūthādhipayoḥ svasya yūtham anv atyantādhikatve sati bhāvasya kṛṣṇe tvadīyatāmayasya madīyatāmayasya ca sājātyaṁ sarvathā sudurghaṭam | kiṁ tv aṁśenaiva tat syāt | sarvathā sājātye sati kasyāścit kasyāścit praveśe yūthādhipātvaṁ na syāt | nanu premṇas tulya-pramāṇatve svatantrataiva syāt tatrāha—tathā sarvathā tulya-pramāṇatvam ity evam api sudurghaṭam iti | prāya iti | lalitā-viśākhādiṣu dṛśyate iti ced virala-cāritvam evety arthaḥ ||52||

**viśvanāthaḥ : **nanu sarvathā yūthādhipāsu madhye śrī-rādhā-candrāvalyor eva parmātyantādhikye atas tābhyāṁ sakāśād alpa-pramāṇaka-bhāvavatyo lalitā-padmādayas tayoḥ sakhyo babhūvur ity ucitam eva | kiṁ tu tābhyām anyā yūtheśvaryo bahvyo yās tāsu kāścit tulya-pramāṇaka-bhāva-sājātyavatyaḥ kiṁ na sambhavanti sambhavanti vety apekṣāyām āha—tathā tulya-pramāṇatvam iti | bahvīnāṁ kā kathā dvayor eva yūtheśvaryoḥ sarvathā bhāvasya kiñcin-mātra-nyūnādhikāpramāṇatve’pi sakhītva-yūthapātve eva bhavataḥ | vaijātye vaijātyasyaiva bhedakatvāt dvayor yūthādhipātve kāraṇatvaṁ na tatra tulya-pramāṇatvāpekṣā sājātye tu sājātyasya bhedakatvābhāvāt sarvathā tulya-pramāṇatvasyaiva kāraṇatā | tac ca yugapat sudurghaṭam iti sva-yūtha eva sājātyaṁ pṛthag yūtha eva sājātyaṁ nirṇītam iti ||52||

**viṣṇudāsaḥ : **50-sāṅkhyaka-kārike ṭīkā draṣṭavyā |

—o)0(o—

|| 9.53 ||

syāc ced ghuṇākṣara-nyāyāt suhṛttaiveha sammatā |

rasa-svabhāvād atrāpi vaipakṣyam iti kecana ||

śrī-jīvaḥ : nanu rādhā-candrāvalyau vinānyatra sājātyaṁ brūmaḥ | te hi paramātyantādhike iti sva-svayūthātyantādhikānāṁ lalitā-padmādīnām api tat-tad-viṣayaṁ sakhyaṁ sambhavaty eva| anyatra tu kā vārtety āśaṅkyāha—syāc ced iti | rasa-svabhāvatvād iti | śṛṅgāra-rasasya svabhāvo’yaṁ yatra parasparaṁ vaipakṣyaṁ bhavatīti | kecaneti | sakhyādi-darśanāt tatra ghaṭata iti bhāvaḥ | yad uktaṁ śrī-daśame—kāścit parokṣaṁ kṛṣṇasya sva-sakhībhyo’ nvavarṇayan [bhā.pu. 10.21.3] iti ||53||

**viśvanāthaḥ : **prāyo-grahaṇaṁ svayam eva vyācaṣṭe—syāc ced iti | ghuṇākṣaraṁ jīrṇa-kāṣṭhādau ghuṇākhya-kīṭa-viśeṣotkīrṇaṁ daivād akṣarākārāṅka-vṛndam evākṣarābhāsatvād akṣaraṁ tan-nyāyāt tad ivety arthaḥ | iha īdṛśyāṁ yūtheśvaryāṁ suhṛttaiva sarvathā sājātye’pi na svapakṣatvaṁ sadā sahāvasthity-ādīnāṁ tat-kāryāṇām asambhavād iti bhāvaḥ | sva-mataṁ samāpya paramatamāha—rasa-svabhāvād iti | na tu tatra premāpekṣeti bhāvaḥ | atrāpi api-kārāt suhṛt-pakṣe svapakṣe’pi sarvatra svasmād anyatraiva vaipakṣyam | atha saṅkṣepeṇa prakaraṇārtha-siddhi-lekhaḥ | ananta-koṭi-yogiṣu yā yāḥ śuddha-ghṛta-snehavatyas tāsu mukhyā ekaiva candrāvalī anyās tat-sakhyaḥ padmādayas tāsv eva śrī-rādhā-lalitādīnāṁ dveṣo nānyatra kāsv api yūthapāsu sarvathā bhāva-vaijātyābhāvāt | evaṁ candrāvalī-padmādīnāṁ śuddha-madhu-snehavatīṣu śrī-rādhā-lalitādiṣv eva nānyatra | śrī-rādhā-lalitādīnāṁ sauhārdaṁ tu bahvīṣv eva yūthapāsu aśuddha-madhu-snehāsu śyāmalā-maṅgalādīṣv alpālpatarālpatama-ghṛta-sneha-samparkād aśuddhi-vaividhyāt | etāsu candrāvalyādīnāṁ tāṭasthyam | evam aśuddha-ghṛta-snehavatīṣu bhadrādiṣu bahvīṣu śrī-rādhādīnāṁ tāṭasthyaṁ candrāvalyādīnāṁ tu sauhārdam | evaṁ śyāmalādīnāṁ pālyādiṣu vipakṣatvādi-bhedā jñeyāḥ | evaṁ ca svapakṣatā svayūtheṣv eva vipakṣatā ekasyām eva yūthapāyāṁ ghuṇākṣara-nyāyataḥ sājātye bahvīṣv api sauhārdya-tāṭasthye bahvīṣv eva yūthapāsv iti dik || iti svapakṣa-vipakṣādi-bheda-vivṛtiḥ ||53||

viṣṇudāsaḥ : 50-sāṅkhyaka-kārike ṭīkā draṣṭavyā |

—o)0(o—

iti śrī-śrī-ujjvala-nīlamaṇau

hari-vallabhā -prakaraṇam

||9||

(10)

atha uddīpana-vibhāva-prakaraṇam

|| 10.1 ||

atha vibhāveṣūddīpanāḥ—

uddīpana-vibhāvā hares tadīya-priyāṇāṁ ca |

kathitā guṇa-nāma-carita-maṇḍana-sambandhinas taṭasthāś ca ||

**śrī-jīvaḥ: **tadīya-priyāṇāṁ ceti | yadyapy ujjvala-rase’smin rasāntaravat śrī-kṛṣṇa-viṣayikāyā rase rasatvaṁ pratipādyaṁ, na tu tat-preyasī-viṣayikāyāḥ | tataś ca śrī-kṛṣṇa-guṇā evoddīpakatvena vācyā, na tu tāsāṁ guṇāḥ | tathāpi tāsāṁ svasmin svīya-rūpa-yauvanādayo’py uddīpanā bhavantīti tad-bhāva-bhāviteṣv ādhunikeṣv api tadvad eva te sphurantīty abhiprāyeṇoktam ||1-2||

**viśvanāthaḥ: **tad evaṁ nāyaka-nāyikā-tat-parikarādy-ālambana-vibhāvaṁ parisamāpyedānīm uddīpana-vibhāvān āha—uddīpanā iti | tadīya-priyāṇāṁ ceti | rase’smin nāyikā-nāyakayoḥ paraspara-viṣayāśraya-bhāvān paraspara-guṇādayaḥ parasparoddīpanā bhavantīti jñāpitam | anugāminaḥ sādhaka-bhaktās tu śrī-kṛṣṇa-viṣayakaṁ vraja-devīnāṁ bhāvaṁ svarūpa-lakṣaṇena vraja-devī-viṣayakaṁ śrī-kṛṣṇasya bhāvaṁ tu taṭastha-lakṣaṇenāsvādayantīty atra samādhānaṁ ca jñeyam ||1-2||

viṣṇudāsaḥ: atha vibhāveṣu uddīpanā vakṣyante iti śeṣaḥ | lakṣaṇaṁ ca pūrva-rasāmṛta-sindhau—uddīpanās tu te proktā bhāvam uddīpayanti ye [bha.ra.si. 2.1.301] iti | uddīpanā iti tadīya-priyāṇāṁ tasya hareḥ preyasīnām ||1||

—o)0(o—

|| 10.2 ||

tatra guṇāḥ

guṇās tridhā mānasā syur vācikāḥ kāyikās tathā ||2||

śrī-jīvaḥ,viśvanāthaḥ: na vyākhyātam.

viṣṇudāsaḥ: tatra guṇā iti | ayaṁ suramyo ruciraḥ [u.nī. 1.6] ity ādinā pūrvam ālambana-vibhāve likhitānām api trividha-guṇānām atroddīpana-vibhāveṣv api yat punar grahaṇaṁ, tat tu teṣām ubhayatrāpi sambhavān na doṣaḥ | yathā pūrva-rasāmṛta-sindhau—

guṇāḥ svarūpam evāsya kāyikādyā yadapy amī |

bhedaṁ svīkṛtya varṇyante tathāpy uddīpanā iti || [bha.ra.si. 2.1.305] iti |

atas tasya svarūpasya syād ālambanataiva hi | uddīpanatvam eva syād bhūṣaṇādes tu kevalam ||2||

—o)0(o—

|| 10.3-4 ||

tatra mānasāḥ

guṇāḥ kṛtajñatā-kṣānti-karuṇādyās tu mānasāḥ ||

yathā—

vaśam alpikayāpi sevayāmum

vihite’py āgasi duḥsahe smitāsyam |

para-duḥkha-lave’pi kātaraṁ me

harim udvīkṣya manas tanoti tṛṣṇām ||4||

śrī-jivaḥ: vaśam alpikayeti | vākyam eva pura-vāsinyaāḥ pūrva-rāga-mayam iti jñeyam | tat-tad-guṇānubhava-sātatyāvagateḥ | harim udvīkṣyeti | prathamāyā ruceḥ pratipatteś ca | eṣā ca śrī-satyabhāmāvagamyate | kintu madhurākhya-rasasyāsādhāraṇatoddīpana-guṇānuktiḥ sakhīṁ prati kañcid avahittārtham iti jñeyam ||3-4||

viśvanāthaḥ: śrī-rādhāyāḥ sakhī kācid asama-snehā kaiṅkaryāṁśa-pradhānā sajātīyāśayāṁ kāñcid anyāṁ sakhīṁ praty āha—vaśam iti | viśeṣaṇa-trayeṇa kṛtajñatvasya kṣamitvasya kāruṇyasya parāvadhitvaṁ tena cāsmad-vidha-bālā-jana-sukha-sevyatvam | tena ca śṛṅgāra-rasaś cāntarbhāvitaḥ ||3-4||

**viṣṇudāsaḥ: **kācid vraja-devī śrī-kṛṣṇa-darśanato hṛdyārūḍhān tad-alaukika-guṇān varṇayati nija-sakhīṁ prati | alpikayā’tyalpayāpi sevayā vaśam adhīnam ity anena kṛtajñatvaṁ, parama-duḥkheti karuṇatvaṁ kathitam | manaḥ kartṛ ||3-4||

—o)0(o—

|| 10.5-6 ||

atha vācikāḥ—

vācikās tu guṇāḥ proktāḥ karṇānandakatādayaḥ ||

yathā—

karṇāpahāri-varṇām aśruta-cara-mādhurībhir abhyastām |

āli rasālāṁ mādhava-vācaṁ nācamya tṛpyāmi ||

**śrī-jīvaḥ : **karṇāpahāri-varṇam iti | atra ca tadvat | śrī-vraja-kumāryāḥ kasyāścit tad-bhūpāveśena sthānād acalāyāḥ pṛcchantīṁ sakhīṁ prati hi vacanam idam | mādhurībhir artha-vaicitrībhiḥ | rasam ālāti ādātte iti rasālām | na tṛpyāmīty anvayaḥ ||5-6||

viśvanāthaḥ : sakhi latāntaritāsīty ataḥ svakāntam api na paśyantī kim atra vilambase iti pṛcchantīṁ viśākhāṁ śrī-rādhā prāha—karṇeti | yāvad atra śrī-kṛṣṇaḥ subalena samaṁ saṅkathayann āste tāvad aham atraiva sthāsyāmīti bhāvaḥ | rasālā pānaka-bhedaḥ | tām eveti upamaiveyaṁ na tu rūpakam | karṇāpahāri-varṇām iti viśeṣaṇaṁ mādhava-vācyevānukūlaṁ na tu rasālāyām asambhavād iti rūpakasya bādhakam | yad uktaṁ kāvya-prakāśe—pādāmbujaṁ bhavatu no vijayāya mañju mañjīra-śiñjita-manoharam ambikāyāḥ ity atra mañjīra-śiñjitam ambuje pratikūlam asambhavād iti bādhakaṁ rūpakasyeti ||5-6||

**viṣṇudāsaḥ : **karṇeti | kenacit priya-narma-sakhena saha narma-mādhuryā saṁlapantaṁ śrī-kṛṣṇaṁ dṛṣṭvā kācid vraja-sundarī kiñcid dūra-stha-kuñje nihnutya tad-vacanāmṛtam āpibantī sva-sakhīṁ prati tatrātmanas tṛpti-rāhityam āvedayati | karṇāpahāriṇaḥ karṇāvapahartum anya-viṣayata ākṛṣya svaikaniṣṭhau kartuṁ śīlaṁ yeṣāṁ te varṇā akṣarāṇi yasyāṁ tām | punaḥ kimbhūtām ? aśruta-caryaḥ anākarṇita-pūrvā api kim uta vaktavyam adṛṣṭa-pūrvā iti, kim uta vaktavyam ananubhūta-pūrvā iti yā mādhuryas tābhir abhyastāṁ samantāt saṁyuktām iti yāvat | kiṁ vā, muhur muhur abhyāsena bhāvitām | āli he sakhi ! rasālāṁ rasa-yuktām | asamasta-rūpakam idam | vāg eva rasālā pānaka-bhedas tām ity arthaḥ | ācamya ā samyak pītvāpi |

karṇāmṛte ca—

paryācitāmṛta-rasāni padārtha-bhaṅgī-

valgūni valgita-viśāla-vilocanāni |

bālyādhikāni mada-ballava-bhāvinībhir

bhāve luṭhanti sukṛtāṁ tava jalpitāni || [kṛ.ka. 33] iti ||6||

—o)0(o—

|| 10.7-9 ||

atha kāyikāḥ—

te vayo rūpa-lāvaṇye saundaryam abhirūpatā |

mādhuryaṁ mārdavādyāś ca kāyikāḥ kathitā guṇāḥ ||

tatra vayaḥ—

vayaś caturvidhaṁ tv atra kathitaṁ madhure rase |

vayaḥ-sandhis tathā navyaṁ vyaktaṁ pūrṇam iti kramāt ||

vayo-mukhā guṇāḥ pūrva-muktāḥ keśava-saṁśrayāḥ |

tena te’tra pravakṣyante prāyaśas tat-priyānugāḥ ||

śrī-jīvaḥ : rūpa-lāvaṇyādīnām api bhedāḥ svayam api bhedāḥ svayam eva vakṣyante ||7-9||

viśvanāthaḥ : vayo yauvanam | vaya iti pṛthak padam | uktā bhakti-rasāmṛte, kintu saṁjñāntareṇeti jñeyam | tatra yat prathama-kaiśora-śabdenābhihitaṁ tasyaiva pūrvāpara-bhāgau vayaḥ-sandhi-navya-śabdābhyām atrocyete | tathā madhya-kaiśora-śeṣa-kaiśore vyakta-pūrva-śabdābhyām iti | prāyaśa iti tad api tat tat smārayituṁ śrī-kṛṣṇasyātrāpi kiñcid ucyate ity arthaḥ ||7-9||

**viṣṇudāsaḥ : **vayaś caturvidham iti | vayaḥ-sandhi-prabhṛti-caturvidhā saṁjñā sānvayā pāribhāṣikī | vayo-mukhā vayaḥ-prabhṛtayo ye guṇāḥ keśava-saṁśrayāḥ kṛṣṇādhikaraṇa-kāṇḍe pūrvaṁ pūrva-rasāmṛta-sindhau uktāḥ santīty anena vacanena tatra saṁjñāntareṇa vayaso bhedāḥ kathitā api prāyo lakṣaṇodāharaṇādi-sāmyātta eva eta iti kaver abhiprāyaḥ | ata evātra vayo-vivecana-prakaraṇe kṛṣṇasya kevalaṁ vayaḥ-sandhir eva nidarśanārtham udāhartavyaḥ | tatra yat śeṣa-paugaṇḍam ity uktaṁ tad atra vayaḥ-sandhi-saṁjñayā kathyate | evaṁ tatra yat prathama-kaiśoram ity uktaṁ, tad atra navyatve | tatra yan madhya-kaiśoram ity uktam | tad atra vyaktatvena | tatra yac cheṣa-kaiśoram ity uktaṁ tad atra pūrṇatveneti | ata eva tatratyāni lakṣaṇodāharaṇādīni atrāpy ujjvala-rasopayogīni tat-tat-prasaṅgata āpekṣikatayā utthāpayiṣyante | tatra sāmprataṁ vayo-bheda-vivecane tatratyā prakriyā, yathā—

vayaḥ kaumāra-paugaṇḍa-kaiśoram iti tat tridhā ||308||

kaumāraṁ pañcamābdāntaṁ paugaṇḍaṁ daśamāvadhi |

ā-ṣoḍaśāc ca kaiśoraṁ yauvanaṁ syāt tataḥ param ||309||

aucityāt tatra kaumāraṁ vaktavyaṁ vatsale rase |

paugaṇḍaṁ preyasi tat-tat-khelādi-yogataḥ ||310||

śraiṣṭhyam ujjvala evāsya kaiśorasya tathāpy adaḥ |

prāyaḥ sarva-rasaucityād atrodāhriyate kramāt ||311||

ādyaṁ madhyaṁ tathā śeṣaṁ kaiśoraṁ trividhaṁ bhavet || [2.1.308-12] iti ||9||

—o)0(o—

|| 10.10-11 ||

tatra vayaḥ-sandhiḥ—

bālya-yauvanayoḥ sandhir vayaḥ-sandhir itīryate ||

sa kṛṣṇasya, yathā—

yāntī śyāmalatāṁ vimucya kapiśa-cchāyāṁ smara-kṣmāpater

adyājñā-lipi-varṇa-paṅkti-padavīm āpnoti romāvalī |

vāñchaty ucchalitaṁ manāg abhinavāṁ tāruṇya-nīra-cchaṭāṁ

labdhvā kiñcid adhīram akṣi-śaphara-dvandvaṁ ca kaṁsadviṣaḥ ||

śrī-jīvaḥ : bālya-yauvanayoḥ sandhir iti | kaiśorasya prathama-bhāga-tātparyakaṁ sarvasyāpi kaiśorasya tat-sandhi-rūpatvāt | bālyam atra paugaṇḍam ||10||

yāntīti | kasyāṁcid vraja-kumāryā śrī-kṛṣṇena saha tasyāḥ parasparam-mithunatā-spṛhiṇyā vacanam | lipir likhitākṣara-vinyāsaḥ | tataś cājñā-lipiṁ varṇayati jñāpayati | yā paṅktis tasyā padavīṁ paripāṭīm | kaṁsadviṣa iti sāmarthyam api dyotitam ||11||

**viśvanāthaḥ : **kasyāpi taror mūle tiṣṭhantaṁ śrī-kṛṣṇaṁ dūrāl latā-randhra-nihitākṣīṁ śrī-rādhāṁ darśayantī dūtī varṇayati—yāntīti | kaṁsadviṣaḥ śrī-kṛṣṇasya romāvalī kapiśa-cchāyāṁ kṛṣṇa-pīta-miśra-dhūsara-kāntiṁ vimucya tyaktvā ājñā-lipiḥ |

ataḥ paraṁ kulajānāṁ lajjā-dhṛti-pātivratyādi-dharmā dhvaṁsanīyāḥ | guru-paty-ādi-vañcanārya-patha-tyāga-balābhisāra-cāpalyādhṛty-unmādādi-dharmāḥ pravartanīyāḥ |

ity evaṁ-lakṣaṇaḥ śāsana-lekhas tasya ye varṇā akṣarāṇi tat-paṅkti-sārūpyaṁ tena duranta-śāsanasya rājña ājñānurūpam eva tvayā vartitavyam iti vyañjitam | tathā hy uktam—

varṇasyojjvalatā kāpi netrānte cāruṇa-cchaviḥ |

romāvali-prakaṭatā kaiśore prathame sati || [bha.ra.si. 2.1.313] iti |

ucchalitum abhitaḥ prasartum | tathā hi—

kharatātra nakhāgrāṇāṁ dhanur āndolitā bhruvoḥ [bha.ra.si. 2.1.317] iti |

kaṁsadviṣa iti sāmarthyādhikyam ||11||

**viṣṇudāsaḥ : **tatra vayaḥ-sandhir iti | yāntī śyāmalatām iti | śrī-kṛṣṇasya vayaḥ-sandhi-samujjṛmbhamāna-tat-tad-aṅga-śobhāṁ nirvarṇya kācid vraja-devī gāḍhautsukyākrānta-hṛdayā satī rahasi nija-sakhīṁ prati varṇayati | kaṁsa-dviṣaḥ kṛṣṇasya romāvalī loma-śreṇiḥ smara-kṣmāpateḥ kāmabhūpasya ājñā-lipiḥ śāsana-rūpo lekhaḥ, tasya ye varṇā akṣarāṇi teṣāṁ yā pañktir lekhā tasyāḥ padavīṁ vartma tat-sāmyam ity arthaḥ | likhitākṣara-vinyāse lipir livir ubhe striya ity amaraḥ | avavādas tu nirdeśo nideśaḥ śāsanaṁ ca sa śiṣṭiś cājñā ca iti ca | kiṁ kṛtvā ? kapiśa-cchāyāṁ dhūsarābhāṁ vimucya tyaktvā, śyāvaḥ syāt kapiśaḥ ity amaraḥ | kiṁ kurvatī ? śyāmalatāṁ niviḍa-śyāmatvaṁ yāntī | tathā tasyākṣiṇī eva saphara-dvandvaṁ mīna-viśeṣa-yugalaṁ kartṛ, tāruṇyam eva nīraṁ jalaṁ tasya chaṭāṁ labdhvā | kimbhūtām ? abhinavāṁ manāk alpaṁ yathā syāt ucchalitam udañcitaṁ kūrditam iti yāvat | vāñchati abhilaṣati | adyeti itaḥ-pūrvam evaṁvidha-śobhāyāḥ ananubhavāt vayaḥ-sandhir eva vyaktaḥ | atra pūrva-rasāmṛta-sindhau preyo-rasa-laharyāṁ śeṣa-paugaṇḍatayā prāya etasyaiva vayaḥ-sandher vilāsaḥ prapañcito’sti, yathā—

veṇī nitamba-lambāgrā līlālaka-latā-dyuti |

aṁsayos tuṅgatety ādi paugaṇḍe carame sati ||72||

yathā—

agre līlālaka-latikayālaṅkṛtaṁ bibhrad-āsyaṁ

cañcad-veṇī-śikhara-śikhayā cumbita-śreṇi-bimbaḥ |

uttuṅgāṁsa-cchavir aghaharo raṅgam aṅga-śriyaiva

nyasyann eva priya-savayasāṁ gokulān nirjihīte ||73||

uṣṇīṣe vakrimā līlā-sarasī-ruha-pāṇitā |

kāśmīreṇordhva-puṇḍrādyam iha maṇḍanam īritam ||74||

yathā—

uṣṇīṣe dara-vakrimā kara-tale vyājṛmbhi-līlāmbujaṁ

gaura-śrīr alike kilordhva-tilakaḥ kastūrikā-bindumān |

veṣaḥ keśava peśalaḥ subalam apy āghūrṇayaty adya te

vikrāntaṁ kim uta svabhāva-mṛdulāṁ goṣṭhābalānāṁ tatim ||75||

atra bhaṅgī girāṁ narma-sakhaiḥ karṇa-kathā-rasaḥ |

eṣu gokula-bālānāṁ śrī-ślāghety-ādi-ceṣṭitam ||76||

yathā—

dhūrtas tvaṁ yad avaiṣi hṛd-gatam ataḥ karṇe tava vyāhare

keyaṁ mohanatā-samṛddhir adhunā godhuk-kumārī-gaṇe |

atrāpi dyuti-ratna-rohaṇa-bhuvo bālāḥ sakhe pañca-ṣāḥ

pañceṣur jagatāṁ jaye nija-dhurāṁ yatrārpayan mādyati || [bha.ra.si. 3.3.72-77] ||11||

—o)0(o—

|| 10.12 ||

tan-mādhuryam

**daśārdha-śara-lubdhakaṁ calam avekṣya lakṣyecchayā **

viśantam iha sāmprataṁ bhavad-rūpāṅga-śṛṅgopari |

sadāśru-nikarokṣitā vraja-mahendra vṛndāvane

kuraṅga-nayanāvalī dara-pariplavatvaṁ gatā ||

**śrī-jīvaḥ : **tan-mādhuryam iti | tasyārocakatety arthaḥ | eṣaivodriktā kvacin mohanatocyate | lakṣyaṁ vaidhyam | kuraṅga-nayanānām āvalī | pakṣe, kuraṅgāṇāṁ nayanāvalī | īṣad-arthe darāvyayam | pakṣe, daraṁ bhayam ||12||

**viśvanāthaḥ : **tan-mādhuryaṁ tad-rūpāsvādaka-jana-darśana-sūcitaḥ svāda-viśeṣaḥ | kathaṁ vraja-sundaryo mayā labdhā bhaveyur iti dhyāyantaṁ pūrva-rāgavantaṁ śrī-kṛṣṇaṁ nāndīmukhī bhaṅgyā samāśvāsatyāha—daśārdheti | daśārdha-śaraḥ pañceṣur eva lubdhakas taṁ laksyecchayā śarair biddhā | lakṣyaṁ labdhum ity arthaḥ | bhavato’pāṅg eva śṛṅgamaṇimaya-pravatāgraṁ tad upari viśantam avekṣya kuraṅgāṇāṁ nayanāvalī | pakṣe, mṛgākṣī-tatiḥ | daraṁ bhayam | pakṣe, īṣad-arthe darāvyayam | pariplavantaṁ cāpalyam ||12||

viṣṇudāsaḥ : daśārdheti | pratipadam ucchalat-suṣamayā śrī-kṛṣṇasya lokottara-mādhuryam anubhūya vivaśa-cittānāṁ vraja-devīnāṁ vṛttāntaṁ vṛndā rūpakopamālaṅkārābhyāṁ śrī-kṛṣṇaṁ prati nivedayati | daśārdha-śaraḥ pañcaśaḥ kāmaḥ sa eva lubdhako mṛgayus tam | kiṁ kurvantaṁ ? bhavato’pāṅgaḥ netrānta eva śṛṅgaṁ tad-ākāratvāt parvata-śikharaṁ tasyopari viśantam | kimbhūtaṁ ? calaṁ cañcalaṁ lakṣyecchayā lakṣyaṁ vedhyaṁ tasyecchayā kuraṅga-nayanāvalī kuraṅgāṇāṁ mṛgāṇāṁ netra-śreṇī, pakṣe kuraṅgānāṁ nayane iva nayane yāsāṁ tāḥ kuraṅga-nayanā gopa-sundaryas tāsāṁ śreṇiḥ | kimbhūtā ? sadāśru-nikarokṣitā sadā ajasram aśru-nikareṇa rodana-jala-prasareṇa ukṣitā sikteti pakṣa-dvaye’pi samaṁ, dara-pariplavatvaṁ bhayena cañcalatāṁ, pakṣe īṣat cāñcalyaṁ gatā prāptā | sāmpratam iti pūrvam etādṛśa mādhuryānubhavābhāvāt tadānīntana eva tad-udayaḥ sūcitaḥ ||12||

—o)0(o—

|| 10.13 ||

tat-priyāṇāṁ, yathā—

vādyaṁ kiṅkiṇim āharaty upacayaṁ jñātvā nitambo guṇī

svasya dhvaṁsam avetya vaṣṭi valibhir yogaṁ hrasan-madhyamam |

vakṣaḥ sādhu-phala-dvayaṁ vicinute rājopahāra-kṣamaṁ

rādhāyās tanu-rājyam añcati nave kṣauṇī-patau yauvane ||

**śrī-jīvaḥ : **tat-priyāṇāṁ yatheti | vayaḥ-sandhir yathety arthaḥ | vādyaṁ kiṅkiṇim iti | kasyāścid dūtyāḥ śrī-kṛṣṇaṁ prati vacanam | tena vayasā śrī-rādhāyā bhāvodrekaṁ bodhayati| evam uttareṣv api jñeyam | kiṅkiṇī-rūpaṁ vādyam | guṇīti rāja-yogyatvaṁ vyanakti | pakṣe guṇī vastra-bandha-dorakavān | madhyamam iti | tato nyūnatvāt tatrāyogyam ity arthaḥ | pakṣe, avalagna-nāmakam udara-nitambayoḥ sandhiḥ | sādhv iti vakṣo-viśeṣaṇam| añcati gacchati sati | nava-yauvane kṣonīpatau ca nave ity anvayaḥ ||13||

**viśvanāthaḥ : **śrī-rādhāṁ dūrād avalokya śrī-kṛṣṇaḥ subalam āha—vādyam iti | yauvane yauvanākhye nave rājani añcati svarājyaṁ prāpnuvati sati guṇī nitambaḥ taṁ vyañjayitm iva kiñkiṇi-vādyam āharati | kauśalyena vādayāmāsety arthaḥ | upacayaṁ jñātvāsmin guṇajñe rājani mama sampattir bhaviṣyatīti vibhāvyety arthaḥ | pakṣe, guṇo rasanā dorī | upacayaṁ sthaulyam | tathā madhyamaṁ madhya-deśaḥ svasya dhvaṁsam avekṣya nitambasyeva mama dhvaṁsa eva bhaviṣyati yato’haṁ madhyamam | uttamaṁ na bhavāmīty arthaḥ | tad ahaṁ balibhiḥ kṛta-sāhāyyaṁ sadiava yathā kathaṁcij jīvāmīti | pakṣe, trivalyā hrasat hrāsaṁ prāpnuvat ||13||

viṣṇudāsaḥ : vādyam iti | śrī-rādhāyāḥ prathama-vayasodbhinna-tat-tad-avayava-ramaṇīyatām avakalayya śrī-vṛndā rūpakālaṅkāreṇa varṇayanti | rādhāyās tanur eva rājyaṁ karma nave yauvane kṣauṇī-patau rājani añcati prāpnuvati sati nitambaṁ kartā kiṅkiṇiṁ rasanāṁ vādyam āharati upaharati, yato guṇī | kiṁ kṛtvā ? upacayaṁ lābhaṁ, pakṣe vṛddhiṁ jñātvā | madhyamaṁ madhya-deśaś ca hrasat hrāsaṁ gacchat balibhir valadbhiḥ, pakṣe trivali-rekhābhir yogaṁ saṁyogaṁ pakṣe milanaṁ vaṣṭi icchati | kiṁ kṛtvā ? svasyātmanaḥ dhvaṁsaṁ nāśām, pakṣe kṣīṇatām avetya jñātvā | vakṣaś ca kartṛ sādhu-phala-dvayaṁ parama-sundara-phala-yugalaṁ vicinute upaharati | kimbhūtaṁ ? rājopahāra-kṣamaṁ rājñe upahārasya upāyanasya yogyaṁ, tanorājyatvena rūpaṇān nitambādeḥ prajātvam ata eva nava-rājani rājyam āgate sati prajānāṁ tasmin tathā vyavahāraucityāt |

dṛṣṭāntaś ca lalita-mādhave, yathā—

dhāvaty ākramituṁ muhuḥ śravaṇayoḥ sīmānam akṣṇor dvayī

pauṣkalyaṁ harataḥ kucau bali-guṇair ārabdhamānaṁ tataḥ |

muṣṇītaś calatāṁ bhruvau caraṇayor udyad-dhanur bibhrame

rādhāyāḥ tanu-pattane narapatau bālyābhidhe śīryati || [la.mā. 4.27]

dāna-keli-kaumudyāṁ ca—

vaktrāmbhojam udātta-narma-vacasā sakhyaṁ vinirmitsate

maitrīṁ bhaṅgura-vīkṣitena nayana-dvandvaṁ kramād īpsati |

līlā-manda-gatena pāda-yugam apy āripsate saṅgamaṁ

rādhāyāḥ smara-bāndhavena vayasā dehe**’**dya sandhitsati || [dā.ke.kau. 33]

govinda-līlāmṛte ca—

tāruṇye nava-bhū-bhṛte ślathanaye rādhā-vapuḥ-pattane

vakṣoja-dvaya-dasyunā sa jaghanenākramya madhyaṁ balāt |

pauṣkalyaṁ nikhilaṁ hṛtaṁ trivalibhiḥ phutkāra-bhītyā guṇair

baddhvā sthāpitam ity avetya bhayato gulphau nilīya sthitau || [go.lī. 11.54] ||13||

—o)0(o—

|| 10.14 ||

tan-mādhuryam

āśāste patituṁ kaṭākṣa-madhupo mandaṁ dṛg-indīvare

kiñcid vrīḍa-bisāṅkuraṁ mṛgayate ceto-marālārbhakaḥ |

**narmālāpa-madhu-cchaṭādya vadanāmbhoje tavodīyate **

śaṅke sundari mādhavotsava-karīṁ kāñcid daśām añcasi ||

śrī-jīvaḥ : āśāste iti | sakhyāḥ sakhīṁ prati bhāvoddīpanaṁ vacanaṁ mandam īṣad yathā syāt tathāśāste | udīyata iti kartary eva prayogaḥ | īṅ gatāv iti daivādikasya ||14||

viśvanāthaḥ : viśākhā śrī-rādhāṁ parihasanty āha—āśāsta iti | dṛg evendīvaraṁ tatra kaṭākṣa eva bhramaraḥ patitum āśāste icchati etāvat kāla tava nayanaṁ kaṭākṣaṁ kartṛ na jānīte sma | samprati jñāsyatīty arthaḥ | vrīḍo lajjā | vrīḍo’klība iti rabhasaḥ | vrīḍam eti nata-vakṣasaḥ priyā iti māghaḥ | mādhavo vasantaḥ śrī-kṛṣṇaś ca ||14||

viṣṇudāsaḥ : āśāsta iti | rādhāyā vayaḥ-sandhi-daśā-prakāśamāna-mādhuryam ālakṣya vṛndā mudotphulla-cittā tām evasambodhya rūpakālaṅkāreṇa varṇayati | he sundari ! tava kaṭākṣa eva madhupaḥ bhṛṅgaḥ dṛg-indīvare locana-kuvalaye patitum āśāste icchati āṅ-pūrvasya śāser icchārthatvāt | mandaṁ yathā syāt tathā tava cetaś cittam eva marālārbhakaḥ rājahaṁsasya śiśuḥ kiñcit īṣat yo vrīḍaḥ lajjā | vrīḍo’klībe iti rabhasaḥ | vrīḍam eti nata-vakṣasaḥ priya iti māgha-prayogaś ca | visāṅkuraḥ mṛṇālāṅkuraḥ taṁ mṛgayate anviṣyati | tathā tava vadanāmbhoje mukha-kamale narmālāpa-madhu-cchaṭā narma-yuktālāpa eva madhu mādhvīkaṁ tasya chaṭā dyutiḥ | udīyate āvirbhavati | adyeti sarvatra sambadhyam | ata eva śaṅke ity utprekṣāyām manye ity arthaḥ | mādhavo vasantaḥ | pakse śrīkṛṣṇaṁ tasyotsava-karī ānanda-vidhātrī | kāñcid anirvacanīyāṁ daśām avasthām añcasi prāpnoṣīti vartamāna-prayogeṇa tathā adya-śabdena ca mādhuryasya prathamodgamārambho dhvanitaḥ ||14||

—o)0(o—

|| 10.15 ||

atha navyam

darodbhinna-stanaṁ kiñcic-calākṣaṁ manthara-smitam |

manāg abhisphurad-bhāvaṁ navyaṁ yauvanam ucyate ||

śrī-jīvaḥ : na vyākhyātam.

viśvanāthaḥ : dareti tena vayaḥ-sandhau stana-sthānasya snigdhatva-māṁsalatve eva na tu tadākāra iti jñeyam | kiñcic calākṣam iti | vayaḥ-sandhi-navyayor nayana-cāñcalyasyālakṣyatva-lakṣyatvābhyāṁ bhedaḥ | mantharaṁ mukhān nirgantuṁ vilambamānaṁ smitaṁ yatra iti vayaḥ-sandhau mukha-madhya evāsīd ity arthaḥ | abhi sarvato bhāvena sphuran bhāvo yatreti prathama-vikriyā-rūpasya bhāvasya tayor alakṣyatva-lakṣyatvābhyāṁ bhedaḥ ||15||

**viṣṇudāsaḥ : **atha navyam iti | darodbhinnau īṣad-unnatau stanau yatra tat | kiñcid alpaṁ cale cañcale akṣiṇī yatra tat | mantharaṁ mandaṁ smitaṁ yatra tat | manāk īṣat abhisphuran bhāvaś cittasya prathama-vikāro yatra tat | śrī-kṛṣṇasya navyādi-bheda-trayam idaṁ pūrva-rasāmṛta-sindhau trividha-kaiśoratayā vivṛtya prapañcitatvād atra mūle śrī-gosvāmi-caraṇair na likhitam | kintu ṭīkāyām āvaśyakatvād yathā-prakaraṇaṁ tat tad eva likhyate | tatra navyam eva prathama-kaiśoratvena varṇitaṁ, yathā—

ādyaṁ madhyaṁ tathā śeṣaṁ kaiśoraṁ trividhaṁ bhavet ||312||

tatra ādyaṁ kaiśoram—

varṇasyojjvalatā kāpi netrānte cāruṇa-cchaviḥ |

romāvali-prakaṭatā kaiśore prathame sati ||313||

tathā—

harati śitimā ko’py aṅgānāṁ mahendra-maṇi-śriyaṁ

praviśati dṛśor ante kāntir manāg iva lohinī |

sakhi tanuruhāṁ rājiḥ sūkṣmā darāsya virohate

sphurati suṣamā navyedānīṁ tanau vana-mālinaḥ ||314||

vaijayantī-śikhaṇḍādi-naṭa-pravara-veśatā |

vaṁśī-madhurimā vastra-śobhā cātra paricchadaḥ ||315||

yathā śrī-daśame (10.21.5) —

barhāpīḍaṁ naṭa-vara-vapuḥ karṇayoḥ karṇikāraṁ

bibhrad-vāsaḥ kanaka-kapiśaṁ vaijayantīṁ ca mālām |

randhrān veṇor adhara-sudhayā pūrayan gopa-vṛndair

vṛndāraṇyaṁ sva-pada-ramaṇaṁ prāviśad gīta-kīrtiḥ ||316||

kharatātra nakhāgrāṇāṁ dhanur āndolitā bhruvoḥ |

radānāṁ rañjanaṁ rāga-cūrṇair ity ādi ceṣṭitam ||317||

yathā—

navaṁ dhanur ivātanor naṭad-agha-dviṣor bhrū-yugaṁ

śarālir iva śāṇitā nakhara-rājir agre kharā |

virājati śarīriṇī rucira-danta-lekhāruṇā

na kā sakhi samīkṣaṇād yuvatir asya vitrasyati ||318||

tan-mohanatā, yathā—

kartuṁ mugdhāḥ svayam acaṭunā na kṣamante’bhiyogaṁ

na vyādātuṁ kvacid api jane vaktram apy utsahante |

dṛṣṭvā tās te nava-madhurima-smeratāṁ mādhavārtāḥ

sva-prāṇebhyas trayam udasṛjann adya toyāñjalīnām || [bha.ra.si. 2.1.312-9] iti ||15||

—o)0(o—

|| 10.16 ||

yathā—

uraḥ stokocchūnaṁ vacanam udayad-vakrima-lavaṁ

davodghūrṇā dṛṣṭir jaghana-taṭam īṣad ghanataram |

manāg vyaktā romāvalir apacitaṁ kiñcid udaraṁ

hareḥ sevaucityaṁ tava suvadane vindati vayaḥ ||

śrī-jīvaḥ : na vyākhyātam.

viśvanāthaḥ : vṛndāha—ura iti | kiñcid apacitam īṣat kṣīṇam ||16||

**viṣṇudāsaḥ : **uraḥ stokocchūnam iti | śrī-rādhāyāḥ prathama-kaiśorāvasthāṁ vṛndā mudā varṇayantī upadeśa-bhaṅgyā kṛṣṇasya dūtyam eva vidadhāti | uro vakṣaḥ stokocchūnaṁ manāg unnatam | udayan prādurbhavan vakrimṇaḥ vakratāyā lavaḥ leśo yatra, apacitaṁ kṣīṇaṁ kṣayārcayor apacitiḥ iti nānārthaḥ | manāk īṣat vyaktā prakaṭā | ata eva he suvadane, tavedaṁ vayaḥ hareḥ kṛṣṇasya sevaucityaṁ sevāyāṁ yogyatāṁ vindati labhate ||16||

—o)0(o—

|| 10.17 ||

tan-mādhuryam—

vāraṁ vāraṁ vicarasi harer adya viśrāma-vedyām

udbhrāntāsi sphurati pavane tad-vapur-gandha-bhāji |

bāle netre vikirasi muhur naicikīnāṁ padavyāṁ

bhāvāgnis te sphuṭam iha mano-dhāmni dhūmāyito’sti ||

śrī-jīvaḥ : na vyākhyātam.

viśvanāthaḥ : kācit prauḍha-vadhūḥ svananāndaraṁ parihasantī tad-dūtyaṁ vidhitsanty āha—vāram iti | vicarasīti cāpalyam | udbhrāntāsīty āvegaḥ | vikirasīty autsukyam ||17||

**viṣṇudāsaḥ : **vāraṁ vāram iti | prathama-kaiśora-daśojjṛmbhamāna-mādhuryaṁ kāñcid vraja-sundarīṁ prati tac-ceṣṭitāny evānuvadantī kācit prauḍhā kṛṣṇa-viṣayaka-bhāvāṅkuraṁ tasyā niścinoti | viśrāma-vedyāṁ viśrāmārthaṁ śramāpanayanārthaṁ yā vedī pariṣkṛta-bhūmis tasyāṁ tad-vapur-gandha-bhāji tasya harer vapuṣo’ṅgasya yo gandhas taṁ bhajatīti tasmin vikirasi vikṣipasi | naicikīnām uttama-gavāṁ padavyāṁ vartmani ata eva sphuṭaṁ śaṅke te tava mano-dhāmni mana eva dhāma gṛhaṁ tasmin dhūmāyita iti ācārārthe kyaj-antāt ktaḥ||17||

—o)0(o—

|| 10.18 ||

atha vyaktam—

vakṣaḥ pravyakta-vakṣojaṁ madhyaṁ ca suvali-trayam |

ujjvalāni tathāṅgāni vyakte sphurati yauvane ||

śrī-jīva-viśvanāthau: na vyākhyātam.

**viṣṇudāsaḥ : **atha vyaktam iti | pravyaktau suṣṭhu lakṣitau vakṣojau stanau yatra tad vakṣaḥ | madhyaṁ madhya-deśaḥ suvalīnāṁ śobhana-trivali-rekhāṇāṁ trayaṁ yatra tat | idam eva pūrva-rasāmṛta-sindhau kṛṣṇasya madhya-kaiśoratvena prapañcitaṁ, yathā—

ūru-dvayasya bāhvoś ca kāpi śrīr urasas tathā |

mūrter mādhurimādyaṁ ca kaiśore sati madhyame ||320||

yathā—

spṛhayati kari-śuṇḍā-daṇḍanāyoru-yugmaṁ

garuḍa-maṇi-kavāṭī-sakhyam icchaty uraś ca |

bhuja-yugam api dhitsaty argalāvarga-nindām

abhinava-taruṇimnaḥ prakrame keśavasya ||321||

mukhaṁ smita-vilāsāḍhyaṁ vibhramottarale dṛśau |

tri-jagan-mohanaṁ gītam ity ādir iha mādhurī ||322||

yathā—

anaṅga-naya-cāturī-paricayottaraṅge dṛśau

mukhāmbujam udañcita-smita-vilāsa-ramyādharam |

acañcala-kulāṅganā-vrata-viḍambi-saṅgītakaṁ

hares taruṇimāṅkure sphurati mādhurī kāpy abhūt ||323||

vaidagdhī-sāra-vistāraḥ kuñja-keli-mahotsavaḥ |

ārambho rāsa-līlāder iha ceṣṭādi-sauṣṭhavam ||324||

yathā—

vyaktālakta-padaiḥ kvacit pariluṭhat-piñchāvataṁsaiḥ kvacit

talpair vicyuta-kāñcibhiḥ kvacid asau vyākīrṇa-kuñjotkarā |

prodyan-maṇḍala-bandha-tāṇḍava-ghaṭālakṣmollasat-saikatā

govindasya vilāsa-vṛndam adhikaṁ vṛndāṭavī śaṁsati ||325||

tan-mohanatā, yathā—

vidūrān mārāgniṁ hṛdaya-ravi-kānte prakaṭayann

udasyan dharmenduṁ vidadhad abhito rāga-paṭalam |

kathaṁ hā nas trāṇaṁ sakhi mukulayan bodha-kumudaṁ

tarasvī kṛṣṇābabhre madhurima-bharārko’bhyudayate || [bha.ra.si. 2.1.320-6] iti ||18||

|| 10.19 ||

yathā—

rathāṅga-mithunaṁ navaṁ prakaṭayaty uroja-dyutir

vyanakti yugalaṁ dṛśoḥ śaphara-vṛttim indrāvali |

bibharti ca vali-trayaṁ tava taraṅga-bhaṅgodgamaṁ

tvam atra sarasīkṛtā taruṇima-śriyā rājasi ||

śrī-jīvaḥ : sarasīkṛteti | pūrvam asarasā samprati tu tādṛśīkṛtety arthaḥ | pakṣe sarasī saraḥ ||19||

viśvanāthaḥ : nāndīmukhy āha—rathāṅga-mithunaṁ cakravāka-dvayam | śapharayor iva vṛttiṁ caritram | pakṣe, śapharavattām | he indrāvali, sarasī sarovaram | pakṣe, pūrvam asarasā tvam | samprati rasikā bhūr ity arthaḥ ||19||

**viṣṇudāsaḥ: **rathāṅga-mithunam iti | indrāvalī-nāmnyāḥ kasyāścid vraja-devyāḥ madhya-kaiśora-vayaḥ-śobhām avalokya mud-utphulla-hṛdayā vṛndā tām eva sambodhya tat-tad-aṅga-śobhāṁ varṇayati | rathāṅgasya cakravākasya mithunaṁ dvandvam | uroja-dyutiḥ vakṣojayor dīptiḥ | prakaṭayati vyaktīkaroti tat-sādṛśyam āpnotīty arthaḥ | dṛśor netrayor yugalaṁ yugam api kartṛ śaphara-vṛttiṁ śapharo matsya-viśeṣaḥ tasya vṛttiṁ cāñcalyādi-rūpaṁ ceṣṭitaṁ vyanakti vyaktīkaroti | vali-trayaṁ trivali-rekhāṇāṁ trayaṁ ca kartṛ taraṅga-bhaṅgodgamaṁ taraṅgānām ūrmīṇāṁ yo bhaṅgaḥ kānti-paramparā tasyodgamaṁ bibharti dadhāti | ata eva tvam atra vraje taruṇima-śriyā tāruṇya-sampattyā nava-yauvana-suṣamayā vā kartryā sarasī puṣkariṇī kṛtāsi | pakṣe, asarasā sarasā rasena saha vartamānā | abhūta-tad-bhāve kva-bhv-asti-yoge sampady akartari cviḥ [pā. 5.4.50] iti cvi-pratyayaḥ | cau ca [pā. 7.4.26] iti dīrghaḥ | rathāṅgādeḥ sarasyāśrayatvena tat-tad-aṅgopamānatvam ||19||

—o)0(o—

|| 10.20 ||

tan-mādhuryam—

bhrājante vara-danti-mauktika-gaṇā yasyollikhadbhir nakhaiḥ

kṣiptāḥ puṣkara-mālayāvṛta-rucaḥ kuñjeṣu kuñjeśv amī |

śauṭīryābdhir uroja-pañjara-taṭe saṁveśayantyā kathaṁ

sa śrīmān hariṇekṣaṇe harir abhūn netreṇa baddhas tvayā ||

**śrī-jīvaḥ : **he vara-danti śreṣṭha-daśane, pakṣe vara-dantināṁ śreṣṭha-hastināṁ mauktika-gaṇāḥ | puṣkara-mālā mālā | pakṣe, kari-śuṇḍāgra-samūhaḥ | saṁveśayantyā śāyayantyā | netreṇa cakṣuṣā | pakṣe, manthana-dorakeṇa ||20||

viśvanāthaḥ : śyāmalā śrī-rādhām āha—sa hariḥ kathaṁ tvayā netreṇa baddhaḥ ? he hariṇekṣaṇe iti ekam eva hariṇaṁ prahitya tad-dvāraiva bhavatī siṁham abdhnād iti vismayaḥ | śleṣeṇa tu netreṇa manthana-dorakeṇa siṁhaṁ bandhum icchantyās tava gopītvāt tad eva bandhana-sādhanam ucitam eveti bhāvaḥ | kim artham uroja eva pañjaraṁ tat-taṭe saṁveśayantyā śāyayantyā | hetau śatṛ-pratyayaḥ | syān nidrā śayanaṁ svāpaḥ svapnaḥ saṁveśaḥ ity amaraḥ | na ca sa siṁho’pi sādhāraṇa-dharmey āha—śauṭīryeti | śauṭīryaṁ parākramas tasyābdhir iti | pakṣe, parama-sukumārayā tvayā tasya mahā-balasya śrī-kṛṣṇasya śṛṅgāra-rasa-saṁmardaḥ kathaṁ soḍhavya iti narma dhvanitam | yasya hareḥ siṁhasya | pakṣe śrī-kṛṣṇasyollikhadbhir uccair likhadbhiḥ | pakṣe uccai rekhāṅkavadbhir nakhaiḥ kṣiptā varadanti-mauktika-guṇāḥ śreṣṭha-gaja-muktā-rāśayaḥ | pakṣe, he vara-danti iti pṛthak-padam | atrobhaya-pakṣe’pi kari-kumbha-stanau karma-bhūtāv ākṣepa-labdhau praviśa piṇḍam ity atra gṛhaṁ bhakṣayetivaj jñeyau | kīdṛśāḥ ? puṣkara-mālayā chinna-kari-śuṇḍāgra-śreṇyā | pakṣe, nirmālya-kamala-mālayā āvṛtā rucaḥ kāntayo yeṣāṁ te | puṣkaraṁ kari-hastāgre ity amaraḥ ||20||

viṣṇudāsaḥ : bhrājanta iti | śrī-rādhāyā madhya-kaiśora-vayaḥ-procchalan-mādhuryeṇa suṣṭhu vikṣubhitāntaraṁ kṛṣṇam ālakṣya vṛndā tām abhyupetya bhaṅgyā tat-karmaṇaḥ praśaṁsayā kṛṣṇa-vaivaśyam evāvedayati | varadanti-mauktika-gaṇāḥ śreṣṭha-gaja-muktā-rāśayaḥ | pakṣe, he varadanti śobhana-daśane iti pṛthak-padam | yasya hareḥ siṁhasya | pakse, kṛṣṇasya nakhaiḥ kṣpitāḥ visrastāḥ | kimbhūtair nakhaiḥ ? ullikhadbhiḥ uccaiḥ khanadbhiḥ | pakṣe uccair lekhāṁ kurvadbhiḥ | atrobhaya-pakṣe’pi kramāt kari-kumbha-stana-kumbhau karma-bhūtāv adhyāhāryau | kimbhūtā dṛśyamānāḥ kuñjeṣu kuñjeṣv iti vīpsā prati-kuñje krīḍanāt tat-sad-bhāva-sūcanārthā |

puṣkaraṁ kari-hastāgre vādya-bhāṇḍa-mukhe jale |

vyomni khaḍga-phale padme tīrthauṣadhi-viśeṣayḥ || ity nānārthaḥ |

hariṇekṣaṇe he mṛga-locane sa hariḥ siṁhaḥ, pakṣe kṛṣṇaḥ | kīdṛśaḥ ? śrīmān śobhā-yuktaḥ | pakṣe, śriyā lakṣmyā saha vartamāno’pi | punaḥ kimbhūtaḥ ? śauṭīryābdhiḥ parākrama-sindhuḥ mahā-parākramavān ity arthaḥ | tvayā kartryā kathaṁ kenopāyena baddho’bhūt | aho mahac-citram ity arthaḥ | netreṇa manthāna-rajjvā, pakṣe nayanena karaṇa-bhūteneti tato’py atitarāṁ citram | kiṁ kurvatyā ? uroja-pañjara-taṭe urojau stanāv eva pañjaraḥ loha-vaṁśādi-nirmio gṛhyaka-pakṣy-ādi-rakṣaṇādhāras tasya taṭe eka-deśe saṁveśayantyā praveśayantyeti tato’py atitamāṁ praveśayantyeti citram | anyo yadi kaścid mahābalī bhavati, sa tu kañcit siṁhaṁ mahā-dṛḍha-śṛṅkhalayaiva badhnāti, na tu netreṇaiva tatrāpi baddhaiva tat-pañjare praveśayati, na tu bandhana-sama-kāla iti ||20||

—o)0(o—

|| 10.21 ||

atha pūrṇam—

nitambo vipulo madhyaṁ kṛśam aṅgaṁ vara-dyuti |

pīnau kucāv uru-yugmaṁ rambhābhaṁ pūrṇa-yauvane ||

śrī-jīva-viśvanāthau : na vyākhyātam.

viṣṇudāsaḥ : atha pūrṇam iti | nitambaḥ śroṇi-deśaḥ | paścān nitambaḥ strī-kaṭyām ity amaraḥ | vara-dyutiṁ varā uttamā dyutiḥ kāntir yasya | pīnau sthūlau rambhābhaṁ kadalī-vṛkṣa-sadṛśam | idam eva pūrva-rasāmṛta-sindhau carama-kaiśoratvena vivṛtaṁ, yathā—

pūrvato’py adhikotkarṣaṁ bāḍham aṅgāni bibhrati |

tri-vali-vyaktir ity ādyaṁ kaiśore carame sati ||327||

yathā—

marakata-girer gaṇḍa-grāva-prabhā-hara-rakṣasaṁ

śata-makha-maṇi-stambhārambha-pramāthi-bhuja-dvayam |

tanu-taraṇijā-vīci-cchāyā-viḍambi-bali-trayaṁ

madana-kadalī-sādhiṣṭhoruṁ smarāmy asurāntakam ||328||

tan-mādhuryaṁ, yathā—

daśārdha-śara-mādhurī-damana-dakṣayāṅga-śriyā

vidhūnita-vadhū-dhṛtiṁ varakalā-vilāsāspadam |

dṛg-añcala-camatkṛti-kṣapita-khañjarīṭa-dyutiṁ

sphurat-taruṇimodgamaṁ taruṇi paśya pītāmbaram ||329||

idam eva hareḥ prājñair nava-yauvanam ucyate ||330||

atra gokula-devīnāṁ bhāva-sarvasva-śālitā |

abhūta-pūrva-kandarpa-tantra-līlotsavādayaḥ ||331||

yathā—

kāntābhiḥ kalahāyate kvacid ayaṁ kandarpa-lekhān kvacit

kīrair arpayati kvacid vitanute krīḍābhisārodyamam |

sakhyā bhedayati kvacit smara-kalā-ṣāḍguṇyavān īhate

sandhiṁ kvāpy anuśāsti kuñja-nṛpatiḥ śṛṅgāra-rājyottamam ||332||

tan-mohanatā, yathā—

karṇākarṇi sakhī-janena vijane dūtī-stuti-prakriyā

patyur vañcana-cāturī guṇanikā kuṇḍa-prayāṇ niśi |

vādhiryaṁ guru-vāci veṇu-virutāv utkarṇateti vratān

kaiśoreṇa tavādya kṛṣṇa guruṇā gaurī-gaṇaḥ paṭhyate ||333||

netuḥ svarūpam evoktaṁ kaiśoram iha yadyapi |

nānākṛti-prakaṭanāt tathāpy uddīpanaṁ matam || [bha.ra.si. 2.1.327-34] iti ||21||

—o)0(o—

|| 10.22 ||

yathā—

dṛśor dvandvaṁ vakrāṁ harati śapharollāsa-laharīm

akhaṇḍaṁ tuṇḍa-śrīr vidhu-madhurimāṇaṁ damayati |

kucau kumbha-bhrāntiṁ muhur avikalāṁ kandalayatas

tavāpūrvaṁ līlāvati vayasi pūrṇe vapur abhūt ||

śrī-jīvaḥ : na vyākhyātam.

viśvanāthaḥ : vṛndāha—dṛśor iti | padma-kandalayato’ṅkurayataḥ, prakāśayata iti yāvat | vayasi yauvane ||22||

**viṣṇudāsaḥ **: dṛśor dvandvam iti | līlāvatī-nāmnyāḥ kasyāścid yūtheśvaryāś carama-kaiśora-vayaḥ-prakaṭita-tat-tad-avayava-sauṣṭhavaṁ dṛṣṭvā vṛndā tām eva sambodhya varṇayati | dṛśor dvandvaṁ kartṛ tuṇḍa-śrīr mukha-śobhā | vaktrāsye vadanaṁ tuṇḍam ānanaṁ lapanaṁ mukham ity amaraḥ | damayati daṇḍayati | kumbha-bhrāntiṁ ghaṭa-bhramaṁ tat-sādṛśyam ity arthaḥ | avikalāṁ nirviśeṣāṁ kandalayataḥ aṅkurayataḥ | ata eva he līlāvati, pūrṇe vayasi tava vapur apūrvam ativicitram abhūt ||22||

—o)0(o—

|| 10.23 ||

tan-mādhuryam—

na vitrastā kā te pratiyuvatir āsīn mukha-rucā

dadhāra staimityaṁ praṇaya-ghana-vṛṣṭyā tava na kā |

vraje śiṣyā kābhūn na hi tava kalāyām iti harer

nikuñja-svārājye tvam asi rasike paṭṭa-mahiṣī ||

śrī-jīvaḥ : na vyākhyātam.

viśvanāthaḥ : śrī-rādhā-saubhāgyād viṣīdantīṁ candrāvalīṁ padmā samāśvāsiti—na vitrasteti| pratiyuvatiḥ pratipakṣa-gopī ||23||

viṣṇudāsaḥ : na vitrasteti | carama-kaiśorāvasthām āśritāyāḥ śrī-rādhāyā mādhuryodrekam avagatya mudonmattatayā galita-dhairyā vṛndā sabhā-madhye eva tām eva sambodhya ślāghate | vitrastā akṣāntyā udvignā | pratiyuvatiḥ pratipakṣa-taruṇī | mukha-rucā vadana-śobhayā | kā nāsīd iti kākvā api tu sarvā evāsīd ity arthaḥ | evam uttaratrāpi | staimityam ārdratāṁ stabdhatāṁ ca | praṇaya-ghana-vṛṣṭyā praṇayaḥ premā sa eva ghano meghast tasya vṛṣṭyā kiṁ vā praṇayasya yā ghana-vṛṣṭir aviśrānta-varṣaṁ tayā dadhāra dhṛtavatī | kalāyāṁ śilpādi-vaidagdhyāṁ nimtta-bhūtāyāṁ, iti hetoḥ he rasike ! ata eva tvaṁ hareḥ kṛṣṇasya nikuñja eva svārājyaṁ svarga-rājatvaṁ tasmin paṭṭa-mahiṣīti harer mahārājatvaṁ dhvanitam | kṛtābhiṣekā mahiṣī bhoginyo’nyā nṛpa-striyaḥ ity amaraḥ ||23||

—o)0(o—

|| 10.24 ||

tāruṇyasya navatve’pi kāsāñcid vraja-subhruvām |

śobhā-pūrti-viśeṣeṇa pūrṇateva prakāśate ||

śrī-jīvaḥ : tāruṇyasya tat-samayasya śobhā-pūrtir dṛśor ity ādi-varṇitā | pūrṇateveti | yathānyatra pūrṇatāvasthā tathety arthaḥ ||24||

viśvanāthaḥ : na vyākhyātam.

viṣṇudāsaḥ : nanv atraiva pūrvam ālambana-vibhāve nāyikā-prakaraṇe mugdhādi-bheda-traya-vivecane śrī-rādhādīnāṁ madhyātvam eva sthāpayatā prodyat-tāruṇya-śālinīti madhyāyā viśeṣaṇaṁ kṛtam, kintv adhunā kvacit kvacit tāsāṁ pūrṇa-tāruṇyatvenodāhṛtiś ca dṛśyate ity āśaṅkyāha—tāruṇyasyeti | kāsāñcit rādhikādīṇāṁ śobhāyā eva yaḥ pūrti-viśeṣas tena hetunā pūrṇatā iva prakāśate virājate | ata eva atraiva pūrvam api pragalbhā pūrṇa-tāruṇyā [u.nī. 5.43] ity ādinā pragalbhāyā lakṣaṇādim uktvā

kiśorikāṇām apy āsām ākṛteḥ prakṛter api |

prāgalbhyād iva kāsāṁcit pragalbhātvam udīryate || [u.nī. 5.62] ity uktam ||24||

—o)0(o—

|| 10.25 ||

atha rūpam—

**aṅgāny abhūṣitāny eva kenacid bhūṣaṇādinā | **

yena bhūṣitavad bhāti tad rūpam iti kathyate ||

śrī-jīva-viśvanāthau : na vyākhyātam.

**viṣṇudāsaḥ : **atha rūpam iti | pūrva-rasāmṛte cāsya lakṣaṇodāharaṇe, yathā—

vibhūṣaṇaṁ vibhūṣyaṁ syād yena tad rūpam ucyate ||

yathā—

kṛṣṇasya maṇḍana-tatir maṇi-kuṇḍalādyā

nītāṅga-saṅgatim alaṅkṛtaye varāṅgi |

śaktā babhūva na manāg api tad-vidhāne

sā pratyuta svayam analpam alaṅkṛtāsīt || [bha.ra.si. 2.1.339] iti ||25||

—o)0(o—

|| 10.26 ||

yathā dāna-keli-kaumudyāṁ (22)—

trapate vilokya padmā

lalite rādhāṁ vināpy alaṅkāraṁ |

tad alaṁ maṇimaya-maṇḍana-

maṇḍala-racanā-prayāsena ||

śrī-jīvaḥ : na vyākhyātam.

viśvanāthaḥ : vṛndāha—trapata iti | mama sakhī candrāvalī evaṁ saundaryavatī na bhavatīti sva-pakṣotkarṣa-cyuta-janiteyaṁ lajjā ||26||

viṣṇudāsaḥ : trapate iti | maṇḍana-bhāra-vahanākṣamāyāḥ śrī-rādhāyāḥ śrīmad-algād alaṅkārān yathārham uttārayantī viśākhāṁ tad-aṅga-sahaja-śobhābharānubhava-jāta-cittollāsā vṛndā prāha—tat tasmāt alam iti nivāraṇe alaṁ bhūṣaṇa-paryāpti-śakti-vāraṇa-vācakam ity avyaya-nānārthaḥ | maṇi-mayāni maṇi-pracūrāṇi yāni maṇḍana-maṇḍalāni bhūṣaṇa-vṛndāni teṣāṁ yo racanā-prayāsaḥ nirmāṇa-prayatnas tena ||26||

—o)0(o—

|| 10.27 ||

yathā vā vidagdha-mādhave (7.48)—

nītaṁ te punar uktatāṁ bhramarakaiḥ kastūrikā-patrakaṁ

netrābhyāṁ viphalīkṛtaṁ kuvalaya-dvandvaṁ ca karṇāpitam |

hāraś ca smita-kānti-bhaṅgibhir alaṁ piṣṭānupeṣīkṛtaḥ

kiṁ rādhe tava maṇḍanena nitarām aṅgair asi dyotitā ||

śrī-jīvaḥ : punaruktādi-śabdā vyarthīkṛta-vācakāḥ śabda-bheda-vinyāsa-bhaṅgyā sarasāḥ ||27||

viśvanāthaḥ : bhūṣitavad bhāntīty eṣo’rtho nātra śabdopātto’bhūd ity aparituṣyann āha—yathā veti | śrī-kṛṣṇaḥ prasādhyamānāṁ śrī-rādhām āha—nītam iti | bhramarakair alakaiḥ||27||

viṣṇudāsaḥ : vṛndānubhavena śrī-rādhāyā rūpātiśayam udāhṛtya śrī-kṛṣṇānubhavenāpi tasyās tato’pi tad-vaiśiṣṭyam udāharati—yathā veti | nītas te iti | saubhāgya-pūrṇimāyāṁ gaurī-tīrthe viharatā kṛṣṇena rādhāṁ prasādhitāṅgīṁ vidhāyoce | bhramarakari lalāṭālamby-alakaiḥ kartṛbhiḥ | evaṁ netrābhyāṁ locanābhyāṁ kartrbhyāṁ, ata eva tava maṇḍanena kiṁ ? yato’ṅgair nijāvayavair eva nitarām atiśayena śobhitāsīti | anyat spaṣṭam |

pūrva-rasāmṛte śrī-kṛṣṇa-rūpam udāhṛtam, ata evātra padya-dvaye’pi śrī-rādhāyās tad udāhṛtam iti | alaṅkāra-kaustubhe ca—

vaco barhottaṁso vapuṣi giri-dhātuḥ kisalayaṁ

śrutau guñjādāma-stavakita-latā-khaṇḍam urasi |

kva ratnālaṅkārāḥ kvacana vana-veśo murahare

na tat pañcāmy asmin yad atimadhuratvaṁ na labhate || [a.kau. 5.59] ||27||

—o)0(o—

|| 10.28 ||

atha lāvaṇyam—

muktā-phaleṣu chāyāyās taralatvam ivāntarā |

pratibhāti yad aṅgeṣu lāvaṇyaṁ tad ihocyate ||

**śrī-jīvaḥ : **chāyāyāḥ kāntes taralatvam iveti taraṅgāyamānatvam ity arthaḥ | lāvaṇya-śabdaḥ khalu lavaṇā-śabda-prakṛtikaḥ | lavaṇā hi kāntir ity ucyate | lavaṇā rasa-bhedaḥ syāl lavaṇā tu nadī-tviṣoḥ iti medinīkāra-koṣāt | tataś ca lavaṇāsminn astīti lavaṇaḥ | arśa ādyac | tasya bhāvo lāvaṇyam | lavaṇimā ceti siddham ||28||

**viśvanāthaḥ : **chāyāyāḥ kāntes taralatvaṁ taraṅgāyamānatvam | yathā tathā yad-antarā madhye evāṅgeṣu pratibhāti pratimānaṁ bhaved ity arthaḥ | atisvacchatvād ādhikyāc ca pratikṣaṇam udgacchantya iva kāntayo yato lakṣyante tal lāvaṇyam ucyata ity arthaḥ ||28||

**viṣṇudāsaḥ : **atha lāvaṇyam iti | mukteti | chāyāyāḥ kānteḥ taralatvaṁ nairmalyam | antarā madhye ||28||

—o)0(o—

|| 10.29 ||

yathā—

jagad-amala-rucir vicitya rādhe

vyadhita vidhis tava nūnam aṅgakāni |

maṇimaya-mukuraṁ kuraṅga-netre

kiraṇa-gaṇena viḍambayanti yāni ||

**śrī-jīvaḥ : **vyadhita akarot | viḍambayanti nindayanti, tatredṛśa-lāvaṇya-bhāvāt tiraskurvanti ||29||

viśvanāthaḥ : śrī-kṛṣṇa āha—jagatsu yā yā amalā rucaya āsaṁs tā eva sarvā vicitya tatat tataḥ samāhṛtyaiva vyadhita akarot | ata eva jagatsu tvad-aṅga-sādṛśyaṁ na dṛśyata iti bhāvaḥ | āṅgakānīty anukampārtha-ka-pratyayenāṅgānāṁ subhagatvaṁ sukumāratvaṁ coktam ||29||

viṣṇudāsaḥ : jagad iti | rādhayā saha vana-vihāraṁ kurvan kṛṣṇas tad-aṅga-lāvaṇyaṁ varṇayati | jagati yā amalā rucayaḥ kāntayas tāḥ karma-bhūtāḥ vicitya āhṛtya vyadhita akarot | nūnam ity utprekṣāyāṁ kiraṇa-gaṇena kānti-vṛndena maṇimayeti vikārārtha mayaṭ | viḍamayanti nyakkurvanti |

lalita-mādhave ca—

māṇikya-kuṭṭima-taṭeṣu kalindajāyāḥ

pūre ca kaustubha-maṇāv api bimbitena |

ekena candramukhi te mukha-maṇḍalena

candrāvalī vana-bhuvi prakaṭītāsti || [la.mā. 9.57]

—o)0(o—

|| 10.30 ||

yathā vā—

śṛṇu sakhi tava karṇe varṇayāmy atra nīcair

viracaya mukha-candraṁ mā vṛthārād vivarṇam |

iyam urasi murārer asti nānyā mṛgākṣī

marakata-mukurābhe bimbitāsi tvam eva ||

**śrī-jīvaḥ : **śṛṇu saskhīti | parama-lāvaṇya-yuktatva-sva-pratibimbena sva-sadṛśī kācid anyāpy astīti sa-matsarāṁ śrī-rādhāṁ prati sakhī-sāntvanam ||30||

viśvanāthaḥ : śrī-rādhāṅga-niṣṭhaṁ lāvaṇyam udāhṛtya śrī-kṛṣṇa-niṣṭham api tad udāhartum āha—yathā veti | evam agre’pi yathā vety asyaivam evāvatārikā jñeyā | śrī-kṛṣṇasyāgra evopaviśya khelantīm antar-mānodayāṁ śrī-rādhāṁ parāmṛśyopariṣṭād asyām upahasyamānātābhūd iti viśākhā bodhayantī tām āha—śṛṇv iti ||30||

**viṣṇudāsaḥ : **rādhāyā lāvaṇyam udāhṛtya kṛṣṇasyāpi tad udāharati—yathā veti | śṛṇv iti |

lalitayā saha gṛhād abhisṛtya nija-vartma-datta-netrasya saṅketa-kuñja-sthitasya kṛṣṇasya savadhim āsādya ca śrī-rādhā tad-aṅga-lavaṇima-pūre pratibimbitāṁ sva-mūrtiṁ tṛṣṭvānya-kānta-dhiyā kṣubhyantī tattvajñayā lalitayā pratibodhyate | nīcair mandoccāraṁ yathā syāt, tathā karā eva na tu prakaṭam ity anena pada-dvayena narmaika-raṅgiṇānena kṛṣṇenaitaj jñātvā bāḍhaṁ vayam upahasiṣyāmaha iti tavemāṁ bhrantiṁ yathāsau na jānāti | tathā kevalaṁ tvām eva varṇayāmīti bhāvaḥ | ārāt nikaṭa iti vaivarṇyasyāsyaāpalapanam apy aśakyam iti sūcitam | nanu kim iti vṛtheti vadasi ? mudrita-netrā jātāsi kiṁ ? yato’yaṁ dhūrtaḥ mat-purata eva kayācid abhīṣṭayā nirbharam upagūhito māṁ khedayatīti na paśyasi | ity atrāha—murāreḥ kṛṣṇasya urasi vakṣasi | anyā aparā tvad-bhrama-racitā mṛgākṣī na, tarhi keyam ity atra sa-smitam āha tvam eva viditāsi pratibimbitāsi | atra hetu-garbha-viśeṣāṇaṁ—marakata-mukurābhe garutmata-ratna-mukura-sadṛśe | garutmataṁ marakatam aśmagarbhaṁ hariṇmaṇiḥ ity amaraḥ |

govinda-līlāmṛte—

lāvaṇya-vanyotsalile’gha-vidviṣo

rādhātma-mūrtiṁ pratibimbitāṁ hṛdi |

dṛṣṭvāṅganāṁ svaṁ pratikurvatīṁ parāṁ

niścitya roṣād vimukhī sma vepy ate || [go.lī. 17.14]

alaṅkāra-kaustubhe ca—

pṛṣṭhe maṇīndra-mahasi pratibimbam eva

keśasy keśa parivśeṣa iti bhrameṇa |

ullāsayanty asakṛd ambuli-pallavena

sā vyagra-dhīr ajani keśava-keśa-bandhe || [a.kau. 8.177]

kapolayoḥ kuṇḍala-padma-rāga-

mayūkha-bimbaṁ vraja-rāja-sūnoḥ |

sva-cumba-lagnādhara-rāga-buddhyā

sva-vāsasā lumpati kāpi mugdhā || [a.kau. 8.192]

gaṇḍe kuṇḍala-padmarāga-mahaso bimbaṁ prati preyasaṁ

pārakyo’dhara-rāga ity aruṇitāpāṅgī calaṁ vīkṣya tam |

snigdhākṣī dayito ruṣaṁ viditavān no veti dolāyitā

nyañcad-vaktratayā vicārya ca mṛṣā mānaṁ dadhe rādhikā || [a.kau. 8.194]

kṛṣṇa-keli-mañjaryāṁ ca—

kāntasya vakṣasi hariṇ-maṇi-darpaṇābhe

dṛṣṭātmanaḥ pratikṛtiṁ sahasā bhramad-bhrūḥ |

necchaty anena racitādbhuta-patra-lekhāḥ

śvāsān vimucya bata sā nata-mastakāsīt || ||30||

—o)0(o—

|| 10.31 ||

atha saundaryam—

aṅga-pratyāngakānāṁ yaḥ sanniveśo yathocitam |

susliṣṭa-sandhi-bandhaḥ syāt tat saundaryam itīryate ||

śrī-jīva : na vyākhyātam.

viśvanāthaḥ : aṅgānāṁ bāhv-ādīnāṁ pratyaṅgānāṁ pragaṇḍa-prakoṣṭha-maṇi-bandhādīnāṁ yathocitaṁ sthaulya-kārśya-vartulatvādikaṁ yatra yatra yad yad ucitaṁ bhavati tad anatikramya saṁniveśaḥ suśliṣṭaḥ yathocitaṁ māṁsalatvenaikyam āptaḥ sandhīnāṁ kaphoṇy-ādīnāṁ bandho yasmin saḥ ||31||

**viṣṇudāsaḥ : **atha saundaryam iti | aṅgeti | aṅgāni bāhv-ādīni pratyaṅgāni prakoṣṭha-maṇi-bandhādīni teṣāṁ sanniveśaḥ saṁsthānam | kimbhūtaḥ ? suśliṣṭaḥ aikyam āptaḥ sandhi-bandho yasya saḥ | pūrva-rasāmṛte’py asya lakṣaṇodāharaṇe, yathā—

bhavet saundaryam aṅgānāṁ sanniveśo yathocitam ||336||

yathā—

mukhaṁ te dīrghākṣaṁ marakata-taṭī-pīvaram uro


bhuja-dvandvaṁ stambha-dyuti-suvalitaṁ pārśva-yugalam |


parikṣīṇo madhyaḥ prathima-laharī-hāri jaghanaṁ 


na kasyāḥ kaṁsāre harati hṛdayaṁ paṅkaja-dṛśaḥ || [bha.ra.si. 2.1.336-7] ||31||

—o)0(o—

|| 10.32 ||

yathā—

akhaṇḍendos tulyaṁ mukham uru-kuca-dyotitam uro

bhujau srastāv aṁse kara-parimitaṁ madhyam abhitaḥ |

parisphārā śroṇī krama-laghima-bhāg ūru-yugalaṁ

tavāpūrvaṁ rādhe kim api kamanīyaṁ vapur abhūt ||

**śrī-jīvaḥ : **aṁse skandhe | srastau natāv ity arthaḥ | namrāv iti vā pāṭhaḥ ||32||

viśvanāthaḥ : śrī-kṛṣṇa āha—akhaṇḍendor iti | aṁse skandhe | srastau natāv ity arthaḥ | madhyam abhito madhyasya sarva-dikṣu kareṇa kara-vistāreṇa parimitam | kareṇaiva gṛhītuṁ śakyam ity arthaḥ | abhitaḥ paritaḥ samayā ity ādinā dvitīyā ||32||

viṣṇudāsaḥ : akhaṇḍendor iti | śrī-rādhayā saha viharan kṛṣṇas tat saundaryāvaloka-jātollāsas tām eva sambodhya varṇayati akhaṇḍalendoḥ pūrṇa-candrasya tulyaṁ sadṛśam ūrū pīnau yau kucau tābhyāṁ dyotitaṁ virājitam | aṁse skandhe srastau natau | amūrdha-mastakāt svāṅgād akāme [pā. 6.3.12] iti saptamyā aluk | skandho bhuja-śiro’ṁso’strī ity amaraḥ | kara-parimitaṁ tad-upalakṣita-muṣṭyā parimāṇam āptaṁ, śroṇiḥ nitambaḥ parisphārā gurutarā krama-laghima-bhāk kramād ūrdhva-bhāgāt laghimānaṁ kārśyaṁ bhajata iti tathā tat | ata eva kim api anirvācyaṁ kamanīyaṁ ramyam |

vidagdha-mādhave ca—

vidhur eti divā virūpatāṁ


śatapatraṁ bata śarvarī-mukhe |


iti kena sadā śriyojjvalaṁ


tulanām arhati mat-priyānanam || [vi.mā. 5.20]

lalita-mādhave ca—

nītas tanvi mukhena te paribhavaṁ bhrū-kṣepaivikrīḍayā 


bibhyad viṣṇu-padaṁ jagāma śaraṇaṁ tatrāpy adhairyaṁ gataḥ |


āsādya dvija-rājitāṁ vijayinaḥ sevārtham asyojjvalac-


candro’yaṁ dvija-rāja-tāpadam agāt tenāsi candrāvalī || [la.mā. 1.40]


samīkṣya tava rādhike vadana-bimbam udbhāsvaraṁ


trapā-bhara-parīta-dhīḥ śrayitum asya tulya-śriyam |


śaśī kila kṛsībhavan suradhunī-taraṅgokṣitāṁ


tapasyati kapardinaḥ sphuṭa-jaṭāṭavīm āsthitaḥ || [la.mā. 1.56]


yasyāṁ śaivala-mañjarī viracitāsaṅgaṁ rathāṅga-dvayaṁ


phullaṁ paṅkaja-pañcakaṁ ca viasyor yugmaṁ ca mūlena tam |


unmīlaty aticañcalaṁ ca śapharī-dvandvaṁ vraje bhrājate 


seyaṁ śuddhatarānurāga-payasā pūrṇā puro dīrghikā || [la.mā. 1.55] ||32||

—o)0(o—

|| 10.33-34 ||

atha abhirūpatā—

**yad ātmīya-guṇotkarṣair vastv anyan nikaṭa-sthitam | **

sārūpyaṁ nayati prājñair ābhirūpyaṁ tad ucyate ||

yathā—

magnā śubhre daśana-kiraṇe sphāṭikīva sphurantī

lagnā śoṇe kara-sarasije padmarāgīva gauri |

gaṇḍopānte kuvalaya-rucā vaindra-nīlīva jātā

sūte ratna-traya-dhiyam asau paśya kṛṣṇasya vaṁśī ||

**śrī-jīvaḥ : **rūpam āṅgāny abhūṣitānīty ādinā lakṣitaṁ yat tad eva | kim api virala-pracāram anirvācyam āsvādyamānatve’pi nirvaktum aśakyaṁ cet tadā tanor mādhuryam ucyate ||33-34||

viśvanāthaḥ : yad iti kartṛ-padam | anyad vastu karma-bhūtam | sārūpyaṁ sva-tulya-rūpatvam||33|| śrī-kṛṣṇena vādyamānāṁ vaṁśīṁ dūrād darśayantī viśākhā śrī-rādhām āha—magneti | sūte janayati ||34||

**viṣṇudāsaḥ : **athābhirūpatā | yad iti | sārūpyaṁ sva-samāna-rūpatām ||33||

magneti | kālindī-taṭa-mādhavī-kuñja-dvāri vaṁśyā virājamānaṁ kṛṣṇaṁ kiñcid dūrād avalokya śrī-rādhā pracchannā satī tat-tad-aṅga-sānnidhye tat-tat-kāntim āptāyā vaṁśyā vaicitrīṁ saubhāgyaṁ ca sva-sakhīṁ gaurīṁ sambodhya praśaṁsantī kṛṣṇāṅga-kānter alaukika-prabhāvatvaṁ sūcayati | he gauri ! asau kṛṣṇasya vaṁśī ratna-traya-dhiyaṁ maṇi-trayam iti buddhiṁ sūte janayati | paśyety asya vākyārtha eva karma | etan mahac citram iti bhāvaḥ |

kutra kiṁ-rūpatāṁ prāpnuvatī ? ity atrāha—śubhre śukle daśana-kiraṇe danta-kāntau magnā satī sphāṭikīva sphaṭika-maṇi-jāteva sphurantī bhāsamānā, asya pareṇa pada-dvayenāpy anvayaḥ | tathā kadācit śoṇe lohite kara-sarasije hasta-padme lagnā satī padma-rāgīva, tathā kadācit kuvalaya-rucau indīvarābhe gaṇḍopānte kapolaika-deśe yātā prāptā satī aindranīlīva indranīla-maṇi-jāteva | daśana-kiraṇādi-pada-trayāṇāṁ trīṇi viśeṣaṇāni tad-bhāva-prāptau hetu-garbhāṇi |

gaurīti he sakhi ! tvaṁ kevalaṁ pīta-varṇaiva, vaṁśī tu kṛṣṇa-sānnidhye nānā-varṇa-vaicitryā śobhamānāsti | yatra jaḍāyā apy asyāḥ kṛṣṇa-sparśa-prabhāvata etādṛśī suṣamāvirbhūtā | parama-rūpa-guṇa-vaidagdhī-digdhāntarāyās tava ito’pi koṭi-guṇā sā bhaviṣyatīti tūrṇam etasya pārśvaṁ yāhīti narma dhvanitam |

kintv adhunāsya vaṁśī hastādiṣv eva vartate, na tv ayam enāṁ vādayate | yadi kadācid vādayiṣyati, tarhy asya sthitiṁ jñātvānyā api vraja-devyo’trāgamiṣyanti | tatra tavābhīṣṭa-prāptir durghaṭeti dhvany-antaram | tad-guṇa-nāmāyam alaṅkāraḥ | tal-lakṣaṇam—

utkṛṣṭa-guṇa-yogena samutsṛjya nijaṁ guṇam |

vastu tad-guṇatāṁ yāti yad ayaṁ tad-guṇo mataḥ || iti |

alaṅkāra-kaustubhe ca—

aśeṣa-santāpa-haro janur bhṛtāṁ

sadāvalākā-mada-medura-dyutiḥ |

tviṣāñ cayair mādhava jīvana-prado

bhavān bhuvaṁ śyāmayate ghano nabhaḥ || [a.kau. 3.14] ||34||

—o)0(o—

|| 10.35 ||

yathā vā—

vakṣoje tava campaka-cchavim avaṣṭambhoru-kumbhopame

rādhe kokanada-śriyaḥ karatale sindūrataḥ sundare |

drāg indindira-bandhureṣu cikureṣv indīvarābhāṁ vahann

ekaḥ kairava-korako vitanute puṣpa-trayī-vibhramam ||

śrī-jīvaḥ : na vyākhyātam.

**viśvanāthaḥ : **yathā veti | atra nāyaka-nāyikayoḥ śṛṅgāra-rasasya paraspara-viṣayāśrayatve paraspara-rūpādīnāṁ parasparoddīpanatvena varṇane pūrva-paścād-bhāvo na niyamyata iti jñeyam | śrī-kṛṣṇa āha—vakṣoja iti | kairava-korakaḥ śvetotpala-kalikā | avaṣṭambhaḥ svarṇam | kokanadaṁ raktotpalam | indindiro bhramaraḥ | indīvaraṁ nīlotpalam ||35||

**viṣṇudāsaḥ : **śrī-kṛṣṇāṅga-kānter ābhirūpyam udāhṛtya śrī-rādhāṅga-kānter api tad udāharati—yathā veti | vakṣoja iti—ekadā vṛndopahṛta-kumuda-kalikā-virājamāna-hastayā śrī-rādhayā saha tat-kuṇḍa-tīre viharan śrī-kṛṣṇas tad-dhastatas tāṁ kumuda-kalikāṁ sarabhasaṁ gṛhītvā kautukena tasyāḥ vakṣojādiṣv arpayan nāsīt | tad anu tasyās tat-tad-avayava-saṅgāt tat-tad-bhāvam āptāṁ kumuda-kalikāṁ sāścaryaṁ ślāghamānas tasyā evāṅga-dīpty-ādhikyaṁ tām eva sambodhya praśaṁsati | he rādhe ! eka eva kairava-korakaḥ puṣpa-trayāṇāṁ vilāsaṁ vitanute vistārayati | kutra kiṁ kurvan ? tava vakṣoje stane campaka-cchaviṁ tat-sādṛśyam ity arthaḥ | vahan prāṇuvan nityasya pareṇāpi karma-dvayenānvayaḥ | kimbhūte vakṣoje ? avaṣṭambhoru-kumbhopame avaṣṭambhaṁ suvarṇaṁ tena nirmita-kalasa-sadṛśe, vakṣoja-kānti-tādātmya-prāptau hetu-garbham idaṁ viśeṣaṇam, agre’pi pada-dvaye viśeṣaṇa-dvayaṁ hetu-garbhaṁ jñātavyam | kadācit karatala eva sthitaḥ san kokanada-śriyaṁ śoṇa-padma-kāntim | kimbhūte ? sindūrato nāga-sambhavato’pi sundare parama-ramye | sindūra nāga-sambhavam ity amaraḥ | tathā cikureṣu keśeṣu tat-sānnidhyeṣu ity arthaḥ | indīvarābhāṁ kuvalayasyābhevābhāṁ sādṛśyaṁ | kimbhūteṣu ? indindirāḥ bhramarās tebhyo’pi bandhureṣu manohareṣu | drāk śīghram evetasya pūrva-kriyā-dvayenāpi sambandhaḥ |

alaṅkāra-kaustubhe ca—

rādhābhāso marakata-mayīṁ kurvate kṛṣṇa-kāntiṁ

kṛṣṇasyābhā api ca haritīkurvate dhāma tasyāḥ |

sthāne sthāne yadi nivasatas tau tadā gaura-nīlāv

eka-sthāne yadi bata tadā tulya-bhāsau vibhātaḥ || [a.kau. 8.155]

anyonyālaṅkāro’yam ||35||

—o)0(o—

|| 10.36-37 ||

atha mādhuryam—

rūpaṁ kim apy anirvācyaṁ tanor mādhuryam ucyate ||

yathā—

**kim api hṛdayam abhra-śyāmalaṁ dhāma rundhe **

dṛśam ahaha viluṇṭhaty āṅgikī kāpi mudrā |

caṭulayati kula-strī-dharma-caryāṁ bakāreḥ

sumukhi nava-vivartaḥ ko’py asau mādhurīṇām ||

**śrī-jīvaḥ : **vadhūnām iti sarvatrānveti | hṛdayaṁ karma-rūpam | dhāma kartṛ-rūpam | bakārer mādhurīṇāṁ ko’py asau vivartaḥ paripākaḥ ||37||

viśvanāthaḥ : rūpam aṅgāny abhūṣitānīty ādinā yal likhitaṁ tad eva kim api nirvaktum aśakyaṁ ced yad vācakaḥ śabdo na labhyate, kintu manasaivāsvādya pratīyate tan mādhuryaṁ kim apīty ādi-śabdair yathā-kathañcid ramyam ity arthaḥ ||36||

viśākhā rādhām āha—kim api dhāma kartṛ hṛdayaṁ karma rundhe | svasminn āvṛtya sthāpayatīty arthaḥ | viluṇṭhati balād apaharati | evaṁ ca manodṛśobhāve kathaṁ dharmaḥ sthāsyatīty āha—caṭulayati cañcalīkaroti | vivartaḥ paripāka-viśeṣaḥ ||37||

viṣṇudāsaḥ : atha mādhuryam iti | anirvācyaṁ vacanānarham ||36||

kim apīti | śrī-kṛṣṇa-mādhuryonmathita-cittā kācid vraja-sundarī sva-priya-sakhīṁ prati tad anuvadantī tasmin svābhilāsāṁ prakāśayati | kim api anirvacanīyaṁ dhāma kāntiḥ kartṛ | kimbhūtam ? abhram megha iva śyāmalaṁ | hṛdayaṁ karma arthāt marma | dṛśaṁ locanam | ahaha khede | kāpi anirvacanīyā aṅgikī aṅgodbhavā mudrā paripāṭī bhaṅgīti yāvat | ata evāsau bakāreḥ kṛṣṇasya ko’py anirvacanīyo mādhurīṇāṁ nava-vivartaḥ navarḥ prathamodayavāṁś cāsau vivartaḥ ānantyādanavagāhyatvena salilānām āvartaḥ bhrama iva vivartaś ceti tathā | syād āvarto’mbhasāṁ bhramaḥ ity amaraḥ | kula-strīṇām asmākaṁ dharma-caryāṁ pātivratyādi-dharmācaraṇaṁ caṭulayati apasārayatīti |

vidagdha-mādhave ca—

nava-manasija-līlā-bhrānta-netrānta-bhajaḥ

sphuṭa-kiśalaya-bhaṅgī-saṅgi-karṇāñcalasya |

milita-mṛdula-mauler mālayā mālatīnāṁ

madayati mama medhāṁ mādhurī mādhavasya || [vi.mā. 6.27]

vahantī mañjiṣṭhāruṇita-tanu-sūtrojjvala-rucīn

nakhāṅkān khelormi-skhalita-śikhi-pakṣāvalir iyam |

sphuran-muktā-tulyair alaghu-ghana-gharmāmbubhir alaṁ

samṛddhā me medhāṁ madhumathana-mūrtir madayati || [vi.mā. 7.46]

lalita-mādhave ca—

nirdhūtāmṛta17-mādhurī-parimalaḥ kalyāṇi bimbādharo

vaktraṁ paṅkaja-saurabhaṁ kuharita-ślāghā-bhidas te giraḥ

aṅgaṁ candana-śītalaṁ tanur iyaṁ saundarya-sarvasva-bhāk

tvām āsādya mamedam indriya-kulaṁ rādhe muhur modate || [la.mā. 9.9]

alaṅkāra-kaustubhe ca—

yad aṅgam āsādya vidūsarāś ca

go-dhūlayo bhūṣaṇatām upeyuḥ |

vibhūṣaṇānāṁ maṇayaś ca jagmur

vidhūsaratvaṁ sa upaiti kṛṣṇaḥ || [a.kau. 8.107] ||37||

—o)0(o—

|| 10.38-39 ||

atha mardavam—

mārdavaṁ komalasyāpi saṁsparśāsahatocyate |

uttamaṁ madhyamaṁ proktaṁ kaniṣṭhaṁ ceti tat tridhā ||

tatra uttamam

abhinava-nava-mālikām ayaṁ sā

śayana-varaṁ niśi rādhikādhiśiśye |

na kusuma-paṭalaṁ darāpi jaglau

tad-anubhavāt tanur eva sa-vraṇāsīt ||

**śrī-jīvaḥ : **niśi rādhikādhiśiśye kṛṣṇena saheti bodhyate | tatas tasyā mārdava-lakṣaṇaḥ sva-guṇo’yaṁ śrī-kṛṣṇa-bhogyatvenānubhūyamāna uddīpanāya kalpate sa iti bhāvaḥ | vakṣyamāṇa-madhyama-kaniṣṭhodāharaṇe tu tāṁ tāṁ prati sakhī-vākyatvāt pūrvavad uddīpane jāte evety evam anyatrāpi jñeyam | sa-vraṇeti snehād atyuktiḥ | glāpitety eva vāstavam ||39||

**viśvanāthaḥ : **rūpa-mañjarī rati-mañjarīm āha—abhinaveti | tenādyārabhya nava-mālikāyāḥ śayyā na kāryā, kintu yūthikānāṁ sthala-kamalānāṁ vā dalāgrāṇi kiṁ vā tad-artham anyāny eva puṣpāṇy avacetum anveṣṭavyānīti bhāvaḥ | adhiśiśye adhi-śīṅ-sthāsāṁ karma [pā. 1.4.46] ity ādhāra-karmaṇi pratyayaḥ ||39||

**viṣṇudāsaḥ : **atha mārdavam iti | komalasyāpi vastunaḥ, pūrva-rasāmṛte’py etad eva lakṣaṇaṁ| udāharaṇaṁ ca, yathā—

ahaha navāmbuda-kānter amuṣya sukumāratā kumārasya |

api nava-pallava-saṅgād aṅgāny aparajya śīryanti || [bha.ra.si. 2.1.341] iti ||38||

abhinaveti | krīḍā-kuñje rajanī-vṛttāntākhyāna-prasaṅge rādhāyā atyalaukikāṅga-saukumārya-smaraṇa-jāta-vismayā viśākhā citrāṁ prati sa-camatkāram āha—abhinavāḥ pratyagrā yā nava-mālikās tan-mayaṁ tābhir nirmitatvāt pracuraṁ śayana-varaṁ śayyottamam adhiśiśye śete sma | adhi-śīṅ-sthāsāṁ karma [pā. 1.4.46] ity ādhāra-karmatvād dvitīyā | darāpi īṣad api na jaglau mlānaṁ nābhūt, api tu pratyuta tad-anubhavāt tasya kusuma-paṭalasya saṁsparśāt sa-vraṇā kṣatānvitāsīt ||39||

—o)0(o—

|| 10.40 ||

madhyamaṁ, yathā—

**citraṁ dhaniṣṭhe tanu-vāsaso’pi **

cīnasya pīna-stani saṅgamena |

lipteva te lohita-candanena

mūrtir bindunā sakhi lohitāsīt ||

śrī-jīvaḥ : cīnasya tan-nāma-deśodbhavasya ||40||

viśvanāthaḥ : lalitāha—citram iti | cīnasya cīna-deśodbhavasyātisūkṣmasya | lohita-candanena rakta-candanena ||40||

**viṣṇudāsaḥ : **citram iti | atisūkṣma-paṭṭa-dukūla-saṁsargato’pi vraṇita-dehāṁ dhaniṣṭhāṁ dṛṣṭvā vṛndā tāṁ prati sāścaryam āha—he dhaniṣṭhe ! idaṁ citram atyadbhutaṁ tad evāha—tanu-vāsasaḥ sūkṣma-vastrasyāpi tatrāpi cīnasya atimṛdulasya saṅgamena sparśena te tava mūrtiḥ tanuḥ vidūnā tat-sparśa-vivarṇā, tatrotprekṣate lohita-candanena rakta-candanena liptā iva lohitāsīt ||40||

—o)0(o—

|| 10.41 ||

kaniṣṭhaṁ, yathā rasa-sudhākare (1.186f)—

āmodam āmodanam ādadhānaṁ

nilīna-nīlālaka-cañcarīkam |

kṣaṇena padmā-mukha-padmam āsīt

tviṣā raveḥ komalayāpi tāmram ||

śrī-jīvaḥ : āmodaṁ saurabham | āmodanam ānandanam ||41||

viśvanāthaḥ : padmāyāḥ sakhī sva-sakhīm āha—āmodaṁ saurabham āmodanam ānanda-dāyi ādadhānam anyebhyo’py arpayantam | nilīnāḥ kheda-samparkād bhālopānta-saṁspṛṣṭā nīlālakā eva cañcarīkā bhramarā yatra tat | nanv āsāṁ sadaiva vastrālaṅkārādimatīnāṁ divase’py abhisāra-vana-vihārādau sūrya-kiraṇa-sparśinīnāṁ mārdava-nibandhana-vaivarṇyasya sārvadikatve vibhāva-vairūpyaṁ prasajjet | maivam | āsāṁ prāyaḥ sadaiva jāgarūka-rāgākhya-sthāyi-bhāvavatīnāṁ duḥkham api parama-sukha-rūpam eva bhavet | tasmin sati kuto vairūpyaṁ pratyuta saurūpyam evādhikaṁ bhavet | atra pramāṇaṁ—tīvrārka-dyuti-dīpitaiḥ iti vakṣyamāṇaṁ rāgodāharaṇa-padyam eva | tatra santapta-tīkṣṇa-śilāpi parama-sukumāra-caraṇa-tala-vairūpyālasam api nākarot | kim uta śrī-kṛṣṇa-dṛṣṭi-sukhadatvenānusandhīyamānāni vastrālaṅkārādīni | tataś ca kalahāntaritatva-daśādāv āsāṁ śrī-kṛṣṇa-sambandha-sambhāvanābhāvād rāgākhya-sthāyi-bhāvānudgama-samaya eva mārdava-nibandhanaṁ vaivarṇyaṁ jñeyam | ata eva mārdavodāharaṇeṣu śrī-kṛṣṇa-sambandhenopātta-mārdavasyottamatva-kaniṣṭhatva-jñāpanārthaṁ śloka-trayam | mārdavasya tāratamyaṁ tu sparśana-darśanādau jñeyam iti kecid ācakṣate ||41||

**viṣṇudāsaḥ : **kāyika-guṇānāṁ madhyeṣu ādya-śabda-grahaṇād apāṅga-vikṣepādayo’pi jñeyāḥ| yathā lalita-mādhave—sahacari nirātaṅkaḥ ko’yaṁ ity ādy atrāpi jñeyam |

padyāvalyāṁ ca—

draviṇaṁ bhavanam apatyaṁ tāvan

mitraṁ tathābhijātyaṁ ca |

upayamunaṁ vanamālī

yāvan netre na nartayati || [padyā. 173] ||41||

—o)0(o—

|| 10.42 ||

atha nāma, yathā—

taṭa-bhuvi ravi-putryāḥ paśya gaurāṅgi raṅgī

sphurati sakhi kuraṅgī-maṇḍale kṛṣṇasāraḥ |

iti bhavad-abhidhānaṁ śṛṇvatī sā mad-uktau

sutanur atanu-ghūrṇā-pūra-pūrṇā babhūva ||

śrī-jīvaḥ : na vyākhyātam.

viśvanāthaḥ : vṛndā śrī-kṛṣṇam āha—taṭeti ||42||

viṣṇudāsaḥ : taṭa-bhuvīti | yamunā-tīre mṛgībhiḥ saha carantaṁ kṛṣṇasāra-mṛgaṁ tan-nāma-grāhaṁ darśayantyā lalitayā smārita-kṛṣṇa-nāma-śravaṇa-sandīpita-bhāvāyāḥ śrī-rādhāyā vaivaśyam ālakṣya lalitā kṛṣṇāntikam āgatya nivedayati | ravi-putryāḥ kālindyāḥ | he gaurāṅgi rādhe ! bhavad-abhidhānaṁ bhavato nāma mad-uktau mama vacasi viṣaye sutanuḥ śrī-rādhā atanur mahatī yā ghūrṇā | pakṣe, atanuḥ kāmas tat-kṛtā yā ghūrṇā bhramaṇaṁ tasyāḥ pūraḥ pravāha-rūpaṁ parasparā tena pūrṇā vyāptā babhūva | spaṣṭam anyat |

vidagdha-mādhave ca—

tuṇḍe tāṇḍavini ratiṁ vitanute tuṇḍāvali-labdhaye ||

karṇa-kroda-kaḍambini ghaṭayate karṇārbudebhyaḥ spṛhām |

cetaḥ-prāṅgaṇa-saṅgini vijayate sarvendriyānāṁ kṛtiṁ

no jāne janitā kiyabdhir amṛtaiḥ kṛṣṇeti varṇa-dvayi || [vi.mā. 1.15]

kramāt kakṣām akṣṇoḥ parisara-bhuvaṁ vā śravaṇayor

manāg adhyārūḍhaṁ praṇayi-janānām akṣara-padam |

kam apy antas-toṣaṁ vitarad-avilambād anupadaṁ

nisargād viśveṣāṁ hṛdaya-padavīm utsukayati || [vi.mā. 6.24]

utkalikā-vallaryāṁ ca—

kvāpy ānusaṅgikatayodita-rādhikākhyā-

vismāritākhila-vilāsa-kalā-kalāpam |

kṛṣṇeti-varṇa-yugala-śravaṇānubandha-

prādurbhavaj-jaḍima-ḍambara-saṁvitāṅgīm || [u.va. 14] ||42||

—o)0(o—

|| 10.43-44 ||

atha caritam—

anubhāvāś ca līlā cety ucyate caritaṁ dvidhā |

agre’nubhāvā vaktavyā līleyaṁ kathyate’dhunā ||

līlā syāc cāru-vikrīḍā tāṇḍavaṁ veṇu-vādanam |

go-dohaḥ parvatoddhāro go-hūtir gamanādikā ||

śrī-jīva : anubhāvā atrālaṅkārākhyā udbhāsvarākhyā vācikākhyāś ca ||43-44||

viśvanāthaḥ : anubhāvā alaṅkārākhyāś ca jñeyāḥ ||43-44||

**viṣṇudāsaḥ : **atha caritam iti | anubhāvāś ceti anubhāvā bhāva-hāvādayaḥ dvāviṁśaty-alaṅkārāḥ, udbhāsvarādayaś ca | go-hūtir gavām āhvānaḥ | rāsādyāḥ kandūka-khelādyāś ceti vigrahaḥ ||43-44 ||

—o)0(o—

|| 10.45-46 ||

atha cāru-vikrīḍā—

rāsa-kandūka-khelādyā cāru-krīḍātra kīrtitā ||

tatra rāsaḥ—

taṁ vilāsavati rāsa-maṇḍale

puṇḍarīka-nayanaṁ surāṅganāḥ |

prekṣya sambhṛta-vihāra-vibhramaṁ

babhramur madana-sambhramormibhiḥ ||

śrī-jīvaḥ : na vyākhyātam.

viśvanāthaḥ : śyāmalā śrī-rādhām āha—tam iti | he vilāsavati rādhe, atra varṇyamānatvena smṛto rāso rater uddīpano jñeyaḥ ||46||

viṣṇudāsaḥ : taṁ vilāseti | śrī-kaver uktiḥ | rāsa-maṇḍale taṁ prasiddhaṁ puṇḍarīka-nayanaṁ kṛṣṇaṁ prekṣya surāṅganāḥ deva-vadhvaḥ kartryaḥ | kimbhūte rāsa-maṇḍale ? vilāsavati vraja-sundarībhiḥ saha kṛṣṇasya tauryātrikādi-vividha-keli-yukte | taṁ kimbhūtam? sambhṛta-vihāra-vibhramaṁ sambhṛtāḥ samyag-dhṛtāḥ paramautsukyena sva-sarvasvatayā svīkṛtā vihāra-vibhramāḥ krīḍa-vilāsā yena tam | babhramuḥ madana-sambhramormibhiḥ madana-hetuko yaḥ sambhrama āvegas tasya yā ūrmayaḥ atiśayās tābhir hetubhiḥ | tābhir upalakṣitā veti |

pūrva-rasāmṛte’pi—

nṛtyad-gopa-nitambinī-kṛta-parīrambhasya rambhādibhir

gīrvāṇībhir anaṅga-raṅga-vivaśaṁ sandṛśyamāna-śriyaḥ |

krīḍā-tāṇḍava-paṇḍitasya paritaḥ śrī-puṇḍarīkākṣa te

rāsārambha-rasārthino madhurimā cetāṁsi naḥ karṣati || [bha.ra.si. 2.1.344]

lalita-mādhave ca—

nimajjati nimajjati praṇaya-keli-sindhau mano

vighūrṇati vighūrṇati pramada-cakra-kīrṇaṁ śiraḥ |

aho kim idam āvayoḥ sapadi rāsanāmākṣara-

dvayī-januṣi nisvane śravaṇa-vīthim ārohati || [la.mā. 9.46]

ādya-śabdāt kuñjādi-krīḍā ca | yathā vidagdha-mādhave—

priya-sakhi parirambhān ābhimukhyānubandhād

asadṛśa-viniveśān narma-laulyorjitāni |

iyam aviṣama-manda-nyāsato jalpa-goṣṭhīṁ

pada-tatir iha rādhā-kṛṣṇayor ātanoti || [vi.mā. 6.32]

manohārī hāra-skhalita-maṇibhis tāra-taralaiḥ

parimlāyan-mālyo milita-puraṭālaṅkṛti-kaṇaḥ |

ayaṁ kuñjas talpīkṛta-kusuma-puñja-praṇayavān

samantād uttuṅgaṁ piśunayati raṅgaṁ murabhidaḥ || [vi.mā. 7.42]

kṛṣṇāṅga-saṅgama-milad-ghusṛṇāṅga-rāgā

rādhā-pada-skhalad-alaktaka-rakta-pārśvā |

sindūra-bindu-cita-gharma-jalokṣiteyaṁ

dhūnā dhinoti nayane mama puṣpa-śayyā || [vi.mā. 7.43] ||46||

—o)0(o—

|| 10.47 ||

kandūka-krīḍā—

aruṇa-rucim udasya kṣepaṇīṁ kuñcitāgrāṁ

sa-rabhasam abhidhāvan vibhramad-dīrgha-veṇiḥ |

viracayati mukundaḥ kandukāndola-nṛtya-

**dvipula-nayana-bhaṅgī-vibhramaḥ kautukaṁ naḥ ||
**

**śrī-jīvaḥ : **aruṇa-rucim iti | dvayaṁ kāñcit prati sakhyā vacanam | tenāvagatatvāc ca tat-tal-līlāyā uddīpanatvam ||47||

**viśvanāthaḥ : **vayasyaiḥ saha khelantaṁ śrī-kṛṣṇaṁ latā-jāla-datta-netrā paśyantī śrī-rādhā sva-sakhīḥ praty āha—aruṇa-rucim iti | hiṅgulena rañjitām kṣepaṇīṁ kandukotkṣepaṇa-lakuṭikām udasya kandukam uccālayitum utkṣipya vibhramantī dhāvanenādbhuta-vilāsa-yuktā dīrghā veṇir yasya saḥ | kandukāndolanena nṛtyator vipulayor nayanayor bhaṅgyā vibhramaḥ śobhā-viśeṣo yasya saḥ ||47||

**viṣṇudāsaḥ : **aruṇa-rucim iti | bhāṇḍīra-druma-cchāyā-sevita-yamunā-taṭa-parisare priya-sakhaiḥ sārdhaṁ geṇḍū-krīḍā-veśa-madhuraṁ kṛṣṇaṁ dṛṣṭvā kiñcid dūre latāntare pracchannā rādhā mudotphullā satī tadānīntanīṁ tac-chobhāṁ citrām prati varṇayati | mukundaḥ no’smākaṁ kautukaṁ viracayati | kiṁ kṛtvā ? kṣepaṇīṁ kanduka-cālana-daṇḍaṁ aruṇa-ruciṁ rakta-varṇāṁ kuñcitam agraṁ śikharaṁ yasyās tām | udasya utthāpya | kiṁ kurvan ? sarabhasaṁ satvaraṁ yathā syāt abhidhāvan itas tataḥ śīghra-gatyā bhraman | kīdṛśaḥ ? vibhramantī gati-vegād vighūrṇantī dīrghā veṇiḥ kaca-bandhana-viśeṣo yasya saḥ | tathā kandūkasya geṇḍukasya ānodlanam itas tataḥ añcanaṁ tasmin nṛtyac ca tad vipulaṁ viśālaṁ ca yan nayanaṁ tasya yā bhaṅgī tad-eka-dṛṣṭitayā cakita-cālana-paripāṭī tasyā vibhramo vilāso yatra saḥ ||47||

—o)0(o—

|| 10.48 ||

tāṇḍavam—

pracala-pracalāka-kuṇḍalo’yaṁ

sva-suhṛn-maṇḍala-carcarī-parītaḥ |

harir adya naṭan pataṅga-putrī-

taṭa-raṅge mama raṅgam ātanoti ||

**śrī-jīvaḥ : **pracalākaḥ piccham | carcarī tāla-viśeṣaḥ ||48||

viśvanāthaḥ : latā-jāle paśyantī śrī-rādhā sakhīḥ prāha—pracaleti | pracalākaḥ piccham | carcarī tāla-viśeṣaḥ ||48||

**viṣṇudāsaḥ : **pracaleti | yamunā-pulināṅgane nija-sahacara-gaṇa-vādyādibhir nṛtyantaṁ kṛṣṇaṁ dṛṣṭvā rādhā tatraiva latāntarāvṛta-dehā satī viśākhāṁ prati sāśaṁsam āha | hariḥ śrī-kṛṣṇaḥ adya samprati pataṅga-putrī yamunā tasyās taṭam eva raṅgaḥ raṅga-bhūmis tatra naṭan nṛtyan san mama raṅgaṁ kautukam ātanoti vistārayati | kīdṛśaḥ ? pracalaṁ pracalākasya mayūra-pucchasya mayūra-piccha-nirmitaṁ kuṇḍalaṁ yasya | punaḥ kimbhūtaḥ ? sva-suhṛdāṁ nija-savayasāṁ yan maṇḍalaṁ samūhas tat-kartṛkā yā carcarī tāla-viśeṣas tayā parītaḥ vyāptas tad-anusṛta ity arthaḥ ||48||

—o)0(o—

|| 10.49 ||

veṇu-vādanaṁ, yathā lalita-mādhave (4.27)—

jaṅghādhas-taṭa-saṅgi-dakṣiṇa-padaṁ kiñcid vibhugna-trikam-

sāci-stambhita-kandharaṁ sakhi tiraḥ-sañcāri-netrāñcalam |

vaṁśīṁ kuṭmalite dadhānam adhare lolāṅgulī-saṅgatāṁ

riṅgad-bhrū-bhramaraṁ varāṅgi paramānandaṁ puraḥ svīkuru ||

**śrī-jīvaḥ : **jaṅghādhas taṭeti | dāmpatyena śrī-kṛṣṇa-prāpty-upāya-samaye tad-abhedena śrī-rādhāyāḥ pratītāyāḥ pratimāyā varṇanam ||49||

**viśvanāthaḥ : **lalitā śrī-rādhām āha—jaṅgheti | paramānandaṁ tad-eka-svarūpatvenādhārādheya-bheda-śūnyam | mūrtam eva sukham ity arthaḥ | aṅgīkuru kaṭākṣeṅgitena svīkuru | kīdṛśam ? jaṅghayā vāma-jaṅghayā sahādhas taṭena svādho-bhāgena saṅgi dakṣiṇa-padaṁ yasya tam | kiñcid īṣad vibhugnaṁ trikaṁ madhya-bhāgo yasya tam | pṛṣṭa-vaṁśādhare trikam ity amaraḥ | sāci tiryak stambhitā stambha-bhāvenaiva niścalā kandarā grīvā yasya tam ||49||

**viṣṇudāsaḥ : **jaṅghādhas-taṭeti | lalita-mādhava-pratimukha-sandhau garbhāṅka-garbhe caturthāṅke lalitā veṇu-vādana-līlāsaktaṁ mādhavaṁ śrī-rādhikāṁ prati darśayati | he varāṅgi rādhe ! puraḥ agrato vartamānaṁ paramānandaṁ tad-eka-svarūpatvenādhārādheya-bhedābhāvāt mūrtam eva paramānandaṁ śrī-kṛṣṇaṁ svīkuru nija-kaṭākṣeṅgitena aṅgīkuruṣva| ṣaḍbhir viśeṣaṇais tam eva viśinaṣṭi—vāma-jaṅghāyā yad adhas-taṭaṁ nyag-bhāgas tat-saṅgi-dakṣiṇa-padaṁ yasya tam | kiñcid īṣat bhugnaṁ vakraṁ trikaṁ madhyaṁ yasya | pṛṣṭha-vaṁśādhare trikam ity amaraḥ | sāci tiryak stambhitā stabdhatāṁ prāptā kandharā grīvā yasya | atha grīvāyāṁ śirodhiḥ kandharety api ity amaraḥ | tiraḥ tiryak yathā

syāt tathā sañcārī vidyud iva muhur muhur itas tataḥ prasaraṇa-śīlo netrāñcalo’pāṅgo yasya tam | kuṭmalite mukulīkṛte saṅkucite adhare viṣaye vaṁśīṁ dadhānaṁ bibhratam | kimbhūtāṁ vaṁśīm ? lolāś cañcalā yā aṅgulyaḥ kara-śākhās tābhiḥ saṅgatāṁ tat-tad-randhre militām | bhruvāv eva bhramarau riṅgantau calantau bhrū-bhramarau yasya tam | atra bhurvor bhramara-rūpakeṇa mukhasya paṅkajatvaṁ dhvanitam |

padyāvalyāṁ ca—

aṁsāsakta-kapola-vaṁśa-vadana-vyāsakta-bimbādhara-

dvandvodīrita-manda-manda-pavana-prārabdha-mugdha-dhvaniḥ |

īṣad-vakrima-lola-hāra-nikaraḥ pratyekarokānana-

nyañcac-cañcad-udañcad-aṅguli-cayas tvāṁ pātu rādhā-dhavaḥ || [padyā. 261]

—o)0(o—

|| 10.50 ||

go-doho, yathā padyāvalyāṁ** **(262)—

aṅguṣṭhāgrima-yantritāṅgulir asau pādārdha-nīruddha-bhūr

āpīnāñcalam ārdrayann iha puro dvitraiḥ18** payo-bindubhiḥ |**

nyag-jānu-dvaya-madhya-yantrita-ghaṭī-vaktrāntarāla-skhalad-

dhārādhvāna-manoharaṁ sakhi payo gāṁ dogdhi dāmodaraḥ ||

**śrī-jīvaḥ : ** na vyākhyātam.

**viśvanāthaḥ : **viśākhā śrī-kṛṣṇaṁ darśayantī śrī-rādhām āha—aṅguṣṭhasyāgrimo’gra-bhāvo yo bhāgas tena yantritā suśliṣṭā aṅgulayo yena saḥ | tatra bhāga-śabdasya samāse’ntarbhāvo vācyaḥ | yad uktaṁ bhāṣā-vṛttau—kvacid uttara-padasya vṛttāv antarbhāvaḥ suvarṇa-vikāro’laṅkāro’sya suvarṇālaṅkāraḥ iti | āpīnam ūdhas tasyāñcalam | puraḥ doha-kriyāyāḥ prathamam evety arthaḥ | nyak kiñcid adho’ñcad yaj jānu-dvayam ūru-parva-yugalaṁ tan-madhye yantritā niścalatayā nyastā yā ghaṭī tasyā yad-vaktrāntarālaṁ mukha-madhyaṁ tatra skhalantyaḥ patantyo yā dhārās tāsāṁ dhvānena manoharaṁ yathā syāt tathā payo gām iti karma-dvayam ||50||

**viṣṇudāsaḥ : **aṅguṣṭheti | vṛndāvanād āgatya dinānte nija-goṣṭhe go-dohanābhiratasya śrī-kṛṣṇasya tadānīntana-śobhā-viśeṣaṁ kācid vraja-devī sva-sakhīṁ prati varṇayati | he sakhi ! asau dāmodaraḥ śrī-kṛṣṇaḥ gāṁ payo dogdhi gāmākṛṣya paraḥ kṣīraṁ niṣkāsayatīty arthaḥ | dvi-karmakatvāt karma-dvayam | kimbhūtaḥ ? aṅguṣṭhāgrima-yantritāṅguliḥ kara-yugalasya aṅguṣṭhayor agrimṇā agratayā agra-bhāgenety arthaḥ | yantritāḥ saṅkucitā aṅgulyo yena saḥ | punaḥ kīdṛśaḥ ? pādārdha-nīruddha-bhūḥ kurvan yathā syāt | kimbhūtam ? nyak adho’ñcat yaj jānu-dvayam ūru-varga-yugalaṁ tan-madhye yantritā dṛḍhaṁ nyastā yā ghaṭī tasyā yad-vaktrāntarālaṁ mukhasya madhyaṁ tatra skhalantyaḥ patantyo yā dhārās tāsāṁ dhvānena śabdena manoharaṁ yathā syāt tathā | jānūru-parvāṣṭhīvad astriyāṁ, abhyantaraṁ tv antarālaṁ iti cāmara-koṣaḥ ||50||

—o)0(o—

|| 10.51 ||

parvatoddhāraḥ—

udyamya kandukita-manda-rasodarādriṁ

savyaṁ karaṁ kaṭim anu sthagayann asavyam |

smerānanaś cala-dṛg-añcala-cañcarīkaś

ścittāmbujaṁ mama hariś caṭulīcakāra ||51||

śrī-jīvaḥ : kandukitaḥ kandukī-kṛtaḥ | mandara-sodaras tat-tulyo’drir yena tam | svayaṁ karam udyamya, asavyaṁ karaṁ kaṭim anu sthagayan saṁvṛtatayā sthāpayan ||51||

**viśvanāthaḥ : **śrī-rādhā viśākhām āha—udyamyeti | kandukitaḥ krīḍārtham iva līlayaiva kandukīkṛtaḥ mandara-sodaras tat-tulyo’drir yena tam | savya-karam udyamyotthāpya tathā asavyaṁ dakṣiṇa-karaṁ kaṭim anu kaṭyāṁ sthagayan saṁvṛtatayā sthāpayan | ṣage ṣṭage saṁvaraṇe dhātuḥ ||52||

**viṣṇudāsaḥ : **udyamyeti | govardhanoddharaṇa-līlasya śrī-kṛṣṇasya tātkālīnāvasthāna-mādhurīm anubhūya rādhā viśākhāṁ prati sautsukyam anuvartayantī svaysa vaivaśyam āvedayati | hariḥ śrī-kṛṣṇaḥ mama cittāmbujaṁ cittam evāmbujaṁ padmaṁ tat karma-bhūtaṁ caṭulī-cakāra cañcalam akarot | kimbhūtaḥ ? smerānanaṁ hasita-mukhaḥ | punaḥ kīdṛśaḥ ? cala-dṛg-añcala-cañcarīkaḥ dṛg-añcala apāṅga eva cañcarīkaḥ bhramaraḥ calaś cañcalo dṛg-añcala-cañcarīko yasya saḥ | kiṁ kṛtvā ? savyaṁ karam udyamya utthāpya | kimbhūtam ? kandūkita-mandara-sodarādriṁ mandara-sodaraḥ mandara-samānaś cāsāv adrir govardhano’calaś ca mandara-sodarādriḥ kandukitaḥ krīḍanārtham iva kandukī-kṛtaḥ mandara-sodarādrir yena taṁ | kiṁ kurvan ? asavyaṁ dakṣiṇaṁ karam kaṭim anu kaṭyām | lakṣaṇetthambhūtākhyāna-bhāga-vīpsā pratiparyanavaḥ [pā. 1.4.90] ity atra lakṣaṇārthe karma-pravacanīyaḥ kaṭiṁ lakṣyīkṛtety arthaḥ ||52||

—o)0(o—

|| 10.52 ||

go-hūtiḥ—

piśaṅgi maṇika-stani praṇata-śṛṅgi piṅgekṣaṇe

mṛdaṅga-mukhi dhūmale śabali haṁsi vaṁśī-priye |

iti sva-surabhī-kulaṁ muhur udīrṇa-hīhī-dhvanir

vidūra-gatam āhvayan harati hanta cittaṁ hariḥ ||52||

śrī-jīvaḥ : na vyākhyātam.

**viśvanāthaḥ : **śrī-rādhā lalitām āha—piśaṅgīty ādi | padya-trayam | racito dhairyasya saṁvara-saṁvṛttiḥ | lopa iti yāvat | ambara-maṇeḥ sūryasya prabhābhir lagnābhir ujjvalaṁ aticākacikyavad ity arthaḥ | ambaram idaṁ pītam aruṇaṁ vā jñeyam ||52||

**viṣṇudāsaḥ : **piśaṅgīty ādi | dināvasāne vṛndāvanād gṛham āgacchataḥ śrī-kṛṣṇasya tat-tan-nija-priya-naicikī-nāmāhvāna-mudrā-mādhuryānubhava-galita-dhairyā śrī-rādhā lalitāṁ prati tāṁ varṇayantī nija-vaivaśyam āvedayati | piśaṅgīti navānām eva pratyeka-sambodhanam anyāsām api sva-priya-gavīnām upalakṣaṇārtham | ity evaṁ prakāreṇa sva-surabhī-kulaṁ nija-gavī-vṛndaṁ kimbhūtam ? vidūra-gataṁ komala-tṛṇa-lobhataḥ suṣṭhu-dūra-deśaṁ prāptam api āhvayan sva-samīpam ākārayan san hariḥ śrī-kṛṣṇaḥ cittaṁ harati apanayati mameti śeṣaḥ | kīdṛśaḥ ? muhuḥ punaḥ punaḥ udīrṇa uccaritaḥ hīhī-gavāhvāna-saṅketa-dhvanir yasya saḥ | hanteti khede ||52||

—o)0(o—

|| 10.53 ||

gamanam—

anupada-mada-mandāndoli-dor-argala-śrīḥ

sura-gaja-guru-garva-stambhi-gambhīra-keliḥ |

sahacari dara-cañcac-cāru-cūḍā-rucir māṁ

madayati gati-mudrā-mādhurī mādhavasya ||

śrī-jīvaḥ, viśvanāthaḥ : na vyākhyātam.

viṣṇudāsaḥ : anupadeti | sāyāhne vṛndāvanād āgacchantaṁ śrī-kṛṣṇaṁ kiñcid dūrataḥ samīkṣya tasya gamana-paripāṭībhir ānanda-samplava-magnā śrī-rādhā ausukyād indulekhāṁ prati tā eva varṇayati | anupadaṁ pratipadaṁ pratipada-kṣepaṁ yathā syāt tathā madena mandam īṣad āndolinī ye dor-argale hastārgale tayoḥ śrīḥ śobhā yasyāṁ sā | he sahacari ! mādhavasya gati-mudrā-mādhurī māṁ madayati mattīkaroti | kīdṛśī ? sura-gajasya airāvatasya yo guru-garvaḥ gati-naipuṇyajābhimānātiśayas tat-stambhana-śīlo gambhīra-keliḥ sudurvigāhya-līlā-vilāso yasyāṁ sā | punaḥ kīdṛśī ? dara-cañcac-cāru-cūḍā-ruciḥ daram īṣac cañcantī calantī yā cāru-cūḍā tayā ruciḥ kāntir yasyāṁ sā ||53||

—o)0(o—

|| 10.54-55 ||

atha maṇḍanam—

caturdhā maṇḍanaṁ vāso-bhūṣā-mālyānulepanaiḥ ||

atha vastraṁ, yathā—

ambaraṁ racita-dhairya-saṁvaraṁ

ramyam ambara-maṇi-prabhojjvalam |

subhru kiṁ na hi kaṭīra-maṇḍale

puṇḍarīka-nayanasya paśyasi ||

**śrī-jīvaḥ : **dṛṣṭam api vāmyenādṛṣṭam iva jñāpayantīṁ kāñcit prati sakhyās tat-tad-aṅga-varṇaneṣv amabarm ity ādyāpi varṇanaṁ jñeyam | kiṁ na paśyasīti svārasyāt | saṁvaraḥ saṁvaraṇam | prārabdhābhā prabhā madhya-pada-lopānnavamudratety arthaḥ | ramyam ity ādau prodyad-ambara-maṇi-prabhā-svarām iti vā pāṭhaḥ ||54-55||

viśvanāthaḥ : na vyākhyātam.

**viṣṇudāsaḥ : **atha maṇḍanam iti | tatra vastraṁ, yathā ambaram iti | śrī-kṛṣṇam aṅgīkṛta-paṭṭāṁśukaṁ dṛṣṭvā kācit atyāsaktyā tan-nirīkṣaṇa-parā ātmānaṁ nivārayantīṁ sva-sakhīṁ prati prāha—he subhru ! ambaraṁ vastraṁ kimbhūtam ? racitaḥ kṛto dhairyasya saṁvaraḥ āvṛtir yena tat | yato ramyaṁ manojñam | punaḥ kīdṛśam ? ambara-maṇeḥ sūryasya prabheva yā prabhā tayā ujjvalaṁ dīpraṁ kiṁ na paśyasīti tāṁ pratyākṣepaḥ sūcitaḥ | anyat spaṣṭam |

pūrva-rasāmṛte viśeṣeṇa prapañcitatvād atra saṅkṣepeṇa darśitam | ata evāpekṣyatvāt atad api likhyate, yathā—

navārka-raśmi-kāśmīra-haritālādi-sannibham |
yugaṁ catuṣkaṁ bhūyiṣṭhaṁ vasanaṁ tri-vidhaṁ hareḥ ||347||

tatra yugam—

paridhānaṁ sa-saṁvyānaṁ yuga-rūpam udīritam ||348||

yathā stavāvalyāṁ mukundāṣṭake (3)—

kanaka-nivaha-śobhānandi pītaṁ nitambe

tad-upari navaraktaṁ vastram itthaṁ dadhānaḥ |

priyam iva kila varṇaṁ rāga-yuktaṁ priyāyāḥ

praṇayatu mama netrābhīṣṭa-pūrtiṁ mukundaḥ ||349||

catuṣkam—

catuṣkaṁ kañcukoṣṇīṣa-tunda-bandhāntarīyakam ||350||

yathā—

smerāsyaḥ parihita-pāṭalāmbara-śrīś

channāṅgaḥ puraṭa-rucoru-kañcakena |

uṣṇīṣaṁ dadhad aruṇaṁ dhaṭīṁ ca citrāḥ

kaṁsārir vahati mahotsave mudaṁ naḥ ||351||

bhūyiṣṭham—

khaṇḍitākhaṇḍitaṁ bhūri naṭa-veśa-kriyocitam |

aneka-varṇaṁ vasanaṁ bhūyiṣṭhaṁ kathitaṁ budhaiḥ ||352||

yathā—

akhaṇḍita-vikhaṇḍitaiḥ sita-piśaṅga-nīlāruṇaiḥ

paṭaiḥ kṛta-yathocita-prakaṭa-sanniveśojjvalaḥ |

ayaṁ karabha-rāṭ-prabhaḥ pracura-raṅga-śṛṅgāritaḥ

karoti karabhoru me ghana-rucir mudaṁ mādhavaḥ || [bha.ra.si. 2.1.347-53] ||55||

—o)0(o—

|| 10.56 ||

yathā vā—

amala-kamala-rāga-rāgam etat tava

jayati sphuṭam adbhutaṁ dukūlam |

mama hṛdi nija-rāgam atra rādhe

dadhad api yad dviguṇaṁ babhūva raktam ||

**śrī-jīvaḥ : **kamala-rāgaḥ padmarāga-maṇir dviguṇaṁ babhūva | raktam iti | sva-hṛdayasya rāgātiśayo vyañjitaḥ | rāgasyānurāga-vācakatve’pi sva-viṣayotkarṣa-vyañjakatvād yuktam eva tad ity api sūcitam ||56||

**viśvanāthaḥ : **śrī-kṛṣṇaḥ śrī-rādhām āha—amaleti | kamala-rāgaḥ padmarāga-maṇis tasyeva rāgo raktimā yasya tat | nijasya rāgaṁ raktimānaṁ anurāgaṁ ca dadhad arpayan | dviguṇam iti | anurāgasya svabhāva evāyaṁ yat sva-viṣayasya nitya-nūtanī-karaṇena pratikṣaṇaṁ śobhātiśayam anubhāvayatīti ||56||

viṣṇudāsaḥ : śrī-kṛṣṇa-vasanasyoddīpanatvam udāhṛtya śrī-rādhā-vastrasyāpi tad darśayati yathā veti | amaleti | krīḍā-nikuñje śrī-rādhikayā saha viharan śrī-kṛṣṇas tasyā aṅga-saṅgād atiśaya-śobhābhara-bhūṣitaṁ tat-parihita-dukūlaṁ tām eva sambodhya varṇayati | maalo nirmalaś cāsau kamala-rāgo’ruṇa-varṇa-maṇi-viśeṣaś ca amala-kamala-rāgaḥ tasya rāga iva rāgo raktimā yasya tat dukūlaṁ kṣaumam ity apara-paryāyaṁ paṭṭa-vastraṁ kṣaumaṁ dukūlaṁ syāt ity amaraḥ | adbhutatvam evāha—mameti | yad yasmāt mama hṛdi nija-rāgaṁ prīty-apara-paryāyaṁ śleṣeṇa nija-raktimāṇaṁ dadhad api kurvad api | pakṣe’rpayad api dviguṇam eva raktaṁ babhūva | loke’tra yāvatāṁ vastu-mātrāṇām anyatra guṇārpaṇe jāte sati rikta-guṇatvaṁ syāt | asya tava dukūlasya tu pratyute tad-vaiparītyaṁ dṛśyata iti mahac citram etad iti bhāvaḥ ||56||

—o)0(o—

|| 10.57 ||

bhūṣā, yathā—

praharatu hariṇā kadamba-puṣpaṁ

priya-sakhi śekharitaṁ yad aṅgajāstram |

bata katham amunāvataṁsito’sau

mama hṛdi bidhyati nīlakaṇṭha-pakṣaḥ ||

śrī-jīvaḥ : nīlakaṇṭha-pakṣo mayūra-piccham | nīlakaṇṭho rudraḥ tasyāṅgaja-vidveṣitvena prasiddhasya pakṣaḥ sahāyo’pīty arthaḥ ||57||

**viśvanāthaḥ : **śrī-rādhā lalitām āha—praharatv iti | śekharitaṁ śekharī-kṛtam | śikhāsvāpīḍa-śekharau ity amaraḥ | aṅgajasya kandarpasyāstram iti tasya puṣpa-śaratvān mama ca sadaiva tal lakṣyatvāt praharatv ity ucitam eva nīlakaṇṭhasya sadaiva tad-viṣayatvena prasiddhasya rudrasya pakṣaḥ sakhā mama hṛdi kathaṁ vidhyati | pakṣaḥ sakhi-sahāyayoḥ iti medinī | nīlakaṇṭhaḥ pakṣe pakṣaḥ mayūra-piccham | nīlakaṇṭho bhujaṅga-bhuk ity amaraḥ ||57||

viṣṇudāsaḥ : bhūṣā yatheti | pūrva-rasāmṛte etad-anya-paryāyeṇa maṇḍana-śabdena iyam eva prapañcitāsti | yathā—

kirīṭaṁ kuṇḍale hāraś catuṣkī valayormayaḥ |

keyūra-nūpurādyaṁ ca ratna-maṇḍanam ucyate ||359||

yathā—

kāñcī citrā mukuṭam atulaṁ kuṇḍale hāri-hīre

hāras tāro valayam amalaṁ candrā-cāruś catuṣkī |

ramyā cormir madhurima-pūre nūpure cety aghārer

aṅgair evābharaṇa-paṭalī bhūṣitā dogdhi bhūṣām ||360||

kusumādi-kṛtaṁ cedaṁ vanya-maṇḍanam īritam |

dhātu-kḷptaṁ tilakaṁ patra-bhaṅga-latādikam || [bha.ra.si. 2.1.359-361]

praharatv iti | dinānte vanya-bhūṣaṇālaṅkṛtaṁ kṛṣṇaṁ vṛndāvanād āyāntaṁ prekṣya tad bhūṣaṇonmathita-cittā śrī-rādhā viśākhāṁ prati sakātaryam āha | śekharitaṁ śekharīkṛtaṁ śikhāgra-mālyatvena dhṛtam ity arthaḥ | śikhāsvāpīḍa-śekharau ity amaraḥ | yat yataḥ aṅgajasya puṣpāyudhatvena khyātasya kāmasyāstraṁ kintu amunā kṛṣṇena avataṁsitaḥ śikhā-bharaṇīkṛto’sau nīla-kaṇṭha-pakṣaḥ keki-piñchaṁ, pakṣe nīlakaṇṭhaḥ śrī-rudras tasya pakṣaḥ sahāyo’pi |

mayūro barhiṇo barhī nīlakaṇṭho bhujaṅga-bhuk |

śikhābalaḥ śikhī kekī meghanādānulāsy api || ity amaraḥ |

batety āścarye | kathaṁ mama hṛdi viṣaye vidhyati tāḍayati | rudrasya tad-vairitvāt tat-sāhāyyam atyasambhavam iti ||57||

—o)0(o—

|| 10.58 ||

yathā vā—

hāreṇa tāra-dyutinā kapolaḥ

preṅkholinā kuṇḍalayor yugena |

uttuṅga-bhāsā kanakāṅgadena

māṁ lāliteyaṁ lalitā dhinoti ||

śrī-jīvaḥ : hāreṇety ādy api | hari-viṣayā yā lalitā | rater uddīpanatvaṁ pūrva-rītyā jñeyam | sākṣād vā paramparayā vā tayā tādṛśa-śrī-kṛṣṇa-vākya-śruteḥ | tāreṇa muktā śuddhā dyutir yasya tena | lālitā sakhībhir upasevitā ||58||

viśvanāthaḥ : śrī-kṛṣṇaṁ pathi calantīṁ lalitāṁ varṇayan subalam āha—hāreṇeti | tāro nāma muktānāṁ saṁśuddhir guṇa-viśeṣas tena dyutir yasya tena | tāro muktādi-saṁśuddhau tarale śuddha-mauktike iti viśvaḥ | lalitā hārādibhir īpsitīkṛtā | lala īpsāyām curādiḥ ||58||

viṣṇudāsaḥ : kṛṣṇa-bhūṣāyā uddīpanatvam udāhṛtya lalitopalakṣita-tat-preyasī-mātrāṇāṁ bhūṣāyā uddīpanatvam udāharati—yathā veti |

hāreṇeti | kvacid vraja-vartmani śrī-lalitāyā bhūṣaṇa-śobhāvakalana-jāta-cittotsāhaḥ subalaṁ prati sa-ślāgham āha—tāro muktānāṁ saṁśuddhis tāro nāma guṇaḥ | tena dyutiḥ kāntir yasya tena | muktā-śuddhau ca tāraḥ syāt iti nānārthaḥ |

tāro muktādi-saṁśuddhau taraṇe śuddha-mauktike |

tāraṁ ca rajate’tyucca-svare’py anyavad īritaḥ || iti viśvaḥ |

kapolayor viṣayayoḥ preṅkholitum āndolituṁ śīlam asyeti tathā tena | uttuṅgā mahatī bhāḥ kāntir yasyeti tathā tena | kanakāṅgadena svarṇa-nirmita-keyūreṇa, keyūram aṅgadaṁ tulye ity amaraḥ | atra samuccayārthe ca-kāro’dhyāharyaḥ | etena bhūṣaṇa-trayeṇa lālitā sevitā dhinoti prīṇayati ||58||

—o)0(o—

|| 10.59 ||

mālyānulepane, yathā rasa-sudhākare (1.86)—

ālolair anumīyate madhukaraiḥ keśeṣu mālya-grahaḥ

kāntiḥ kāpi kapolayoḥ prathayate tāmbūlam antargatam |

aṅgānām anubhūyate parimalair ālepana-prakriyā

veṣaḥ ko’pi vidagdha eṣa sudṛśaḥ sūte sukhaṁ cakṣuṣoḥ ||

śrī-jīvaḥ : ālolair ity api | pūrvavat | para-paratra cāvatārikā-bhaṅgyā tathaiva yojyam ||59||

**viśvanāthaḥ : **śrī-kṛṣṇa āha—keśeṣu vastrācchāditeṣv api mālya-graho mālya-dhāraṇaṁ prathayate sthāpayate ||59||

viṣṇudāsaḥ : mālyānulepane yatheti | ālolair iti | puṣpāvacayārthaṁ vṛndāvanam āgatāṁ śrī-rādhāṁ viśākhayā nija-kauśalataḥ prasādhitāṁ dṛṣṭvā śrī-kṛṣṇaḥ priya-narma-sakham ujjvalaṁ prati saṁśati | sudṛśaḥ śrī-rādhāyāḥ eṣa dṛśyamāno veśaḥ ko’pi anirvacanīyaḥ cakṣuṣor nayanayoḥ sukhaṁ sūte utpādayati | veśam evāha—ālolair iti ālolaiḥ samyak cañcalaiḥ madhukarair bhramarair hetubhiḥ | anumīyate anumānam eva kriyate na tu dṛśyata ity arthaḥ | keśeṣu keśānām abhyantare | mālya-grahaḥ mālāyā grahaṇaṁ | kāntir dīptiḥ kāpi anirvācyā prathayate khyāpayati | antar-gataṁ mukhāntargataṁ parimalaiḥ sat-saurabhaiḥ anubhūyate upalabhyate | ālepanasya yakṣa-kardamākhyasya karpūra-kastūry-ādi-kṛtāṅgānulepanasya prakriyā prakṛṣṭā kriyā paripāṭīty arthaḥ | karpūrāguru-kastūrī-kakvolair yakṣa-kardamaḥ ity amaraḥ |

karpūrāguru-kastūrī-kakkola-ghusṛṇāni ca |

ekīkṛtam idaṁ sarvaṁ yakṣa-kardama ucyate || iti vyāḍiḥ |

tathā gātrānulepanī vartir varṇakaḥ syād vilepanam ity amaraḥ ||59||

—o)0(o—

|| 10.60 ||

yathā vā—

anaṅga-rāgāya babhūva sadyas

tavāṅga-rāgo’pi kim aṅganāsu |

uddāma-bhāvāya tathā kim āsīd

dāmāpi dāmodara tāvakīnam ||

śrī-jīvaḥ : anaṅga-rāgāyeti | tat-preyasyāḥ purataḥ śrī-kṛṣṇaṁ prati sakhī-kṛta-parihāsa-vacanam ||60||

viśvanāthaḥ : dūtī śrī-kṛṣṇam āha—anaṅgeti | aṅga-rāgaś candana-kuṅkumādy-anulepaḥ | tava dāma mālyam api uddāmo vinirmalo yo bhāvas tad-artham | virodha-pakṣe udupa-sargo nañ-arthe | udvartmanā gacchatītivat ||60||

viṣṇudāsaḥ : pūrvatra śrī-rādhāyā mālyānulepanayor uddīpanatvam uktā samprati śrī-kṛṣṇasyāpi tayos tad varṇayati—yathā veti |

anaṅgeti | śrī-kṛṣṇasyāṅgānulepanādi-śobhāvalokanoddīpta-bhāvānāṁvraja-kiśorīṇām antar vaivaśyam upalabhya vṛndā tad-abhyarṇam upetya sa-narma-virodhālaṅkāreṇa tāsāṁ kṛtyam anuvarṇayati | anaṅge kāme rāgāya naisargikāveśāya | pakṣe, anaṅga-rāgaḥ na aṅga-rāgaḥ tasmai iti virodhaḥ | aṅge rāgo gātrānulepanaṁ kiṁ katham iva babhūva, tathā dāma mālyam api tāvakīnaṁ tvadīyam | uddāmaḥ nirargalaḥ prakaṭa iti tum-arthe caturthyau | atra padye ubhayatrāpi guṇa-dravyayor virodhaḥ | virodhālaṅkārasya lakṣaṇaṁ, yathā—

virodhas tv avirodhe’pi viruddham iva yad-vacaḥ |

jāti-guṇa-kriyā-dravyair daśadhā sa mṛto budhaiḥ || iti |

ete mālyānulepane dve pūrva-rasāmṛte-sindhau ākalpa-śabdenoktānāṁ keśa-bandhanādīnām apy upalakṣaṇatvenātra pradarśite | tathā hi tatratya-prapañcaḥ—

keśa-bandhanam ālepo mālā-citra-viśeṣakaḥ |

tāmbūla-keli-padmādir ākalpaḥ parikīrtitaḥ ||354||

syāj jūṭaḥ kavarī cūḍā veṇī ca kaca-bandhanam |

pāṇḍuraḥ karburaḥ pīta ity ālepas tridhā mataḥ ||355||

mālā tridhā vaijayantī ratna-mālā vana-srajaḥ |

asyā vaikakṣakāpīḍa-prālambādyā bhidā matāḥ ||356||

makarī-patra-bhaṅgāḍhyaṁ citraṁ pīta-sitāruṇam |

tathā viśeṣako’pi syād anyad ūhyaṁ svayaṁ budhaiḥ ||[bha.ra.si. 2.1.354-7]

yathā—

tāmbūla-sphurad-ānanendur amalaṁ dhaṁmillam ullāsayan

bhakti-ccheda-lasat-sughṛṣṭa-ghusṛṇālepa-śriyā peśalaḥ |

tuṅgoraḥ-sthala-piṅgala-srag alika-bhrājiṣṇu-patrāṅguliḥ

śyāmāṅga-dyutir adya me sakhi dṛśor dugdhe mudaṁ mādhavaḥ || [bha.ra.si. 2.1.358]

pūrva-rasāmṛte etat prasādhana-prakaraṇānantaraṁ śrī-kṛṣṇasya smitam apy uddīpanatvenodāhṛtam asti, yathā kṛṣṇa-karṇāmṛte (99)—

akhaṇḍa-nirvāṇa-rasa-pravāhair

vikhaṇḍitāśeṣa-rasāntarāṇi |

ayantritodvānta-sudhārṇavāni

jayanti śītāni tava smitāni || [bha.ra.si. 2.1.362] iti |

alaṅkāra-kaustubhe ca—

āpṛṣṭha-hetu śirasaḥ śapathaiḥ sakhībhir

ākasmikaṁ smitam aśobhata rādhikāyāḥ |

antaḥ-praphullad-anurāga-latā-prakāṇḍād

ekaṁ prasūnam iva kiṁ bahir unmimīla || [a.kau. 5.133]

prahasitaṁ priya [bhā.pu. 10.31.10] ity ādi daśama-skandhe nitya-siddhānām apy uddīpanatvena śrī-muninānuktam astīti ||60||

—o)0(o—

|| 10.61-62 ||

atha sambandhinaḥ—

lagnāḥ sannihitāś ceti dvidhā sambandhino matāḥ ||

tatra lagnāḥ—

vaṁśī-śṛṅgī-ravau gītaṁ saurabhyaṁ bhūṣaṇa-kvaṇaḥ |

padāṅkādyā vipañcyādi-nikvāṇāḥ śilpa-kauśalam |

ity ādayo’tra kathitā lagnāḥ sambandhino budhaiḥ ||

śrī-jīvaḥ : na vyākhyātam.

viśvanāthaḥ : guṇādayo maṇḍanāntā uddīpana-vibhāvā nāyakayoḥ sākṣād-vartitatve eva sambandhinas tu tad-asākṣād-vartitve iti bhedo jñeyaḥ | sambandhiṣv api tad-avinābhāvavanto vaṁśī-ravādyā lagnā iti tau vināpi pṛthag-vidhā nirmālyādayaḥ saṁnihitā ity ākhyāyante | kiṁ ca vaṁśī-ravādīnāṁ tat-sākṣād-vartitve gohūtir gamanādikety ādi-pada-grāhyatvena līnety ākhyā sākṣād-vartitvābhāve tu sambandhina iti | ata eva veṇu-vādana-tāṇḍava-gohūtayo līlā-madhye’pi paṭhitā iti ||61-62||

viṣṇudāsaḥ : atha sambandhina iti | vaṁśī-śṛṅgyo ravau śabdau | gītaṁ gānam | atra rase ||61-62||

—o)0(o—

|| 10.63 ||

tatra **vaṁśī-ravo, **dāna-keli-kaumudyāṁ (32)—

veṇor eṣa kala-svanas taru-latā-vyājṛmbhaṇe dohadaṁ

sandhyā-garja-bharaḥ pika-dvija-kuhu-svādhyāya-pārāyaṇe |

ābhīrendu-mukhī-smarānala-śikhotseke salīlānilo

rādhā-dhairya-dharādharendra-damane dambholir unmīlati ||

**śrī-jīvaḥ : **pārāyaṇaṁ veda-pāṭhasya sākalya-karaṇam | vyājṛmbhaṇe puṣpādi-prakāśe nimitte dohadaṁ vāñchanīyam ity arthaḥ ||63||

viśvanāthaḥ : vṛndā śrī-rādhā-prabhṛtīr āha—veṇor iti | vyājṛmbhaṇe puṣpa-pallavādi-prakāśe nimitte dohadaṁ tad-ānandakauṣadha-viśeṣaḥ | tathā pikā eva dvijātas teṣāṁ kuhūr eva dvādhyāyo veda-pāṭhas tasya pārāyaṇe sākalyenāvartate | sandhyā-garjātiśaya-dambholir vajram ||63||

viṣṇudāsaḥ : veṇor eṣa iti | śrī-govardhane nīla-maṇḍapikā-ghaṭṭoparisthena śrī-kṛṣṇena vāditasya veṇo ravāmṛtākarṇanenāmanda-ghūrṇām upalabdhāḥ śrī-rādhā-prabhṛtīḥ prati vṛndā tasya veṇoḥ naisargika-guṇān mālā-rūpakālaṅkāreṇa varṇayati | kala-svanaḥ madhurāsphuṭa-nādaḥ taru-latā-vyājṛmbhaṇe vṛkṣa-vallīnām atiśaya-prakāśe dohadaṁ pūrti-hetur auṣadham | punaḥ kīdṛśaḥ ? pikāḥ kokilā eva dvijā viprās teṣāṁ kuhūḥ kokila-jātīya-śabdaḥ sa eva svādhyāyo veda-pāṭhas tasya pārāyaṇe āvartane sandhyā-garja-bharaḥ | punaḥ kīdṛśaḥ ? ābhīrendu-mukhyo vraja-sundaryas tāsāṁ yaḥ smarānalaḥ kāmāgnis tasya śikhāyā arcer utseke vardhane sa-līlānilaḥ līlayā saha vartamānaḥ samīraḥ | punaḥ kīdṛśaḥ ? rādhāyā dhairyam eva dharādharendraḥ āhāryatvāt śaila-śreṣṭhas tasya damane daṇḍe dambholir vajram unmīlati prakāśate ||63||

—o)0(o—

|| 10.64 ||

yathā vā, rasa-sudhākare (1.100) [padyāvalyāṁ (246)]—

mādhavo madhura-mādhavī-latā-

maṇḍape paṭu raṭan-madhuvrate |

saṁjagau śravaṇa-cāru gopikā-

māna-mīna-vaḍiśena veṇunā ||

śrī-jīvaḥ : na vyākhyātam.

**viśvanāthaḥ : **atra rādhā-dhairyety anena śrī-rādhāyā eva bhāvoddīpanatvaṁ veṇu-svanasyāvagataṁ vivakṣitaṁ tu sarvāsām eva ity ata āha—yathā veti | mādhava iti | atra gopikā-padena nāyikā-mātram uktam | niṣṭhyūtam udīrṇam ||63||

**viṣṇudāsaḥ : **mādhava iti | śrī-vraja-sundarī-vṛndākarṣaṇāya kṛṣṇena veṇunā gītam ākarṇya vṛndā sollāsaṁ rūpakālaṅkāreṇa varṇayati | paṭu yathā syāt tathā raṭanto nadanto madhuvratā bhramarā yatra | śravaṇa-cāru karṇa-ramyaṁ yathā syāt | gopikānāṁ māna eva mīno matsyas tasya vaḍiśena udbedhanārthaṁ vakra-loha-kaṇṭakena | vaḍiśaṁ matsya-vedhanam ity amaraḥ | yathā pūrva-rasāmṛte ca—

guru-jana-gañjanam ayaśo

gṛha-pati-caritaṁ ca dāruṇaṁ kim api |

vismārayati samastaṁ

śiva śiva muralī murārāteḥ || [padyā. 172, bha.ra.si. 3.5.12] iti ||64||

—o)0(o—

|| 10.65 ||

kṛṣṇa-vaktrendu-niṣṭhyūtaṁ muralī-ninadāmṛtam |

uddīpanānāṁ sarveṣāṁ madhye pravaram īryate ||

śrī-jīvaḥ, viśvanāthaḥ : na vyākhyātam.

viṣṇudāsaḥ : kṛṣṇeti | niṣṭhyūtam udgīrṇaṁ śreṣṭham | īryate kathyate | pūrva-rasāmṛte’sya prapañco, yathā—

dhyānaṁ balāt paramahaṁsa-kulasya bhindan

nindan sudhā-madhurimāṇam adhīra-dharmā |

kandarpa-śāsana-dhurāṁ muhur eṣa śaṁsan

vaṁśī-dhvanir jayati kaṁsa-nisūdanasya ||364||

eṣa tridhā bhaved veṇu-muralī-vaṁśikety api ||365||

tatra veṇuḥ—

pārikākhyo bhaved veṇur dvādaśāṅguler dairghya-bhāk ||366||

muralī—

hasta-dvayam itāyāmā mukha-randhra-samanvitā |

catuḥ-svara-cchidra-yuktā muralī cāru-nādinā ||367||

vaṁśī—

ardhāṅgulāntaronmānaṁ tārādi-vivarāṣṭakam |

tataḥ sārdhāṅgulād yatra mukha-randhraṁ tathāṅgulam ||368||

śiro vedāṅgulaṁ pucchaṁ try-aṅgulaṁ sā tu vaṁśikā |

nava-randhrā smṛtā sapta-daśāṅgula-mitā budhaiḥ ||369||

daśāṅgulāntarā syāc cet sā tāra-mukha-randhrayoḥ |

mahānandeti vyākhyātā tathā saṁmohinīti ca ||370||

bhavet sūryāntarā sā cet tata ākarṣiṇī matā |

ānandinī tadā vaṁśī bhaved indrāntarā yadi ||371||

gopānāṁ vallabhā seyaṁ vaṁśulīti ca viśrutā |

kramān maṇimayī haimī vaiṇavīti tridhā ca sā || [bha.ra.si. 2.1.364-372]

vidagdha-mādhave ca—

eṣa sthairya-bhujaṅga-saṅgha-damanāsaṅge vihaṅgeśvaro

vriḍā-vyādhi-dhurā-vidhūnana-vidhau tanvaṅgi dhanvantariḥ |

sādhvī-garva-bharāmburāśi-culukārambhe tu kumbhodbhavaḥ

kālindī-taṭa-maṇḍalīṣu muralī-tuṇḍād dhvanir dhāvati || [vi.mā. 1.37]

kāmaṁ sad-guṇa-maṇḍalāśrayatayā tanvan mahiṣṭhāṁ ruciṁ

vaicitrī-bhara-bhāk sadā śubha-daśā-śreṇi-śriyām āspadam |

vaṁśī-huṅkṛti-līlayā śithilatām eṇi-dṛśāṁ nīyate

vāsaḥ kaṁsa-nisūdanādya bhavatā deheṣu geheṣv api || [vi.mā. 3.7]

garvodagrāḥ kalam avikalaṁ tanvatām anya-puṣṭāḥ

nispratyūhaṁ mṛga-yuvatayaḥ śaṣpam āsvādayantu |

sīmantinyo gṛha-naya-mayiṁ śīlayantu praṇālīṁ

dhūrto veṇur viharati kare nādya pītāmbarasya || [vi.mā. 5.16]

amiaṁ piasi sumahuraṁ

vamasi ruaṁ vissa-mohanaṁ visamaṁ |

tujjha na dūsaṇaṁ adhabā

murali jado dāruṇāsi kidā || [vi.mā. 5.26]

trapābhicaraṇa-krame parama-siddhir ātharvaṇi

amarānala-samindhane sapadi sāmidheni-dhvaniḥ |

tathātma-paramātmanor upaniṣan-mayī saṅgame

vilāsa-muralī-bharā virutir adya vairāyate || [vi.mā. 6.11]

sūtis te dhanuṣaś ca vaṁśa-varato vande tayor antimaṁ

viddhe yena janas tanuṁ viharayan nāntaś ciraṁ tāmyati |

viddhānāṁ hṛdi māra-patri-viṣamair dhvāneṣubhir nas tvayā

krūre vaṁśī na jīvanaṁ na ca mṛtir ghorāvirāsīd daśā || [vi.mā. 6.12]

sad-vaṁśatas tava janiḥ puruṣottamasya

pāṇau sthitir muralīke saralāsi jātyā |

kasmāt tvayā sakhi guror viṣamā gṛhītā

gopāṅganā-gaṇa-vimohana-mantra-dīkṣā || [vi.mā. 5.17]

kiṁ taskarīṁ yuvati-mana-dhanasya vaṁśīm

aṅke karoṣi vikira tvarayā vidūre |

eṣā prayātu vanitāmbara-taskarāya

yogyena saṅgam iha gacchatu vastu yogyam || [vi.mā. 5.22]

yā nirmāti niketa-karma-racanārambhe kara-stambhanaṁ

rātrau hanta karoti karṣaṇa-vidhiṁ yā patyur aṅkād api |

gaurīṇāṁ kurute guroṛ api puro yā nīvī-vidhvaṁsanaṁ

dhūrtā gokula-maṅgalasya muralī seyaṁ mamābhud vaśā || [vi.mā. 4.35]

ajaḍaḥ kampa-sampādī

śāstrād anyo nikṛntanaḥ |

tāpano’nuṣṇatādhārī

ko vāyaṁ muralī-ravaḥ || [vi.mā. 1.35]

muralyāḥ sarūpa-viśeṣaś ca tatraiva, yathā—

parāmṛṣṭāṅguṣṭha-trayam asita-ratnair ubhayato

vahantī saṅkīrṇau maṇibhir arunais tat-parisarau |

tayor madhye hīrojjvala-vimala-jambūnada-mayī

kare kalyāṇīyaṁ viharati hareḥ keli-muralī || [vi.mā. 3.1]

anyatra ca śrī-kavi-karṇapūra-caraṇair asya mahoddīpanatvaṁ vivṛtam asti, yathā—

praty-antar-bhavanaṁ prati-vraja-vana-dvāraṁ prati-prāṅgaṇam

pratyadhvaṁ prati-bāṭikaṁ pratinagaṁ pratyāpagaṁ pratyagam |

pratyaṅgaṁ pratibhūṣaṇaṁ pratilavaṁ vṛndāvanasyāntare

mātar mātar aho mukunda-muralī-nādād vayaṁ jṛmbhate ||

nirgacchanti rasātalād api tantyākāśā-bhāgād api

pratyāyānti diśāṁ gaṇād api vasanty āsanna-śailād api |

mātar mātar aho mukunda-muralī-nādāmṛtāmbho-nidhir

brahmānanda-jharāḥ patanti parito vṛndāvane’nekaśaḥ ||

padyāvalyāṁ—

śūnyatvaṁ hṛdaye salāghavam idaṁ śuṣkatvam aṅgeṣu me

maukharyaṁ vraja-nātha-nāma-kathane dattaṁ bhavatyā nijam |

tat kiṁ no murali prayaccasi pnar govinda-vaktrāsavaṁ

yaṁ pītvā bhuvanaṁ vaśe vidadhatī nirlajjam udgāyasi || [padyā. 255]

acchidram astu hṛdayaṁ paripūrṇam astu

maukharyam astamitam astu gurutvam astu |

kṛṣṇa-priye sakhi diśāmi sadāśiṣas te

yad vāsare murali me karuṇāṁ karoṣi || [padyā. 254]

kṛṣṇas tvāṁ karayoḥ karoti madhure bimbādhare rakṣati

bhrū-vikṣepa-bhareṇa bandhur aśirās tvad-gītam āśaṁsati |

tat tvāṁ sannatibhir muralike yāce’ham ekaṁ vaco

yad gopījana-vañcanāya vacanaṁ vācyaṁ na te kiñcana || [ajñātotsam idaṁ padyam]

govinda-līlāmṛte ca—

sac-chidrayā nīrasayā kaṭhorayā

yayāniśaṁ vyākulitaṁ jagat-trayam |

sa svāmino yan muralī-karād gatā

vṛttaṁ bahūnāṁ tad idam sumaṅgalam ||

sva-sthāna-sandānita-nīvi-kuntalāḥ

kurvantu karmāṇi sukhaṁ gṛhe’balāḥ |

svairaṁ hariṇyo’pi carantu sa-priyāḥ

sarantu tūrṇaṁ saritaḥ sarit-patim || [go.lī. 10.74-75]

alaṅkāra-kaustubhe ca—

jīvayati ca mūrcchayati ca pīvayati ca sūkṣmayaty api ca |

tava muralī-rava-khuralī no jāne kiṁ vijānāti || [a.kau. 8.111]

madhurima-rasa-vāpī-matta-haṁsī prajalpaḥ

praṇaya-kusuma-vāṭī-bhṛṅga-saṅgīta-ghoṣaḥ |

surata-samara-bherī-bhāṅkṛtiḥ pūtanārer

jayati hṛdaya-daṁśī ko’pi vaṁśī-ninādaḥ || [a.kau. 8.72]

padyāvalyāṁ ca—

kālindī-jala-keli-lola-taruṇīr āvīta-cīnāṁśukā

nirgatyāṅga-jalāni sāritavatīr ālokya sarvā diśaḥ |

tīropānta-milan-nikuñja-bhavane gūḍhaṁ cirāt paśyataḥ

śaureḥ sambhramayann imā vijayate sākūta-veṇur dhvaniḥ || [padyā. 156]

gataṁ kula-vadhū-vrataṁ viditam eva tat-tad-vacas

tathāpi taralāśaye na vimatāsi ko durgrahaḥ |

karomi sakhi kiṁ śrute danuja-vairi-vaṁśī-rave

manāg api mano na me sumukhi dhairyam ālambate || [padyā. 182]

satyaṁ jalpasi duḥsahāḥ khala-giraḥ satyaṁ kulaṁ nirmalaṁ

satyaṁ niṣkaruṇo’py ayaṁ sahacaraḥ satyaṁ sudūre sarit |

tat sarvaṁ sakhi vismarāmi jhaṭiti śrotrātithir jāyate

ced unmāda-mukunda-mañju-muralī-nisvāna-rāgodgatiḥ || [padyā. 184]

āstāṁ tāvad akīrtir me tvayā tathyaṁ tu kathyatām |

cittaṁ katham ivāsīt te harir vaṁśī-rava-śrutau || [padyā. 183]

adhunā dadhi-manthanānubandhaṁ

kuruṣe kiṁ guru-vibhramālasāṅgi |

kalasa-stani lālasīti kuñje

muralī-komala-kākalī murāreḥ || [padyā. 203]

jānāmi maunam alasāñgi vaco-vibhaṅgīr

bhañgī-śataṁ nayanayor api cāturīṁ ca |

ābhīra-nandana-mukhāmbuja-saṅga-śaṁsī

vaṁśīravo yadi na mām avaśīkaroti || [padyā. 232]

satyaṁ śṛṇomi sakhi nitya-nava-priyo’sau

gopas tathāpi hṛdayaṁ madano dunoti |

yuktyā kathañcana samaṁ gamite’pi tasmin

māṁ tasya kāla-muralī kavalīkaroti || [padyā. 233]

vṛndāraṇye pramada-sadane mallikā-puṣpa-mode

śrī-śubhrāṁśoḥ kiraṇa-rucire kokilādyair manojñe |

rātrau citre paśupa-vanitā-citta-dehāpahārī

kaṁsārāter madhura-muralī-vādya-rājo rarāja || [padyā. 285]

adharāmṛta-mādhurī-dhurīṇo

hari-līlā-muralī-nināda eṣaḥ |

pratatāna manaḥpramodam uccair

hariṇīnāṁ hariṇī-dṛśāṁ munīnām || [padyā. 286]

līlā-mukharita-muralī-

kṛta-gopa-bhāvinī-nivahaḥ |

tad-adhara-madhuni satṛṣṇaḥ

kṛṣṇaḥ pāyād apāyato bhavataḥ || [padyā. 287]

kāraya nāmba vilambaṁ

muñca karaṁ me hariṁ yāmi |

na sahe sthātuṁ yad asau

garjati muralī pragalbha-dūtīva || [padyā. 288]

kathaṁ vīthīm asmān upadiśasi dharma-praṇayinīṁ

prasīda svāṁ śiṣyām atikhilamukhīṁ śādhi muralīm |

harantī maryādāṁ śiva śiva pare puṁsi hṛdayaṁ

nayantī dhṛṣṭeyaṁ yaduvara yathā nāhvayati naḥ || [padyā. 292]

tarale na kuru vilambaṁ

kumbhaṁ saṁsmṛtya mandiraṁ yāhi |

yāvan na mohana-mantraṁ

śaṁsati kaṁsadviṣo vaṁśī || [padyā. 307]

pṛṣṭhena nīpam avalambya kalindajāyāḥ

kūle vilāsa-muralīṁ kvaṇayan mukundaḥ |

prāk pūraṇāt kalasam ambhasi lolayantyā

vaktraṁ vivartayati gopakulāṅganāyāḥ || [padyā. 308]

śrī-gadādhara-bhaṭṭenāpi—

śayānā hastābje mṛdulam upādhāyādharad alaṁ

harer mandādolālaka-tatibhir āvījita-tanuḥ |

dadhānā sāśaṅkāṅguli-kalita-saṁvāhana-sukhaṁ

tathāpy eṣā vaṁśī na hi bhajati nidrā-lavam api ||

evaṁ sarveṣām uddīpanānāṁ madhye muralī-ravasya pravaratvaṁ vadatā śrī-kavi-pādena sva-grantha-vṛnde tat-tat-prakaraṇa-vaśād bahuśo darśitāni santy udāharaṇāni, kintu bāhulya-bhiyā tāni samyaṅ notthāpitānīti ||65||

—o)0(o—

|| 10.66 ||

śṛṅgī-ravaḥ—

kaṁsārāteḥ pibatu muralī tasya sad-vaṁśa-janmā

sā vaktrenduṁ sphuṭam akuṭilā pañcamodgāra-gurvī |

āsvādyāmuṁ tvam api viṣamā bhaṅgurāṅgāra-kālī

tuṅgaṁ śṛṅgi dhvanasi yad idaṁ tat tu duḥkhākaroti ||

śrī-jīvaḥ : na vyākhyātam.

**viśvanāthaḥ : **śrī-rādhāha—kaṁsārāter iti | viṣamā sthaulye’pi sarvatra sāmānya-rahitā sā prasiddhā yaśasvinī duḥkhākaroti duḥkhaṁ dadāti | duḥkhāt prātilomye [pā. 5.4.64] iti ḍāc ||66||

**viṣṇudāsaḥ : **śṛṅgī-rava iti | kaṁsārāter iti yamunā-kule gavāṁ saṅkalanārthaṁ śrī-kṛṣṇena vāditāyāḥ śṛṅgyā ravam ākarṇya śrī-rādhā samāsāditādhirūḍhaḥ mahābhāva-daśāviśeṣa-svabhāvyāt tasyāṁ jāterṣyā satī tām upālabhate | sad-vaṁśa-janmety ādi viśeṣaṇa-trayaṁ muralyās tat-pānārhatve hetuḥ | sad-vaṁśaḥ uttamānvayaḥ | pakṣe uttama-jāti-veṇuḥ amuṁ vaktrendum āsvādya pītvā | viṣamety ādi-viśeṣaṇa-trayaṁ śrṅgyās tat-pānāsambhavatve hetuḥ| tat tad idaṁ tava kṛtyaṁ kartṛ duḥkhākaroti prātikūlyam ācarati—duḥkhāt prātilomye [pā. 5.4.64] iti kṛṣṇāyoge prātikūlye’rthe ḍāc |

pūrva-rasāmṛte cāsyā lakṣaṇodāharaṇe, yathā—

śṛṅgaṁ tu gavalaṁ hema-nibaddhāgrima-paścimam |

ratna-jāla-sphuran-madhyaṁ mandra-ghoṣābhidhaṁ smṛtam ||

tārāvalī veṇu-bhujaṅgamena

tārāvalīlā-garalena daṣṭā |

viṣāṇikā-nāda-payo nipīya

viṣāṇi kāmaṁ dvi-guṇī-cakāra || [bha.ra.si. 2.1.373-4]

govinda-līlāmṛte ca—

sa mandra-ghoṣābhidha-śṛṅga-ghoṣaiḥ

saṅghoṣayan ghoṣam apāsta-doṣaiḥ |

sammohayan hṛd vraja-sundarīṇāṁ

sampoṣayan prema bahir jagāma || [go.lī. 5.2]

asya lakṣaṇaṁ śrī-kṛṣṇa-dhyāna-prasaṅge’nyatrāpi kiñcid viśeṣataḥ sūcitaṁ granthakāreṇaiva, yathā—

asitena vibhaṅgurātmanā, pṛthu-mūlena kṛśena cāgrataḥ |

dhaṭikāñcala-baddha-mūrtinā, vara-śṛṅgeṇa puro niṣevitam ||19 iti ||66||

—o)0(o—

|| 10.67 ||

atha gītam—

**mānānalaṁ me śamayan samiddhaṁ **

gānāmṛtaṁ varṣati kṛṣṇa-meghaḥ |

mā krudhya vātyāsi sakhi prasīda

dūre nayāmuṁ nija-vibhrameṇa ||

śrī-jīvaḥ : na vyākhyātam.

viśvanāthaḥ : kalahāntaritā śrī-rādhā lalitām āha—māneti | śamayan śamayituṁ tvaṁ vātyā asi yato mām eva cālayasi | taṁ kiṁ na cālayasi yadi śaknoṣīti bhāvaḥ ||67||

viṣṇudāsaḥ : atha gītam iti | mānānalam iti | mṛdu-svabhāvāyāḥ kasyāścin māninyā vraja-sundaryāḥ prasādāya tad-gṛha-parisaram āgatya śrī-kṛṣṇena svara-bhaṅgyā gāne ārabdhe sati tan-māna-śaithilyam ālaksyā tasya krudhyantīṁ sva-sakhīṁ sā prāha | māne evānalo’gnis taṁ śamayan nāśituṁ gānam evāmṛtaṁ jalaṁ pakṣe sudhāṁ kṛṣṇa eva megho jaladharaḥ | ata eva mā krudhya kopaṁ mā kuru | yatas tvaṁ vātyāsi vāta-samūho’si | amuṁ kṛṣṇa-meghaṁ dūre naya apasāraya | meghasya vātyādhīnatvāt tad-apasāraṇe prayāsābhāvaś ca sūcitaḥ | nijaḥ svīyo yo vibhramaḥ udghūrṇanaṁ tena | pakṣe, svīyāsādhāraṇa-vāg-vilāsāṭopena ||67||

—o)0(o—

|| 10.68 ||

saurabham—

milati parimalormiḥ kasya roma-śriyāsau

mama tanu-latikāyāṁ kurvatī kuḍmalāni |

sakhi viditam ihāgre mādhavaḥ prādurāsīd

bhuvi surabhitayā yaḥ khyātim aṅgīkaroti ||

śrī-jīvaḥ : milati parimala-śrīḥ kasya vā roma-mūle mama ity eva vā pāṭhaḥ | surabhitayā sugandhitayā, pakṣe vasantatayā ||68||

**viśvanāthaḥ : **abhisarantī śrī-rādhā vana-madhya evāha—milatīti | parimala-śrīḥ saurabha-sampattiḥ | roma-śriyā romṇāmudram aśobhayā ity arthaḥ | dadhnā upāsikta odano dadhy-odana itivad udgama-padasya vṛttāv antarbhāvaḥ | pratyuttaram avadantīṁ lalitāṁ svayam evāha—he sakhi ! viditāṁ mayā sahasā jñātaṁ surabhir vasantaḥ | saurabhavāṁś ca śrī-kṛṣṇaḥ | vasante puṣpa-samayaḥ surabhiḥ ity amaraḥ ||68||

**viṣṇudāsaḥ : **saurabham iti | milatīti | lalitayā saha puṣpāvacaya-vyājena vṛndāvanam āgatya śrī-rādhā tatra vidūrata eva kṛṣṇāṅgāmodam upalabhya niścayānta-sandohālaṅkāreṇa tad-atimohanatvaṁ varṇayati | milati āgacchati | kasyeti prathamaṁ niścayābhāvāt sa-sandohoktiḥ | roma-śriyā pulaka-sampattyā saha korakāṇi kalikāḥ kurvatī prakāśayntī | tanur eva latikā tasyāṁ | niścityāha—viditaṁ jñātam | agre purata eva mādhavo vasantaḥ | pakṣe, kṛṣṇaḥ | surabhitayā vasantatvena tan-nāmnā ity arthaḥ | vasante puṣpa-samayaḥ surabhiḥ ity amaraḥ | pakṣe, ghrāṇa-tarpaka-nijāṅgāsādhāraṇa-saurabhyatayā surabhir ghrāṇa-tarpaṇaḥ iti tatraiva | khyātiṁ prasiddhim |

lalita-mādhave ca—

ito mālyād indīvara-viracitād eṣa vijayī

visarpaty ābhīrīkula-kumuda-bandhoḥ parimalaḥ |

mama kṣobhānugrān sapadi bhair antaḥ praṇayino

balād anyo gandhaḥ katham iva vidhātuṁ prabhavati ||

surābhim anubhavantyāḥ śyāmalāmbhoja-mālāṁ

bhajati tava kim etat kampa-sampattim aṅgam |

vapur api parikhinnākāram ahnāya kiṁ vā

kalayati pariphullāmāli romāñca-pālim || [la.mā. 7.23-24]

govinda-līlāmṛte ca—

diśi diśi visarantīṁ śrīmad-aṅgān murārer

mṛgamada-pariliptendīvarāṇām ivoccaiḥ |

pathi parimala-dhārāṁ prāpya rādhonmadiṣṇuḥ

sapadi tam anu bhṛṅgīvotpatiṣṇus tadāsīt || [go.lī. 8.71]

śrī-kṛṣṇasyākhilāṅgān mṛgamada-rasa-saṁlipta-nīlotpalānāṁ

kakṣa-bhrū-śroṇi-keśād aguru-rasa-lasat-pārijātotpalānām |

śrī-nāsā-nābhi-vaktrāt kara-pada-nayanāc cendu-liptāmbujānāṁ

sat-saurabhyāmṛtormiḥ prasarati jagad āplāvayantī samantāt || [go.lī. 17.9] ||68||

—o)0(o—

|| 10.69 ||

yathā vā—

madayati hṛdayaṁ kim apy akāṇḍe

mama yad idaṁ nava-saurabhaṁ varīyaḥ |

tad iha kusuma-saṁgrahāya rādhā

śikhari-taṭe śikhara-dvijā viveśa ||

**śrī-jīvaḥ : **madayatīti | kadācid abhisṛtyāpi śrī-kṛṣṇaṁ nikaṭasthaṁ vitarkya līnatayā śṛṇvatyāṁ śrī-rādhāyāṁ śrī-kṛṣṇa-vākyam | akāṇḍe’navasare | pakva-dāḍimba-bījābhaṁ māṇikyaṁ śikharaṁ viduḥ ||69||

**viśvanāthaḥ : **śrī-kṛṣṇa āha—madeti | pakva-dāḍima-bījābhaṁ māṇikyaṁ śikharaṁ viduḥ||69||

viṣṇudāsaḥ : śrī-kṛṣṇa-saurabhyam udāhṛtya śrī-rādhāṅga-saurabhyam apy udāharati—yathā veti | madayatīti—govardhanādri-taṭa-parisare sakhibhiḥ saha vikrīḍan kṛṣṇaḥ sahasaiva śrī-rādhāṅga-parimalam anubhūya tatra tasyā āgamanaṁ sambhāvayati | madayati ānandayati hṛdayaṁ karma akāṇḍe akasmāt, yad yasmāt hetoḥ | nava-saurabhaṁ sat-parimala-vṛndaṁ varīyaḥ śreṣṭhaṁ tat tato hetoḥ śikhari-taṭe śailāntike śikhara-dvijā śikharaṁ pakva-dāḍima-bījābhaṁ māṇikyaṁ tad iva dvijā dantā yasyāḥ sā śrī-rādhā | nanu sā tāvad guru-vargādhīnā kim artham atrāgamiṣyatīti cet tatrāha—kusuma-saṅgrahāya iṣṭa-devatā-pūjārthaṁ puṣpāṇy avacetum ity arthaḥ |

vidagdha-mādhave ca—

vaśīcakre kṛṣṇas tava parimalair eva balibhir

vilāsānāṁ vṛndaṁ katham iva mudhā kandalayasi |

jaye pāṇau datte raṇa-paṭubhir agresara-bhaṭaiḥ

svayaṁ ko vikrāntiṁ punar iha jigīṣuḥ praṇayati || [vi.mā. 6.17]

lalita-mādhave ca—

palāśenollāsaṁ vahati viphalāṁ vetti phalinīṁ

na vāsaṁ vāsantyāṁ śrayati kumude yāti na mudam |

madhūke mādhvīkaṁ na dhayati lavaṁ naiti lavalīṁ

madenābhūd andhas tava vadana-gandhān madhukaraḥ || [la.mā. 8.26]

govinda-līlāmṛte ca—

rādhāyāḥ kuṅkumānāṁ parimala-vitatir nirjihīte’khilāṅgān

nabhi-bhrū-keśa-netrād aguru-mṛgamadālipta-nīlotpalānām |

vakṣaḥ-śrotrāsya-nāsā-kara-pada-yugalād indu-liptāmbujānāṁ

kakṣa-śreṇī-nakhebhyo malayaja-rasa-saṁsikta-sat-ketakīnām || [go.lī. 11.117] ||69||

—o)0(o—

|| 10.70 ||

bhūṣaṇa-kvaṇaḥ—

kalahaṁsa-nādam iha haṁsa-gāminī

niśamayya haṁsa-duhitus taṭāntare |

tava nūpura-dhvani-dhiyā pariplavā

kalasīṁ na veda śirasaś cyutām api ||

śrī-jīvaḥ : pariplavā cañcalā | kalasīyaṁ devatārādhanāya bhaktyaiva svayam ūḍhā na tu parijanābhāvena sva-gṛha-karmaṇe | tata ārabhya nandasyety ādeḥ ||70||

**viśvanāthaḥ : **vṛndā śrī-kṛṣṇam āha—kaleti | pariplavā cañcalā | cañcalaṁ taralaṁ caiva pāriplava-pariplave ity amaraḥ | kalasīm iti | dāsyādi-sad-bhāve’pi devatā-pūjanārthaṁ kalasīṁ svayam eva vahāmīti nimiṣa-mātraṁ yamunā-taṭaṁ gatvā śrī-kṛṣṇaṁ dūrād api paśyeyam iti tu vāstavam ||70||

**viṣṇudāsaḥ : **bhūṣaṇeti | kaleti | kadācit svābhīṣṭa-devaṁ sūryam upasthātuṁ yāmuna-jalārtham āgatāṁ rādhāṁ tatra kalahaṁsa-ravākarṇana-jāta-mohāṁ tāṁ nirūpya viśākhā tad-vṛttaṁ śrī-kṛṣṇāntikam āgatya nivedayati | kalahaṁsaḥ kādambānya-paryāyaḥ kṛṣṇa-varṇo haṁsa-viśeṣas tasya nādaṁ kūjitaṁ niśamya śrutvā, haṁsa iva gantuṁ śīlaṁ yasyāḥ sā hamṣa-gāminī | haṁsa-duhutir yamunāyāḥ pariplavā cañcalā cakitety arthaḥ | pariplavateḥ pacādyac |

calanaṁ kampanaṁ kampraṁ calaṁ lolaṁ calācalam |

cañcalaṁ taralaṁ caiva pāriplava-pariplave || ity amaraḥ |

pāriplavatve hetuḥ—tava nūpurasya dhvanir asau iti tasmin kalahaṁsa-nāde tad-buddhyā hetunā | śirasaḥ mūrdhnaḥ sakāśāt cyutāṁ galitām api kalasīṁ svarṇa-ghaṭikāṁ na veda jñātavatī | bhūṣaṇa-kvaṇasyopalakṣaṇatvena pūrva-rasāmṛta-sindhāv api nūpura-dhvanir varṇito’sti, yathā—

agha-mardanasya sakhi nūpura-dhvaniṁ

niśamayya sambhṛta-gabhīra-sambhramā |

aham īkṣaṇottaralitāpi nābhavaṁ

bahir adya hanta guravaḥ puraḥ sthitāḥ || [bha.ra.si. 2.1.375] ||70||

—o)0(o—

|| 10.71 ||

yathā vā lalita-mādhave (1.51)—

madhurima-laharībhiḥ stambhayaty ambare yā

smara-mada-sarasānāṁ sārasānāṁ rutāni |

iyam udayati rādhā-kiṅkinī-jhaṅkṛtir me

hṛdi pariṇamayantī vikriyā-ḍambarāṇi ||

**śrī-jīvaḥ : **kadācid adūra-vartinīm api śrī-rādhām avilokya tasyāṁ śṛṇvatyāṁ śrī-kṛṣṇaḥ prāha—madhurimeti | pariṇamayantī paripākaṁ prāpayantī | luṭhitatvaṁ skhalitatvam ||71||

**viśvanāthaḥ : **śrī-rādhā-didṛkṣuḥ śrī-kṛṣṇo vitarkayati—madhurimeti | stambhayati tiraskaroti | pariṇamantī paripākaṁ prāpayantī ||71||

viṣṇudāsaḥ : śrī-kṛṣṇa-bhūṣaṇa-kvaṇasyoddīpanatvaṁ darśayitvā śrī-rādhā-bhūṣaṇa-kvaṇasyāpi tad udāharati—yathā veti | madhurimeti—dinānte vṛndāvanād vrajam āviśan śrī-kṛṣṇas tatra sakhī-vṛndena saha nija-darśanārtham āgatāyaḥ śrī-rādhāyāḥ kiṅkiṇī-ravākarṇana-samucchalan-nānā-vikāra-vivaśaḥ san tad-utkarṣaṁ varṇayati | madhurima-laharībhiḥ mādhuryasya pravāha-paramparābhiḥ karaṇaiḥ yā rādhā-kiṅkiṇī jhaṅkṛtiḥ rādhāyāḥ rasanā-jhaṅkāraḥ ambare ākāśe stambhayati sthagayati | nija-madhurimātiśayena tān camatkāritān kṛtvā nirvacanān karotīty arthaḥ | sārasānāṁ jalacara-pakṣi-viśeṣāṇāṁ rutāni kūjitāni | kimbhūtānāṁ ? smara-madaḥ kāma-kṛta-madas tena sarasānāṁ mattānām | udayati udañcati | kiṁ kurvatī ? me mama hṛdi manasi vikriyāḍambarāṇi vikārodrekān pariṇamayantī āpādayantī |

tathā lalita-mādhave ca—

manasy ayaṁ saumanasasya dhanvanas

tanoti ṭaṅkāra-kadamba-sambhramam |

anaṅga-khelā-khuralī-viśṛṅkhalaḥ

skhalad-viśākhā-kala-mekhalā-ravaḥ || [la.mā. 1.43]

kalaviṅka-kalaṁ kalaṅkayantī,

lalitā-kaṅkaṇa-jhaṅkṛtir vareyam |

mama cetasi vetasī-nikuñjaṁ

samayā saṅgamayāñcakāra raṅgam || [la.mā. 1.50]

kala-śiñjita-kalayārād

avikalayā me pramoda-kallolam |

padmā-kalāvi-nilayā

valayāḥ kalayāmbabhūvur alam || [la.mā. 1.37]

etāni vañjula-vanāntar-udañcitāni

kādamba-kūjita-kadamba-viḍambitāni |

mandrāṇi karṇa-kuharaṁ mama nandayanti

candrāvalī-kanaka-nūpura-śiñjitāni || [la.mā. 1.38]

alaṅkāra-kaustubhe ca—

vidhāya puṣpāvacayaṁ calantyāṁ

mañjīra-nādo mada-khajñānjanākṣyāḥ |

mando’py amandaṁ hari-mañjanābhaṁ

kuñjeśayaṁ jāgarayāñcakāra || [a.kau. 6.3] ||71||

—o)0(o—

|| 10.72 ||

padāṅkādyāḥ, yathā dāna-keli-kaumudyāṁ (13)—

pada-tatibhir alaṅkṛtojjvaleyaṁ

dhvaja-kuliśāṅkuśa-paṅkajāṅkitābhiḥ |

nakhara-luṭhita-kuṭmalāvanālī

kim api dhinoti dhunoti cāntaraṁ me ||

śrī-jīvaḥ : na vyākhyātam.

**viśvanāthaḥ : **śrī-rādhām āha—iyaṁ vanālī vana-śreṇī vana-rūpālī ca dhvajādibhir aṅkitābhiḥ pada-tatibhiḥ | atra pada-śabdena pada-cihnaṁ lakṣitavyam | pakṣe, cihna-śreṇībhir alaṅkṛtā tena śrī-kṛṣṇenaivety arthato gamyate | nakharāṇāṁ luṭhitaṁ sparśo yeṣu tathābhūtāni kuḍmalāni yasyāḥ sā | luṭ saṁśleṣaṇe tud-ādiḥ | śrī-kṛṣṇenaiva sva-pāṇinā puṣpāvacaye tan-nakhara-sparśāt | pakṣe nakhareṣu luṭhitaṁ kuḍmalaṁ atiśayoktyā stano yasyāḥ sā iti viparīta-śṛṅgāraḥ sūcitaḥ | atra vana-pakṣe dhinoti sukhayati tadīya-caraṇa-nakhara-cihna-darśanāt | ālī-pakṣe śrī-kṛṣṇa-sambhuktā sakhī snihyantīṁ māṁ sūcayati | vparīta-sambhoga-cihna-yuktā sā kampayati | tad-darśanena kāmodgamāt ||72||

**viṣṇudāsaḥ **: padāṅkādyā yatheti | atrādya-śabdena kara-nakhāṅkādir gṛhyate | tathaivodāhariṣyate | pada-tatibhir iti | sa-parijanā śrī-rādhā yajñārthaṁ haiyaṅgavīnam āharantī govardhana-śaila-taṭa-pathi śrī-kṛṣṇa-caraṇa-cihnādi saṁlakṣya nija-sakhīḥ lalitādīḥ prati sa-camatkāram āśaṁsati | pada-tatibhiḥ pada-cihna-śreṇibhiḥ | alaṅkṛtā cāsau ujjvalā ramyā ceti tathā | kiṁ vā pṛthak pṛthak pada-dvayam | nakharair nakhaiḥ luṭhitāḥ spṛṣṭā kuṭmalāḥ kusuma-mukulāni yasyāḥ sā | vanālī vana-rājiḥ kartrī kim api anirvācyaṁ yathā syāt tatheti kriyā-dvayasyāpi viśeṣaṇam | antaraṁ manaḥ karma-bhūtaṁ dhinoti tad-darśanajānanda-dānāt prīṇayati, dhunoti tad-āśrayasya dharmiṇo’prāptyā kampayati vyathayati cety arthaḥ ||72||

—o)0(o—

|| 10.73 ||

vipañcī-nikvāṇo, yathā lalita-mādhave (1.36)—

smara-keli-nāṭya-nāndīṁ

śabda-brahma-śriyaṁ muhur duhatī |

vahati mudaṁ mama mahatīm

iha mahitā śyāmalā-mahatī ||

**śrī-jīvaḥ : **smara-kelīty api | madhurimety ādi-sahodaram | śabda-brahma-śriyaṁ śabda-rūpaṁ brahma vedākhyaṁ tasya sampatti-rūpatayā vitarkyamānāyās tādṛśīṁ smara-keli-nāṭya-nāndīṁ ārambhata eva maṅgala-pāṭhaṁ duhantī prapūrayantī | mahatī vipañcī-nāma vīṇā-bhedaḥ ||73||

**viśvanāthaḥ : **śrī-kṛṣṇaḥ śyāmalāṁ didṛkṣur āha—smareti | śyāmalāyā mahatī vīṇā mahatīṁ mama mudaṁ vahati | vīṇā-bhede’pi mahatī ity amaraḥ | śabda-rūpaṁ yad brahma vedas tasya śriyaṁ sampattiṁ duhatī prapūrayantī | kīdṛśīṁ ? smara-kelir eva nāṭyaṁ tasya nāndīm ārambha-sūcaka-maṅgala-pāṭha-rūpām ||73||

**viṣṇudāsaḥ : **vipañcī-nikvāṇo yatheti | smara-kelīti | sāyaṁ vipinato gṛham āgacchan śrī-kṛṣṇaḥ vrajābhyarṇa-pathi tad-īkṣaṇa-lālasāt mudaṁ harṣaṁ vahati prāpayati | kimbhūtā ? mahitā pūjitā uttamety arthaḥ | kiṁ kurvatī ? muhuḥ punaḥ punaḥ śabda-brahma vedas tasya śriyaṁ śobhāṁ sampattiṁ vā duhatī prapūrayantī | kimbhūtāṁ ? smara-keleḥ kāma-krīḍāyā yan nāṭyaṁ nartanaṁ tasya nāndīṁ maṅgala-pāṭhaṁ tat-prārambhakam |

lalita-mādhava evānyad api—

tumbī-phala-stanīyaṁ

pravāla-suṣamādharā kalollasitā |

harati dhṛtiṁ mama bhadrā

nava-vallarī vallakī cāsyāḥ || [la.mā. 1.35] ||73||

—o)0(o—

|| 10.74 ||

śilpa-kauśalaṁ, yathā—

**vara-kusuma-niveśa-prakriyā-sauṣṭhavena **

prakaṭita-hari-śilpā paṭṭa-sūtrojjvala-śrīḥ |

hṛdi vinihita-kampā nirmimīte srag eṣā

niśita-śara-parīta-smāra-tuṇīr aśaṅkām ||

śrī-jīvaḥ : na vyākhyātam.

**viśvanāthaḥ : **śrī-kṛṣṇena kenacit vana-devatāyā hastena preṣitāṁ mālāṁ vilokya śrī-rādhā vitarkayati—vareti | hṛdi vinihiteti | hṛd-dyubhyāṁ ṅer aluk iti aluk-samāsaḥ | smārasya smara-sambandhinas tūṇīr asya niṣaṅgasya śaṅkāṁ bhramam ||74||

**viṣṇudāsaḥ : **śilpa-kauśalam iti | vara-kusumeti | śrī-kṛṣṇena svayam eva nirmāya vṛndā-haste prahitāṁ mālāṁ prāpya pradīpta-bhāvā śrī-rādhā tad-utkarṣaṁ varṇayati | vara-kusumānāṁ yo niveśaḥ vinyāsas tasya prakriyā paripāṭī tsyā yat sauṣṭhavaṁm atiśayatā tena kartrā prakaṭitāni hareḥ kṛṣṇasya śilpāni kalyā yasyāṁ sā | eṣā srag iti viśeṣya-padam | punaḥ kimbhūtā ? paṭṭa-sūtreṇa ujjvalā dīprā śrīḥ śobhā yasyāḥ sā | punaḥ kīdṛśī ? hṛdi manasi vinihitaḥ arpitaḥ kampas trāso yayā sā arthān mameiti jñeyam | niśitās tīkṣṇā ye śarā bāṇās taiḥ parīto vyāptaḥ pūrṇo yaḥ smarasya niṣaṅgas tasya śaṅkāṁ bhrāntiṁ nirmimīte janayati | tūṇopāsaṅga-tūṇīra-niṣaṅgā iṣudhir dvayoḥ ity amaraḥ ||74||

—o)0(o—

|| 10.75-76 ||

atha sannihitāḥ—

nirmālyādyāḥ sannihitā barha-guñjādri-dhātavaḥ |

naicikīnāṁ samudayo laguḍī-veṇu-śṛṅgīkāḥ ||

tat-preṣṭha-dṛṣṭir godhūlir vṛndāraṇyaṁ tad-āśritāḥ |

govardhano ravi-sutā tathā rāsa-sthalādayaḥ ||

śrī-jīvaḥ : atha saṁnihitā iti | atra saṁnihita-jātīyā apy upakakṣyāḥ | barhādi-mātra-darśanenāveśa-sambhavāt ||75-76||

viśvanāthaḥ : na vyākhyātam.

viṣṇudāsaḥ : atha sannihitā iti | nirmālyādyā ity atrādya-śabdena śrī-kṛṣṇopayukta-vastra-vilepanādayo’pi gṛhyante | naicikīnāṁ prakṛṣṭa-gavāṁ samudayaḥ samūhaḥ | laguḍī yaṣṭiḥ | tat-preṣṭha-dṛṣṭiḥ tasya kṛṣṇasya priya-janasya darśanam ||75-76||

—o)0(o—

|| 10.77 ||

tatra nirmālyādyāḥ, yathā vidagdha-mādhavādau (2.42)—

aṅgottīrṇa-vilepanaṁ sakhi samākṛṣṭi-kriyāyāṁ maṇir

mantro hanta muhur vaśīkṛti-vidhau nāmāsya vaṁśī-pateḥ |

nirmālya-srag iyaṁ mahauṣadhir iha svāntasya sammohane

nāsāṁ kas tisṛṇāṁ gṛṇāti paramācintyāṁ prabhāvāvalīm ||

**śrī-jīvaḥ : **āsām aṅgottīrṇa-vilepana-nāma-nirmālya-srajām | ko na gṛṇāti na kathayati ||77||

**viśvanāthaḥ : **śrī-rādhā viśākhām āha—aṅgād uttīrṇaṁ vilepanaṁ candanādy-aṅga-rāgaḥ | āsām aṅgottīrṇa-vilepana-nāma-nirmālya-srajāṁ tisṛṇāṁ kramān maṇi-mantra-mahauṣadhīnāṁ ko na gṛṇāti na kathayati | atra nāma-śabdasya napuṁsakatvāt | napuṁsakam anapuṁsakena ity ādinaikaśeṣād eṣām ity eva bhavati na tv āsām iti | satyam | tad apy atroddeśyānām ante srak-padasya vidheyānām ante oṣadhi-padasya strītvād idam ādi-śabdānām avyavahita-prakrānta-parāmarśāt krama-bhaṅgasya kāvyārtha-vighātakatvāt bauddhāpādāna-baddhauddho dvandva eva vilepana-nāma-srajām iti maṇi-mantra-mahauṣadhīnām ity ākāro’trāsām iti padena bodhayitavya iti kāvya-jñānām eva na tu kevala-vaiyākaraṇānāṁ vyutpattiḥ | vaṁśī-pater ity eva-kāraṁ vaṁśī evāsya svakīyā strī-parakīya-nārīṇām ānayane dūtī | anyac cokta-lakṣaṇam upāya-trikaṁ ca prabalamato mamāpi manoratha-siddhiḥ svata eva sambhāvyata iti bhāvaḥ ||77||

**viṣṇudāsaḥ : **atra nirmālyādyā iti | vidagdha-mādhavādāv iti | vidagdha-mādhave lalita-mādhave ca yathā-kramaṁ śloka-dvayaṁ jñeyam | aṅgottīrṇeti – pūrvarāgāvasthāyāṁ śrī-kṛṣṇe’naṅga-lekhārpaṇānantaraṁ viśākhā-mukhatas tasya svasminn audāsyaṁ kṛtrimam api satyatvena jñātvā śrī-rādhā mūrcchitāsīt | tad anu viśākhayārpitena kṛṣṇāṅga-nirmālya-raṅgamāya-saurabhyeṇa labdha-cetanā bhūtvā viśākhāṁ prati tat-kāraṇaṁ pṛṣṭavatī tataḥ sā viśākhā tan-mālyaṁ nivedayantī tan-mahimānam apy ākhyāti | asya śrī-kṛṣṇasya | kimbhūtasya ? vaṁśī-pateḥ svādhīna-vaṁśīkasya | tad-icchānurūpaṁ tasyā anuvartanāt | aṅgottīrṇa-vilepanādīnāṁ tisṛṇām āsāṁ na gṛṇāti kathayati ? api tu sarva eva kathayatīty arthaḥ | anyat sugamam ||77||

—o)0(o—

|| 10.78 ||

yathā vā lalita-mādhave (6.26)—

dukūle’smin kārtasvara-mahasi vistārita-dṛśo

vapuḥ kiṁ te phullair vahati tulanāṁ nīpa-kusumaiḥ |

truṭantībhiḥ kiṁ vā sphaṭika-maṇi-mālābhir upamāṁ

labhante’mī kṣāmodari nayanayos toya-pṛṣatāḥ ||

**śrī-jīvaḥ : **toya-pṛṣatāḥ jala-bindavaḥ ||78||

**viśvanāthaḥ : **lalita-mādhava-stha-nava-vṛndāvanīya-kathāyām aparicīyamānāṁ śrī-rādhāṁ candrāvalī pṛcchati—dukūla iti | kārtasvaraṁ suvarṇam | toya-pṛṣatāḥ jala-bindavaḥ ||78||

**viṣṇudāsaḥ : **dukūle’sminn iti | dvārakāvarodhe satyabhāmāpadeśām śrī-rādhāṁ śrī-kṛṣṇa-pīta-vasanālokana-jāta-kṣobhāṁ nirīkṣya rukmiṇy-apadeśayā candrāvalyā jāta-vismayayā preritā navavṛndā tāṁ tat-kṣobha-kāraṇaṁ pṛcchati | dukūle paṭṭa-vastre kārtasvaraṁ suvarṇaṁ tasya mahaḥ kāntir iva maho yasya tasmin | vistārite dṛśau locane yayā tasyāste tava nīpa-kusumaiḥ kadamba-puṣpaiḥ saha tulanāṁ sāmyaṁ amī dṛśyamānāh toya-pṛṣatāḥ jala-bindavaḥ upamāṁ sādṛśyam | tathā lalita-mādhave eva—

janita-kamala-lakṣmī-vibhrame netra-vīthīṁ

gatavati cira-kālād aṁśuke kaṁsa-hantuḥ |

alaghubhir api yatnair dustarāṁ saṁvarītuṁ

vikṛtim atula-bādhāṁ hanta rādhā dadhāti || [la.mā. 6.25] ||78||

—o)0(o—

|| 10.79 ||

atha barha-guñje, yathā vidagdha-mādhave (2.16)—

agre prekṣya śikhaṇḍa-khaṇḍam acirād utkampam ālambate

guñjānāṁ ca vilokanān muhur asau sāsraṁ parikrośati |

no jāne janayann apūrva-naṭana-krīḍā-camatkāritāṁ

bālāyāḥ kila citta-bhūmim aviśat ko’yaṁ navīna-grahaḥ ||

śrī-jīvaḥ : na vyākhyātam.

**viśvanāthaḥ : **mukharā śrī-rādhā-ceṣṭitaṁ paurṇamāsīm āvedayati—agra iti | virahiṇī śrī-rādhā govardhana-sthaṁ gairkam ālokyāha—ābhīreti | kṣiptas tiraskṛta indra-gopasya varṣodbhava-kīṭa-viśeṣasyāṁśuḥ kiraṇo yena sa apāṁśulo’malinaḥ | rāgaṁ tad-darśana-tṛṣṇām ||79||

**viṣṇudāsaḥ : atha barha-guñje iti | agre prekṣyeti | pūrva-rāga-daśāyāṁ śrī-rādhāyāḥ kṛṣṇāprāptijonmāda-ceṣṭitam ākalayya tasyāṁ bhūtāveśam āśaṅkamānā mukharā śrī-paurṇamāsī-savidham āgatya saviṣādam āvedayati | **śikhaṇḍa-khaṇḍaṁ mayūra-piñcha-śakalam | utkampam uccaiḥ kampaṁ vepathum | asau śrī-rādhā | sāsraṁ yathā syāt tathā parikrośati phūtkṛtya roditi | nanu pratkāraḥ kathaṁ na kriyate ? tatropasargasya durjñeyatvaṁ vadantī pratīkārāśakyatvam āvedayati—no jāne iti | ajñāne hetuḥ—navīna iti | nanu navīnatvaṁ grahasya bhavatyā kathaṁ jñātaṁ ? tatra tac-ceṣṭitenaiva tasya navīnatvam unnītam ity āha | kiṁ kurvan ? apūrvā na kutrāpi dṛṣṭa-pūrvā naṭana-krīḍā nānā-vidha-hasta-pādādi-prakṣepaṇādi-rūpa-nṛtya-līlā tayā camatkāritāṁ vismayāspadatāṁ janayann utpādayan arthāt asmākam | citta-bhūmiṁ manas-taṭam aviśat praviveśa |

vidagdha-mādhava evānyad api—

ākṛṣṭāni kaṭākṣa-bhaṅgībhir alaṁ gopāṅganānāṁ tvayā

raktāny atra manāṁsi yāhi nimiṣonmuktāni netrāṇy api |

tāny etāni bhavān navāñjana-tano guñjāvalināṁ chalāt

piñchānāṁ ca sadā prasādhana-dhiyā sandhārayan nandasi || [vi.mā. 2.50] iti ||79||

—o)0(o—

|| 10.80 ||

adri-dhātur, yathā—

**ābhīra-vṛndādhipa-nandanasya **

kalevarālaṅkaraṇojjvala-śrīḥ |

kṣiptendra-gopāṁśur apāṁśulo’yaṁ

tanoti rāgaṁ mama dhātu-rāgaḥ ||

śrī-jīvaḥ : apāṁśulatvam amalinatvam ||80||

viśvanāthaḥ : virahiṇī rādha govardhanasthaṁ gairkam ālokyāha—ābhīreti | kṣpitas tiraskṛta indragopasya varṣodbhava-kīṭa-viśeṣasyāṁśuḥ kiraṇo yena sa apāṁśulo’malinaḥ | rāgaṁ tad-darśana-tṛṣṇām ||80||

**viṣṇudāsaḥ : **adri-dhātur iti | ābhīreti | viśākhayā saha govardhana-śaila-sīmni puṣpāvacayaṁ kurvatī śrī-rādhā tatra gairikāvalokoddīpta-bhāvā satī tad-utkarṣaṁ varṇayati | kalevarasya śrīmad-aṅgasya yad alaṅkaraṇābharaṇaṁ tasya ucitā yogyā śrīḥ śobhā yasya saḥ | punaḥ kīdṛśaḥ ? kṣiptaḥ dhik-kṛtaḥ indragopaḥ varṣā-kālīna-suṣṭhu-lohita-varṇa-kīṭa-viśeṣas tasyāṁśuḥ kāntir yena saḥ | apāṁśulo’malinaḥ | ujjvalaḥ rāgam āsaktir arthāt śrī-kṛṣṇe ||80||

—o)0(o—

|| 10.81 ||

naicikī-samudayo, yathā—

**sandhyā-dyote vilasati gatāḥ prekṣya goṣṭha-prakoṣṭhe **

hambārambhonmukharita-mukhī-naicikīs tvad-vihīnāḥ |

antaś-cintā-culukita-matir yādavendrādya mandā

kaṣṭaṁ candrāvalir iha kathaṁ prāṇa-bandhaṁ karotu ||

śrī-jīvaḥ : na vyākhyātam.

viśvanāthaḥ : mathurā-sthaṁ śrī-kṛṣṇaṁ kenacit pānthena padmā sandeśaṁ prasthāpayati—sandhyāyā dyote prakāśe goṣṭhasya prakoṣṭhe nikaṭa-pradeśa-veśeṣe | he yādavendreti | gopendra—vaṁśa-jāta, tvaṁ yādavendro’bhūḥ katham asmān gopīḥ smariṣyati ? dhik duradṛṣṭam asmākam iti bhāvaḥ ||81||

**viṣṇudāsaḥ : **naicikīti | sandhyā-dyote iti | śrī-kṛṣṇe mathurāṁ prasthite sati candrāvalyāḥ virahoddīpana-hetuṣu bahuṣv api satsu upalakṣaṇatayā ekam evopanyasya padmā kasyacit pānthasya haste śrī-kṛṣṇāya sandiśati | sandhyāyā dyote prakāśe vilasati sati goṣṭha-prakoṣṭhe vrajasya kakṣāyāṁ gatāḥ prāptā naicikīḥ śobhana-gāḥ prekṣya | kimbhūtāḥ ? hambā go-jātīyānukaraṇa-śabdas tasyā ārambhe upakrame unmukharitāni uccaiḥ śabditāni mukhāni yasyāṁ tāḥ | antaś-cintayā hetutayā punar viśinaṣṭi | punaḥ kīdṛśī ? tvad-vihīnāḥ tvayā hīnāḥ | candrāvaliḥ kīdṛśī ? antar manasi yā cintā tayā culukitā culukī-kṛtā gaṇḍūṣīkṛtā pīteti yāvat matiḥ prajñā yasyāḥ sā | ata eva mandā durbhāgyā kiṁ vā mūḍhā | mūḍhālpā-paṭu-nirbhāgyā mandāḥ syuḥ iti nānārthaḥ | prāṇa-bandhaṁ prāṇa-dhāraṇaṁ kathaṁ kena prakāreṇa karotu tat tūpadiśati śeṣaḥ | naicikīnām upalakṣaṇatvena gojāter eva-grahaṇāt |

vidagdha-mādhave ca—

tuṅgas tāmroru-śṛṅgaḥ sphurad-aruṇa-khuro ramya-piṅgekṣaṇa-śrīḥ

kaṇṭha-vyālambi-ghaṇṭo dharaṇi-viluṭhitoccaṇḍa-lāṅgula-daṇḍaḥ |

so’yaṁ kailāsa-pāṇḍu-dyutir atula-kakun-maṇḍalo naicikīnāṁ

cakre bhāti priyo me parimala-tulitotphulla-padmaḥ kakudmī || [vi.mā. 6.8] ||81||

—o)0(o—

|| 10.82 ||

laguḍī, yathā—

viṣṭabhya yāṁ bhuvi puraḥ śikharārpitena

vinyasta-cāru-cibukena kara-dvayena |

dīvyan harir giri-taṭe mudam ādadhān naḥ

sā hanta yasṭir adhunā hṛdayaṁ pinaṣṭi ||

śrī-jīvaḥ : na vyākhyātam.

viśvanāthaḥ : mathurāṁ prastite śrī-kṛṣṇe kācid gopī vilapati—yām yaṣṭiṁ puro bhuvi viṣṭabhya ālambya śikhare yad agre arpitena upary upari suṣṭībhūtatayā vā anuttāna-talatayā vā kara-dvayena dīvyan ||82||

viṣṇudāsaḥ : laguḍīti | viṣṭabhyeti | śrī-kṛṣṇe mathurāṁ prastite tasya yaṣṭi-darśanoddīpta-virahā kācid vraja-devī vilapati | viṣṭabhya ālambya kara-dvayena karaṇena | kimbhūtena ? śikharārpitena yaṣṭyāḥ śikhare arpitena nihitena | punaḥ kimbhūtena ? vinyastaṁ cāru manoharaṁ cibukaṁ yatra tena | dīvyan virājamānaḥ naḥ asmākaṁ | ādadhāt akarot | hanta khede | pinaṣṭi cūrṇayati |

vidagdha-mādhave, yathā—

cakraṁ vaśīkṛtavataḥ kila naicikīnāṁ

vaṁśī-nināda-madhunā madhusūdanasya |

ābhīra-śekhara-gatiṁ pratipādayantī

śobhā babhūva paramā paramasya yaṣṭiḥ || [vi.mā. 1.35] iti |

lalita-mādhave ca—

bibhran-nīla-cchavim aviṣamām agra-hastena yaṣṭiṁ

juṣṭa-śroṇī-taṭa-rucir asau pīta-paṭṭāṁśukena |

nindann indīvaram aviralotsarpibhiḥ kānti-pūrair

ābhīrīṇām iha viharati prema-lakṣmī-vivartaḥ || [la.mā. 1.27]

asyāḥ pramāṇādikaṁ pūrva-rasāmṛte, yathā

yaṣṭiḥ śyāmā tri-hastoccā svarṇāgrety ādi-maṇḍanam |

bhāṇḍīre krīḍanaṁ śailoddhāraṇādyaṁ ca ceṣṭitam || [bha.ra.si. 3.3.69] iti |

anyatra ca śrī-kṛṣṇa-dhyāna-kathane—

suślakṣṇayāntar-nija-muṣṭi-meyā

hasta-trayī-māna-manojña-rūpayā |

bhūmiṣṭhayā śyāmala-kānti-juṣṭayā

yaṣṭyābhyavaṣṭambhita-dakṣa-kūrparam || iti ||82||

—o)0(o—

|| 10.83 ||

veṇur, yathā—

hṛdi nyastā vaṁśī tad-adhara-sudhā-bhāg iti mayā

durantaṁ viśleṣa-jvara-garalam asyāḥ śamayitum |

vitene sā tūrṇaṁ śata-guṇam idaṁ yādava-pate

virakto yatreśas tam iha na hi vā kaḥ praharati ||

śrī-jīvaḥ : na vyākhyātam.

**viśvanāthaḥ : **śrī-kṛṣṇaṁ prati lalitā sandeśaṁ haṁsa-dvārā preṣayati—hṛdīti | asyāḥ śrī-rādhāyā hṛdaya eva yato viraha-viṣa-jvālā ato hṛdaya eva vaṁśī arpitā | asyāṁ tvad-adhara-sudhāyāḥ sthitatvāt sudhāyāś ca viṣadāha-śamakatva-prasiddheḥ | kiṁ cāsau mat-kṛtopāyo viparīto’bhūd ity āha—sā vaṁśī idaṁ viśleṣa-jvara-garalaṁ śata-guṇaṁ vitene | atrārthāntara-nyāsena yuktim utthāpayati—yatra īṣat prabhur virakto bhavet tatra prabhu-sambandhī ko vā jano na praharati api tu sarva eva | yato vaṁśī-vivarasthā tvad-adhara-sudhāpi mātsaryeṇāsyā viṣaṁ vardhayati ||83||

**viṣṇudāsaḥ : **veṇur yatheti | hṛdi nyasteti | pūrvavat śrī-kṛṣṇe mathurāṁ gate tad-veṇu-sparśocchalita-virahāyāḥ śrī-rādhāyāḥ sandeśaṁ lalitā-devī kasyacit pathikasya dvārā kṛṣṇe’rpayati | asyā rādhāyāḥ hṛdi nyastety atra viśleṣa-jvara-garalam ity atrāpi ca sambandhaḥ | śamayitum upanetuṁ sā vaṁśī vitene vistāritavatī | idaṁ viśleṣa-jvara-garalaṁ karma, viśleṣeṇa viraheṇa yo jvaraḥ vyādhi-viśeṣaḥ sa eva garalaṁ viṣaṁ tat | arthāntara-nyāsālaṅkāreṇa tad-aucityaṁ ṣṭimbhāvayat—virakta iti | yatra yasmin jane īśaḥ sva-prāṇa-patiḥ viraktaḥ vigata-rāgaḥ udāsīnaḥ praharati tāḍayati ||83||

—o)0(o—

|| 10.84 ||

śṛṅgikā, yathā—

valitaṁ vilocanāgre, śavalaṁ dhūlibhir idaṁ balāvaraja |

balavat kuvalaya-nayanās tava gavalaṁ kavalayaty adya ||

**śrī-jīvaḥ : **gavalam atra vana-mahiṣa-śṛṅgam | upalakṣaṇaṁ caitat svaṅgādi-śṛṅgāṇām ||84||

**viśvanāthaḥ : **vrajāt punar mathurāṁ gata uddhavaḥ śṛṅga-vetrādi-vārtāṁ pṛcchantaṁ śrī-kṛṣṇam āha—valitaṁ vyāptaṁ gavalam māhiṣaṁ śṛṅgaṁ kuvalaya-nayanāḥ karma-bhūtāḥ kavalayati | śavalaṁ dhūlir iti | etāvantaṁ kālaṁ tvad-vyavahārābhāvād uttama-sthāna-sthāpitam apīty arthaḥ ||84||

**viṣṇudāsaḥ : **śṛṅgiketi | valitam iti | vrajād āgataḥ san śrīmad-uddhavaḥ svayam eva sākṣād anubhūtāṁ vraja-devīnām avasthāṁ śrī-kṛṣṇe nivedayati | vilocanāgre nayana-purataḥ valitaṁ prāptam | dhūlibhir śavalaṁ miśritaṁ balavat suṣṭhu yathā syāt | kuvalaya-nayanāḥ indīvara-netrāḥ śrī-vraja-sundarīḥ kavalayati grasati suṣṭhu tāpayatīty arthaḥ | adya samprati gavalaṁ māhiṣaṁ śṛṅgaṁ kartṛ ||84||

—o)0(o—

|| 10.85 ||

tat-preṣṭha-dṛṣṭir, yathā—

sakhi mṛgamada-lekhayā viśākhā-

hṛdi makarīr api rādhikā likhantī |

subalam avakalayya ghūrṇitāgre

pulakavatī vana-mālinaṁ lilekha ||

śrī-jīvaḥ : na vyākhyātam.

**viśvanāthaḥ : **rūpa-mañjarī sakhīm āha—sakhīti ||85||

**viṣṇudāsaḥ : **tat-preṣṭha-dṛṣṭir iti | sakhīti—viśākhāṁ patra-bhaṅgy-ādinā prasādhayantyāh śrī-rādhāyāḥ subala-darśanād udgataṁ kim api vailakṣaṇyaṁ dṛṣṭvā śaśimukhīndulekhāṁ prati sakautukam āha | arthaḥ spaṣṭa eva | pūrva-rasāmṛte ca—

subala bhuja-bhujaṅgaṁ nyasya tuṅge tavāṁse

smita-vilasad-apāṅgaḥ prāṅgaṇe bhrājamānaḥ |

nayana-yugam asiñcad yaḥ sudhā-vīcibhir naḥ

kathaya sa dayitas te kvāyam āste vayasyaḥ || [bha.ra.si. 2.1.383]

alaṅkāra-kaustubhe ca—

priya-viraha-kukūlaḥ ko’pi noccaiḥ-śikho’pi20

jvalati kim api mandaṁ mandam evātitīkṣṇaḥ |

api tu dahati sarvāṇy eva marmāṇi gāḍhaṁ

bhavati dhag iti dīptas taj-janasyāvaloke || [a.kau. 10.14] ||85||

—o)0(o—

|| 10.86 ||

yathā vā lalita-mādhave (6.43)—

nikhila-suhṛdām arthārambhe vilambita-cetasā

masṛṇita-śikho yaḥ prāpto’bhūd manāg iva mārdavam |

sa khalu lalitā-sāndra-sneha-prasaṅga-ghanībhavan

punar api balād indhe rādhā-viyoga-mayaḥ śikhī ||

**śrī-jīvaḥ : **nikhila-suhṛdām iti | tatra lalita-mādhave khalv atihāso’yam | lalitā nāma vraja-devy eva jāmbavatī yogamāyayā tasyā eva vraje jāmbavad-gṛhe ca yoga-māyayā tasyā eva vraje jāmbavad-gṛhe ca sañcāraṇāt kanyātvena rakṣaṇāc ca | sā ca syamantakāharaṇe kṛṣṇāya jāmbavatā dattā | pūrvavat śrī-rādhaiva yogamāyayā satyabhāmākhyatvena satrājid-gṛhe prāpitā śrī-kṛṣṇena prathamam abhijñātā nāsīt | tatra sati śrī-kṛṣṇasya lalitā-prāptau satyāṁ tad-virahaṁ varṇayatīti jñeyam | yad idaṁ ca sthāyi-prakaraṇe virodhaṁ parihṛtya pramāpayiṣyāmaḥ | tad evaṁ lalitāyā api sva-svarūpa-preṣṭha-janasya jāmbavatī-rūpasya śrī-kṛṣṇa-sānnidhyaṁ prāptasya darśanena sva-sakhyāḥ śrī-rādhāyā vipralambha-smaraṇam adhi-kṛṣṇam uddīpyate sma | rādhāyāḥ smaraṇena tasyāḥ sambhoga-sukham api tiraskriyate | kiṁ tv āyatyām ubhayor api sahacaryoḥ pāra-dārya-bhramamaya-vipralambho dāmpatyamayaṁ sambhogam uddīpayiṣyatīti bhāvaḥ ||86||

**viśvanāthaḥ : **śrī-kṛṣṇo madhumaṅgalam āha—nikhila-suhṛdāṁ vasudevograsenādīnāṁ ye arthā jarāsandhādy-upadrava-śānti-pūrvaka-sva-svādhikāra-susthirīkaraṇādīni teṣām ārambhe vilambitam āveśitaṁ ceto yena tasya mama yo rādhā-viyogāgnir masṛṇīta-śikhāś cittaikāgryābhāvāt kiṁ cinmandībhūtāgraḥ san mṛdutām iva prāpto’bhūt sa khalu lalitāyā yaḥ sāndraḥ snehaḥ prema-paripākaḥ, pakṣe ghṛtādi-rasas tat-prasaṅgena ghanībhavan hanta hanta yasyāḥ sakhīyaṁ lalitā sā me kva gateti niviḍībhavan | śikhī agniḥ ||86||

**viṣṇudāsaḥ : **pūrva-padye śrī-kṛṣṇa-preṣṭha-subala-darśanāc chrī-rādhāyāḥ viraha-bhāvoddīpanam udāhṛtya śrī-rādhā-priya-sakhī-lalitā-darśanāc chrī-kṛṣṇāpi tad udāharati yathā veti | nikhileti | jāmbavad-gṛhe lalitā-darśanoddīpta-rādhā-viraha-viṣaṇṇaḥ śrī-kṛṣṇo dvārakām āgatya madhumaṅgalāgrataḥ sa-bāṣpaṁ vilapati | nikhila ye suhṛdaḥ śrī-vasudevādayaḥ teṣām arthārambhe jarāsandhādy upadravopaśamana-prayojanopakrame viṣaye vilambitam avalambitaṁ lagnaṁ ceto yasya tasya mama masṛṇitā komalatāṁ prāptā śikhā yasya saḥ | yaḥ śikhī agniḥ manāk alpaṁ mṛdutām iva na tu mṛdutāṁ prāpto’bhūt | sa śikhī lalitāyāḥ yaḥ sāndra-snehaḥ premāpara-paryāyaḥ śleṣeṇāgni-pakṣe tailādis tasya yaḥ prasaṅgaḥ prakṛṣṭa-saṅgaḥ, pakṣe prastāvas tena ghanībhavan niviḍatāṁ labhamānaḥ | indhe dīpto babhūva | balād ity anena śikhino’pratīkāryatvam ata evātiśaya-dāhakatvaṁ ca dhvanitam ||86||

—o)0(o—

|| 10.87 ||

go-dhūlir, yathā uddhava-sandeśe** **(37)—

ā-pratyūṣād api sumanasāṁ vīthibhir grathyamānā

dhatte nāsau sakhi katham aho vaijayantī samāptim |

dhinvan gopī-nayana-śikhinaḥ vyoma-kakṣām jagāhe

so’yaṁ mugdhe niviḍa-dhavalo dhūli-cakrāmbuvāhaḥ ||

śrī-jīvaḥ : na vyākhyātam.

viśvanāthaḥ : padmā candrāvalīm āha—ā pratyūṣād iti | śikhino mayūrān | vyoma-kakṣām ākāśa-pradeśam | ambuvāho meghaḥ ||87||

**viṣṇudāsaḥ : **go-dhūlir iti | ā-pratyūṣād iti | śrī-kṛṣṇe gocāraṇāya vṛndāvanaṁ prasthite sati tad-artham eva nijāśeṣa-śilpa-sauṣṭhavena prātar ārabhyāparāhnāvadhi vaijayantī-nirmāṇāveśato velātikramam ajānatīṁ kāñcid vraja-devīṁ prati tat-priya-sakhī sudūrata eva go-dhūli-ghaṭā-darśanāt śrī-kṛṣṇāgamanaṁ niścitya sākṣepam āha | ā-pratyūṣam abhivyāpya | āṅ maryādābhividhoḥ [pā. 2.1.13] ity abhividhāv ā-kāraḥ | sumanasāṁ vīthibhir puṣpāṇāṁ śreṇibhiḥ | nanu kim iti tvarayasi ? sva-śilpa-vaicitryā yatheṣṭaṁ grathṇāmīti cet ? tatrāha dhinvann iti | mugdhe he mūḍhe ! mālya-gumphāveśena samayātikramānabhijñe ! niviḍaṁ vahalaṁ yad dhavalānāṁ gavāṁ dhūli-cakraṁ reṇu-puñjas tad evāmbuvāho meghaḥ | so’yam iti sākṣād darśayati | vyoma-kakṣām ākāśa-padavīṁ jagāhe vyāptavān | kiṁ kurvan ? gopīnāṁ nayanāny eva śikhinaḥ mayūrās tān dhinvan prīṇayan | teṣāṁ meghāgama-darśanato mahollāsotpatteḥ ||87||

—o)0(o—

|| 10.88 ||

vṛndāraṇyaṁ, yathā tatraiva (83)—

āśā-pāśaiḥ sakhi nava-navaiḥ kurvatī prāṇa-bandhaṁ

jātyā bhīruḥ kati punar ahaṁ vāsarāṇi kṣamiṣye21** |**

ete vṛndāvana-viṭapinaḥ smārayantaḥ vilāsān

utphullās tān mama kila balān marma nirmūlayanti ||

śrī-jīvaḥ : na vyākhyātam.

viśvanāthaḥ : māthura-viharavatī śrī-rādhā vilapati—āśeti | adya śva iti kṛtvā kati vāsarāṇi vyāpya kṣamiṣye, prāṇa-bandhaṁ tad-rūpaṁ mahā-kaṣṭaṁ sahiṣye | kiṁ cānyāṁ vipattiṁ śṛṇu | eta iti | utphullāḥ santaḥ | tān anubhūta-carān vana-vihāra-kusuma-kely-ādīn ||88||

**viṣṇudāsaḥ : **vṛndāvanam iti | tatraiva uddhava-sandeśa eva | āśeti | śrī-kṛṣṇe mathurāṁ prasthite sati tad-virahodvignā śrī-rādhā svaṁ prati sāntva-vācāśvāsayantīṁ lalitāṁ prāha | āśās tad-āgamanākāṅkṣāḥ eva pāśā rajjavas taiḥ prāṇa-bandhaṁ prāṇasya rodhanam | kimbhūtaiḥ ? nava-navaiḥ navaiś ca navaiś ca nava-navaiḥ | he sakhi ! pūrvāhne nāgataḥ, atha madhyāhne āgamiṣyati | tatrāpy anāgamane vṛtte, he sakhi ! aparāhne | tataś ca nāyāte sati he sakhi ! śvaḥ āgantā | tatrāpi nāyāte pūrvavat punaḥ punar āśvāsa-rūpair ity arthaḥ | kati vāsarāṇi kiyanti dināni kṣamiṣye, sahiṣye, viraha-duḥkha-sahana-pūrvakaṁ nayiṣye ity arthaḥ| yato jātyā prakṛtyaiva bhīrur bhaya-śīlā, viśeṣās tv aṅganā bhīruḥ iti uttama-strī-paryāye yoga-rūḍhyā vṛttyā dhṛtaḥ | yas tu viśeṣya-nighnaḥ sa tu kevalaṁ yaugika eva | trasto bhīru-bhīruka-bhīlukāḥ iti tatraivoktatvāt | bhiyaḥ krū-klukaṇau [pā. 3.2.174, tatraiva vārtike] krukann api vācyaḥ iti trayam |

nanu, yathā etāvanti dināni tad-āgamanāśayā duḥsaha-kleśam apy avigaṇayya nirvāhitāni, tathānyad api dina-katipayaṁ sahasveti cet ? tatra tad-aśakyatvam āha—eta iti | ete dṛśyamānāḥ, yadyapi tadānīṁ sva-gṛha eva sthitā vadati, tathāpy avirataṁ tat-tal-līlānāṁ tat-tat-sthānānāṁ ca hṛdayārūḍhatvāt tathā prāheti jñeyam | tān prasiddhān pūrvaṁ śrī-kṛṣṇena saha kṛtān vilāsān vihārān smārayantaḥ udghāṭya hṛdi arpayantaḥ santaḥ marma prāṇāśayam antar hṛdayaṁ nirmūlayanti utpāṭayanti |

vidagdha-mādhave ca—

sugandhau mākanda-prakara-makarandasya madhure

vinisyande vandī-kṛta-madhupa-vṛndaṁ muhur idam |

kṛtāndolaṁ mandonnatibhir anilaiś candana-girer

mamānandaṁ vṛndā-vipinam atulaṁ tundilayati || [vi.mā. 1.23]

vṛndāvanaṁ divya-latā-parītaṁ

latāś ca puṣpa-sphuritāgra-bhājaḥ |

puṣpāṇy api sphīta-madhu-vratāni

madhu-vratāś ca śruti-hāri-gītāḥ || [vi.mā. 1.24]

sevante taru-gehinaḥ sumanasāṁ vṛndair madhu-syandibhir

yatrotphulla-latā-vadhūbhir abhitaḥ saṅgatya bhṛṅgātithīn |

saṁvītā paśubhis tathā khaga-kulaiḥ kheladbhir avyāhataṁ

na syāt kasya sukaṇṭhi seyam adhikānandāya vṛndāṭavī || [vi.mā. 5.38]

nava-stavaka-vallarī-caṭula-gandha-vandīkṛta-

bhramad-bhramara-jhaṅkṛti-plutam udagra-guñjārbudam |

śarat-kṛśa-kalindajā-pulina-vṛnda-saṁvardhitaṁ

parisphurati candraka-sthagitam adya vṛndāvanam || [vi.mā. 6.3] iti |

lalita-mādhave ca—

sphuṭac caṭula-campaka-kara-rocir-ullāsinī

madottarala-kokilāvali-kala-svarālāpinī |

marāla-gati-śālinī kalaya kṛṣṇa-sārādhikā

puraḥ sphurati vallabhā tava mukunda vṛndāṭavī || [la.mā. 7.27]

smitaṁ vāsantībhir giridhara śirīṣaiḥ kusumitaṁ

kadāmbair utphullaṁ hasitam abhito jātibhir alam |

udīrṇaṁ parṇyāsiaḥ kalaya phalinībhir mukulitaṁ

muhur madhvādīnāṁ sphurati yugapad vaibhavam idam || [la.mā. 8.19]

kvacit kvaṇati kokilaḥ svanati hanta jhillī kvacit

kvacin naṭati candrikā raṭati rāja-haṁsaḥ kvacit |

kikhī viraṇati kvacit kvacana rauti hārītikā

tanoti samitir mudaṁ mama parām ṛtūnām asau || [la.mā. 8.20]

acaṇḍa-kiraṇa-dyuti-druta-mṛgāṅka-kāntāñcala-

skhalat-tarala-sāraṇī-śata-vitīrṇa-vṛkṣotsavā |

vikasvara-sarojinī-parimalāndha-bhṛṅgāvalī

salīla-virutair ivāhvayati navya-vṛndāṭavī || [la.mā. 8.13]

viṣūcīnair nītā madhurima-parītair madhubhidaḥ

padair vailakṣaṇyaṁ kim api jagatī-locana-haram |

iyaṁ tīra-kṣauṇī taraṇi-tanayāyāḥ sakhi dṛśor

vrajantī panthānaṁ mama karaṇa-vṛttīr jvarayati || [la.mā. 3.52]

stava-mālāyāṁ vṛndāvanāṣṭakaṁ, yathā—

mukunda-muralī-rava-śravaṇa-phulla-hṛd-vallarī-

kadambaka-karambita-prati-kadamba-kuñjāntarā |

kalinda-giri-nandinī-kamala-kandalāndolinā

sugandhir anilena me śaraṇam astu vṛndāṭavī ||1||

vikuṇṭha-pura-saṁśrayād vipinato’pi niḥśreyasāt

sahasra-guṇitāṁ śriyaṁ praduhatī rasa-śreyasīm |

caturmukha-mukhair api spṛhita-tārṇadehodbhavā

jagadgurubhir agrimaiḥ śaraṇam astu vṛndāṭavī ||2||

anārata-vikasvara-vratati-puñja-puṣpāvalī-

visāri-vara-saurabhodgama-ramā-camatkāriṇī |

amanda-makaranda-bhṛd-viṭapi-vṛnda-vṛndīkṛta-

dvirepha-kula-vanditā śaraṇam astu vṛndāṭavī ||3||

kṣaṇa-dyuti-ghana-śriyo-vraja-navīna-yūnoḥ padaiḥ

suvalgubhir alaṅkṛtā lalita-lakṣma-lakṣmī-bharaiḥ |

tayor nakhara-maṇḍalī-śikhara-keli-caryocitair

vṛtā kiśalayāṅkuraiḥ śaraṇam astu vṛndāṭavī ||4||

vrajendra-sakha-nandinī-śubhatarādhikāra-kriyā-

prabhāvaja-sukhotsava-sphurita-jaṅgama-sthāvarā |

pralamba-damanānuja-dhvanita-vaṁśikā-kākalī-

rasajña-mṛga-maṇḍalā śaraṇam astu vṛndāṭavī ||5||

amanda-mudirārbudābhyadhika-mādhurī-medura-

vrajendra-suta-vīkṣaṇonnata-nīlakaṇṭhotkarā |

dineśa-suhṛd-ātmajākṛta-nijābhimānollasal-

latā-khaga-mṛgāṅganā śaraṇam astu vṛndāṭavī ||6||

agaṇya-guṇa-nāgarī-gaṇa-gariṣṭha-gāndharvikā-

manoja-raṇa-cāturī-piśuna-kuñja-puñjojjvalā |

jagat-traya-kalā-guror lalita-lāsya-valgat-pada-

prayoga-vidhi-sākṣiṇī śaraṇam astu vṛndāṭavī ||7||

variṣṭha-haridāsa-tāpada-samṛddha-govardhanā

madhūdvaha-vadhū-camatkṛti-nivāsa-rāsa-sthalā |

agūḍha-gahana-śriyo madhurima-vrajenojjvalā

vrajasya sahajena me śaraṇam astu vṛndāṭavī ||8|| iti |

anyatra śrī-vṛndāvana-dhyāna-prasaṅge grantha-kāra-caraṇaiḥ kiñcid asya svarūpaṁ prapañcitaṁ, yathā—

iddhaiḥ siddha-tridaśa-munibhiḥ praṣṭum apy apragalbhair

dūre svasthair vihita-natibhiḥ sambhramaiḥ stūyamānā |

vaikuṇṭhādyair api parijanaiḥ saspṛhaṁ prekṣita-śrīr

mādhuryeṇa tirbhuvana-camatkāra-vistāra-dīkṣā ||

navīna-yavasāṅkura-prakara-saṅkula-droṇibhiḥ

parisphurita-mekhalair akhila-dhātu-lekhā-śriyā |

upaskṛta-guhāgṛhair giribhir uccalan nirjharaiḥ

kvacit kvacid alaṅkṛtāsphuṭam anuṣṭhānīva sthalā ||

vikaca-kamala-ṣaṇḍotkūja-kāraṇḍavānāṁ

niravadhi dadhi-dugdhoḍhāti-mugdhāmbu-bhājām |

laghu-lahari-bhujāgronmṛṣṭatīva drumāṇāṁ

vighaṭita-ghana-dharmāṁ nimnagānāṁ ghaṭābhiḥ ||

mada-valgita-valgu-sārasaiḥ

sarasānāṁ muhur añjasā rasaiḥ |

sarasī-ruha-rūḍha-rociṣāṁ

sarasīnāṁ visareṇa rājitā ||

phullābhir nava-vallibhir valayita-skandhaiḥ prasūnāvalī-

gandhānandita-sindhujā-sahacarī-vṛndaiḥ kṣaṇād vīkṣitaiḥ |

bālārka-pratima-pravāla-suṣamā-pūrṇaiḥ sudhā-mādhurī

darpa-dhvaṁsi-phalaiḥ palāśibhir atisphītair niruddhātapā ||

madhūlībhir mādyan-madhukara-vadhū-jhaṅkṛti-ghaṭā-

kṛtānanṅgārāti-pramada-vana-bhaṅgī-jaḍimabhiḥ |

samantād utphulla-stavaka-bhara-labdhāvanatibhir

latā-viñcholībhiḥ pṛthubhir abhito lāñchita-taṭā ||

kapiñjala-valākikā-caṭaka-cātakopayaṣṭikaiḥ

pikair madana-sārikā-śuka-kaliṅga-pārāvataiḥ |

śata-cchada-śita-cchadaiḥ karaṭa-khañjarīṭādibhiḥ

śakuntibhir akuṇṭhita-dhvanibhir antar udbhāṣitā ||

ābhīrāṇām ānanda-vṛndāni cakoraiś

candrān matvā lālasayā hātum aśakyā |

tāsāṁ labdhaṁ kuntala-sāmyaṁ racayadbhir

nṛtyān uccair matta-mayūra-prakaraiś ca ||

kiṭi-kirīṭibhiḥ śalyair bhalla-plavaṅga-kuraṅgamaiḥ

sṛmara-camarair golāṅgulaiḥ samūrucamūrubhiḥ |

rurubhir urubhiḥ pārīndrādyaiḥ śarāru-bhayojjhitaiḥ

paśubhir aśubhonmuktair muktair iva sthagitāntarā ||

gaḍḍarair draḍhima-ḍāmara-śṛṅgaiḥ kṣīriṇībhir api ca cchagalībhiḥ |

gaṇḍa-śaila-śiti-saṁhananābhiḥ kāsarī-tatibhir apy avaruddhā ||

sthalaiḥ kvacana nisthalaiḥ sphaṭika-kuṭṭima-dyotibhir

harin-maṇi-mayair iva kvacana śādvalair ujjvalā |

nija-pravala-mādhurī-mṛdita-harmya-śriyā

prasūna-bhara-mañjulā vara-nikuñja-puñjena ca ||

ārādhitā kila kalinda-sutāravinda-

syandānubandha-rasikena samīraṇena |

ānanda-tundila-carācara-jīva-vṛndā

vṛndāṭavī prathamam ucca-rucir vicintyā || iti |

kṛṣṇāhnika-kaumudyāṁ ca—

akṣa-plakṣa-rasāla-tāla-sarala-nyagrodha-tāpiñchakair

jambū-nimba-kadamba-śālmali-dhava-śrī-parṇikā-kiṁśukaiḥ |

kharjūrārjuna-marja-pīlu-khadiraiḥ śailūṣa-lodhrāsanair

dāru-syandana-rakta-candana-kapitthāśvattha-sat-pītanaiḥ ||42||

mandārair haricandanair agurubhiḥ santānakaiś campakaiḥ

punnāgair bakulair bakaiḥ kuruvakaiḥ kaṅkellibhiḥ ketakaiḥ |

yūthī-jāty-atimukta-pāṭali-japā-śephālikā-vallibhir

mallībhir mucukunda-kunda-karuṇaiḥ satsvarṇa-yūthy-ādibhiḥ ||43||

pūgair dāḍima-nārikela-panasai rambhābhir āmrātakair

nāraṅgai rucakair madhuka-śamikā-kakkola-kuddālakaiḥ |

bhavyair āmalakī-lavaṅga-lavalī-satkarma-raṅgādibhir

jabīrāvali-sallakī-karuṇakair amlāna-kubjādibhiḥ ||44||

vānaspatya-vanaspati-vyatikarair aprākṛtaiḥ prākṛtaiḥ

sarvai ratna-mayālavāla-valayair nānā-latāliṅgitaiḥ |

puṇyāraṇya-vareṇya-mauli-maṇibhir dhanyair athānyair drumair

juṣṭaṁ tad vanam āviveśa sa samaṁ rāmeṇa sakhy-uttamaiḥ ||45||

kāṇḍaṁ mārakataṁ prabhūta-viṭapāḥ śākhāḥ suvarṇātmikāḥ

patrālī kuruvinda-kandala-mayī prāvālikāḥ korakāḥ |

puṣpāṇāṁ nikaraḥ suhīrakamayo vaidūryakīyā phala-

śreṇī yasya sa ko’pi śākhi-nikaro yatrātimātrojjvalaḥ ||46||

yeṣāṁ ratnamayālavāla-valaya-krīḍādri-niryat-payaḥ-

pūreṣu pratibimbato hy ubhayato vistāravac-chreṇayaḥ |

ye vai citra-pavitra-patri-nikare sarvatra maitrī-juṣaḥ

kāmaṁ kāma-dugho’khilāḥ kṣitiruhas trailokya-lakṣmīyuṣaḥ ||47||

nānā-mañjula-kuñja-maṇḍapa-kulair nānā-maṇi-mandirair

nānā-ratna-mayair bhuvaḥ parisarair niryatna-ratnāṅkuraiḥ |

kvāpi kvāpi vana-sthalī sulalitā kṛṣṇābha-mṛtsnāmayī

vaicitrī nahi tatra dhātṛ-vihitā nityaiva sā cinmayī ||48||

baddhā kāpi vanasthalī marakatair yasyāṁ caranti dhruvā

bāṣpa-cchedya-tṛṇāṅkura-bhrama-vaśād eṇyo varṇyotsavāḥ |

siddhānyā kuruvinda-kandala-kulair yasyāṁ himasyāgame

bālārka-dyuti-tarkataś camarikāḥ krīḍanti kāla-krame ||49||

visphāra-sphaṭikendra-sāndra-sarasā kācin nidāghāturāḥ

sevante ghana-candrikā-caya-dhiyā yāṁ saṁvarāṇāṁ varāḥ |

kācin nīla-maṇīndra-vṛnda-ghaṭitā dhvānta-bhrame saṅgate

yām āśritya nidāgha-dīdhiti-bhiyā ghūkāḥ sukhaṁ śerate ||50||

vāsantī kalikāli-mauktika-latā mallī-prasūnāñcitā

kādamba-stavaka-stanāmbuja-mukhī lodhrāvataṁsānvitā |

dāmnā dāmanakena bandha-madhupa-śreṇī suveṇī-priyā

lakṣmīs tasya vanasya kṛṣṇam abhajat ṣāṇṇām ṛtūnāṁ priyā ||51||

prālayair yavasāṅkurair madhu-rasair gandhaiḥ prasūnottamaiḥ

śreṇyordhvaṁ gatayālināṁ sumukukaiś cyotaiḥ phalaiḥ paktrimaiḥ |

pādyārghyācamanīya-gandha-sumano-dhūpa-pradīpāvalī

naivedyāni tatāna sā vanaruhāṁ kṛṣṇārcane maṇḍalī ||52||

cañcad-vāta-gurūpadiṣṭa-naṭanā bhṛṅgāvalī-gāyanī

gītārthābhinayollasad-dala-karā divyāṅgikollāsinī |

āpīna-stavaka-stana-prakaṭana-vrīḍātikamrānatiḥ

pronmīlat-kusuma-smitā hari-puro’nṛtyal-latānāṁ tatiḥ ||53||

tatraikā kusuma-smitaṁ dala-kareṇācchādayad vrīḍitā

harṣāsraṁ makaranda-bindubhir udasrākṣīt parānanditā |

ārautsīd aparāparāga-paṭalī-cīnena pīnastana-

śrī-bhāja-stavakān vikīrya madhupānaṅgāt sthitāḥ kāścana ||54||

cañcat-kokila-kūjitena marutā lolair dalaiḥ pāṇibhis

tokollāsi-vikāsi-puṣpa-hasitā-vyaktābhir āhūtibhiḥ |

ehy ehīti manorathojjvala-manā niḥsādhvasaivotsukā

vīkṣyaivāhvayatīva kṛṣṇam asakṛt kācil latā-śreṇikā ||55||

dārvāghāṭa-virāva-śuṣka-rudito bhṛṅgāvalī-bhrū-bhṛta-

bhrāmyad-bhrūkuṭi-vīkṣite sati harau puṣpaiḥ saroṣa-smitaḥ |

lolaiḥ pallava-pānibhir nananety ākṣepakārīdvija-

svānaiḥ kalpita-bhartsano viruruce kaścit sa vallī-vrajaḥ ||56||

itthaṁ-bhāvita-bhāva-bhāvukavatīr vallī-tatīr mānayan

bhaktyā puṣpa-phalopacāra-caturān nūrvīruhān nandayan |

pronmīlan-nava-śādvalāṁ tata itaḥ śrī-ratna-bhū-maṇḍalīṁ

padbhyāṁ medurayaṁś cacāra rasiko vṛndāvanāntaḥ-sthalīm || [kṛ.ā.kau. 3.42-57]

jagannātha-vallabhe ca—

uddāma-dyuti-pallavāvali-calat-spṛśo’mī sphurad

bhṛṅgāliṅgita-puṣpa-sañjana-dṛśo mādyat-pikānāṁ ravaiḥ |

arabdhotkalikā latāś ca taravaś cālola-mauli-śrīyaḥ

praty-āśāṁ madhu-sampadād iva rasālāpaṁ mithaḥ kurvate || [ja.va.nā. 1.14]

śrī-vṛndāvana-dhyāna-prasaṅge kathito’sti, yathā—

muhur avikala-kala-jhaṅkriyā-kalāpair

ali-nikarasya karambitāṁ smareyam |

iha ghana-makaranda-sikta-mūlāṁ

parimala-digdha-diśaṁ prasūna-vāṭīm ||

iha vidruma-vidrumaṁ harin-maṇi-patraṁ vara-hīra-korakam |

kuruvinda-phalaṁ śravat-sudhā-prasaraṁ kalpa-taruṁ smared budhaḥ ||

ṣaḍ-ṛtu-sevyatvam asya lalita-mādhave ca, yathā—

krīḍotsavāya niviḍe nava-puṣpa-vapre

sva-preyasīṁ pada-vihāram ihārpayantīm |

devaṁ vilokya yugapan nijayā samṛddhyā

saṁvardhino’tra kutakād ṛtavo’vateruḥ || [la.mā. 8.8]

alaṅkāra-kaustubhe ca—

śirīṣeṇāsaktā sthala-kamalinī kunda-latikā

ratā lodhre nīpaḥ svayam anusṛtī mādhavikayā |

aho vṛndāraṇye viṭapi-mithunānāṁ vihasatāṁ

kim īdṛg dāmpatyaṁ sphurati racite kuñja-bhavane || [a.kau. 5.146] iti ||88||

—o)0(o—

|| 10.89-90 ||

tad-āśritāḥ—

tad-āśrityāḥ khagā bhṛṅgā mṛgāḥ kuñjā latās tathā |

tulasī karṇikāraś ca kadambādyāś ca kīrtitāḥ ||

tatra khagāḥ, yathā lalita-mādhave (10.16)—

kas tān paśyan bhavad-upahṛta-snigdha-piñchāvataṁsān

kaṁsārāte na khalu śikhinaḥ khidyate goṣṭhavāsī |

unmīlantaṁ nava-jaladharaṁ nīlam adyāpi matvā

ye tvām antar-mudita-matayas tanvate tāṇḍavāni ||

śrī-jīvaḥ : na vyākhyātam.

**viśvanāthaḥ : **paurṇamāsī dvārakāsthaṁ śrī-kṛṣṇam āha—kas tān iti ||90||

**viṣṇudāsaḥ : **tad-āśritā iti | tat vṛndāvanam āśritās tad-āśritāḥ dvitīyā śrita [pā. 2.1.24] ity ādinā samāsaḥ | tasya āśritā iti vā ṣaṣṭhī-tatpuruṣaḥ | kas tān iti | vraja-rājādibhiḥ saha dvārakāyām āgatāyāḥ paurṇamāsyāḥ śrī-kṛṣṇaṁ prati uttaram | kaḥ goṣṭha-vāsīti—sāmānyataḥ vraja-vāsi-mātrāṇām apy uddīpanatve sati śrī-vraja-devīnām atitarām eva tad-uddīpanatvaṁ jñeyam | tān prasiddhān śikhino mayūrān | kimbhūtān ? bhavate upahṛtā upahārīkṛtāḥ sva-snigdha-piñcha-rūpā āvataṁsā śirobhūṣaṇāni yais tān | idaṁ tāvat pūrva-vṛttam | kintv adyāpi ye śikhinaḥ unmīlantam udgacchantaṁ nava-jaladharaṁ varṇādi-sāmyāt tvām eva matvā jñātvā antaḥ hṛdaye muditā hṛṣṭā matir buddhir yeṣāṁ te tathābhūtāḥ santaḥ tāṇḍavāni nṛtyāni tanvate vistārayanti |

lalita-mādhava evānyad api—

vilasati kila so’yaṁ paśya matto mayūraḥ

śikhara-bhuvi niviṣṭas tanvi govardhanasya |

muhur amala-śikhaṇḍaṁ tāṇḍava-vyājatas te

vyakirad upaharan yaḥ karṇapūrotsavāya || [la.mā. 8.28] ||89-90||

—o)0(o—

|| 10.91 ||

bhṛṅgāḥ, yathā—

vṛndāvane śravasi ye ninadaṁ vipañcī-

niṣṭhyūta-pañcama-manoharam āharantaḥ |

te ṣaṭpadāḥ kuliśa-ghaṭṭana-ghoram etaṁ

daive virodhini bhavanti na ke vipakṣāḥ ||

śrī-jīvaḥ : na vyākhyātam.

**viśvanāthaḥ : **virahiṇī śrī-rādhāha—vṛndāvana iti | vipañcyā vīṇāyā niṣṭhyūto nirgato yaḥ pañcamaḥ svara-bhedas tasmād api manoharaṁ ninadaṁ śabdaṁ kuliśasya vajrasya ghaṭṭanaṁ nipātas tasmād api ghoraṁ ninadaṁ sampraty āharantīty arthaḥ ||91||

**viṣṇudāsaḥ : **bhṛṅgā yatheti | vṛndāvana iti | śrī-kṛṣṇe mathurāṁ prayāte tad-viraha-kātarā kācid bhramara-śravaṇa-sandīpta-tāpodrekā sva-sakhī-gaṇa-madhye vilapati | śravasi karṇe | ye ṣaṭpadā bhramarāḥ vipañcyā vīṇāyāḥ sakāśāt niṣṭhyūta udgīrṇo yaḥ pañcamaḥ svara-viśeṣas tasmād api manoharam atiramyaṁ ninadaṁ śabdam āharantaḥ upajahruḥ | te ṣaṭpadāḥ samprati prāṇa-nātha-virahe kuliśa-ghaṭṭanaṁ vajra-nisphūrjitaṁ tasmād api ghoraṁ karālam etaṁ ninadam āharantīty arthaḥ | tatrārthāntara-nyāsālaṅkāreṇa tad eva samarthayati—daiva iti | daive nijābhīṣṭa-deve śrī-kṛṣṇe | kiṁ vā, daive vidhātari virodhini tyakta-kāruṇye sati ke vā vipakṣāḥ ahitā na bhavanti ? api tu sarva eva ||91||

—o)0(o—

|| 10.92 ||

mṛgāḥ, yathā tatraiva (3.35)—

hari hari bhavatībhiḥ svānta-hārī hariṇyo

harir iha kim apāṅgātithya-saṅgī vyadhāyi |

yad anuraṇita-vaṁśī-kākalībhir mukhebhyaḥ

sukha-tṛṇa-kavalā vaḥ sāmi-līḍhāḥ skhalanti ||

śrī-jīvaḥ : sāmi tv ardhe ||92||

viśvanāthaḥ : tatraiva lalita-mādhave śrī-vṛndāvaneśvarī māthura-vivāhonmādena śrī-kṛṣṇam anveṣayantī prāha—hariharīti khede | sukha-rūpās tṛna-kavalās tṛṇa-grāsāḥ sāmi-līḍhā ardha-nigīrṇā api ||92||

**viṣṇudāsaḥ : **mṛgā iti | tatraiva lalita-mādhava eva | hari harīti | kṛṣṇe mathurāṁ prasthite sati tad-virahān mohanākhya-mahā-bhāva-bhedasya divyonmādasyodghūrṇākhyāvasthā-viśeṣeṇa hata-vivekā rādhā hariṇīḥ prati śrī-kṛṣṇa-vārtāṁ pṛcchati | hari harīti viṣāde | he hariṇyaḥ ! bhavatībhiḥ kartrībhiḥ iha vṛndāvane hariḥ śrī-kṛṣṇaḥ apāṅgasya netrāntasya yat ātithyaṁ sādara-darśanaṁ tasya saṅgī gocaraḥ vyadhāyi kim akāri kim ? kimbhūtaḥ ? svānta-hārī manoharteti praśnair hetur uktaḥ | arthād asmākaṁ paśu-jāti-svābhāvyād abhāṣamāṇāḥ prati hari-śabdasya nānārthatvād etās tāvat sandigdha-manasaḥ satyaḥ na kiñcid uttarayantīti sambhāvya tasya sarva-camatkāra-kārakāsādhāraṇa-karma-viśeṣaṁ smārayantī paricāyayati | yad anu iti | yenānuraṇitāyā asakṛc-chabditāyā vaṁśyāḥ kākalībhiḥ sūkṣma-kala-dhvanibhir hetibhiḥ vo yuṣmākaṁ sukha-rūpās tṛṇa-kavalā paramāmodana-nava-yavasa-grāsā mukhebhyaḥ sakāśāt sāmi-līḍhāḥ ardhāsvāditāḥ santaḥ skhalanti patanti |

lalita-mādhava evānyad api—

kim utsaṅge kṣāmodari paricinoṣi kṣiti-bhṛtas

taṭānte tiṣṭhantī tarala-dṛśam etāṁ mṛga-vadhūm |

nirātaṅkaṁ yā te marakata-mayīṁ hāra-latikāṁ

yava-stambha-bhrāntyā vṛta-matir adāṅkṣīd anupamam || [la.mā. 8.23]

yaḥ pārī-parivāhitena kapilā-kṣīreṇa khinnas tvayā

puṣṭaḥ prema-bharād vinaṣṭa-jananī-saṅgaḥ kuraṅgī-śiśuḥ |

tvām aprekṣya sa kātaraḥ pratidiśaṁ muktārtanādas tudan

marmāṇi vraja-vāsināṁ vitanute śārdūla-vikrīḍitam || [la.mā. 10.15] ||92||

—o)0(o—

|| 10.93 ||

kuñjāḥ, yathā uddhava-sandeśe (125)—

labdhāndolaḥ praṇaya-rabhasād eṣa tāmrauṣṭhi namraḥ

pramlāyantīṁ kim api bhavatīm yācate nanda-sūnuḥ |

premoddāma-pramada-padavī sākṣiṇī śaila-kakṣe

draṣṭavyā te katham api na sā mādhavī-kuñja-lekhā22** ||**

śrī-jīvaḥ : labdhāndola iti | śrī-rādhāṁ prati śrī-kṛṣṇa-sandeśaḥ | śaila-kakṣe parvatāraṇye | kakṣaḥ smṛto bhujā-mūle kakṣo’raṇye na vīrudhi iti dharaṇi-koṣāt ||93||

viśvanāthaḥ : śrī-kṛṣṇa uddhava-dvārā śrī-rādhāṁ prati sandeśaṁ preṣayati—labdhāndola iti | praṇaya-rabhasāt tad-viṣayaka-praṇaya-vegāt labdhāndolanaḥ prāpta-vaiyagryaḥ | śaila-kakṣe govardhan-pradeśe kiṁ vā tatratyāraṇye | kakṣo’raṇye ca vīrudhiiti dharaṇiḥ | kuñjānāṁ lekhā śreṇī na draṣṭavyeti sā tāṁs tān vilāsāṁs tāṁ smārayantī te daśamīṁ daśāṁ prāpayiṣyantīti bhāvaḥ ||93||

**viṣṇudāsaḥ : **kuñjā iti | labdhāndola iti | śrī-kṛṣṇasya śrīmad-uddhava-dvārā śrī-rādhikāṁ prati sandeśa-kathane prārthanā-viśeṣaḥ | he tāmroṣṭhi aruṇādhare ! eṣa mad-rūpaḥ nanda-sūnuḥ bhavatīṁ kim api yācate | kimbhūtaḥ ? namraḥ namana-śīlaḥ nami-kampi-smy-ajasa-kama-hiṁsa-dīpo raḥ [pā. 3.2.167] iti śīlādau ra-pratyayaḥ | kimbhūtaḥ san ? praṇaya-rabhasāt prema-vegena labdha āndolaḥ adhairyaṁ yena saḥ | bhavatīṁ kimbhūtām ? pramlāyantīm atiśaya-glānim āpnuvantīm | praṇaya-rabhasād ity atrāpi yojyam | prārthanam evāha—premeti | śaila-kakṣe govardhana-taṭa-parisara-pradeśe sā tat-tat-krīḍā sācivyatvopakaraṇatvādinā prasiddhā mādhavī-kuñja-lekhā vāsanty upalakṣita-latā-gṛha-śreṇiḥ katham api kenāpi vidhinā na draṣṭavyā | tatra hetu-garbha-viśeṣāṇaṁ kimbhūtā ? premṇāṁ ya uddāmo’nargalaḥ pramada ānandas tasya yā padavī paramparā tasyāḥ sākṣiṇī draṣṭrī sākṣivat-smārikety arthaḥ ||93||

—o)0(o—

|| 10.94 ||

**latādir, **yathā padyāvalyāṁ (295)—

tulasi vilasasi tvaṁ malli jātāsi phullā

sthala-kamalini bhṛṅge saṅgatāṅgī vibhāsi |

kathayata bata sakhyaḥ kṣipram asmāsu kasmin

vasati kapaṭa-kandaḥ kandare nanda-sūnuḥ ||

śrī-jīvaḥ : na vyākhyātam.

viśvanāthaḥ : pūrvavad eva śrī-vṛndāvaneśvarī prāha—tulasīti ||94||

viṣṇudāsaḥ : latādir iti | tulasīti | śrī-kṛṣṇe mathurāṁ prasthite pūrvavad divyonmāda-daśām āpannā śrī-rādhā tulasī-prabhṛtīr nija-sakhītva-sambhāvanayā sambodhya pratyekaṁ śrī-kṛṣṇasyāvasthitiṁ pṛcchati | saṅgatāṅgī bhṛṅgaiḥ saha militāṅgī | kapaṭaḥ kaitavaṁ tasya kandaḥ mūlaṁ kasmin kandare daryāṁ darī tu kandaro vāstrī ity amaraḥ | anyat spaṣṭam |

lalita-mādhave ca—

latā-śreṇī seyaṁ sahacari ciraṁ sevita-carī

puras te’mī bhūyo dhṛta-paricayāḥ kuñja-nicayāḥ |

amūs tā yāmunyo muhur aṭita pūrvās taṭa-bhuvo

vyathām eva krūrāṁ vidadhati vinā gokula-patim || [la.mā. 7.8]

sarvāṅgīṇām akuruta muhuḥ sā mamākalpa-lakṣmīṁ

puṣpair yasyāḥ parimala-bharodgāribhir gaura-gātrī |

agre seyaṁ kusuma-dhanuṣaḥ paśya bhallāyamānā

mām utphullā praharati ruvad-bhṛṅga-mallādya mallī || [la.mā. 7.28]

baddha-tarala-rolambā, visāriṇā hāri-gandha-visareṇa |

komala-mallī-puñjā, mañjula-kusumā haranti me cittam || [la.mā. 8.32]

atimukto’pi vimoktuṁ, vṛndāvana-vāsa-vāsanānandam |

kṣaṇam api na khalu kṣamate, kṣudrāṇāṁ kā kathānyeṣām || [la.mā. 8.33]

—o)0(o—

|| 10.95 ||

karṇikāro, yathā lalita-mādhave (7.15)—

rāsāt tirohita-tanuḥ sakhi yasya puṣpaiś

cūḍāṁ cakāra cikure mama piñcha-cūḍaḥ |

kūle kalinda-duhitur dhṛta-kandalo’yaṁ

māṁ dandahīti sa muhur nava-karṇikāraḥ ||

śrī-jīvaḥ : na vyākhyātam.

viśvanāthaḥ : nava-vṛndāvane bhramantī viharantī śrī-rādhā vilapati—rāsād iti | dhṛta-kandalo jāta-pūrvāṅkuraḥ ||95||

viṣṇudāsaḥ : karṇikāra iti | rāsād iti | nava-vṛndāvane pūrvānubhūta-karṇikāra-kusuma-viṭapi-darśanena samudvigna-cittā śrī-rādhā pūrva-vilāsānuvāda-pūrvakaṁ vilapati | tirohitāntarhitā tanuḥ śarīraṁ yena saḥ | kalinda-duhituḥ yamunāyāḥ dhṛtāḥ kandalāḥ aṅkurā yena sa nava-karṇikāraḥ dandahīti bhṛśaṁ dahati jvālayati ||95||

—o)0(o—

|| 10.96 ||

kadambo, yathā—

sakhi ropito dvipatraḥ

śatapatrākṣeṇa yo vraja-dvāri |

so’yaṁ kadamba-ḍimbhaḥ

phullo vallava-vadhūs tudati ||

śrī-jīvaḥ : na vyākhyātam.

viśvanāthaḥ : māthura-virahiṇī kācid āha—sakhīti ||96||

**viṣṇudāsaḥ : **kadamba iti | sakhīti | pūrvavat śrī-kṛṣṇe mathurāṁ gate tasya svahastārjita-nīpa-potaṁ puṣpitaṁ nirīkṣya kācid vraja-devī bhṛśam anutaptā sva-sakhīṁ sambodhya saviṣādam āha | he sakhi ! śatapatraṁ padmaṁ tad ivākṣi netraṁ yasya tena kṛṣṇena kartrā yaḥ kadamba-ḍimbhaḥ priyaka-potaḥ vraja-dvāri vrajasya pura-dvāra-parisare ropita āropitaḥ| ruher ṇyantāt ktaḥ | kimbhūtaḥ ? dvipatraḥ dve eva patre dale yasya saḥ | prathamāvasthāyāṁ tasya tad-rūpasyaucityāt so’yaṁ samprati phullaḥ puṣpitaḥ san vallava-vadhūr asmān asya darśanād asmākaṁ hṛdayaṁ vidīryatīti bhāvaḥ ||

vidagdha-mādhave ca—

śaṅke paṅkaja-sambhavo’pi bhavataḥ saubhāgya-bhaṅgī-bhāraṁ

vaktuṁ na kṣamate kadamba-nṛpate vṛndātavī-dyotinaḥ |

puṣpair yasya ramā-sahodaratayāpy udbhāsuraṁ kaustubhaṁ

durlīlair avahelayadbhir abhitaḥ śaurer uraś chādyate || [vi.mā. 7.31]

atra kadamba-rājaṁ pratīrṣyodayād uddīpanatvasya spaṣṭam eva | ādya-śabdenānye’pi vṛkṣā jñeyāḥ | yathā lalita-mādhave—

mihira-duhitus tīrthopānte sphuranti nirantarā

vratati-nikarair etās tās tā mahīruha-rājayaḥ |

kiśalaya-kulair yāsāṁ navyair alabhyata rādhikā-

śruti-parisare tāḍaṅka-śrī-viḍambana-cāturī || [la.mā. 7.29]

prītyā kuṇḍalitaḥ kulena marutāṁ ruddhaḥ śikhaṇḍotkarair

eṣa spardhita-netra-ṣaṇḍa-rucibhir bhāṇḍīra-śākhī puraḥ |

bibhrāṇaḥ śata-koṭi-maṇḍita-mahā-śākhā-bhujoddaṇḍatāṁ

kālindī-taṭa-maṇḍale viṭapinām ākhaṇḍalatvaṁ yayau || [la.mā. 8.31]

—o)0(o—

|| 10.97 ||

govardhano, yathā lalita-mādhave (3.42)—

govardhana tvam iha gokula-saṅgi-bhūmau

tuṅgaiḥ śirobhir abhipadya nabho vibhāsi |

tenāvalokya haritaḥ parito vadāśu

kutrādya vallava-maṇiḥ khalu khelatīti ||

śrī-jīvaḥ: na vyākhyātam.

viśvanāthaḥ: virahonmādena śrī-kṛṣṇam anveṣantī śrī-rādhā pṛcchati—govardhaneti | śirobhiḥ śṛṅgair nabhaḥ svargaṁ saṁspṛśya harito diśaḥ ||97||

**viṣṇudāsaḥ: **govardhana iti | kṛṣṇe mathurāṁ prasthite sati divyonmāda-vibhrāntā rādhā govardhanaṁ pṛcchati | he govardhana ! iha gokula-saṅginī vraja-sambandhinī yā bhūmis tasyām | kiṁ kṛtvā ? tuṅgair atyuccaiḥ śirobhiḥ śikharaiḥ nabha ākāśam abhipadya prāpya tena hetunā paritaḥ sarvataḥ harito diśaḥ karma-bhṛtāḥ | vallava-maṇiḥ gopa-śreṣṭhaḥ kṛṣṇaḥ kutra sthāne khelatīti āśu vada | ucca-śirastvād atra na kim api tavānavakalitam astīti bhāvaḥ |

lalita-mādhave ca—

bhṛṅgārās tanu-nirjharair viṭapibhis tatrātapatrāvalī

palyaṅkā sphaṭikair alaṅkṛti-kulaṁ dhautojjvalair dhātubhiḥ |
ratnānāṁ nikurambakeṇa haraye yenārpitā darpaṇāḥ

so’yaṁ rājati śekharaḥ śikhariṇāṁ govardhanākhyo giriḥ || [la.mā. 8.27] ||97||

—o)0(o—

|| 10.98 ||

ravi-sutā, yathā padyāvalyām (368)—

mathurā-pathika murārer

upageyaṁ dvāri vallavī-vacanam |

punar api yamunā-salile

kāliya-garalānalo jvalati ||

śrī-jīvaḥ:_ na vyākhyātam._

viśvanāthaḥ: śrī-rādhāyāḥ sakhī kācit sandiśati—mathureti | yamunā-salila iti | pūrvaṁ kāliya-hrada evaṁ samprati yamunā-jala-mātra eveti viśeṣaś ca dhvanitaḥ ||94||

viṣṇudāsaḥ: ravisuteti | mathureti | pūrvavat kṛṣṇa-viśleṣa-santaptāyā rādhāyā kṛṣṇāṅga-kānti-saṅkāśaṁ yamunā-jalam ālokya nitarām udvignāyāḥ suṣṭhu-vaiyāgryaṁ dṛṣṭvā lalitā mathurāṁ gacchantaṁ kañcit pathikam ābhāṣya tad-dvārā kṛṣṇāya sandiśati | he mathurā-pathika ! murāreḥ kṛṣṇasya dvāri vallavyā mama vacanam upa adhikaṁ yathā syāt tathā geyaṁ kathanīyam | kiṁ tat ? ity atrāha—punar apīti | jvalati dīpyate |

vidagdha-mādhave ca—

viratormir iyaṁ su-nirajā

dhṛta-suddhojjvala-sattva-santatiḥ |

sphuṭa-kṛṣṇa-rucir yamādṛtā

muni-goṣṭhīva cakāsti bhanujā || [vi.mā. 5.40]

lalita-mādhave ca lalitoktiḥ—

bahiṇi mihira-baṁsuttaṁsa-rūbe tuatto

mahu-mahaṇa pauttiṁ laddhu-kāmā gadamhi |

rādhāha—

yad ajani maṇi-harmya-spardhi-kuñjānubiddhaṁ

tava sakhi nava-rodhas tasya līlāvarodhaḥ || [la.mā. 3.54]

tatraiva—

bhrama-lālita-salileyaṁ, kamalāvalibhiḥ puraḥ parīta-jharā |

amalā yamasya yāmī, mam lāsyaṁ netrayos tanute || [la.mā. 8.30] ||98||

—o)0(o—

|| 10.99 ||

rāsa-sthalī, yathā—

goṣṭhād apy avalokya māna-śikharocchrāya-śriyā dūrataḥ

sadyaḥ khedini citta-catvara-taṭe vaṁśī-vaṭenārpitā |

kurvāṇā hṛta-vṛttim indriya-gaṇaṁ sā yādavendrāya te

kaṣṭaṁ rāsa-vihāra-bhur viharati prāṇaiḥ kuraṅgī-dṛśām ||

śrī-jīvaḥ: loka-prasiddha-vaṁśī-baṭa-nāmā kaścid baṭo vṛndāvane sthitaḥ | muhuḥ prāṇaiḥ saha viharatīti prāṇair mama krīḍatīti śrī-gīta-govindavat prayogaḥ | muhuḥ prāṇākarṣa-rūpāṁ krīḍāṁ karotīty arthaḥ ||99||

viśvanāthaḥ: goṣṭhān mathurāṁ punar gata uddhavo rāsa-sthalīṁ pṛcchantaṁ śrī-kṛṣṇaṁ pratyāha—goṣṭhād iti | he yādavendra ! samprati yādavānāṁ sukha-dāyin, sā tava rāsa-bhūḥ kuraṅgī-dṛśāṁ prāṇaiḥ saha viharatī tadānīṁ kuraṅgī-dṛgbhir eva saha viharantyāsīt yā saiveyaṁ tāsāṁ dehāt prāṇān niṣkāśya tair iti | nanu, tā mad-viraha-khinnā goṣṭha eva rāsa-bhūs tato’tividūre kathaṁ tayā saha tāsāṁ samāgamas tatrāha—vaṁśī-vaṭena kartrā citta-catvara-taṭe sā rāsa-bhūr arpitā | prāṇa-niṣkramaṇārtham iti bhāvaḥ | kena prakāreṇety apekṣāyām āha—goṣṭhān nandīśvarād apy avalokyamānā śikharocchāya-śrīḥ ugra-vistāra-śobhā yasya tena rāsa-bhū-taṭa-vartino vaṁśī-vaṭasyaivānartha-kāritvaṁ yataḥ sa tāsāṁ netreṣu praviśya hṛdaya-madhye rāsa-bhuvam ānīya tad-dvārā prāṇān niṣkramayāmāsety arthaḥ | ādi-śabdena līlā-talpādikam api jñeyam | yathā—

śūnya-krīḍā-niviḍa-kamalaiḥ kalpitā talpa-vedī

nedīyasyās tanu-laharibhiḥ śīlitā heli-putryāḥ |

aṅga-jvālā-paricaya-milan-murmurā marma-duḥkha-

vyākhyā-pañjī mama dhiyam iyaṁ dhūmrayantī dhunoti || [la.mā. 7.31] ||99||

viṣṇudāsaḥ: rāsa-sthalīti | goṣṭhād iti vrajād āgatya mathurāyāṁ śrīmad-uddhavas tatra vraja-devīnāṁ sākṣād evānubhūtaṁ viraha-vaiklavyaṁ kṛṣṇāya rahasi nivedayati | he yādavendreti—tādṛśa-premavatīnāṁ tāsāṁ tad-eka-hetukāsahya-duḥkha-bhara-darśana-jāta-cāpalyena sambodhanaṁ sopālambham | adya samprati te tava rāsa-vihāra-bhūḥ rāsa-krīḍā-bhūmiḥ kartrī kuraṅgī-dṛśāṁ śrī-gopāṅganānāṁ prāṇaiḥ samaṁ viharati, tad-darśanena tāsāṁ prāṇā nirgacchanta iva kevalaṁ bhavat-pratyāgamanāśayā santīti bhāvaḥ | kaṣṭam iti viṣāde |

nanu māṁ vinā tās tāvat prāyaḥ sva-sva-gṛha eva parama-viṣaṇṇāḥ satyaḥ katham api tiṣṭhanti, rāsa-sthalyāvalokaḥ kuto jātas tāsām ? ity atra hetu-garbha-viśeṣaṇaṁ—kimbhūtā ? vaṁśī-vāṭena kartrā dūrata eva sadyas tat-kālam eva khedini tvad-viraha-tāpāt svabhāvata eva kheda-yukte citta-catvara-taṭe cittam eva catvaraṁ prāṅgaṇaṁ tasya taṭe’rpitā āhitā | tatrāpi hetu-garbha-viśeṣaṇaṁ—kiṁ viśiṣṭena vaṁśī-vaṭena ? goṣṭhād api vrajāvasathād api avalokyamāno dṛśyamāno yaḥ śikharocchrāyaḥ agrabhāgasyārohas tuṅgatā tena śrīḥ śobhā yasya tena | nagādyāroha ucchrāya utsedhaś cocchrayaś ca saḥ ity amaraḥ | kiṁ kurvatī ? tāsām indriya-gaṇaṁ mana-ādikaraṇa-vargaṁ hṛta-vṛttiṁ ceṣṭā-rahitaṁ kurvāneti mūrcchāvasthā sūcitā | lalita-mādhave ca—

bhūmau bhāratam uttamaṁ madhu-purī tatrāpi tatrāpy alaṁ

vṛndāraṇyam ihāpi hanta pulinaṁ tatrāpi rāsa-sthalī |

gopī-kānta-pada-dvayī-paricaya-prācūrya-paryācitā

yasyāṁ santi mahā-muner api mano-rājyārcitā reṇavaḥ || [la.mā. 9.45]

ādi-śabdāl līlā-talpādikaṁ ca jñeyam | yathā tatraiva—

śūnya-krīḍā-niviḍa-kamalaiḥ kalpitā talpa-vedī

nedīyasyās tanu-laharibhiḥ śīlitā heli-putryāḥ |

aṅga-jvālā-paricaya-milan-murmurā marma-duḥkha-

vyākhyā-pañjī mama dhiyam iyaṁ dhūmrayantī dhunoti || [la.mā. 7.31] ||99||

—o)0(o—

|| 10.100 ||

atha taṭasthāḥ—

taṭasthāś candrikā-megha-vidyuto mādhavas tathā |

śarat-pūrṇa-sudhāṁśuś ca gandhavāha-khagādayaḥ ||

śrī-jīvaḥ : na vyākhyātam.

**viśvanāthaḥ : **taṭasthāḥ sādhāraṇā ity arthaḥ ||100||

viṣṇudāsaḥ : atha taṭasthā iti | candrikā jyotsnā, mādhavo vasantaḥ | śarat ṛtu-viśeṣaḥ | gandhavāho vāyuḥ ||100||

—o)0(o—

|| 10.101 ||

tatra candrikā, yathā rasa-sudhākare (1.189)—

durāsade candrikayā sakhī-gaṇair

latā-nikuñje lalitā nigūhitā |

cakora-cañcu-cyuta-kaumudī-kaṇaṁ

kuto’pi dṛṣṭvā bhajati sma mūrcchanām ||

**śrī-jīvaḥ : **cakora-cañcu-cyutam iva kaumudī-kaṇam ity arthaḥ ||101||

viśvanāthaḥ : lalitāyāḥ sakhī kayācit pṛcchantī tad-vṛttāntam āha—durāsade candrikāyā duṣprāpe sthale nigūhitā saṅgopya rakṣitā | virahiṇyās tasyāḥ prāṇa-rakṣaṇārtham iti bhāvaḥ | tatraiva latā-patra-randhreṇa kenacid āyāntaṁ jyotsnā-kaṇam utprekṣate—cakoreti ||101||

**viṣṇudāsaḥ : **durāsada iti | vipralabdhā-daśām āsthitāyāḥ śrī-lalitā-devyāḥ akasmāc candra-kiraṇa-leśa-mātrānubhavato’pi moham ākalayya śrī-vṛndā paurṇamāsīṁ prati sa-khedam āvedayati | candrikayā jyotsnayā kartryā durāsade nīrandhra-vīrud-vṛndāvṛtatvād duṣprāpa- latā-nikuñje viṣame sakhī-gaṇaiḥ kartrībhiḥ nigūhitā saṅgopitāpi cakorasya cañcutas troṭaiḥ sakāśāc cyutam iva kaumudī-kaṇaṁ kuto’pi sthāne dṛṣṭvā mūrcchanām bhajati sma prāptavatī | vidagdha-mādhave ca—

sāndrāḥ supta-kumudvatī-kula-vadhū-nidrā-bhidā-kovidāḥ

kurvāṇāḥ kaluṣa-śriyaṁ paribhavātaṅkena paṅkejinīm |

saṁrambhād abhisārikābhir asakṛd vyākruṣyamāṇodgamā-

bhāsaḥ śītakarasya hanta haritaṁ pūrvāṁ pariṣkurvate || [vi.mā. 3.21] ||101||

—o)0(o—

|| 10.102 ||

megho, yathā rasa-sudhākare23

vāsaḥ pītaṁ kutukini kutaḥ kutra barhaṁ madāndhe

kaṁsārir vā kva nu sakhi mudhā sambhramān mā prayāhi |

paśyottuṅge kṣaṇa-ruci-ghaṭāliṅgitaḥ śaila-śṛṅge

navyaḥ śakraṁ dadhad udayate kārmucaṁ vār-mug eṣaḥ ||

śrī-jīvaḥ : na vyākhyātam.

viśvanāthaḥ : hanta hanta govardhana-śṛṅge pītāmbaraḥ picchāvataṁso māṁ didhīrṣann evāsti tad aham agre na gacchāmīti vivartita-mukhīṁ śrī-rādhāṁ lalitāha—vāsa iti | he kutukavati, nirantaram eva śrī-kṛṣṇena samaṁ vilāsārthinī taṁ dhyāyantī tam eva sarvatra paśyasīty arthaḥ | kṣaṇa-rucir vidyut | vār-muk meghaḥ ||102||

**viṣṇudāsaḥ : **megho yatheti | vāsa iti | govardhanādri-mūrdhni indra-cāpa-taḍidbhyāṁ sahonmīlitaṁ megham ālokya śikhaṇḍa-pīta-vastrābhyāṁ maṇḍitaṁ śrī-kṛṣṇaṁ matvā dhāvantīṁ kāñcid vraja-devīṁ tat-priya-sakhī nirodhayantī tato vārayati | barhaṁ mayūra-piñchaṁ mudhā vyartham eva | sambhramāt tvarātaḥ | tarhi kim idaṁ dṛśyate ? tatrārdha-padyenāha—paśyeti | kṣaṇa-rucir vidyut tasyā ghaṭayā śreṇyā āliṅgitaḥ śliṣṭah san eṣa vārmuk jala-muk meghaḥ kartā | uttuṅge atuyucchrite śaila-śṛṅge parvata-śikhare udayate prādurbhavati | kimbhūtaḥ ? navyaḥ navīnaḥ | kiṁ kurvan ? śakraḥ śakra-sambandhi kārmukaṁ śarāsanaṁ dadhat bibhrāṇaḥ ||102||

—o)0(o—

|| 10.103 ||

**vidyut, **yathā rasa-sudhākare (1.189)—

varṣāsu tāsu kṣaṇa-ruk-prakāśād

gopāṅganā mādhavam āliliṅga |

vidyuc ca sā vīkṣya tad-aṅga-śobhāṁ

hrīṇeva tūrṇaṁ jaladaṁ jagāhe ||

śrī-jīvaḥ : vidyud iti | atra kṣaṇa-rug ity eva vaktavyam | varṣāsu vidyud valaya-prakāśād ity eva paṭhanīyam | hrīṇeveti | atra iva-śabda utprekṣā-dyotakaḥ | tataś ca vīkṣyety ādāv anvitaḥ ||103||

viśvanāthaḥ : naktantanaṁ vṛttāntaṁ vṛndā nāndīmukhīm āha—varṣāsv iti | mādhavam āliliṅgeti | anāvṛtaṁ mad-aṅga-viśeṣaṁ śrī-kṛṣṇo mā paśyatv iti | lajjayevety arthaḥ | vidyutaś ca tat-kāla evāntardhāne kāraṇam utprekṣyate| hrīṇeva lajjiteva ||103||

**viṣṇudāsaḥ : **vidyud yatheti | varṣāsv iti kaveḥ prauḍhoktiḥ | tāsu prasiddhāsu varṣāsu viṣayeṣu kṣaṇa-rucas taḍitaḥ prakāśāt prakāśaṁ dṛṣṭvā lyab lope pañcamī | tenoddīpta-bhāvā satī kāpi gopāṅganā mādhavam āliliṅga pariṣvaktavatī | tad-anantaram eva sā vidyud api tad-aṅga-śobhāṁ tasyā gopāṅganāyā aṅga-śobhāṁ śyāmāṅga-kāntyā sahayogāt paramāvadhi-rūpa-deha-dyutiṁ vīkṣya tūrṇaṁ śīghram eva jaladaṁ meghaṁ jagāhe avagāhitavatī līnety arthaḥ | tatra hetu-garbha-viśeṣāṇenotprekṣate—hrīṇeva lajjiteveti ||103||

—o)0(o—

|| 10.104 ||

vasanto, yathā—

**ṛtu-hatakaḥ sakhi bhuvane **

kim avatatīrṣur babhūvādya |

**mandādaram ali-vṛndaṁ **

vṛndāvana-kunda-saṅgame yad abhūt ||

śrī-jīvaḥ : na vyākhyātam.

viśvanāthaḥ : kācid virahiṇy āha—ṛtu-hatakaḥ ṛtu-nāmā hatakaḥ | nirviveka ity arthaḥ ||104||

**viṣṇudāsaḥ **: vasanta iti | ṛtu-hataka iti | śrī-kṛṣṇe mathurāṁ prayāte bhramarāṇāṁ ceṣṭitenaiva vasantāgamopakramam anumīya śrī-kṛṣṇa-virahoddīpanena parama-kaṣṭa-pradatvāt tam ākṣipantī kācid vraja-devī sva-sakhīṁ sambodhyāha—he sakhi ! bhuvane iha loke | hataṁ kaṁ sukhaṁ yasmāt sa hatakaḥ | ṛtuś cāsau hatakaś ceti ṛtu-hatako vasantaḥ | tan-nāmānuktis tasmin dveṣāt | kim iti vitarke | adya samprati | avatitīrṣur āvirbubhūṣuḥ babhūva | nanu bhavatyā kuta etat sambhāvyate ? tatrāha—mandeti | yad yasmāt ali-vṛndaṁ kartṛ vṛndāvana-sthāni yāni kundāni kunda-puṣpāṇi teṣāṁ saṅgame mandādaram ślathādaram abhūt | lalita-mādhave ca—

śrīr eṣā nava-mālikāsu milati projjhyādya kundāvalīṁ

smartuṁ pañcama-cāturīṁ cira-parityaktāṁ yatante pikāḥ |

bhāṇḍīrāt paripāṇḍurāḥ sphuṭam amī bhraśyantī yatra cchadāḥ

kālaḥ ko’py ayam ujjvalaḥ sa kutukī mandaṁ parispandate || [la.mā. 4.14]

śrī-gīta-govinde ca—

vasante vāsantī-kusuma-sukumārair avayavair

bhramantīṁ kāntāre bahu-vihita-kṛṣṇānusaraṇām |

amandaṁ kandarpa-jvara-janita-cintākulatayā

valad-bāḍhaṁ rādhāṁ sarasam idam ūce saha-carī || [gī.go. 3.27]

lalita-lavaṅga-latā-pariśīlana-komala-malaya-samīre |

madhukara-nikara-karambita-kokila-kūjita-kuñja-kuṭīre ||28||

viharati harir iha sarasa-vasante

nṛtyati yuvatī-janena samaṁ sakhi virahi-janasya durante ||dhr||

unmada-madana-manoratha-pathika-vadhū-jana-janita-vilāpe |

ali-kula-saṅkula-kusuma-samūha-nirākula-bakula-kalāpe ||29||

mṛga-mada-saurabha-rabhasa-vaśaṁvada-nava-dala-māla-tamāle |

yuva-jana-hṛdaya-vidāraṇa manasija-nakha-ruci-kiṁśuka-jāle ||30||

madana-mahīpati-kanaka-daṇḍa-ruci-keśara-kusuma-vikāśe |

milita-śili-mukha-pāṭala-paṭala-kṛta-smara-tūṇa-vilāse ||31||

vigalita-lajjita-jagad-avalokana-taruṇa-karuṇa-kṛta-hāse |

virahi-nikṛntana-kunta-mukhākṛti-ketaka-danturitāśe ||32||

mādhavika-parimala-lalite nava-mālati-jāti-sugandhau |

muni-manasām api mohana-kārīṇi taruṇa||-karaṇa-bandhau ||33||

sphurad-atimukta-latā-parirambhana-muku1ita-pulakita-cūte |

vṛndāvana-vīpine parīsara-parigata-yamunā-jala-pūte ||34||

śrī-jayadeva-bhaṇitam idam udayati hari-caraṇa-smṛti-sāram |

sarasa-vasanta-samaya-vana-varṇanam anugata-madana-vikāram || [gī.go. 3.28-35]

nijotsaṅga-vasad-bhujaṅga-kavala-kleśād iveśācalaṁ

prāleya-plavanecchayānusarati śrī-khaṇḍa-śailānilaḥ |

kiṁ ca snigdha-rasāla-mauli-mukulāny ālokya harṣodayād

unmīlanti kuhūḥ kuhūr iti kalottālāḥ pikānāṁ giraḥ || [gī.go. 1.48]

unmīlan-madhu-gandha-lubdha-madhupa-vyādhūta-cūtāṅkura-

krīḍat-kokila-kākalī-kalakalair udgīrṇa-karṇa-jvaraḥ |

nīyante pathikaiḥ kathaṁ katham api dhyānāvadhāna-kṣaṇa

prāpta-prāṇa-samāgama-rasollāsair amī vāsarāḥ || [gī.go. 3.37]

amarau ca—

sā vīkṣyāṅgaṇa-vāṭikā-parisare cūta-drume mañjarīṁ

sarpat-sāndra-parāga-lampaṭa-raṭad-bhṛṅgāṅganā-śobhinīm |

manye svāṁ tanum uttarīya-śakalenācchādya bālā sphurat-

kaṇṭha-dhvāna-nirodha-kampita-kuca-śvāsodgamā roditi ||76||(78) ||104||

—o)0(o—

|| 10.105 ||

śarat, yathā—

kalahaṁsojjvala-jalpā

prakaṭita-vṛndāvanoru-mādhuryā |

dhṛtim apahartuṁ sakhi me

dūtīva hareḥ śaran militā ||

śrī-jīvaḥ : na vyākhyātam.

viśvanāthaḥ : saiva śaradaṁ varṇayati—kalahaṁsy eva kalahaṁsānāṁ ca ||105||

**viṣṇudāsaḥ : **śarad yatheti | kalahaṁseti | kācid vraja-sundarī śarad-āgamam ālakṣya tat-parākrama-śaṅkitā satī sva-sakhīṁ prati sakātaryam uvāca—he sakhi ! śarat kartrī me mama dhṛtiṁ dhairyam upahartuṁ corayituṁ militā prāptā, keva ? hareḥ śrī-kṛṣṇasya dūtīva | kimbhūtā ? kalahaṁsānāṁ kādambānām ujjvala-jalpaḥ nirmala-kūjitaṁ yatra, pakṣe kalahaṁsānāṁ jalpa iva śrī-kṛṣṇa-prema-guṇa-kathanādi-rūpo jalpaḥ bhāṣaṇaṁ yasyā sā | punaḥ kimbhūtā ? prakaṭitaṁ prakāśitaṁ varṣā-samayoparamāt vṛndāvanasya uru-mādhuryaṁ yayā sā, pakṣe prakaṭitaṁ śrī-kṛṣṇāntikaṁ śīghram ānayanārtham uddīpanatvena vyākhyātaṁ vṛndāvanasya uru-mādhuryaṁ yayā sā |

lalita-mādhave ca—

nirmita-bhuvana-viśuddhir vidhur madhurāloka-sādhane nipuṇā |

ullasita-paramahaṁsā bhaktir iveyaṁ śaran miliati || [la.mā. 9.1]

śarad-upalakṣita-prāvṛḍ api, yathā amarau—

nabhasi jalada-lakṣmīṁ sambhṛtāṁ vīkṣya diṣṭyā

prasarasi yadi kāntety ardham uktvā kathañcit |

mama paṭam avalambya prollikhantī dharitrīṁ

tad-anukṛtavatī sā yatra vāco nivṛttāḥ || [amaru 50]

—o)0(o—

|| 10.106 ||

pūrṇa-sudhāṁśur, yathā—

rākā-sudhāṁśur abhavan na tamāṁsi hartuṁ

vṛndāṭavī-jaṭharagāny adhunāpi śaktaḥ |

rākā-sudhāṁśu-mukhi tāni tavonnatāni

hṛt-kandarāstara-carāṇi kathaṁ jahāra ||

śrī-jīvaḥ : tāni tamāṁsi māna-rūpāṇi duḥkhāni | rākā-sudhāṁśu-mukhīti sambodhanaṁ sandeham eva dviguṇayati | yasyā īdṛśaṁ mukhaṁ tasyā hṛdi tama eva na saṅgacchata ity abhiprāyāt ||106||

viśvanāthaḥ : tāni māna-rūpāṇi tamāṁsi he rākā-sudhāṁśa-mukhīti | tvan-mukha-mādhuryeṇaivānumīyata iti bhāvaḥ ||106||

**viṣṇudāsaḥ : **pūrṇa-sudhāṁśur iti | rāketi | pūrvaṁ sakhībhir nānānunayenāpi prasādayitum aśakyāyāḥ kasyāścin māninyāh pūrṇa-candrodaya-darśanena svayam eva tasyā māna-śaithilyam unnīya tat-priya-sakhī-narmaṇā smayamānā sāścaryam iva tāṁ pṛcchati | rākā-sudhāṁśu-mukhi he pūrṇa-candrānane ! rākāyāṁ pūrṇa-candra-yuktāyāṁ pañcadaśyām uditaḥ sudhāṁśuḥ pūrṇa-candraḥ kartā adhunā niśārambha-mātre vṛndāṭavyāḥ jāṭharagāṇi abhyantara-gatāny api tamāṁsi dhvāntāni hartum apanetuṁ śakto nābhavat kintu tāni tamāṁsi tamo-guṇa-vṛttitvān māna-rūpa-manyūn tatrāpy unnatāni prauḍhāni tatrāpi

hṛt-kandarāstara-carāṇi kathaṁ kena prakāreṇa jahāra | tat-prakāraṁ mām apy upadiśeti narma ca dhvanitam | vidagdha-mādhave ca—

apāṁ patyuḥ puṣṭi-karaṇa-rasa-pākaḥ kumudini-

kadambānām aṅga-jvara-haraṇa-śitauṣadhi-ghaṭaḥ |

mṛgāṅko’yaṁ koki-pariṣad-abhicārādhvarā-dhurā

purognāḥ kālindi-parisara-pariṣkāram akarot || [vi.mā. 3.54]

lalita-mādhave ca—

dravan-nava-vidhūpala-prakara-datta-pādyaḥ śaśī

saratna-taralocchalaj-jaladhi-kalpitārgha-kriyaḥ |

harit-parijaerita-sphuṭa-taroḍu-puṣpāñjaliḥ

sphurat-tanur udañcita-smara-rasormir unmīlati || [la.mā. 1.32]

lakṣmīḥ kairava-kānaneṣu paritaḥ śuddheṣu vidyotate

san-mārga-druhi sarva-śārvara-kule pronmīlati kṣīṇatā |

nakṣatreṣu kilodbhavaty apacitiḥ kṣudrātmasu prāyikī

śaṅke śaṅkara-maulir abhyudayate rājā purastād diśi || [la.mā. 9.10]

śrī-gīta-govinda ca—

prasarati śaśa-dhara-bimbe vihita-vilambe ca mādhave vidhurā |

viracita-vividha-vilāpaṁ saparitāpaṁ cakāroccaiḥ || [gī.go. 7.2]

śrī-bhāgavate ca—

dṛṣṭvā kumudvantaṁ akhaṇḍa-maṇḍalaṁ

ramānanābhaṁ nava-kuṅkumāruṇam |

vanaṁ ca tat-komala-gobhir añjitaṁ

jagau kalaṁ vāma-dṛśāṁ manoharam || [bhā.pu. 10.29.3] ||106||

—o)0(o—

|| 10.107 ||

gandhavāho, yathā śrī-gīta-govinde (7.39)—

mano-bhavānandana-candanānila

prasīda re dakṣiṇa muñca vāmatām |

kṣaṇaṁ jagat-prāṇa vidhāya mādhavaṁ

puro mama prāṇa-haro bhaviṣyasi ||

śrī-jīvaḥ: na vyākhyātam.

viśvanāthaḥ: vipralabdhā śrī-rādhikā vilapati—manobhavaṁ kandarpam ānandayasi tac-chara-lakṣya-bhūtāyā mama prāṇākarṣaṇena tat-sāhāyya-karaṇāt | he candanānila | kim iti na śiśirayasīti bhāvāh | nanv ahaṁ samprati manobhava-rāja-sevakaḥ sa yathā mām ādiśati tathaiva kartuṁ śaknomi na tu tad anyathā iti cet tatrāha—re ity ākrośa-mantraṇe | yadi tvaṁ māṁ jighāṁsasy eva tadā samprati tvayi ko vā vinayaḥ | ucita iti bhāvaḥ | re iti dakṣiṇa-deśodbhavatvāt śleṣeṇa he sarala, kṣaṇaṁ kṣaṇa-mātraṁ mayi vāmatām adakṣiṇatāṁ muñca yadi kandarpa-sevāyāmpravṛttas tad api svadharmam ābhijātyaṁ ca mā tyākṣīr eva | kṣaṇam api taṁ kurv iti bhāvaḥ | nanu kaṁ svadharmam ācarāmīti brūhīti āha—he jagat-prāṇa | samīra-māruta-maruj-jagatprāṇa-samīraṇāḥ ity abhidhānāt tava jagatprāṇa-rūpatve mama ca jagan-madhyavartitve’pi yadi mama prāṇa-haro bhaviṣyati tadā mama puraḥ kṣaṇaṁ mādhavaṁ vidhāyaiva tava mādhava-sakhatvāt tadānayane sāmarthyam | mādhavo vasantaḥ śrī-kṛṣṇaś ca na tv avidhāyaiva yathāham eva-vāram apy anta-kāle taṁ paśyeyam iti bhāvaḥ ||107||

**viṣṇudāsaḥ: **gandhavāha iti | manobhaveti | kalahāntarita-kāntatvāt suduḥsaha-vaiklavyam āsāditāyāḥ rādhāyāḥ malaya-samīraṁ prati sākṣepa-kāku-prārthanā | he candanānila ! he dakṣiṇa ! he jagat-prāṇa ! iti sambodhana-trayeṇa suśītala-surabhitvāt parama-suśītala-svacchatvāt jagatām eva jīvana-bhūtatvena parama-premāspadatvāc ca tava mayi vāmatā kauṭilyācaraṇena prātikūlyaṁ noictā tasmāt tāṁ muñca | nanu mama vāmatā bhavatyā kva dṛṣṭā ? tatra tam ākṣipantī punaḥ sambodhayati re manobhavānandana ! re ity anādara-sambodhane | manobhavaṁ smaram ānandayati saṁvardhayatīti he tathābhūta ! sva-prāṇeśvareṇa kṛṣṇena virahitāyā mama tad-ānandanena prāṇa-hānir eva bhavatīti bhāvaḥ | nanu etad-ānandanatvaṁ mama tu svābhāvikam eva | kathaṁ tyajāmīti cet tatrāha—tarhi evaṁ kuru | samprati tvaṁ prasīda mayi prasanno bhava | kṣaṇaṁ kṣaṇa-mātra-kālaṁ mādhavaṁ kṛṣṇaṁ puraḥ mamāgre vidhāya kṛtvā paścāt mama prāṇa-haraḥ prāṇa-hartā bhaviṣyasi yatheṣṭaṁ ceṣṭiṣyase iti bhāvaḥ ||

lalita-mādhave ca—

kathañcid api danturāt phaṇi-kulasya sṛkkāñcalāt

palāyya kṛta-majjanaḥ kamala-bhāji pampā-jale |

prabhuṁ bhujaga-bhojino nanu paṭīra-pṛthvī-dharād

bhavantam iva sevituṁ marud upaiti vṛndāvane || [la.mā. 8.21]

bhajasi na hi rajas tvaṁ dhīra dākṣiṇya-caryām

anusarasi vidhatse mādhavasyānuvṛttim |

iti malaya-samīra tvāṁ sakhe prārthaye’haṁ

kathaya kuvalayākṣī kutra me rādhikāsti || [la.mā. 9.16]

śrī-gīta-govinde ca—

dara-vidalita-mallī-valli-cañcat-parāga-

prakaṭita-paṭa-vāsair vāsayan kānanāni |

iha hi dahati cetaḥ ketakī-gandha-bandhuḥ

prasarad-asama-bāṇa-prāṇavad-gandhavāhaḥ || [gī.go. 1.36]

rāmāṇāṁ ramaṇīya-vaktra-śaśinaḥ svedoda-bindu-pluto

vyālolālaka-vallarīṁ pracalayan dhunvan nitambāmbaram |

prātar vāti madhau prakāma-vikasad-rājīva-rājī-rajo

jālāmoda-manoharo rati-rasa-glāniṁ haran-mārutaḥ || [amarau 58] ||107||

—o)0(o—

|| 10.108 ||

khagāḥ, yathā—

mānena sārdhaṁ paśupāla-subhruvāṁ

marāla-mālā calitā ghanāgame |

kadamba-kuñje vijihīrṣayā samaṁ

samāgatā nāgari cātakāvalī ||

śrī-jīvaḥ: na vyākhyātam.

viśvanāthaḥ: śrī-kṛṣṇe rādhām āha—māneneti ||108||

viṣṇudāsaḥ: khagā yatheti | māneneti | prāvṛṭ-samayasyāgamanopakramāt tad-vikrama-dharṣitātmā kācid vraja-devī sahokty-alaṅkāreṇa tam eva smayaṁ nija-priya-sakhīṁ prati varṇayati | he nāgari parama-vidagdhe | vidagdhātvāt tvam apy etasya samayasya parākramaṁ jñānāyīty ata eva tvām eva kathayāmīti bhāvaḥ | mānena praṇayerṣyayā pariṇatena vāmya-viśeṣeṇa sārdhaṁ marāla-mālā rāja-haṁsa-śreṇī calitā apasṛtā kadā ? ghanāgame meghāgame sati | paśupāla-subhruvāṁ gopa-sundarīṇāṁ tathā kadamba-kuñje kadamba-vṛkṣopalakṣita-latā-gṛhe vijihīrṣayā vihartum icchayā samaṁ cātakāvalī cātaka-pakṣi-śreṇī samāgatā | ādi-śabdāt pradoṣa-samayo’py uddīpanaḥ | yathā vidagdha-mādhave—

    akalita-tāpas taraṇer


    asta-śiro-vīthibhis tirodhānāt |


    asphuṭa-timira-vijṛmbhaḥ


    prathayati toṣaṁ niśārambhaḥ || [vi.mā. 4.5] iti ||108||

—o)0(o—

|| 10.109-110 ||

ādi-śabdāt sakhī-sneha ātmany uddīpano varaḥ ||

yathā—

harim avekṣya puro guruto bhiyā

muhur abhūn mukulan-nava-vibhramā |

lalitayā vivṛte nija-sauhṛde

cala-dṛg-añcalam ādhita rādhikā ||

śrī-jīvaḥ: harim avekṣyeti | lalitayeti | anayor bhinna-samayatvaṁ jñeyam | ādhita harāv arpitavatī ||110||

**viśvanāthaḥ: **rūpa-mañjarī sva-sakhīm āha—harim avekṣyeti | guru-śaṅkayeti | śvaśru-patir vā kadācid āgacched iti bhāvanayā | guror yā śaṅkā tayeti vā | mukulan mukuluam ivācaran | aspaṣṭa-vibhramety arthaḥ | lalitayeti | tadīyāspaṣṭa-vibhramasya śrī-kṛṣṇa-didṛkṣitatvaṁ jñātvety arthaḥ | he priya-sakhi ! pitrādi-snehaṁ tathā prāptām api candrāvalīṁ parityajya tad-eka-tāna-mānaso’yaṁ tvat-sauhārda-sthānam aham iti mām evāśritavān | ahaṁ cāśvāsya tvad-antikaitmam alambhayam | ato’dya mām avekṣya guru-bhayam apy anavekṣya kṛpāpāṅgenainam āṅgīkurv iti sauhārde vivṛte ādhita arpitavatī ||110||

**viṣṇudāsaḥ: **harim avekṣyeti | vraja-vīthyāṁ kutrāpi śrī-kṛṣṇam ālokya jātollāsāpy ātma-guru-vargāc chaṅkamānā śrī-rādhā lalitāyāḥ sauhṛdāmṛtam anubhñuya protphullā satī taṁ prati dṛṣṭi-kṣepaṁ kurvantyāsīd iti nāndīmukhī vṛndā-purataḥ kathayati | hariṁ kṛṣṇam avekṣya dṛṣṭvā puraḥ agrataḥ gurubhyaḥ yā śaṅkā tayā hetunā | kukulan mudritībhavan nava-vibhramo nava-vilāso yasyāḥ sā | anantaraṁ lalitayā kartryā nija-sauhṛde—«he sakhi ! tvaṁ cintāṁ mā kuru, no ko’py atrāgantā | yadi kadācit ko’pi daivād āgamiṣyati | tvāṁ ca drakṣyati, tadā mayaiva vyājam āśritya samādhānaṁ kariṣye» ity ādi suhṛt-karmaṇi vivṛte saṁjñayā prakaṭite sati śrī-rādhikā calad-dṛg-añcalaṁ sahajataralāpāṅgam ādhita arpitavatī arthāt śrī-kṛṣṇa-viṣaye ||110||

—o)0(o—

iti śrī-śrī-ujjvala-nīlamaṇau

uddīpana-vibhāva-bheda-prakaraṇam

||10||

(11)

atha anubhāva-prakaraṇam

|| 11.1 ||

anubhāvās tv alaṅkārās tathaivodbhāsvarābhidhāḥ |

vācikāś ceti vidvadbhis tridhāmī parikīrtitāḥ ||1||

śrī-jīvaḥ : alaṅkārādi-saṁjñā rūḍhyā prayuktā yathā-kathañcid eva yaugikārthaṁ bhajante||1||

viśvanāthaḥ : alaṅkārā bhāvādi-cakitāntā dvāviṁśatiḥ | udbhāsvarā nīvy-uttarīya-sambhāvanādayaḥ sapta | vācikā ālāpādayo dvādaśa ||1||

**visṇudāsaḥ : **athānubhāvāḥ | anubhāvās tv iti | alaṅkārā bhāvādi-cakitāvadhi-dvāviṁśati-saṅkhyakāḥ | udbhāsvarā nīvy-uttarīya-dhammilla-śraṁsanādayaḥ sapta | vācikā ālāpādayo dvādaśa-bhedāḥ | eteṣāṁ sarveṣām evānubhāvānāṁ kevala-yaugikārthena nodbhāsvaratve’pi yoga-rūḍhi-vṛttyā kuru-pāṇḍavavad-bhedam aṅgīkṛtya trividhatvam uktam | ata evaiṣāṁ lakṣaṇaṁ, yathā pūrva-rasāmṛte—

anubhāvās tu citta-stha-bhāvānām avabodhakāḥ |


te bahir vikriyā-prāyāḥ proktā udbhāsvarākhyayā || [bha.ra.si. 2.2.1] iti ||1||

—o)0(o—

|| 11.2-5 ||

tatra alaṅkārāḥ—

yauvane sattvajās tāsām alaṅkārās tu viṁśatiḥ |

udayanty adbhutāḥ kānte sarvathābhiniveśataḥ ||2||

bhāvo hāvaś ca helā ca proktās tatra trayo’ṅgajāḥ ||3||

śobhā kāntiś ca dīptiś ca mādhuryaṁ ca pragalbhatā |

audāryaṁ dhairyam ity ete saptaiva syur ayatnajāḥ ||4||

līlā vilāso vicchittir vibhramaḥ kilakiñcitam |

moṭṭāyitaṁ kuṭṭamitaṁ bibboko lalitaṁ tathā |

vikṛtaṁ ceti vijñeyā daśa tāsāṁ svabhāvajāḥ ||5||

śrī-jīvaḥ : na vyākhyātam.

viśvanāthaḥ : kṛṣṇa-sambandhi-ceṣṭottha-bhāvair ākrāntaṁ cittaṁ sattvaṁ, tasmāj jātāḥ sattvajāḥ ||2|| aṅgajā iti | netrānta-bhrū-grīvā-bhaṅgy-ādīnāṁ tat-sūcakatvāt tebhyo jātāḥ | pratītā ity arthaḥ | na tu vastuto’ṅgajāḥ sattvajā ity uktatvāt ||3|| ayatnajā iti | śobhādy-arthaṁ veśādi-prayatnābhāve’pi śobhādayaḥ syur ity arthaḥ ||4|| svabhāvajā iti | līlādy-artha-prayatnavattve’pi yuvatīnāṁ līlādayaḥ svābhāvika-prayatnād evotpadyanta iti ||5||

viṣṇudāsaḥ : tatrālaṅkārā iti | yauvane iti | kṛṣṇa-sambandhi-ceṣṭottha-bhāvair ākrāntaṁ cittaṁ sattvaṁ, tasmin jātāḥ prādurbhūtāḥ sattvajāḥ | tāsāṁ nāyikānāṁ kānte sva-prāṇeśvare sarvathā sarvātmanā sarva-prakāreṇa ca | tatra bhāvādyās trayaḥ aṅgajāḥ | śobhādayaḥ sapta ayatnajāḥ līlādayo daśa svabhāvajāḥ | evam ete viṁśati-saṅkhyakāḥ rasa-śāstra-paribhāṣitāḥ sānvaya-saṁjñāḥ ||2-5||

—o)0(o—

|| 11.6 ||

tatra bhāvaḥ—

**prādurbhāvaṁ vrajaty eva raty-ākhye bhāva ujjvale | **

nirvikārātmake citte bhāvaḥ prathama-vikriyā ||

śrī-jīvaḥ : ujjvala iti | nimitta-saptamī carmaṇi dvīpinaṁ hanti itivat | tataś cojjvalākhyaṁ rasaṁ sādhayituṁ raty-ākhye ratitayānyatra prasiddhe madhureti-nāmnā tv atra paribhāṣite bhāve saty api gāmbhīrya-lajjādinā yan nirvikāraṁ vyañjanā-śūnyaṁ cittaṁ, tatra yā prathamā vikriyā saṁvarītum aśakyatayā netrādi-bhaṅgyā tasya bhāvasya kiñcid vyañjanā prādurbhāvaṁ vrajati | sā vyañjanā bhāvākhyo’nubhāva ity arthaḥ | na tv ayaṁ sthāyī bhāvo vyabhicārī bhāvo vā | vikāro mānaso bhāvo’nubhāvo bhāva-bodhakaḥ iti vibhāga-labdheḥ | kintv atra bhāvyate vyajyate’neneti karaṇe ghañ ||6||

viśvanāthaḥ : tatra bhāva iti | ujjvale śṛṅgāre rase raty-ākhyo rati-nāmā yo bhāvaḥ sthāyī tasmin prādurbhāvaṁ vrajati sati citte yā prathama-vikriyā vayaḥ-sandhau abhūta-pūrvaḥ prathamo yaḥ kandarpa-kṣobhānubhavaḥ sa bhāvaḥ | citte kīdṛśe ? nirvikārātmake paugaṇḍa-vayastvena kandarpa-praveśābhāvāt tad-vikāra-hīna ity arthaḥ |

nanu tarhi katham asyānubhāvatvaṁ bahir vikārasyaiva bhāva-bodhakatve sambhavāt ? yad uktaṁ—anubhāvās tu cittastha-bhāvānām avabodhakaḥ [bha.ra.si. 2.1.1] iti | satyam | sāttvikānāṁ stambha-svedādīnām anubhāvatvam ivaiṣāṁ bhāva-hāvādīnām api yugapad antar-bahir-vikāra-rūpatvam anubhāvatvaṁ ca | vayaḥ-sandhyārambhe yadaiva śrī-kṛṣṇa-darśana-śravaṇādibhir abhūta-caraḥ kandarpa-kṣobhānubhavo bhavet tadaivāntaścittaṁ vikṛtaṁ syāt | bahir api tad-vyañjikā netrādi-bhaṅgī syād iti | ata evaital-lakṣaṇam evaṁ vyākhyeyam | citte nirvikārātmake sati raty-ākhya-bhāvodayādyā prathama-vikriyā arthāc cittasya yathā-sambhavaṁ tanoś ca svabhāva iti | sarvathā citta-vikārasyaiva vivakṣitatve cittasya nirvikārasyeti ṣaṣṭhy-antar eva prayujyate | alaṅkāra-kaustubha-kṛdbhis (kārikā 124) tv anubhāvād idam eva pṛthag iti lakṣitam |

nanv evaṁ-likhita-lakṣaṇo’yaṁ bhāvas tathāsyaiva pariṇāma-viśeṣo hāvo helā cety etat tritayaṁ vayaḥ-sandhy-uttara-kāle tarūṇīnāṁ na sambhavet | satyaṁ na sambhaved eva | yad uktaṁ sāhitya-darpaṇa-kṛdbhir api—janmataḥ prabhṛti nirvikāre manasi udbuddha-mātro vikāro bhāvaḥ [sā.da. 3.105] ity eke | anye punar evam āhuḥ—āsāṁ vraja-sundarīṇāṁ sarvāsām evāvasthānāṁ nityatvāt prakaṭa-tāruṇye’pi gūḍho vayaḥ-sandhiḥ sadāsty eveti | kaścid atraivaṁ vyācaṣṭe | prathama-vikriyeti na kevalam ātyantikam eva prathamatvaṁ vyākhyeyam | kintu vārtāntarāsaktatvena kādācitke’pi nirvikāratve śrī-kṛṣṇa-darśanādibhiḥ sthāyini ratyākhye bhāve prākaṭyaṁ prāpte yā prathamā īṣan-mātrā vikriyā sa bhāva iti | apare tu na hy abhāvād bhāvo jāyata ity ato gāmbhīrya-lajjādinā yan nirvikāraṁ tad-vyañjanā-śūnyaṁ cittaṁ tatra yā prathamā vikriyā saṁvarītuṁ duḥśakatayā bahir netrādi-bhaṅgi-bhāva-vyañjikā syāt, sa bhāva ity āhuḥ | vastutas tu śrīmad-granthakṛc-caraṇānām any evāśayas taṁ ca pitur goṣṭhe sphīta ity ādy-udāharṇād avagamyaivaṁ vyākhyeyam | prākṛta-guṇa-rahitatvena nirguṇasya bhagavato guṇā eva śrī-kṛṣṇa-vyatirikta-puruṣāntarād avikriyamāṇatvena nirvikārkātmake citte sati yā prathamā vikriyā śrī-kṛṣṇasya darśanād ya īṣan manasas tanoś ca vikāraḥ sa eva bhāva ity arthaḥ ||6||

viṣṇudāsaḥ : tatra bhāva iti | prādurbhāvam iti | ujjvale rase viṣaye raty-ākhye’gre bīja-sthānīyatvena vakṣyamāṇe bhāve prādurbhāvaṁ prākaṭyaṁ vrajati prāpnuvati sati | eva-kāro niścayārthaḥ | prādurbhāvaṁ vrajaty eva na tv anyadā | prathama-vikriyā ādi-vikāraḥ bhāvaḥ kathyata ity arthaḥ ||6||

—o)0(o—

|| 11.7 ||

tathā hy uktam (rasa-sudhākare 1.192)24

cittasyāvikṛtiḥ sattvaṁ vikṛteḥ kāraṇe sati |

tatrādyā vikriyā bhāvo bījasyādi-vikāravat ||

śrī-jīvaḥ : vikṛter bhāva-vyañjanāyāḥ kāraṇe bhāvotpatti-lakṣaṇe saty api cittasyāvikṛtir bahir-vyakti-śūnyatvaṁ sattvam ucyate, tatra sattve sati ādyā vikriyā prathamā kiñcid vyañjanādi-bhāvatayā saṁjñāpyate sa ca rati-sthānīyasya bījasyādi-vikāravad ity arthaḥ ||7||

viśvanāthaḥ : na cālaṅkārikair evaṁ na vyākhyātam iti vācyaṁ prācīnair uktatvād ity āha—tathā hīti | vikṛteḥ kāraṇe sundara-puruṣa-darśane saty api cittasyāvikṛtiś cet sattvaṁ rajas-tamaḥ-sparśa-śūnyaṁ śuddhaṁ sattvaṁ tasyaivāvikriyamāṇa-svabhāvatvāt | tatra sati yā ādyā vikriyā śrī-kṛṣṇa-darśanotthā aprākṛtā | cid-ānanda-mayīty arthaḥ | sa bhāvaḥ bījasya bīja-viśeṣasya vāstūkāder vikāra-kāraṇe varṣāvṛṣṭy-ādāv apy avikriyamāṇasya hemnaḥ hima-sparśe yathā ādi-vikāra iti | prākṛta-vastunāpy aprākṛta-padārthasyopamā nāsamañjasā | meghādineva śrī-kṛṣṇasya aprākṛta-vastūnāṁ loke sākṣād anupalabdher iti |

nanu tarhy etal-lakṣaṇaṁ prākṛta-nāyikāsu damayantīm ālasyādiṣv avyāptim iti ced iṣṭāpattir eva | raso vai saḥ | rasaṁ hy evāyaṁ labdhvānandī bhavati iti śruti-pratipāditasya sākṣāc-cidānanda-ghanasya rasasya vivṛtir bhavad-ādibhir aprākṛtīr bhagavat-preyasīr ālakṣyaiva kṛtā| tatra muhyadbhiḥ kavibhir yadi prākṛtādiṣu piśitāsṛg-viṇ-mūtra-jarāmaraṇādimatīṣu strīṣu sa rasaḥ paryāpayiṣyate, tarhi vayaṁ kiṁ kurmaḥ ? tathā hy uktaṁ rasa-pakṣa-vyākhyāyām—tene brahma hṛdā ya ādi-kavaye muhyanti yat sūrayaḥ, tejo-vāri-mṛdāṁ yathā vinimayaḥ [bhā.pu. 1.1.1] iti | ya ādyasya rasyasya kavayaḥ kāvya-kṛto muhyanti | bhrameṇālakṣye’pi prākṛta-rasa-lakṣaṇasya saṅgamanāt | tatra dṛṣṭāntas tejo-vārīti ||7||

viṣṇudāsaḥ : svayam eva lakṣito bhāvo vidvat-prāmāṇyena sthāpyate tathā hy uktam iti | vikṛteḥ vikārasya kāraṇe saty api tatrāvikṛte citte bījasyādi-vikāravad iti | yathā satyām api vṛṣṭau sva-samayaṁ vinā vikṛtaṁ na syāt, tadvat ||7||

—o)0(o—

|| 11.8 ||

yathā—

pitur goṣṭhe sphīte kusumini purā khāṇḍava-vane

na te dṛṣṭvā saṅkrandanam api manaḥ spandanam agāt |

puro vṛndāraṇye viharati mukunde sakhi mudā

kim āndolād akṣṇaḥ śruti-kumudam indīvaram abhūt ||

śrī-jīvaḥ : pitur goṣṭhe sphīta ity ādikaṁ parihāsāya sambhāvitam iti kṛtvā puro vṛndāraṇye ity ādikaṁ sāścaryam ivoktam | apīti sambhāvanāyām | vastutas tu saṅkrandanaṁ dṛṣṭvā manaḥ kartṛ spandanaṁ māgāt | mukunde tu viharati kim ityādi vāg-bhaṅgyā mukundasyaiva mādhuryam ādhikyena sthāpitam ||8||

viśvanāthaḥ : kācit sakhī jñāta-tattvāpi hṛdayodghāṭana-pāṭavavatī sva-yūtheśvarīm ajānatīva pṛcchati—pitur goṣṭha iti | samprati tvaṁ dvitra-dināni khāṇḍāvaprastha-nivāsinaḥ pitur gṛhāt śvaśura-gṛham | nanda-goṣṭham āgatāsīty arthaḥ | atra purā kusuminīty uddīpana-vibhāvo darśitaḥ | saṅkrandanam indram atisundaram api dṛṣṭvā mano na spandanam agāt īṣad api nācalad iti tatra saṅginyā mayā tathā lakṣitaivāsīr iti vikṛteḥ kāraṇe’pi vikārābhāva uktaḥ | puro’gre mukunde viharatīti tam apāṅgena dṛṣṭavatyās tavākṣṇas tathā āndolo jāto, yathā śrutāv avataṁsitaṁ śvetotpalam abhūd iti prathama-vikāro nayana-cāñcalyaṁ bhāva-lakṣaṇam ||8||

**visṇudāsaḥ : **pitur goṣṭha iti | kenāpi gopena khāṇḍava-prasthataḥ pariṇīya vrajam ānītāyāḥ kasyāścin nava-vadhvāḥ svaira-līlayā vṛndāvane viharantaṁ śrī-kṛṣṇaṁ nirīkṣya tasyāḥ prathama-ceto-vikāram ālakṣya tat-priya-sakhī jñāta-tattvāpi tad-dhṛdayodghāṭanārtham ajānatīva pṛcchati | purā kaumāra-daśāyāṁ piuts tad-goṣṭhādhikāriṇaḥ sva-janakasya goṣṭhe vraje sphīte parama-samṛddhi-yukte, anena parama-svācchandyam uktam | tathā kusumini puṣpa-yukte ity evaṁ khāṇḍava-vanasya viśeṣaṇa-dvayena uddīpana-sāmagrī kathitā | saṅkrandanam indram apīti ālambana-sāmagrī ca | tathāpi te tava manaḥ kartṛ spandanaṁ cāñcalya-leśam api nāgāt na yayau | samprati puro’grataḥ vṛndāraṇye viṣaye mukunde viharati sati te tavety atrāpi yojyaṁ mudā harṣeṇa hetunā akṣṇaḥ netrasyāndolāt sañcālanāt śruti-kumudaṁ karṇe’vataṁsitaṁ kairavam indīvaraṁ nīlotpalaṁ kiṁ katham abhūt ? pūrvaṁ khāṇḍava-vane rater asad-bhāvāt | samprati tu śrī-kṛṣṇa-darśanena tad-utpattyā cittasyādi-vikāraḥ sphuṭa eva |

alaṅkāra-kaustubhe ca—

ādhūli-keli śataśaḥ saha yena yeyaṁ

prāgalbhya-cāru-suciraṁ kalahāyate sma |

taṁ śyāmasundara-pūrvam ivekṣamāṇā

sā gaṇḍayoḥ pulaka-maṇḍalikāṁ tanoti || [a.kau. 5.98]

ayam ālambanotthaḥ | uddīpanottho, yathā—

etāni tāni nalinī-vipināni vāpyām

ete ta eva madhupā nalinānaneṣu |

ābālyam eva kalitāni kim atra rādhā

naivāvakarṣati vilocanam eṣu lagnam || [a.kau. 5.99] ||8||

—o)0(o—

|| 11.9 ||

atha hāvaḥ—

grīvā-recaka-saṁyukto bhrū-netrādi-vikāśa-kṛt |

bhāvād īṣat-prakāśo yaḥ sa hāva iti kathyate ||

śrī-jīvaḥ : grīvāyā recako grīvāyās tiryak-karaṇa-viśeṣaḥ ||9||

viśvanāthaḥ : bhāvāt nayana-cāñcalya-mātra-sūcyād bhāvāt sakāśād īṣad adhikaḥ prakāśo yasya saḥ | tato’pi vikārādhikyād ity arthaḥ | grīvāyā recakas tiryak-karaṇam ||9||

**visṇudāsaḥ : **atha hāva iti | grīveti | grīvāyāḥ kandharāyā yad recakaṁ tiryaktvaṁ tena saṁyuktaḥ ||9||

—o)0(o—

|| 11.10 ||

yathā—

sāci-stambhita-kaṇṭhi kuḍmalavatīṁ netrālir abhyeti te

ghūrṇan karṇa-latāṁ manāg vikasitā bhrū-vallarī nṛtyati |

atra prādurabhūt taṭe sumanasām ullāsakas tvat-puro

gaurāṅgi prathamaṁ vana-priya-vadhū-bandhuḥ sphuṭaṁ mādhavaḥ ||

śrī-jīvaḥ : sumanasāṁ sucittānāṁ, pakṣe puṣpāṇām | vana-priyā yā vadhvaḥ śrī-vṛndāvana-vihāriṇyas tāsāṁ bandhuḥ, pakṣe kokila-vadhūnāṁ bandhuḥ | mādhavaḥ śrī-kṛṣṇaḥ, pakṣe vasantaḥ ||10||

viśvanāthaḥ : śyāmā śrī-rādhām āha—sāci vakrīkṛtaḥ stambhitaḥ stambhatāṁ nītaḥ kaṇṭho yayety autsukhyādhikyād apāṅga-darśanenātṛpyantyā tvayā grīvā tiraścīnīkṛtā | sā cānanda-jāḍyabhyāṁ stambhībhūtā tathaiva sthitety upahāsaḥ | karṇa eva latā tāṁ netrālir abhimukham eti yataḥ | kuḍmalavatīṁ mukulānvitāṁ, pakṣe sāvataṁsām | tatra kāraṇam āha—atrety ādi | sumanasāṁ mālatīnāṁ, atiśayoktyā sundarīṇām | sumanā mālatī jātiḥ ity amaraḥ | śleṣeṇa sucittānāṁ puṣpāṇāṁ ca | vana-priyaḥ kokilaḥ | pakṣe, vanam eva priyaṁ yāsāṁ tāsāṁ vadhūnāṁ bandhuḥ | mādhavo vasantaḥ śrī-kṛṣṇaś ca | sphuṭaṁ tasmād evaṁ sambhāvayāmīti bhāvah ||10||

**visṇudāsaḥ : **sācīti | śrī-kṛṣṇe jāta-bhāvāṁ kācid vraja-devīṁ dṛṣṭvā tal-lakṣaṇajñā kācid anyā śleṣa-rūpakālaṅkārābhyāṁ tad eva sambhāvayati | he gaurāṅgi ! prathamam adhunā tvat-puraḥ tavāgrataḥ atra dṛśyamāne taṭe śrī-yamunāyās tīre mādhavaḥ vasantaḥ, pakṣe śrī-kṛṣṇaḥ sphuṭaṁ śaṅke prādurabhut prakaṭo babhūva | kimbhūtaḥ ? sumanasāṁ puṣpāṇāṁ, pakṣe sundara-mānasānāṁ satām ullāsakaḥ ānandadaḥ | punaḥ kīdṛśaḥ ? vana-priya-vadhvaḥ kokilās tāsāṁ bandhuḥ suhṛt, pakṣe vanam eva priyaṁ śrī-kṛṣṇa-saṅgaika-sādhyatvād abhīṣṭaṁ yāsāṁ vraja-devīnāṁ tāsāṁ bandhuḥ | etad eva niścinoti—sāci stambhita-kaṇṭhi vaktraṁ yathā syāt tathā stambhitaḥ stabdhīkṛtaḥ kaṇṭho yayā ye tathābhute, anena grīvā-recaka-saṁyuktatvam uktam | te tava netram evālir bhramaraḥ karṇa eva latā tām abhyeti ābhimukhenāyāti | anena netra-vikāsa-kṛttvam | kimbhūtāṁ ? kuṭmalavatīṁ mukulānvitāṁ, pakṣe’vataṁsitena puṣpa-kuṭmalena bhūṣitām | kiṁ kurvan ? ghūrṇan bhraman, tathā bhrūr eva vallarī latā manāk kiñcid vikasitā satī nṛtyati, anena bhrū-vikāsa-kṛttvam uktam |

alaṅkāra-kaustubhe ca—

lolena kiñcid alasena ca kiñcid akṣṇā

sā yad vibheda hṛdayaṁ vraja-rāja-sūnoḥ |

tasyās tad eva hṛdayena samaṁ tad-antas

tenādhvaiva nu viveśa navo’nurāgaḥ || [a.kau. 5.100] ||10||

—o)0(o—

|| 11.11-12 ||

atha helā—

hāva eva bhaved dhelā vyakta-śṛṅgāra-sūcakaḥ ||

yathā—

śrute veṇau vakṣaḥ sphurita-kucam ādhmātam api te

tiro-vikṣiptākṣaṁ pulakita-kapolaṁ ca vadanam |

skhalat-kāñci svedārgalita-sicayaṁ cāpi jaghanaṁ

pramādaṁ mā kārṣīḥ sakhi carati savye guru-janaḥ ||

śrī-jīvaḥ : ādhmātaṁ bhastrāvat śvāsaṁ vāyu-gatyā gati-prakāreṇaiva natonnataṁ jaghanam apīty anvayaḥ | pramādam anavadhānam ||11-12|| (11)

viśvanāthaḥ : viśākhā śrī-rādhām āha—śruta iti | ādhmātaṁ bhastrāvat śvāsaṁ vāyu-gatyā gati-prakāreṇa natonnataṁ jaghanam apīty anvayaḥ | pramādam anavadhānam | savye guru-janaś caratīti | tena tvaṁ dakṣiṇe pradeśe pakṣa-dvārā niḥsṛtya śīghram evābhisara | ahaṁ tu guru-janaṁ samādhāya paścād āyāsya iti dhvanitam ||11-12|| (11)

**visṇudāsaḥ : **atha heleti | śrute veṇāv iti | śrī-kṛṣṇa-veṇu-ravākarṇanena vivaśendriyāṁ kāñcid vraja-devīṁ dṛṣṭvā guru-lokāc chaṅkamānā tat-priya-sakhī tāṁ cetayati | he sakhi ! veṇau veṇu-śabde śrute sati tava vakṣaḥ sphurita-kucam sphuritau spanditau kucau yatra tādṛśam ādhmātam niśvāsenocchūnam api jātam ity adhyāhāryaṁ para-paratrāpi | tathā vadanaṁ mukhaṁ ca tiro-vikṣiptākṣaṁ tiryak-preritam akṣi netraṁ yatra tādṛśaṁ, pulakitau kapolau yatra tādṛśaṁ ca | tathā jaghanaṁ nitambaḥ skhalantī cyavamānā kāñcī rasanā yatra tādṛśaṁ svedair gharma-jalair argalitam avaṣṭambhitaṁ sicayaṁ vastraṁ ca yatra tādṛśaṁ ca | ata eva pramādam anavadhānatāṁ mā kārṣīḥ mā kuru |

nanu tvayaiva dvitīyāham atra kā cintā ? tatra nīcair āha—savye vāmataḥ | carati vartate itas tato’ñcan | atra vakṣaḥ-prabhṛtīnām aṅgānāṁ vyaktam eva vikāra-darśanād vyakta-śṛṅgāra-sūcakatvaṁ prakaṭam eva | alaṅkāra-kaustubhe ca—

evam apy atiraho’pi tam ekāpy

utsukā’pi sakhi nāham apaśyam |

komalaṁ kuvalayād api hanyāt

sāhasena katamena kaṭākṣaḥ || [a.kau. 5.101]

vyaraci na yad apekṣā patrikā dūtikāder

atani na ca vicāro yat tvayā sārdham anyaiḥ |

hṛdayaṁ yad anuraktaṁ mādhave yuktam etat

kim iti yugapad āñjīt sarva-śauryāṁ manobhūḥ || [a.kau. 5.37] ||11-12||

|| 11.13-14 ||

atha **ayatnajāḥ | **tatra śobhā—

sā śobhā rūpa-bhogādyair yat syād aṅga-vibhūṣaṇam ||

yathā—

dhṛtvā raktāṅguli-kiśalayair nīpa-śākhāṁ viśākhā

niṣkrāmantī vratati-bhavanāt prātar udghūrṇitākṣī |

veṇīm aṁsopari viluṭhatīm ardha-muktāṁ vahantī

lagnā svānte mama na hi bahiḥ seyam adyāpy ayāsīt ||

**śrī-jīvaḥ : **bhogaḥ sambhogaḥ ||13|| (12)

viśvanāthaḥ : śrī-kṛṣṇo viśākhā-sakhīm āha—dhṛtveti | tena dine’py atra punas tām abhisārayeti dhvaniḥ ||14|| (13)

viṣṇudāsaḥ : athāyatnajā iti | tatra śobheti | bhoga upabhogaḥ | ādi-śabdāt tāruṇyaṁ jñeyam | dhṛtveti | prātaḥ-kāle kuñjān niṣkramaṇa-samaye rātri-vilasita-viśeṣaṁ ceṣṭāveśābhyām eva saṁsūcayantyāḥ śrī-viśākhāyāḥ śobhā-mādhuryam anusmaran śrī-kṛṣṇo varṇayati | seyam iti sā prasiddhā iyam iti tadānīm api sva-nikaṭe sphuraṇāt | viśākhā mama svānte lagnā satī adyāpi tato bahir nāyāsīt nāgatavatī | kiṁ kurvatī ? prātaḥ prabhāte vratati-bhavanāt latā-gehāt niṣkrāmantī nirgacchantī | kiṁ kṛtvā ? raktāṅgulya eva nava-kiśalayāni nūtana-pallavās tair nīpa-śākhāṁ kadamba-viṭapaṁ dhṛtvāvalambya | sā kīdṛśī ? udghūrṇite uccair ghūrṇite akṣiṇī locane yasyāḥ sā | punaḥ kiṁ kurvatī ? aṁsopari skandhopari-bhāge viluṭhatīm sraṁsamānām ardha-muktāṁ ca veṇīm vahantī dadhānā | raktāṅgulīty ādinā rūpāt prātar ity ādinā veṇīm ity ādinā ca sambhogāc cāṅga-bhūṣaṇam uktam ||

alaṅkāra-kaustubhe ca—

veśo navaḥ pratinavaṁ ca vayo navīṇaṁ

lāvaṇyakaṁ madhurimāpi navīna eva |
kṛṣṇānurāga-sarasī satatāvagāhaṁ

tasyā babhūvur atidhauta-nirābilāni ||5.102|| 13-14 ||

—o)0(o—

|| 11.15-16 ||

atha kāntiḥ—

śobhaiva kāntir ākhyātā manmathāpyāyanojjvalā ||

yathā—

prakṛti-madhura-mūrtir bāḍham atrāpy udañcat-

taruṇima-nava-lakṣmī-lekhayāliṅgitāṅgī |

vara-madana-vihārair adya tatrāpy udārā

madayati hṛdayaṁ me rundhatī rādhikeyam ||

śrī-jīvaḥ : prakṛtyā gāḍhānurāga-svābhāvyena madhurā mūrtir yasyāḥ sā ||16|| (14)

viśvanāthaḥ : śrī-kṛṣṇaḥ subalam āha—prakṛtīti | mama hṛdayaṁ rundhatīti samprati nāham anyasyai kasyai api spṛhayāmīti bhāvaḥ | nanu kāma-mahodadhes tava katham ekayānayaiva nirvāhaḥ ? tatrāha—udāreti | iyam ekaiva mama manorathaṁ sarvam eva pūrayatīti bhāvaḥ ||16|| (14)

**viṣṇudāsaḥ : **atha kāntir iti | manmathena kāmena āpyāyanaṁ tṛptis tenojjvalā śobhaiva kāntir ākhyātā kathitā ||15||

prakṛtīti | śrī-rādhāyāḥ sahaja-rūpa-mādhurya-vayaḥ-śobhādinā līlā-kauśalenākrānta-cittaḥ kṛṣṇas tāṁ praśaṁsann ātma-vaivaśyaṁ subalaṁ prati jñāpayati | adya adhunā iyaṁ rādhikā ca mama mad-dhṛdayaṁ rundhatī āvṛṇvatī ākramamāṇā satī madayati ānandayati | hetu-garbha-viśeṣaṇa-trayeṇa tad eva niṣpādayati | kimbhūtā śrī-rādhā ? prakṛtyā svabhāvata eva madhurā mūrtir yasyāḥ sā | punaḥ kīdṛśī ? atrāpi evaṁ saty api bāḍham atyantaṁ yathā syāt tathā udañcan ujjṛmbhamāṇaḥ pratikṣaṇam edhamāno yas taruṇimā yauvanaṁ tasya yā nava-lakṣmīḥ pratyagra-dyutis tasyā yā lekhā śreṇiḥ rāśis tayā āliṅgitāni aṅgāni pratyavayavā yasyāḥ sā | punaḥ kīdṛśī ? tatrāpi evaṁ saty api adya sampratīti pūrvataḥ śobhātaḥ vailakṣaṇyaṁ darśayati | varā śreṣṭhā ye madana-vihārāḥ smara-keli-vinodās tair udārā mahatī nirupamā | kiṁ vā, sarva-sukha-pūrtyā parama-vadānyā | atra prakṛtīty ādinā udañcat-taruṇimety ādinā ca rūpa-yauvane ukte | vara-madanety ādinā upabhogo manmathāpyāyanatvaṁ coktam |

alaṅkāra-kaustubhe ca—

ko veda re sakhi lagiṣyati dṛṣṭa eva

ko veda jīvam apaneṣyati lagna eva |

preṅkholibhiḥ parimalaiḥ sahasāndhayāsau

śyāmo rasaḥ paricito vada ko’parādhaḥ ||5.103|| ||16||

—o)0(o—

|| 11.17-18 ||

atha dīptiḥ—

kāntir eva vayo-bhoga-deśa-kāla-guṇādibhiḥ ||

uddīpitātivistāraṁ prāptā ced dīptir ucyate ||

yathā—

nimīlan-netra-śrīr acaṭula-paṭīrācala-marun-

nipīta-svedāmbus truṭad-amala-hārojjvala-kucā |

nikuñje kṣiptāṅgī śaśi-kiraṇa-kirmīrita-taṭe

kiśorī sā tene hari-manasi rādhā manasijam ||

śrī-jīvaḥ : na vyākhyātam.

**viśvanāthaḥ : **rūpa-mañjarī sva-sakhīṁ praty āha—nimīlad iti | nidrāṇety arthaḥ | paṭīrācalo malaya-parvataḥ | truṭad iti kṣiptāṅgīty ābhyāṁ samprayogādhikya-janitaḥ śramo vyañjitaḥ | latā-jālā-randhrāt patitena śaśi-kiraṇena kirmīritaṁ citritaṁ taṭaṁ yasya tasminn ity anena tad-aṅga-darśana-śobhādhikyaṁ manasijaṁ tene iti | punar api samprayogārthaṁ śrī-haris tāṁ jāgarām babhūveti | rātrā adya sā nidrāṁ na lebhe iti | samprati tāṁ kṣaṇaṁ śāyayituṁ śīghraṁ yāma iti dhvaniḥ ||18|| (16)

viṣṇudāsaḥ : atha dīptir iti | kāntir iti | atrādinā rūpa-veśau gṛhītau ||17||

nimīlann iti—svādhīna-kāntāvasthāyāṁ śrī-kṛṣṇena saha vilāsa-bharāc chramālasākulāṅgyāḥ śrī-rādhāyās tadānīntana-śobhā-viśeṣād ākṛṣṭa-manasaṁ śrī-kṛṣṇaṁ dṛṣṭvā viśākhā kuñjāntare sthitvā sva-sakhīṁ prati varṇayati | sā rādhā hari-manasi manasijaṁ kāmaṁ tene vistāritavatī | kiṁ-bhūtā ? kiśorī abhinava-tāruṇyālaṅkṛtā | punaḥ kiṁ-bhūtā ? nimīladbhyāṁ netrābhyāṁ śrīḥ śobhā yasyāḥ sā | punaḥ kīdṛśī ? acaṭulo dhīraḥ paṭīrācalasya candanārdrer malayasya yo marud vāyus tena nipītaṁ nitarāṁ śoṣitaṁ svedāmbu vihāra-śrama-jāta-gharma-jalaṁ yasyāḥ sā | punaḥ kiṁ-bhūtā ? truṭadbhir amala-hāraiḥ sutāra-maṇisarair ujjvalau kucau payodharau yasyāḥ sā | punaḥ kiṁ-bhūtā ? nikuñje krīḍā-latā-sadane kṣiptaṁ nyastam aṅgaṁ deho yayā sā | kiṁ-bhūte nikuñje ? śaśinaś candrasya kiraṇair jyotsnābhiḥ kirmīritaṁ citritaṁ vyāptaṁ taṭaṁ parisara-bhūmir yasya tasmin | atra nimīlann ity ādinā vaidagdhākhya-guṇa-viśeṣeṇa | acaṭulety ādinā svedasya śrama-hetukatvāt sambhogena | truṭad ity ādinā veśa-rūpābhyām | nikuñja iti deśena | śaśi-kiraṇety ādinā kālena | kiśorīti vayasā ca kānter vistāraḥ sandarśitaḥ ||

alaṅkāra-kaustubhe ca—

dhautāśrubhiḥ prasava eva kaṭākṣa-bhūmir

ucchvāsa eva kuca-ratna-khaniḥ prataptā |

bālaṁ vayas tad-anurāga-bhara-kṣamatvam

adhyāpya kena guṇinaivam akāri rādhe ||5.104|| ||18||

—o)0(o—

|| 11.19-20 ||

atha mādhuryam—-

mādhuryaṁ nāma ceṣṭānāṁ sarvāvasthāsu cārutā ||

yathā—

asavyaṁ kaṁsārer bhuja-śirasi dhṛtvā pulakinaṁ

nija-śroṇyāṁ savyaṁ karam anṛju-viṣkambhita-padā |

dadhānā mūrdhānaṁ laghutara-tiraḥ-sraṁsinam iyaṁ

babhau rāsottīrṇā muhur alasa-mūrtiḥ śaśimukhī ||

śrī-jīvaḥ : na vyākhyātam.

viśvanāthaḥ : rati-mañjarī dūrāt sva-sakhīṁ darśayiti | asavyaṁ dakṣiṇa-karam | bhuja-śirasi skandhe | śaśimukhī śrī-rādhā tasyāḥ sakhī vā ||19-20|| (18)

**viṣṇudāsaḥ : **atha mādhuryam iti | asavyam iti | śrī-rādhāyāḥ rāsa-līlāvasānāvasthāna-mādhuryam anubhūya dharṣitātmā vṛndā nāndīmukhīṁ prati varṇayati | iyaṁ dṛśyamānā śaśimukhī candrānanā śrī-rādhā rāsottīrṇā rāsa-vihārād uparatā satī babhau reje | kiṁ-bhūtā ? muhuḥ pratipadaṁ vihāra-śrameṇa alasā śithilī-bhūtā mūrtir viraho yasyāḥ sā | kiṁ kṛtvā ? asavyaṁ dakṣiṇaṁ karaṁ pāṇiṁ kaṁsāreḥ śrī-kṛṣṇasya bhuja-śirasi vāmāṁse, kiṁ-bhūtaṁ ? pulakinaṁ pulakānvitaṁ, savyaṁ vāmaṁ ca karaṁ nija-śroṇyāṁ svīya-kaṭyāṁ dhṛtvā avalambya | kiṁ-bhūtā ? anṛju vakraṁ yathā syāt tathā viṣkambhite anyonyam avaṣṭambhite pade caraṇau yayā sā | mūrdhānaṁ mastakaṁ laghūtaram īyattaraṁ yathā syāt tathā tiraḥ-sraṁsinaṁ tiryaṅ-nīcair avalambinaṁ dadhānā bibhratī | uttamāṅgaṁ śiraḥ śīrṣaṁ mūrdhānā mastako’striyām ity amaraḥ | atra śramālasyādināvasthāna-vaivaśyato mukta-vibhramāyāḥ ākalpāder visraṁsanḍanalaṅkṛtāyā api śrī-rādhāyā virājitatvāt prakaṭaiva sarvāvasthāsu cāruteti ||

alaṅkāra-kaustubhe ca—

jalāvagāhe cyuta-mekhalāyāḥ

śaivāla-vally eva babhau nitambaḥ |

akaitavaṁ rūpam ahetu-hārdaṁ

sarvāsv avasthāsu sadaika-rūpam ||5.105|| ||20||

—o)0(o—

|| 11.21-22 ||

atha pragalbhatā—-

niḥśaṅkatvaṁ prayogeṣu budhair uktā pragalbhatā ||

yathā vidagdha-mādhave (7.40)—

prātikūlyam iva yad vivṛṇvatī

rādhikā rada-nakhārpaṇoddhūrā |

keli-karmaṇi gatā pravīṇatāṁ

tena tuṣṭim atulāṁ harir yayau ||

śrī-jīvaḥ : na vyākhyātam.

viśvanāthaḥ : prayogeṣu samprayogeṣu pragalbhatā śauryam | vṛndāha—prātīti | tena tac-chobhā-darśanenety arthaḥ | aprāgalbhaya-svabhāvāyā api śrī-rādhāyāḥ prāgalbhyaṁ kṁanomādād ayatnajam idam iti jñeyam ||21-22|| (19-20)

viṣṇudāsaḥ : atha pragalbheti | prayogeṣu sambhogeṣu niḥśaṅkatvaṁ sādhvasa-rāhityam | prātikūlyam iti | saubhāgya-pūrṇimāyāṁ gaurī-tīrthe śrī-kṛṣṇena saha militāyāḥ śrī-rādhāyāḥ krīḍā-kauśala-bharaṁ tatraiva kumbhāntare sthitvā lalitā vṛndāṁ prati darśayantī varṇayati | rādhikā keli-karmaṇi vihāra-ceṣṭāyāṁ pravīṇatāṁ naipuṇyaṁ gatā satī yat radāḥ dantā nakhā karajāś ca teṣām arpaṇe nyāse uddhurā niraṅkuśāāsīd iti jñeyam | tena karmaṇā hariḥ kṛṣṇaḥ atulāṁ nirupamāṁ tuṣṭiṁ santoṣaṁ yayau prāptavān | kiṁ kurvatīva ? prātikūlyaṁ pratipakṣatāṁ vivṛṇvatī vistārayatīva, na tu prātikūlyaṁ vastutaḥ, tad eka-prāṇatvāt tasyā | atra rada-nakhārpaṇoddhureti viśeṣaṇena rādhikāyāḥ prakaṭam eva prāgalbhyam uktam ||21-22||

—o)0(o—

|| 11.23-24 ||

atha audāryam—

audāryaṁ vinayaṁ prāhuḥ sarvāvasthāgataṁ budhāḥ ||

yathā vidagdha-mādhave (4.13)—

nyaviśata nayanānte kāpi sāralya-niṣṭhā

vacasi ca vinayena stotra-bhaṅgī nyavātsīt |

ajani ca mayi bhūyān sambhramas tena tasyā

vyavṛṇuta hṛdi manyuṁ suṣṭhu dākṣiṇyam eva ||

**śrī-jīvaḥ : **suṣṭhv iti | svābhāvikaṁ dākṣiṇyam atikramyāropitam ity arthaḥ | taj jātaṁ manyum eva vyāvṛṇutety arthaḥ | suṣṭhutām eva darśayati—kāpīty ādibhiḥ ||24|| (21)

viśvanāthaḥ : śrī-kṛṣṇo madhumaṅgalam āha—nyaviśateti | tasyāś candrāvalyāḥ | candrāvalyā dakṣiṇāyāḥ prāyaḥ svabhāva evāyam ||24|| (21)

viṣṇudāsaḥ : athaudāryam iti | sarvāvasthāsu daśāsu gataṁ prāptaṁ vinayam audāryam ity anvayaḥ | nyaviśateti—dhīra-svabhāvāyāś candrāvalyā antar-bhāva-bharam anavagāhamānaṁ subalaṁ prati śrī-kṛṣṇas tac-ceṣṭām anūdyaiva jñāpayati | tasyāś candrāvalyāḥ | nayanānte apāṅge kāpi anirvacanīyā sāralyam akauṭilyaṁ tasya niṣṭhā avadhiḥ | nyaviśata praviveśa | ner viśaḥ [pā. 1.3.17] ity ātmanepadam | tathā vacasi vacane ca vinayena praśrayeṇa saha stotra-bhaṅgī stuti-paripāṭī nyavātsīt samavartata | tathā mayi viṣaye bhūyān bahutaraḥ sambhramaḥ sa-sādhvasādaraś ca ajani jātaḥ | dīpa janaḥ [pā. 3.1.61] ity ādinā vaikalpikaḥ kartari ciṇ-pratyayaḥ | tena hetunā tasyā suṣṭhu dākṣiṇyam atyanta-sāralyam eva kartṛ hṛdi gūḍhaṁ manyuṁ krodhaṁ vyavṛṇuta vyaktīcakāra | atra nayanānta-sāralyādinā candrāvalyāḥ māninyā api prakaṭa eva kṛṣṇe vinayaḥ ||23-24||

—o)0(o—

|| 11.25 ||

yathā vā—

kṛtajño’pi premojjvala-matir api sphāra-vinayo’py

abhijñānāṁ cuḍāmaṇir api kṛpā-nīradhir api |

yad antaḥ-svaccho’pi smarati na harir gokulabhuvaṁ

mamaivedaṁ janmāntara-durita-dusṭa-druma-phalam ||25||

śrī-jīvaḥ : na vyākhyātam.

viśvanāthaḥ : kiṁ ca tadānīṁ sva-vinaya-siddhy-arthaṁ netrānta-sāralyādīnāṁ kiñcid yatna-kṛtatvena kṛtrimatvād ayatnajaś ca vinayo’yaṁ samyaṅ sambhaved ity aparituṣyann āha—yathā veti | proṣita-bhartṛkā śrī-rādhāṁ prāha—kṛteti | svabhāvato vāmāyā api śrī-rādhāyāḥ preyasi vinayo’yaṁ tadānīṁ dainya-nirvedādibhir ayatnaja evābhūt | pūrvatra yatnenaivāvahitthā sidhyati, na tv avahitthayaiva yatna iti vinayasya yatnajatvam eva ||25|| (22)

viṣṇudāsaḥ : pūrva-śloke vinayasyāhāryatvād aparitoṣeṇādāharaṇāntaram āha—yathā veti | kṛtajña iti | vrajān mathurāṁ gacchaty uddhave taṁ prati śrī-rādhāyāḥ sa-bāṣpa-nivedanam | hariḥ śrī-kṛṣṇaḥ | kṛtajñatvādi-ṣaḍ-viśeṣaṇa-yukto’pi yat yadi gokula-bhuvaṁ vraja-gṛhaṁ na smarati, idaṁ mamaiva janmāntare’nya-janmani kṛtāni yāni duritāni duṣkṛtāni, tāny eva duṣṭa-drumāḥ viṣa-vṛkṣās teṣām eva phalaṁ bhuñje iti śeṣaḥ | tasya vā ko doṣaḥ ? na hy anyair upārjitānāṁ vṛkṣāṇāṁ phalāny anyair bhujyanta iti bhāvaḥ atra tat-tyāgaja-viraha-duḥkhāvasthāyām api tasmin doṣādarśanāt pratyuta guṇānām ākhyānāt vinayaḥ sphuṭa eva ||

alaṅkāra-kaustubhe ca—

sakhyo nijair eva guṇair bhavad-vidhā

mayy eva tanvanty anurāga-saurabham |

na cāndha-sādguṇyam apekṣya sauhṛdaṁ

prakāśyantīha nisarga-sādhavaḥ ||5.106|| ||25||

—o)0(o—

|| 11.26-27 ||

atha dhairyam—

sthirā cittonnatir yā tu tad dhairyam iti kīrtyate ||

yathā lalita-mādhave (7.7)—

audāsīnya-dhurā-parīta-hṛdayaḥ kāṭhinyam ālambatāṁ

kāmaṁ śyāmala-sundaro mayi sakhi svairī sahasraṁ samāḥ |

kintu bhrānti-bharād api kṣaṇam idaṁ tatra priyebhyaḥ priye

ceto janmani janmani praṇayitād āsyaṁ na me hāsyati ||

śrī-jīvaḥ : na vyākhyātam.

viśvanāthaḥ : śrī-rādhā nava-vṛndām āha—audāsīnyeti | praṇayitayā premṇā dāsyaṁ kaiṅkaryaṁ na hāsyati na tyakṣyati | atra viraha-vaivaśyenādhīra-svabhāvāyā api śrī-rādhāyās tadānīṁ raty-ākhya-sañcāri-prābalyodayāt dhairyam idam ayatnajam | evaṁ śobhādayo mādhuryāntās tat-tad-deha-sabhāvajā api śobhādy-artha-prayatnābhāvād ayatnaja-śabdenaivocyante | pragalbhatādayas trayo’laṅkārās tu na svabhāvajāḥ, tatra tatrokta-yuktyā nāpi prayatnajā ity ayatnajā eva ||27|| (23)

viṣṇudāsaḥ : atha dhairyam iti | cittonnatiḥ citta-vṛttīnāṁ vṛddhiḥ pariṇāmāvadhir ity arthaḥ | sthirā niścalā yā tad dhairyam ||26||

audāsīnyeti | navavṛndāgrataḥ śrī-rādhāyā manaḥ-parīkṣārthaṁ śrī-vraja-rājātmajasya sarvatra nairapekṣyam āpādya niṣṭhuratvaṁ vadantīṁ bakulāṁ prati sā rādhā sva-niṣṭhāṁ śaṁsati | he sakhi bakule ! śyāmala-sundaraḥ śrī-vrajendra-tanayaḥ sahasraṁ samāḥ vatsarāṇi vyāpya mayi viṣaye kāṭhinyaṁ kārkaśyam ālambatāṁ svīkurutāṁ kāmaṁ yatheṣṭaṁ, yataḥ svairī svacchandaḥ, svatantro’pāvṛtaḥ svairī svacchando niravagrahaḥ ity amaraḥ | kīdṛśaḥ san ? audāsīnyaṁ tāṭasthyaṁ tasya dhurā bhāra udrekaḥ, tayā parītaṁ vyāptaṁ hṛdayaṁ yasya tathā-vidhaḥ sann api | kintu bhrānti-bharād api pramādātiśayād api hetoḥ kṣaṇam api tatra śyāmala-sundare viṣaye | kiṁ-bhūte ? priyebhyaḥ sva-prāṇārbudebhyo’pi priye dayite janmani janmani prati janma me mama idaṁ cetaḥ kartṛ praṇayitā-dāsyaṁ premavat tad-dāsyā bhāvaṁ karma ca dāsyaṁ karma-padaṁ na hāsyati tyakṣyati | atra sahasra-vatsarān vyāpyāpi tad audāsīnya-svīkāra-pūrvakaṁ tad-dāsya-vāñchayā cittonnateḥ sthiratā vyaktaiva ||

alaṅkāra-kaustubhe ca—

āstāṁ tadīya-nava-yauvana-pūrṇa-vāpī

kāpīyam atra na karomi nimajjanecchām |

icchāmi taṁ kam api kālam alajjam uccair

ākrāndituṁ sumukhi hā priya hā priyeti || [a.kau. 5.107] ||26-27||

—o)0(o—

|| 11.28-29 ||

atha svabhāvajāḥ | tatra līlā—

priyānukaraṇaṁ līlā ramyair veśa-kriyādibhiḥ ||

yathā viṣṇu-purāṇe (5.13.27)—

duṣṭa-kāliya tiṣṭhādya kṛṣṇo’ham iti cāparā |

bāhum āsphoṭya kṛṣṇasya līlā-sarvasvam ādade ||

**śrī-jīvaḥ : **līlā-sarvasvaṁ tasyā līlāyā yāvān parikaras tāvantam ādade gṛhītavatī | anukṛtavatīty arthaḥ ||28-29|| (25)

**viśvanāthaḥ : **svabhāvajā ity eṣu kvāpi yatnasya buddhi-pūrvakatvaṁ, kvāpi sañcāri-bhāvotthatvenābuddhi-pūrvakam | kintu sarvatra svabhāvo jāgarūka iti svabhāvaja-śabdenaivocyanta iti priyasyānukaraṇaṁ buddhi-pūrvakam abuddhi-pūrvakaṁ vā premavatīnāṁ svābhāvikam eva ||28|| (24)

parāśaro maitreyaṁ praty āha—duṣṭeti | āsphoṭya śaurya-dyotanārthaṁ vāma-bāhu-pragaṇḍe kara-tala-prahāreṇa śabdam utthāpya | līleyaṁ vipralambha-bhareṇonmādotthatvād abuddhi-pūrvaka-yatnavatī ||29|| (25)

viṣṇudāsaḥ : atha svabhāvajāḥ | tatra līlā, yatheti | priyasya nāyakasya anukaraṇaṁ tadvad ācaraṇam | duṣṭeti—rāsa-līlāyāṁ vraja-sundarīs tyaktvā tirohite śrī-kṛṣṇe tāsāṁ madhye kācit kālī-damana-līlām anukurvatī taṁ tarjati | āsphoṭya dakṣiṇa-kareṇa vāma-bāhu-mūlaṁ ghātayitvā | ādade gṛhītavatī ||28-29||

—o)0(o—

|| 11.30 ||

yathā vā chando-mañjaryām—

mṛgamada-kṛta-carcā pīta-kauṣeya-vāsā

rucira-śikhi-śikhaṇḍā baddha-dhammilla-pāśā |

anṛju-nihitam aṁse vaṁśam utkvāṇayantī

kṛta-madhuripu-veṣā mālinī pātu rādhā ||

śrī-jīvaḥ : na vyākhyātam.

**viśvanāthaḥ : **buddhi-pūrvaka-yatnavatīm api tām udāhartum āha—yathā veti | rati-mañjarī sva-sakhīm āha—mṛgeti | mālinī mālāvatī tan-nāma-cchandaś ca ||30|| (26)

viṣṇudāsaḥ : karuṇa-miśra-raudra-rasa-līlānukaraṇodāraṇena cittāpūrtyā madhura-rasa-līlānukaraṇam udāharaṇāntaram āha—yathā veti | mṛgamadeti | śrī-kṛṣṇasya veśa-līlānukāriṇyāḥ śrī-rādhāyāḥ svarūpa-varṇana-rūpā kaver uktiḥ | kṛtaḥ aṅgīkṛto madhuripoḥ śrī-kṛṣṇasya veśa iva veśo yasyāḥ sā rādhā pātu rakṣatu arthād viśvam | madhuripu-veśatvam eva tasyā viśeṣaṇa-pañcakena prapañcayati | kiṁ-bhūtā ? mālinī vana-mālā-yuktā | punaḥ kīdṛśī ? mṛgamadena kastūryā kṛtā carcā sarvāṅgānulepanaṁ yayā sā | carcā tu cārcikyaṁ sthāsakaḥ ity amaraḥ | punaḥ kīdṛśī ? pītaṁ ca tat kauśeyaṁ kṛmi-kośotpannaṁ ca vāsaḥ paṭṭa-vastraṁ yasyāḥ sā | punaḥ kīdṛśī ? ruciro manojño yaḥ śikhi-śikhaṇḍaḥ mayūra-piñchaṁ tena ā samyak baddhaṁ dhammilla-pāśaḥ saṁyata-keśa-kalāpo yasyāḥ sā | kiṁ kurvatī ? anṛjū vakraṁ yathā syāt tathā aṁse bāhu-mūle nihitam arpitaṁ vaṁśam uccaiḥ kvāṇayantī vādayantī ||

alaṅkāra-kaustubhe ca—

barheṇa baddha-cikurā kara-kḷpta-veṇur

āmucya pīta-vasanaṁ vana-mālikāṁ ca |

kastūrikācita-tanū rabhasād iyeṣa

rādhā svam aṅgam upagūhitum aṅgakena || [a.kau. 5.108]

sīmanta-cāru-dayitasya babandha veṇīṁ

rādhā śikhaṇḍa-valayaiḥ sa ca mīlim asyāḥ |

anyonya-veśa-parivartana-kauśalena

dvābhyām alabhyata viśeṣa-rateḥ pramodaḥ || [a.kau. 5.110]

sva-kartṛka-priya-kartṛka-bhedena svagatā līlā dvidhoktā padya-dvayena | sakhī-gatām api tām āha—

kāñcit sakhīṁ kuvalayodara-sodarāṅgīṁ

kṛṣṇākṛtiṁ samupakalpya vibhūṣaṇādyaiḥ |

āliṅgituṁ kṛta-matiḥ svayam eva rādhā

dvedhā vibhaktam upalabdhavatī pramodam || [a.kau. 5.109] ||30||

—o)0(o—

|| 11.31-32 ||

atha vilāsaḥ—

gati-sthānāsanādīnāṁ mukha-netrādi-karmaṇām |

tātkālikaṁ tu vaiśiṣṭyaṁ vilāsaḥ priya-saṅgajam ||

yathā—

ruṇatsi purataḥ sphuraty aghahare kathaṁ nāsikā-

śikha-grathita-mauktikonnamana-kaitavena smitam |

nirāsthad aciraṁ sudhā-kiraṇa-kaumudī-mādhurīṁ

manāg api tavodgatā madhura-danti danta-dyutiḥ ||

śrī-jīvaḥ : nirāsthat nirastavatī ||31-32|| (27-28)

**viśvanāthaḥ : **tātkālikam iti | anena priya-saṅgārambha-kāla eva lakṣyate ||31|| (27)

abhisāryānītāṁ śrī-rādhāṁ śrī-kṛṣṇāgre vāmyaṁ kurvāṇāṁ vīrā prāha—smitāṁ ruṇatsīti | smitena mukha-candra-vyāpāra-vaiśiṣṭyaṁ nirāsthat tiraskṛtavatī ||32|| (28)

viṣṇudāsaḥ : atha vilāsa iti | carcā tu cārcikyaṁ sthāsakaḥ ity amaraḥ | tātkālikaṁ tat-kālodbhavaṁ vaiśiṣṭyaṁ vilakṣaṇatvaṁ priya-saṅgajaṁ kānta-sandarśana-janyam ||31||

ruṇatsīti | śrī-kṛṣṇāvalokanānandodgataṁ smitam avahitthayā saṅgopayantīṁ śrī-rādhāṁ dṛṣṭvā śrī-lalitā narmaṇā tat prakāśayitu-kāmā tāṁ praty uvāca—aghahare śrī-kṛṣṇe purato’grataḥ sphurati sati kathaṁ kim-arthaṁ nāsikāyāḥ śikhāyām agra-bhāge grathitaṁ yan mauktikaṁ sutāra pṛthu-vartulā muktā tasyonnamanam unnayanaṁ tad eva kaitavaṁ vyājas tena karaṇena smitaṁ ruṇatsi ācchādayasi | nanu kim iti kaitavaṁ brūṣe ? yathārtham evaitat nāsikāgra-muktonnayanaṁ yataḥ sthita-leśo’pi me nāsti ? ity atra hetv-antaram upanyasya tad eva sthāpayati nirāsthad iti | he madhura-danti śobha-daśane ! aciram atiśīghram eva tava danta-dyutiḥ katrī manāk kiñcid api udgata prasūtā satī sudhā-kiraṇasya candrasya yā kaumudī jyotsnā tasyā mādhurīṁ suṣamāṁ nirāsthat apanināya, asyate sthūk [pā. 7.4.17] iti aṅi thug-āgamaḥ ||32||

—o)0(o—

|| 11.33 ||

yathā vā—

adhyāsīnam amuṁ kadamba-nikaṭe krīḍā-kuṭīra-sthalīm

ābhīrendra-kumāram atra rabhasād ālokayantyāḥ puraḥ |

digdhā dugdha-samudra-mugdha-laharī-lāvaṇya-nisyandibhiḥ

kālindī tava dṛk-taraṅgita-bharais tanvaṅgi gaṅgāyate ||

śrī-jīvaḥ : dugdhety ādinā smitam eva vyañjitam | tataś ca kālindyāṁ gaṅgāyamānatvaṁ vyaktam ||33|| (29)

**viśvanāthaḥ : **netra-vyāpāra-vaiśiṣṭyam āha—yathā veti | abhisāryānītāṁ śrī-rādhāṁ vṛndā prāha—adhyāsīnam iti | dugdha-samudrasya sundara-laharīṇām iva lāvaṇyaṁ nisyandayituṁ śīlaṁ yeṣāṁ tair digdhā niciteti smitaṁ vyañjitam ||33|| (29)

**viṣṇudāsaḥ : **mukha-kriyā-vaiśiṣṭyaṁ smitena varṇayitvā netra-kriyā-vaiśiṣṭyaṁ varṇayati—yathā veti | adhyāsīnam iti | yamunā-tīra-stha-kadamba-viṭapi-tala-nikuñja-sīmani svaira-ceṣṭayā upaviṣṭaṁ śrī-kṛṣṇaṁ vīkṣyocchalita-vilāsāṁ śrī-rādhāṁ prati vṛndā sanarma smitam āha—he tanvaṅgi kṛśodari ! tava dṛśaḥ netrasya taraṅgita-bharaiś cāñcalyātiśayaiḥ saha digdhā liptām uktā satī kālindī kṛṣṇāpi gaṅgāyate gaṅgāvad ācarati samantāt śubhratām āpadyata ity arthaḥ | kīdṛśaiḥ ? dugdha-samudrasya kṣīrodasya mugdhā manoharā yā lahary-antaraṅgās tāsāṁ lāvaṇyaṁ nitarāṁ syandituṁ kṣarituṁ śīlaṁ yeṣāṁ taiḥ, kiṁ kurvatyās tava? amūm ābhīrendra-kumāraṁ śrī-kṛṣṇaṁ puro’grataḥ rabhasāt kautukataḥ atra yamunā-taṭe ālokayantyāḥ | kiṁ-bhūtaṁ tat ? kadamba-nikaṭe krīḍā-kuṭīra-sthalīṁ līlā-nikuñjāgra-kuṭṭimam adhyāsīnam upaviśantam, adhi-śīṅ-sthāsāṁ karma [pā. 1.4.46] iti ādhāre karma ||

govinda-līlāmṛte ca—

puraḥ kṛṣṇālokāt sthagita-kuṭilāsyā gatir abhūt

tiraścīnaṁ kṛṣṇāmbara-dara-vṛtaṁ śrī-mukham api |

calat-tāraṁ sphāraṁ nayana-yugam ābhugnam iti sā

vilāsākhya-svālaṅkaraṇa-valitāsīt priya-mude || [go.lī. 9.11]

alaṅkāra-kaustubhe ca—

sthitir mada-bharālasā na garimāṇam ālambate

gatiḥ prakṛti-mantharā tvarata īṣad eva kramāt |

salīlam avalokitaṁ namati vaṅkate śaṅkate

svabhāva iva laṅghitaḥ priya-samīpato rādhayā || [a.kau. 5.113]

sakhyaikayā mūrdhni dhṛtāṁśukāñcalā

saṁvījyamānā dala-mālayānyayā |

avekṣamāṇā dayitaṁ vidūrataś

cinoti mandaṁ kusumāni rādhikā || [a.kau. 5.112] ||33||

—o)0(o—

|| 11.34-35 ||

atha vicchittiḥ—

ākalpa-kalpanālpāpi vicchittiḥ kānti-poṣa-kṛt ||

yathā—

mākanda-patreṇa mukunda-cetaḥ

pramodinī māruta-kampitena |

raktena karṇābharaṇīkṛtena

rādhā-mukhāmbhoruham ullalāsa ||

śrī-jīvaḥ : _na vyākhyātam. _(30)

**viśvanāthaḥ : **vṛndā nāndīmukhīm āha—mākandeti ||34-35|| (30)

**viṣṇudāsaḥ : **atha vicchittir iti | ākalpo veśas tasya kalpanā racanā alpāpi yadi kānti-poṣa-kṛt, tadā vicchittir ucyate ity arthaḥ | mākandeti | śrī-kaveḥ prauḍhoktiḥ | rādhā-mukhānbhoruhaṁ kartṛ ullalāsa babhau | kena ? mākanda-patreṇa āmrasya navodgata-parṇena, tasyaiva catvāri viśeṣaṇāni ||34-35||

—o)0(o—

|| 11.36 ||

yathā vā hari-vaṁśe—

ekenāmala-patreṇa kaṇṭha-sūtrāvalambinā |

rarāja barhi-patreṇa manda-māruta-kampinā ||

śrī-jīvaḥ : na vyākhyātam.

**viśvanāthaḥ : **śrī-kṛṣṇe’py udāhartum āha—yathā veti | vaiśampāyano vraja-vihāriṇaṁ śrī-kṛṣṇaṁ varṇayati | barhi-patreṇa mayūra-pakṣeṇa | kīdṛśena ? amalāni patrāṇi dhātryādi-dalāni dhātryādi-dalāni | yad vā, āmalāni āmalakyā eva dalāni | tac caturdik-śobhārthaṁ vallī-sūtreṇa protāni yatra tena | āmalaṁ kamalaṁ kuṣṭham iti vaidyaka-dṛṣṭeḥ ||36|| (31)

viṣṇudāsaḥ : śrī-rādhāyām udāhṛtya śrī-kṛṣṇe’py udāharati—yathā veti | ekeneti vaiśampāyanena śrī-kṛṣṇasya vraja-līlā-varṇane prastutam | ekena barhi-patreṇa mayūrasya pakṣeṇa rarāja śrī-kṛṣṇa iti prakaraṇāj jñātam | kimbhūtena ? amalaṁ nirmalaṁ patraṁ dalaṁ patropalakṣitaṁ paritaḥ kesara-vṛndaṁ yasya tena | punaḥ kimbhūtena ? kaṇṭha-sūtram avalambituṁ śīlaṁ yasya tena | punaḥ kīdṛśena ? manda-mārutena dhīra-pavanena kampo’syāstīti tathā tena ||36||

—o)0(o—

|| 11.37-38 ||

sakhī-yatnād iva dhṛtir maṇḍanānāṁ priyāgasi |

serṣyāvajñā vara-strībhir vicchittir iti kecana ||

yathā—

mudrāṁ gāḍhatarāṁ vidhāya nihite dūrīkuruṣvāṅgade

granthiṁ nyasya kaṭhoram arpita-matiḥ kaṇṭhān maṇiṁ bhraṁśaya |

mugdhe kṛṣṇa-bhujaṅga-dṛṣṭi-kalayā durvārayā dūṣite

ratnālaṅkaraṇe manāg api manas tṛṣṇāṁ na puṣṇāti me ||

**śrī-jīvaḥ : **priyāgasi priya-kartṛko’parādhe sati ||37|| (32)

**viśvanāthaḥ : **priyāgasi priya-kartṛko’parādhe satīrṣyāvajñābhyāṁ saha vartamānā ||37|| (32)

māninī śrī-rādhā viśākhām āha—gāḍhatarām iti | kaṭhoram iti | ābhyāṁ svayaṁ dūrīkaraṇa-sāmarthyaṁ dyotitam | tena ca tvam eva mal-lāghavaṁ kurvatī vipakṣāyase iti dhvaniḥ | nanv alaṅkāreṇa kim aparāddhaṁ, tatrāha—mugdhe iti | tava jñānaṁ nāstīti bhāvaḥ | kṛṣṇa-bhujaṅgeti | dṛṣṭvaiva viṣa-varṣaṇādeṣu viṣaṁ lagnam iti bhāvaḥ tad-dṛṣṭi-viṣa-digdheṣu mad-aṅgeṣu punar viṣadāhārpaṇam ayuktam iti bhāvaḥ ||38|| (33)

**viṣṇudāsaḥ : **mudrām iti | śrī-kṛṣṇasyāparādhe jāte kācid vraja-devī māninī satī sva-dehālaṅkṛty-apasāraṇāya sva-sakhīm ādiśati | gāḍhatarāṁ dṛḍhatarāṁ mudrāṁ bandhanaṁ vidhāya kṛtvā mama hastayor nihite arpite aṅgade keyūre ye dūrīkuruṣvāpanaya | tathā kaṭhoraṁ kaṭhinaṁ granthiṁ nyasya dattvā kaṇṭhe’rpitaṁ maṇiṁ kaṇṭhāt ito bhraṁśaya uttāraya | nanu tavāpriyācaraṇāt tasmin śaṭha-nāyake tava roṣo yukta eva, aṅgadādy-alaṅkāra-vṛndena kim aparāddham ? tatrāha—mugdhe he mūḍhe ! kṛṣṇa eva bhujaṅgaḥ ṣiḍgaḥ pakṣe kāla-sarpas tasya dṛṣṭi-kalayā darśana-leśena dūṣite ratnālaṅkaraṇe me mama manaḥ kartṛ manāk alpam api tṛṣṇāṁ vāñchitaṁ na puṣṇāti pūrayati | evaṁ tad-dṛṣṭa-vastuny api dveṣāt tasminn īrṣyayā mānasya parākāṣṭhā sūcitā ||

alaṅkāra-kaustubhe ca—

dvitrāṇi pāṇyor maṇi-kaṅkaṇāni

kṛtvā parityakta-samasta-bhūṣā |

ekaṁ dadhe vakṣasi nīla-ratnaṁ

tenaiva rādhā nitarāṁ vireje || [a.kau. 5.114] ||38||

—o)0(o—

|| 11.39 ||

atha vibhramaḥ—

vallabha-prāpti-velāyāṁ madanāveśa-sambhramāt |

vibhramo hāra-mālyādi-bhūṣā-sthāna-viparyayaḥ ||

śrī-jīvaḥ : na vyākhyātam.

**viśvanāthaḥ : **vallabha-prāpty-arthaṁ vallabha-nikaṭa-sthāna-gamanārthaṁ yā velā abhisāra-samayas tasya hārādīnāṁ sthāna-viparyayaḥ | ayathā-sthāna-dhṛtir ity arthaḥ ||39||

**viṣṇudāsaḥ : **atha vibhrama iti | vallabha-prāpti-velāyāṁ nija-dayita-milana-samaya madanāveśena yaḥ sambhrama āvegas tasmāt hetoḥ | hāra-mālyādi-bhūṣaṇānaṁ sthānasya viparyayaḥ vyatyayaḥ ayathā-sthāna-niveśo vibhramaḥ ||39||

—o)0(o—

|| 11.40 ||

yathā vidagdha-mādhave (4.21)—

dhammillopari nīla-ratna-racito hāras tvayāropito

vinyastaḥ kuca-kumbhayoḥ kurvalaya-śreṇī-kṛto garbhakaḥ |

aṅge carcitam añjanaṁ vinihitā kastūrikā netrayoḥ

kaṁsārer abhisāra-sambhrama-bharān manye jagad vismṛtam ||

śrī-jīvaḥ : na vyākhyātam.

**viśvanāthaḥ : **lalitā śrī-rādhām āha—dhammilleti | garbhakaḥ keśocita-mālyam ||40||

viṣṇudāsaḥ : dhammilleti | śrī-kṛṣṇena preṣitāt subalāt tasya saṅketa-kuñjāvasthānaṁ jñātvā tatrābhisarantyāḥ śrī-rādhāyā ullāsa-vegāt bhūṣaṇāder ayathā-sthāna-nyāsam ālokya lalitā sa-smitam āha | bandha-keśa-kalāpo dhamillaḥ, tasyopari | dhammillaḥ saṁyatāḥ kacāḥ ity amaraḥ | garbhakaḥ keśa-bhūṣaṇa-mālyaṁ keśa-madhye tu garbhakaḥ ity amaraḥ | carcitam anuliptam ||40||

—o)0(o—

|| 11.41 ||

yathā vā, śrī-daśame (10.29.7)—

limpantyaḥ pramṛjantyo’nyā añjantyaḥ kāś ca locane |

vyatyasta-vastrābharaṇāḥ kāścit kṛṣṇāntikaṁ yayuḥ ||

śrī-jīvaḥ : na vyākhyātam.

viśvanāthaḥ : ārṣam udāhartum āha—yathā veti ||41|| (36)

viṣṇudāsaḥ : śrī-rādhāyā vibhramam udāhṛtyānyāsām api taṁ varṇayan śrī-śukoktyā pramāṇayati—yathā veti | vyatyastāni vaiparītyena nyastāni vastrābharaṇāni yābhis tāḥ ||

alaṅkāra-kaustubhe ca—

adhāt kāñcīṁ kaṇṭhe jaghana-bhuvi hāraṁ caraṇayoḥ

kṛśāṅgī keyūraṁ bhuja-latikayor nūpura-yugam |

kim aṅgair anyonyaṁ madhumathanam aṅgotsava-vidhau

pramādo vyātene praṇaya-piśunaḥ sva-sva-vibhavaiḥ || [a.kau. 5.123] ||41||

—o)0(o—

|| 11.42-43 ||

adhīnasyāpi sevāyāṁ kāntasyānabhinandanam |

vibhramo vāmatodrekāt syād ity ākhyāti kaścana ||

yathā—

tvaṁ govinda mayāsi kiṁ nu kavarī-bandhārtham abhyarthitaḥ

kleśenālam abaddha eva cikura-stomo mudaṁ dogdhi me |

vaktrasyāpi na mārjanaṁ kuru ghanaṁ gharmāmbu me rocate

naivottaṁsaya mālatīr mama śiraḥ khedaṁ bhareṇāpsyati ||

śrī-jīvaḥ : kāntasyeti | manasābhinandanaṁ tu vartata eveti bhāvaḥ | tarhi kathaṁ ? tatrāha—vāmatodrekāt vāṅ-mātreṇa kauṭilyātiśayāt | praṇaya-viśeṣasya tathaiva svabhāva iti bhāvaḥ tad uktaṁ—aher iva gatiḥ premṇa iti ||42|| (37)

**viśvanāthaḥ : **vāmatodrekād anabhinandanaṁ, vastutas tu manasā tv abhinandanam astv eveti bhāvaḥ | kaścanākhyātīti | anye bibboko’yam ity ācakṣate ity arthaḥ ||42|| (37)

**viṣṇudāsaḥ : **sva-matam udāhṛtyānya-matam udāharati—adhīnasyeti | vāmatodrekād vāmyātiśayād dhetoḥ ākhyāti kathayati ||41|| (36)

tvaṁ govindeti | vihārānantaraṁ svādhīna-kāntāvasthām āpannāṁ śrī-rādhāṁ prasādhitum utsukaṁ śrī-kṛṣṇaṁ sā praṇayodreka-jāta-vāmyān niṣedhayati | kavarī keśa-veśaḥ, tasya bandhārthaṁ racanārtham abhyarthitaḥ abhiyācitaḥ | kleśena śrameṇa alaṁ vyartham | nanu vihāra-bhara-visraṁsitānāṁ keśa-mālyādīnāṁ punaḥ saṁskāra-pūrvaka-racanayā tavaiva hitaṁ kurvann asmi, kim iti tan necchasi ? tatrāha abaddha eva cikura-stomaḥ keśa-samūhaḥ me mudaṁ harṣaṁ dogdhi pūrayati | mukhe śrama-jala-bindūn apanayantaṁ prati prāha—vaktrasyāpīti | ghanaṁ niviḍaṁ gharmāmbu sveda-jalaṁ me mahyaṁ rocate | evaṁ mālatī-puṣpāṇi tasyā śirasi nidadhānaṁ taṁ praty āha—naiveti | nottaṁsaya śiro-bhūṣaṇatvena ākalpaya | yataḥ mama śiraḥ kartṛ bhāreṇa hetunā khedaṁ duḥkham āpsyati ||

śrī-govinda-līlāmṛte ca—

mayā kiṁ bhūṣāyai tvam asi ramaṇa prārthita iha

tyaja vyarthāṁ śrāntiṁ virama nahi bhūṣā mama mude |

na cāhaṁ śaktālaṅkaraṇa-caya-bhārasya vahane

dunoty udghūrṇā māṁ kṣaṇam avasaraṁ dehi śayitum || [go.lī. 15.28] ||42-43||

—o)0(o—

|| 11.44-45 ||

atha kila-kiñcitam—

garvābhilāṣa-rudita-smitāsūyā-bhaya-krudhām |

saṅkarī-karaṇaṁ harṣād ucyate kila-kiñcitam ||25

yathā—

mayā jātollāsaṁ26** priya-sahacarī-locana-pathe**

balān nyaste rādhā-kuca-mukulayoḥ pāṇi-kamale |

udañcad-bhrū-bhedaṁ sa-pulakam avaṣṭambhi valitaṁ

smarāmy antas tasyāḥ smita-rudita-kānta-dyuti mukham ||

śrī-jīvaḥ : tathaivodāharann āha—yatheti | avaṣṭambhi tiryaktayā sakhīm avalambamānam iti garvaḥ | sa-pulakam ity abhilāṣaḥ | smita-ruditābhyāṁ kānta-dyutikaṁ mukhaṁ yatreti smita-rudite śābde eva | udañcad-bhrū-bhedam ity asūyā-krodhau | valitaṁ kiñcit parāvṛttam iti bhayam | tasyā iti | samāsenopasarjanī-bhūtām api śrī-rādhām eva gṛhṇāti, anyasyā ativiprakṛṣṭatvāt ||45|| (40)

viśvanāthaḥ : garvādīnāṁ saptānāṁ saṅkarīkaraṇaṁ miśraṇaṁ yugapat prākaṭyam ity arthaḥ| harṣād iti | tatra harṣa eva hetur ity arthaḥ ||44|| (39)

śrī-kṛṣṇaḥ subalam āha—mayeti | udañcad-bhrū-bhedam ity asūyā-krodhau | sa-pulakam ity abhilāṣaḥ | avaṣṭambhi tiryaktayā stabdham iti garvaḥ | valitaṁ kiñcit parāvṛttam iti bhayam | smita-ruditābhyāṁ kāntā dyutir yasyeti smita-rudite śābde eveti sapta ||45|| (40)

**viṣṇudāsaḥ : **atha kila-kiñcitam | harṣād dhetoḥ garvādīnāṁ saptānāṁ saṅkarī-karaṇaṁ miśraṇam | kiṁ vā, kartari lyuṭ saṅkarīkarotīti saṅkarīkaraṇaṁ yena bhāva-viśeṣeṇa saṅkarīkriyate, tat kilakiñcitam ucyate ity arthaḥ ||44||

mayeti | kadācid viśākhāyāḥ purataḥ śrī-kṛṣṇena haṭha-vṛttyā vakṣoje spṛṣṭāyāṁ rādhāyāṁ tadānīntana-vilasita-mādhuryam asyā anusmaran śrī-kṛṣṇaḥ subalaṁ prati varṇayati | mayā jātautsukyaṁ yathā syāt tathā | jātollāsam iti ca pāṭhaḥ | priya-sakhyāḥ viśākhāyāḥ locana-pathe nayana-gocare rādhāyāḥ kucau vakṣoruhāv eva mukulau korakau, tayor viṣaya-bhūtayoḥ pāṇi-kamale sva-hasta-paṅkaje balāt haṭhād eva nyaste’rpite sati, tadānīntana-samutpanna-kilakiñcita-śobhā-vaicitrī-bhara-bhūṣitaṁ tasyā rādhāyā mukham antar manasi smarāmi |

tad eva mukhasya viśeṣaṇa-pañcakena darśayati | kim-bhūtaṁ mukham ? udañcann ujjṛmbhamāṇo bhruvor bhedo yatreti asūyā-krodhau vyaktau | sa-pulakam ity abhilāṣaḥ | avaṣṭambhi stabdhatānvitam iti garvaḥ | valitaṁ tiryak-sthitam iti bhayam | smita-ruditābhyāṁ kāntā manojñā dyutiḥ śobhā yatreti spaṣṭe eva smita-rudite ||45||

—o)0(o—

|| 11.46 ||

yathā vā dāna-keli-kaumudyāṁ (1)—

antaḥ-smeratayojjvalā jala-kaṇa-vyākīrṇa-pakṣmāṅkurā

kiñcit pāṭalitāñcalā rasikatotsiktā puraḥ kuñcatī27** |**

ruddhāyāḥ pathi mādhavena madhura-vyābhugna-tārottarā

rādhāyāḥ kilakiñcita-stavakinī dṛṣṭiḥ śriyaṁ vaḥ kriyāt ||

**śrī-jīvaḥ : **rasikatotsikteti garvaḥ | utseko hy atra cittaunnatyam | madhurety abhilāṣaḥ | vyābhugnety asūyā spaṣṭe | puro mīliteti bhayam | kiñcit pāṭalitāñcaleti krut | kilakiñcita-rūpo yaḥ stavako gāmbhīrya-mayatvād asphuṭo bhāva-viśeṣaḥ, tadvatī ||46|| (41)

**viśvanāthaḥ : **na kevalam aṅga-sparśād eva kilakiñcitaṁ syāt, kintu vartma-rodhanādāv api syād ity ākhyātum āha—yathā veti | ko’pi naṭendro rasika-sabhyān nāndī-prayogeṇa ānandayati—antar iti | pathi dāna-ghaṭṭa-mārge śrī-mādhavena śulka-grahaṇa-miṣeṇa ruddhāyāḥ śrī-rādhāyā dṛṣṭir vo yuṣmākaṁ śriyaṁ premottha-stambha-kampādi-śobhāṁ kriyāt |

kīdṛśī dṛṣṭiḥ ? kilakiñcitam eva stavako nānā-bhāva-puṣpa-gucchaḥ, tadvatīti dṛṣṭer vallitvam āropitam | tatrāpi śriyaṁ kriyād iti kalpa-vallitvam | antaḥ-smeratayeti smitam| jala-kaṇeti ruditam | kiñcit pāṭaliteti krodhāt | rasikatayotkarṣeṇa siktety abhilāṣaḥ | puraḥ kuñcatīti bhayam | madhuraṁ yathā syāt tathā vyābhugnā vakrā yā tārā kanīnikā, tayottarā śreṣṭhā iti garvāsūye | upary udīcya-śreṣṭheṣv apy uttaraḥ iti nānārthaḥ ||46|| (41)

**viṣṇudāsaḥ : **aṅga-sparśajāt kilakiñcitād vaiśiṣṭyam ākhyātuṁ vartmāvarodhato’pi tad-udayaṁ tan-nāmnā prakaṭam eva udāharaṇāntaram āha—yathā veti |

antaḥ-smereti | aṅgīkṛta-dāna-vihāreṇa parama-rasika-śirobhūṣaṇa-maṇinā śrī-vrajendra-nandanena govardhanācala-nīla-maṇḍapikā-ghaṭṭe’varuddhāyā rādhāyāḥ kilakiñcitodgamaḥ| tad-granthārambhe maṅgalācaraṇa-dvārā kavinā sarvebhya eva maṅgalāśiṣam āśaṁsunā varṇyate | rādhāyā dṛṣṭiḥ darśanaṁ netraṁ vā, locanaṁ nayanaṁ netram īkṣaṇaṁ cakṣur akṣiṇī dṛg-dṛṣṭī ca ity amaraḥ | vo yuṣmākaṁ śriyaṁ paramārtha-sampattiṁ kriyāt kurutām |

kim-bhūtāyās tasyāḥ ? pathi dāna-ghaṭṭa-vartmanyāṁ mādhavena kṛṣṇena ruddhāyā haiyaṅgavīna-deya-dāna-śulka-miṣād avaṣṭambhitāyāḥ |

kīdṛśī dṛṣṭiḥ ? kilakiñcita-stavakinī kilakiñcitam eva stavakaḥ puṣpa-gucchas tena yuktā | etena dṛṣṭer mañjarītvaṁ dhvanitam | punaḥ ṣaḍbhir viśeṣaṇais tasyāṁ kilakiñcita-yuktatvam evopapādayati |

punaḥ kim-bhūtā ? antar manasi yā smeratā vikāśatā, tayā ujjvalā prasannety atra hetu-bhūto harṣaḥ | smitaṁ ca vyaktam | tathā jala-kaṇair vyakīrṇā vyāptāḥ pakṣmāṇi locana-lomāny evāṅkurāḥ, te yasyāḥ sā—anena ruditam | tathā kiñcit īṣat pāṭalitaṁ śvetaraktī-bhūtam añcalaṁ prāntaṁ yasyāḥ seti krodhaḥ | śvetaraktas tu pāṭalaḥ ity amaraḥ | tathā rasikatā rasavattvaṁ tayā utsiktā sphītety abhilāṣaḥ | puraḥ agrataḥ kuñcatī kauṭilyam añcantīti bhayam | kuñcatīty atra mīliteti pāṭhaś ca | tatrāpi bhayam eva | tathā madhuraṁ yathā syāt tathā vyābhugnā viśeṣata ābhugnā vakrā yā tārā netra-kanīnikā, saiva uttaraḥ pradhānaṁ yatreti garvāsūye vyakte | upary-udīcya-śreṣṭheṣv apy uttaraḥ syāt iti nānārthaḥ |

lalita-mādhave ca—

śirasi kuruta pāṇi-dvandvam ādatta mugdhāḥ

sicayam iti mad-uktyā bhugna-dṛṣṭi-sthitāyāḥ |

sphurad-adharam udañcan-manda-hāsyaṁ tavāsyaṁ

sa-ruditam anubandha-bhrū-vibhedaṁ smarāmi || [la.mā. 9.36]

utkalikā-vallaryāṁ ca—

vyātyukṣī-rabhasotsave’dhara-sudhā-pāna-glahe prastute

jitvā pātum athotsukena hariṇā kaṇṭhe dhṛtāyāḥ puraḥ |

īṣac-choṇima-mīlitākṣam anṛju-bhrū-valli-helonnataṁ

prekṣiṣye tava sa-smitaṁ sa-ruditaṁ tad devi vaktraṁ kadā || [u.va. 44]

govinda-līlāmṛte’pi—

bāṣpa-vyākulitāruṇāñcala-calan-netraṁ rasollāsitaṁ

helollāsa-calādharaṁ kuṭilita-bhrū-yugmam udyat-smitam |

rādhāyāḥ kila-kiñcitāñcitam asau vīkṣyānanaṁ saṅgamād

ānandaṁ tam avāpa koṭi-guṇitaṁ yo’bhūn na gīr-gocaraḥ || [go.lī. 9.18]

tathā tatraiva—

tārā-nartana-sūcitātyavamatiḥ smerā tad-āsyāmbujaṁ

dhāvantī tṛṣitālinīva kuṭila-prāntā nivṛttā tataḥ |

kiñcid bāṣpa-kulākulā’ruṇatayā spṛṣṭāñcalollāsinī

rādhā-dṛṣṭir amajjayat priyam apārānanda-vārāṁ nidhau || [go.lī. 9.42] iti |

alaṅkāra-kaustubhe28 ca—

arālā bhrū-vallī smita-sumadhurā bhartsana-girī

mṛṣā kampaḥ śuṣkaṁ ruditam abhilāṣe’pi mahati |

niṣedho nety asyāḥ kara-kamala-rodhena sakalaṁ

harer āsīd etat kusumadhanuṣo’nugraha iva || [a.kau. 5.117] ||46||

—o)0(o—

|| 11.47-48 ||

atha moṭṭāyitam—

kānta-smaraṇa-vārtādau hṛdi tad-bhāva-bhāvataḥ |

prākaṭyam abhilāṣasya moṭṭāyitam udīryate ||

yathā—

na brūte klama-bījam ālibhir alaṁ pṛṣṭāpi pālī yadā

cāturyeṇa tad-agratas tava kathā tābhis tadā prastutā |

tāṁ pītāmbara jṛmbhamāṇa-vadanāmbhojā kṣaṇaṁ śṛṇvatī

bimboṣṭhī pulakair viḍambitavatī phullāṁ kadamba-śriyam ||

śrī-jīvaḥ : na vyākhyātam.

viśvanāthaḥ : tad-bhāvaḥ sthāyī ratis tasya bhāvato bhāvanātaḥ ||47|| vṛndā śrī-kṛṣṇam āha—na brūta iti ||48|| (42-43)

viṣṇudāsaḥ : atha moṭṭāyitam iti | kāntasya smaraṇe vārtādau prastute sati hṛdi svānte viṣaye tad-bhāva-bhāvataḥ tasmin kānte yo bhāvaḥ nija-nityādhāraḥ svālambana-rūpaḥ sthāyī, tasya bhāvataḥ sad-bhāvāt | kiṁ vā, tasya bhāvataḥ bhāvanāto hetoḥ abhilāṣasya hṛt-stha-vāñchāyāḥ prākaṭyaṁ prakāśanam ||47||

na brūte iti | pālī-nāmnyā yūtheśvaryāḥ pūrva-rāga-daśāyāṁ śrī-kṛṣṇe jātānurāgatayā tad-aprāptyā api lajjayā nija-gūḍha-bhāvaṁ kvacid apy aprakāśayantyās tasyā sakhīnāṁ tad-dhṛdayodghāṭana-cāturya-kathana-miṣeṇa vismiteva vṛndā tasyā svābhāvika-premāṇaṁ kṛṣṇe nivedayati | ālibhiḥ sakhībhiḥ alam atyarthaṁ pṛṣṭāpi pālī yadā klama-bījaṁ kṛṣṇa-bhāva-rūpaṁ sva-santāpa-kāraṇaṁ na brūte na kathayati sma, tadā tābhiś cāturyeṇa tad-agrataḥ tasyā sākṣāt tava kathā prastutā praśaṁsitā | tad anu he pītāmbara ! tāṁ kathāṁ jṛmbhamāṇaṁ prakāśamānaṁ vadanāmbhojaṁ yasyāḥ sā | kṣaṇaṁ kṣaṇa-mātraṁ śṛṇvatī niśamyatī satī pulakaiḥ romodgamaiḥ phullāṁ vikasitāṁ kadamba-śriyaṁ kadamba-puṣpa-śobhāṁ viḍambitavatī nyakkṛtavatī anya-kṛtavatīti vā | bimboṣṭhīti tasyā viśeṣaṇaṁ, tadānīm antarollāsāt oṣṭhādharayoḥ śobhā-viśeṣa-sūcanārtham ||

alaṅkāra-kaustubhe ca—

jhaṅkurvāṇa-vilola-kaṅkaṇa-bhṛto vāmasya doṣṇaḥ śanair

utkampena kaniṣṭhayā vidadhatī karṇasya kaṇḍūyanam |

puṣpeṣoḥ pṛtaneva saṅgara-jaya-śrī-sūcakaṁ vyātanod

ghaṇṭānādam iyaṁ kuraṅga-nayanā darpeṇa kṛṣṇāntike || [a.kau. 5.118]

anyonya-grathitāṅgulī-kisalayām unnīya bāhu-dvayīṁ

jṛmbhārambha-puraḥ-saraṁ vidadhatī gātrasya saṁmoṭanam |

mīlan-netram urojayor nakha-pada-vyādāna-dīnānanā

nā nā neti punar nakha-kṣata-dhiyā sā kṛṣṇa-pāṇī dadhe || [a.kau. 5.119]

saṅgopāyya paṭāñcalena tanunā niḥsāri-dantāvalī-

jyotsnābhiḥ srapitena dakṣiṇa-karākṛṣṭena vaktrāmbujam |

līlollāsita-kandharaṁ mṛdu-kalair vāmāṅgulī-cchoṭikā-

niḥsvānaiś cala-kaṅkaṇa-svana-sakhaiḥ śrī-rādhikājṛmbhata || [a.kau. 5.120]

alasa-valitam ūrdhvīkṛtya mūrdhopakaṇṭhe

valayitam idam anyonyena saṁsakta-pāṇi |

trika-vivalana-bhaṅgī-saṅgi moṭṭāyitāyāḥ

paridhir iva mukhendor bhāti dor-dvandam asyāḥ || [a.kau. 5.121]

—o)0(o—

|| 11.49-50 ||

atha kuṭṭamitam—

stanādharādi-grahaṇe hṛt-prītāv api sambhramāt |

bahiḥ krodho vyathitavat proktaṁ kuṭṭamitaṁ budhaiḥ ||

yathā—

karauddhatyaṁ hanta sthagaya kavarī me vighaṭate

dukūlaṁ ca nyañcaty aghahara tavāstāṁ vihasitam |

kim ārabdhaḥ kartuṁ tam anavasare nirdaya madāt

patāmy eṣā pāde vitara śayituṁ me kṣaṇam api ||

śrī-jīvaḥ : na vyākhyātam.

**viśvanāthaḥ : **stanādharādīty atra vivikta iti śeṣo deyaḥ | sakhī-dṛṣṭi-pathe tu kilakiñcitam eva syād iti jñeyam ||49|| (44)

sambhukta-prasādhitā śrī-rādhā punar api sambhukta-kāmam api śrī-kṛṣṇam āha—karauddhatyam iti ||50|| (45)

viṣṇudāsaḥ : atha kuṭṭamitam iti | karauddhatyam iti | kuñjālaye śrī-kṛṣṇena saha militvāpi saṅgatāyā rādhāyā nīvyādi-mocitu-kāmaṁ taṁ prati niṣedhoktiḥ | karauddhatyaṁ hasta-cāñcalyaṁ sthagaya saṁvṛṇu yato me mama kavarī keśa-veśo vighaṭate vyastā bhavati sraṁsata ity arthaḥ | dukūlaṁ paṭṭa-vastraṁ ca nyañcati adho gacchati skhalatīty arthaḥ | tathāpi na viramantaṁ pratyuta hasantaṁ taṁ praty āha—tava vihasitaṁ parihāsaḥ āstāṁ viramatu | tathāpi na nivartamānaṁ taṁ prāha—he nirdaya kaṭhora ! anavasare asamaye kim kartum ārabdhaḥ pravṛttas tvam ? prauḍhito’sādhyaṁ matvā dainyaṁ karoti—patāmy eṣeti | vitara dehi śayituṁ svapituṁ me mahyam ||50||

—o)0(o—

|| 11.51 ||

yathā vā—

na bhrū-latāṁ kuṭilaya kṣipa naiva hastaṁ

vaktraṁ ca kaṇṭakita-gaṇḍam idaṁ na rundhi |

prīṇātu sundari tavādhara-bandhu-jīve

pītvā madhuni madhure madhusūdano’sau ||51||

**śrī-jīvaḥ : **na bhrū-latām iti | kṛṣṇasyaiva vacanam ||51|| (46)

**viśvanāthaḥ : **atrodāharaṇe rati-śrāntāyā śiśayiṣos tasyā hṛt-prīty-abhāvaḥ sambhaed ity aparituṣyann āha—yathā veti | śrī-kṛṣṇaḥ kadācid rahaḥ-prāptāṁ śrī-rādhāṁ kaṇṭhe gṛhītvāha—na bhrū-latām iti | kaṇṭakita-gaṇḍam iti hṛt-prīti-cihnam | asau madhusūdano mal-lakṣaṇa-bhramaraḥ ||51|| (46)

**viṣṇudāsaḥ : **atra śloke hṛt-prīti-bahiḥ-krodhayor aspaṣṭatvāt sandeha-pratītyā tad-dvayasya spaṣṭodāharaṇāntaram āha—yathā veti | na bhrū-latām iti | viśākhayā saha gṛhād abhisṛtya krīḍā-kuñja-gṛhe śrī-kṛṣṇena saha militvāpi premṇaḥ svabhāva-kauṭilyān nijāghara-pānādy-utsukaṁ śrī-kṛṣṇaṁ vārayantīṁ śrī-rādhāṁ viśākhā samupadiśati | bhrūr eva latā tāṁ na kuṭilaya vakrīkuru ity anena bahiḥ-krodho vyaktaḥ | kaṇṭakitauu pulakitau gaṇḍau kapolau yatreti vaktra-viśeṣaṇena hṛt-prītiḥ prakaṭaiva | romaharṣe’pi kaṇṭakam iti nānārthaḥ |

utkaṇṭhayā kātarām iva sva-mukham avalokamānaṁ śrī-kṛṣṇaṁ dṛṣṭvā punar āha—prīṇātv iti| he sundari ! asau madhusūdano bhramaraḥ pakṣe śrī-kṛṣṇaḥ tavādhara eva bandhujīvaḥ bandhūka-puṣpaṁ, pakṣe bandhoḥ kṛṣṇasya jīvo jīvātus tasmin | kiṁ-bhūte ? madhure madhuni rāti dadāti madhure tasmin | madhūni mādhvīkāni pītvā prīṇātu tṛpyatu | atra rūpaka-śleṣālaṅkārau vyaktau |

govinda-līlāmṛte’pi—

smita-rudita-vimiśraṁ gadgadāspaṣṭa-varṇaṁ

ramaṇam anṛju-netrā bhartsayanty utsukāpi |

praṇaya-sukhaja-vāmyodbhrāmitā sāsya vāñchā-

pratihati-rahitaṁ tat-pāṇi-rodhaṁ vyatānīt || [go.lī. 9.66]

alaṅkāra-kaustubhe ca—

stana-kanaka-ghaṭīṁ paṭīm udasya spṛśati

harau bahu-bhaṅgi-bhaṅgura-bhrūḥ |

iyam asarasavāṇi pāṇi-rodhāt

kṛta-karuṣā paruṣā kaṣāyitāsīt || [a.kau. 5.122] ||51||

—o)0(o—

|| 11.52-53 ||

atha bibbokaḥ—

bibboko māna-garvābhyāṁ syād abhīṣṭe’py anādaraḥ ||

tatra garveṇa, yathā—

priyokti-lakṣeṇa vipakṣa-sannidhau

svīkāritāṁ paśya śikhaṇḍa-maulinā |

**śyāmātivāmā hṛdayaṅgamām api **

srajaṁ darāghrāya nirāsa helayā ||

**śrī-jīvaḥ : **iṣṭe’pi kāntārpita-vastuny api kānte vā | adhīnasyāpīti vibhrama-lakṣaṇasya parama-tattvān nānena sāṅkaryam ||52|| (47)

**viśvanāthaḥ : **iṣṭe’pi kānta-datta-vastuni kānte vā ||52|| (47)

puṣpam avacinvatī rūpa-mañjarī kuvalaya-mālāṁ dūrād darśayanty āha—vipakṣa-saṁnidhau sandhyā-devī-pūjā-parvaṇi śrī-rādhāyāś candrāvalyāś ca vinā-bhūte sarva-vraja-sundarīṇāṁ saṁsadīty arthaḥ | priyokti-lakṣaṇeti | priyatame śyāme | adbhuta-śilpa-mayīyaṁ mat-pāṇi-nirmitā mālā tavaiva kaṇṭha-deśe sthitim avāpya saphalā bhavatv ity ādinā | hṛdayaṅgamām apīti | ekānte cet prāptābhaviṣyat tdeyaṁ mālā hṛdaya eva śyāmayā adhārayiṣyata iti bhāvaḥ | darāghrāyeti | āghrāṇam api tvad-anurodhenaiva kṛtaṁ vastutas tv īdṛśyo mālā mat-kiṅkarībhir api na paridhīyanta iti jñāpayāmāsa | nirāsa cikṣepa ||53|| (48)

**viṣṇudāsaḥ : **atha bibboka iti | iṣṭe’pi nijābhīpsite’pi vastuni kriyā-para-paryāye karmaṇi ca garva-mānābhyāṁ hetubhyām ||52||

priyoktīti | śyāmāyai śrī-kṛṣṇenātinirbandhato’pi tat-pratipakṣa-sakhī sākṣād api dattāṁ mālāṁ tayā bhūmau prakṣiptāṁ paśyantī vṛndā sa-kautukaṁ nāndīmukhīṁ prati darśayati | priyoktīnāṁ lakṣeṇa samūhena hṛdayaṅgamām atimadhurām api srajaṁ mālāṁ dara īṣat āghrāya gandham upādāya helayā anādareṇa hetunā nirāsa prakṣiptavatī | anyat spaṣṭam | atra srag-rūpa-vastuno’nādaraḥ ||53||

—o)0(o—

|| 11.54 ||

yathā vā—

sphuraty agre tiṣṭhan sakhi tava mukha-ksipta-nayanaḥ

pratīkṣāṁ kṛtvāyaṁ bhavad-avasarasyāgha-damanaḥ |

**dṛśoccair gāmbhīrya-grathita-guru-helā-gahanayā **

hasantīva kṣīve tvam iha vanamālāṁ racayasi ||

śrī-jīvaḥ : na vyākhyātam.

**viśvanāthaḥ : **kānte cānādaraṁ darśayitum āha—yathā veti | śyāmalā śrī-rādhām āha—sphuratīti | vanād aparāhne āgatya niḥsaṅgam eva tam udyānaṁ praviśya kadā vā vanamālā pūrṇā bhaviṣyati, kadā vā kṣaṇam avasaraṁ prāpsyāmi prāpte’vasare mama manorathaṁ pūrayiṣyati naveti dhyāyann ity arthaḥ | tvaṁ tu dṛśā hasantīva aho kāminaḥ kasya na kāmāturatvam iti śrī-kṛṣṇam avajānātīvety arthaḥ | dṛśā kīdṛśyā ? gāmbhīrya-puṣpair grathitā guru-helaiva mālā tayā gahanayā durgamayā kim iyaṁ mayi kṛpāvatī kaṭhorā veti tena durjñeya-bhāvayā | kṣīve he matte iti | mattānāṁ hi dayā notpadyata eva iti bhāvaḥ | karābhyāṁ puṣpa-mālāṁ racayasi dṛśā durjñeya-bhāva-mālāṁ sṛjasi, śrī-kṛṣṇe tu dayāṁ na prakaṭayasi | kiṁ te caritam idam asamañjasam iti vyāja-stutiḥ ||54|| (49)

**viṣṇudāsaḥ : **īkṣaṇa-kriyāyā anādarodāharaṇāntaram āha—yathā veti | sphuratīti | śrī-sūrya-pūjā-vyājena tan-mandira-parisara-nikuñjāṅgane vana-mālā-gumphana-parāṁ śrī-rādhām avadhārya śrī-kṛṣṇe tad-īkṣaṇa-pratīkṣayā tan-netra-gocara eva sthite’pi svābhāvika-saubhāgya-garvāt tasyā anavadhānam ākalayya lalitā tāṁ sākṣepam āha—bhūtyā avasarasya kadā mām iyam īkṣiteti samayasya pratīkṣam apekṣāṁ dṛśā netreṇa | kiṁ-bhūtayā ? uccair atiśayena yat gāmbhīryaṁ tena grathitā yā guru-helā atyavajñā tayā gahanayā vyāptayā | kalilaṁ gahanaṁ same ity amaraḥ | tvaṁ hasantīvety utprekṣayā tasyā ananusandhānam āpādya sambodhayati—kṣive he mate ||54||

—o)0(o—

|| 11.55 ||

mānena, yathā—

hariṇā sakhi cāṭu-maṇḍalīṁ

kriyamāṇām avamanya manyutaḥ |

**na vṛthādya suśikṣitām api **

svayam adhyāpaya gauri śārikām ||

śrī-jīvaḥ : na vyākhyātam.

**viśvanāthaḥ : **kalahāntaritāṁ gaurīṁ prati tat-sakhī prāha—hariṇeti | tena gate sati he śārike ! hare kṛṣṇa govindeti vadeti śārikādhyāpana-miṣeṇa paścāt-tāpa-jarjaritā sva-prāṇa-rakṣārthaṁ tan-nāmāmṛtam evāvalambase iti suśikṣitām iti svayam iti padayor dhvaniḥ ||55|| (50)

**viṣṇudāsaḥ : **hariṇeti | śrī-kṛṣṇena nānānunaya-madhuroktibhiḥ prasādyamānām api manodrekāt tam anādṛtya vyājena śārikā-pāṭham ātanvatīṁ gaurīṁ prati tasyā kācid āpekṣikādhikā sakhī prāha—hariṇā kartrā | cāṭu-maṇḍalīṁ dainya-vṛndam avamatya avajñāya manyutaḥ mānāpara-paryāya-krodhato hetoḥ | svayaṁ suśikṣitām apīti śārikā-viśeṣaṇaṁ vṛthā pāṭhatve hetuḥ | nādhyāpaya na pāṭhaya | pāṭha-miṣeṇa cāṭu-parāyaṇaṁ dayitam anādṛtyainam asmān ātmānaṁ ca na khedayeti bhāvaḥ ||

govinda-līlāmṛte ca, yathā—

dayitam api manāk taṁ vīkṣya sāvajña-dṛṣṭyā

druta-gati-calitāgre mugdha-bibboka-digdhā |

kva calasi nanu dhūrte mām anādṛtya bhaṅgyā

harir iti sa vadaṁs tām aṁśukānte dadhāra || [go.lī. 9.40]

alaṅkāra-kaustubhe ca—

sīrabhyahānir vapuṣo’nulepanaiḥ

saundarya-hrāso maṇi-bhūṣaṇair iti |

anādarā teṣv api tāni sakhyāḥ

premoparodhena babhāra rādhā || [a.kau. 5.115]

kṛṣṇena harṣād upaḍhaukitāni

nirmāya puṣpābharaṇāni yāni |

uccair abhīṣṭāny api tāni rādhā

necchad gabhīra-praṇaya-smayena || [a.kau. 5.116] ||55||

—o)0(o—

|| 11.56-57 ||

atha lalitam—

vinyāsa-bhaṅgi-raṅgānāṁ bhrū-vilāsa-manoharāḥ |

sukumārā bhaved yatra lalitaṁ tad-udīritam ||

yathā—

subhrū-bhaṅgam anaṅga-bāṇa-jananīr ālokayantī latāḥ

sollāsaṁ pada-paṅkaje diśi diśi preṅkholayanty ujjvalā |

gandhākṛṣṭa-dhiyaḥ kareṇa mṛdunā vyādhunvatī ṣaṭ-padān

rādhā nandati kuñja-kandara-taṭe vṛndāvana-śrīr iva ||

śrī-jīvaḥ : preṅkholayantī cālayantī ||57|| (52)

viśvanāthaḥ : śrī-rādhā-prasādhanārthaṁ puṣpāny avacinvan śrī-kṛṣṇo dūrāt tām avalokya varṇayati—latāḥ sa-bhrū-bhaṅgaṁ sāsūyaṁ paśyantī | atra hetuḥ anaṅgeti | yuṣmākam eva puṣpāṇi bāṇān kṛtvā tair anaṅgo māṁ praharatīti yūyam eva mad-vairiṇya iti bhāvaḥ | preṅkholayantī cālayantī vṛndāvanasya śrīḥ sampattir iva ||57|| (52)

viṣṇudāsaḥ : atha lalitam iti | sukumārā atikomalā | yatra ceṣṭā-viśeṣe ||56||

sa-bhrū-bhaṅgam iti | vihārānantaraṁ śrī-rādhārtham eva sva-hastena puṣpa-maṇḍana-racanāsakte śrī-kṛṣṇe sati etad evāvasare tatraiva krīḍā-nikuñja-parisare puṣpita-latā-śreṇī-śobhekṣayā śanaiś carantīṁ śrī-rādhāṁ dṛṣṭvā bahiḥ kuñjāntare sthitvā vṛndā nāndīmukhīṁ prati darśayati | rādhā kartrī kuñja-kandara-taṭe nandati saṁvardhate virājata ity arthaḥ | kena? vṛndāvanasya śrīḥ śobhā mūrtimatīva | kimbhūtā ? ujjvalā sasmita-mukha-suṣamayā dedīpyamānā | kiṁ kurvatī ? sa-bhrū-bhaṅgaṁ yathā syāt tathā latāḥ ālokayantī | kimbhūtā latāḥ ? anaṅgasya kāmasya bāṇān puṣpāṇi janayanty utpādayantīty anaṅga-bāṇa-jananī, tan matṝr ity arthaḥ | punaḥ kiṁ kurvatī ? sollāsaṁ yathā syāt tathā diśi diśi pratidiśaṁ pada-paṅkaje dve preṅkholayantī mandaṁ mandaṁ cālayantī | punaḥ kiṁ kurvatī ? mṛdunā komalena kareṇa ṣaṭ-padān bhramarān vyādhunvatī prakampayantī vidūrayantīty arthaḥ | kimbhūtān ṣaṭpadān ? gandhena śrīmad-aṅga-saurabheṇākṛṣṭā dhīs tad-upalakṣita-manaḥ ghrāṇendriyaṁ ca yeṣāṁ tān ||

govinda-līlāmṛte ca—

hriyā tiryag-grīvā-caraṇa-kaṭi-bhaṅgī-sumadhurā

calac-cillī-vallī-dalita-ratināthorjita-dhanuḥ |

priya-premollāsollasita-lalitālālita-tanuḥ

priya-prītyai sāsīd udita-lalitālaṅkṛti-yutā || [go.lī. 9.14]

alaṅkāra-kaustubhe ca—

prasūna-talpodara-saṅga-dūnaṁ

nūnaṁ vapur me sahi naiti nidrām |

iti smarāyām aviśīrṇa-cittā

sakhī-dhiyāsau harim āliliṅga ||5.124||

tava jayati jagatyāṁ rādhike bhrū-vibhaṅge

kim iti kusuma-cāpaś cāpam anyaṁ bibharti |

vilasati mukha-bimbe vedhasā vā kim arthaṁ

vyaraci vidhu-vidhāne niṣphalo’yaṁ prayāsaḥ || [a.kau. 8.178]

pratīpālaṅkāro’yam ||56-57||

—o)0(o—

|| 11.58-59 ||

atha vikṛtam—

hrī-mānerṣyādibhir yatra nocyate sva-vivakṣitam |

vyajyate ceṣṭayaivedaṁ vikṛtaṁ tad vidur budhāḥ ||

tatra hriyā, yathā—

niśamayya mukunda man-mukhād

bhavad-abhyarthitam atra sundarī |

na girābhinananda kintu sā

pulakenaiva kapola-śobhinā ||

**śrī-jīvaḥ : **vivakṣitam iti | pūrvaṁ moṭṭayite kānta-vārtā-śravaṇenābhilāṣa-vyaktiḥ svayam eva bhaved atra tu na vyaktaṁ vastu ceṣṭayā vyajyata iti bhedaḥ ||58|| (53)29

**viśvanāthaḥ : **vivakṣitam iti | pūrvaṁ moṭṭayite’bhilāṣasya vyaktir atra tu vivakṣita-mātrasyeti bhedaḥ | kiṁ tūdāharaṇeṣu bhāva-vyaktir eva yad dṛśyate tad-vivakṣitāntargatatvāt tenāṁśenaiveti jñeyam | kevala-vivakṣitodāharaṇaṁ tu mayy āsaktavatīty eva ||58|| (53)

subalaḥ śrī-kṛṣṇam āha—bhavato’bhyarthitaṁ he preyasi he rādhe ! adya govardhana-kandarāyāṁ man-nirmitaṁ citraṁ draṣṭum avaśyam evāvagantavyam | yadi mām anugṛhṇāsīti pulakenaiva kasmāccin miṣād darśitena bhadram āgamiṣyāmīti jñāpayāmāsety arthaḥ ||59|| (54)

viṣṇudāsaḥ : atha vikṛtam iti | ceṣṭayaiva kartryā vyajyate vyaktīkriyate ||58||

niśamayyeti | kṛṣṇe jāta-rāgām api lajjayā svābhilāṣaṁ kvāpi na prakāśayantīṁ kāñcid vraja-devīṁ prati kṛṣṇena preṣitā kācit patrahārī dūtī tasyāś ceṣṭayaiva sammatiṁ labdhvā punaḥ kṛṣṇāntikam āgatya ca tad-vṛttaṁ nivedayati | niśamayya śrutvā girā vāṇyā nābhinanada na svīcakāra, kintu kapola-śobhinā gaṇḍa-yugalasya maṇḍana-kāriṇā pulakenaivābhinananda ||

amarau ca—

kāñcyā gāḍhatarāvaruddha-vasana-prāntā kim-arthaṁ punar

mugdhākṣī svapitīti tat-parijanaṁ svairaṁ priye pṛcchati |

mātaḥ svaptum apīha vārayati mām ity āhita-krodhayā

paryasya svapana-cchalena śayane datto’vakāśas tayā || [amaru 18 (21)] ||59||

—o)0(o—

|| 11.60 ||

yathā vā—

na para-puruse dṛṣṭi-ksepo varākṣi tavocitas

tvam asi kulajā sādhvī vaktraṁ prasīda vivartaya |

iti pathi mayā narmaṇy ukte harer nava-vīkṣaṇe

sadayam udayat-kārpaṇyaṁ mām avaikṣata rādhikā ||

śrī-jīvaḥ : iti narmaṇy ukte sati | sadayaṁ dayā-sahitaṁ dayā-viṣayaṁ yathā syāt tathā | udayat kārpaṇyaṁ yathā syāt tathā mām avaikṣata ||60|| (55)

viśvanāthaḥ : atra pulakasya sāttvikatvena svabhāvotthatvād aspaṣṭa-ceṣṭābhāvāt tena nāyikā-kartṛkaṁ vijñapanam aspaṣṭaṁ nety āha—yathā veti | viśākhā lalitāṁ prati śrī-rādhā-caritraṁ vijñāpayanty āha—na pareti | vaktraṁ vivartaya parāvartaya | narmaṇi tasyā hṛdaya-jñāpanārtham ukte sati sadayam ānandayasveti prārthyamānatvena dayā vartate yatra tad yathā syāt tathā | udayat-kārpaṇyam iti viśeṣaṇa-sāhacaryād aikṣateti tathā-bhūtekṣaṇa-kriyaivaceṣṭā tayā caika-vāram api śrī-kṛṣṇam avalokayitum ājñāpayatānyathā jīvitum ahaṁna prabhaviṣyāmīti sva-vivakṣitaṁ vyañjitam ||60|| (55)

**viṣṇudāsaḥ : **dūtyādiṣu sva-vivakṣita-rahasyasyāprakāśanaṁ tāsāṁ tāvad dūre’stu, nija-prāṇa-pratimāsu sakhīṣv api tad-aprakāśyam iti kaimutika-nyāyena darśayituṁ prakāra-viśeṣeṇodāharaṇāntaram āha—yathā veti | na pareti | śrī-rādhāyāḥ pūrvarāga-daśāyāḥ śrī-kṛṣṇasya prathame darśane jāte sati [viśākhayā] tasyā sāsūya-dainyekṣaṇa-mudrayaiva jāta-tad-dhṛdayā sā viśākhā lalitāṁ nivedayati | narmaṇi parihāse ukte kathite sati | nava-vīkṣaṇe prathama-darśane sadayaṁ daya-dāna-gati-hiṁsādāneṣu ity asya hiṁsārtha-vivakṣayā hiṁsopalakṣitāsūyātra jñeyā | sāsūyaṁ yathā syāt tathā udayam udgacchat kārpaṇyaṁ yatra tac ca yathā syāt tathā mām avaikṣata apaśyat ||60||

—o)0(o—

|| 11.61 ||

mānena, yathā—

mayāsaktavati prasādana-vidhau vismṛtya candra-grahaṁ

tad-vijñapti-samutsukāpi vijahau maunaṁ na sā māninī |

kintu śyāmala-ratna-sampuṭa-dalenāvṛtya kiñcin mukhaṁ

satyā smārayati sma vismṛtam asau mām auparāgīṁ śriyam ||

śrī-jīvaḥ : na vyākhyātam.

viśvanāthaḥ : śrī-kṛṣṇa uddhavaṁ praty āha—mayeti | tasya candra-grahaṇasya vijñaptau samprati candra-grahaṇaṁ vartate tad ito bahir niḥsṛtya snāna-dānādikāḥ kriyāḥ kurv iti vijñāpane samutsukāpi | mukham āvṛtyeti | mukhasya candratvaṁ sampuṭasya rāhutvam | tena ca darśitenety arthaḥ | vismitam iti | aho buddher asyāḥ parā kāṣṭhā etaj jñāpana-miṣeṇa samprasādhanena nirākṛtavatīti māṁ parāstī-bhūtaṁ kṛtam ||61|| (56)

**viṣṇudāsaḥ : **mayīti | dvārakāyāṁ kadācit māninyāḥ satyabhāmāyā mānopaśamanopāyāveśatas tad-dina-bhāvi-candra-grahaṇe śrī-kṛṣṇe vismṛte sati tayā mānam asantyajyaiva taṁ prati prakārāntarṇaiva taj-jñāpitam ity apūrva-ceṣṭitaṁ tasyā śrī-kṛṣṇaḥ śrīmad uddhavaṁ prati sa-kautukam uvāca—tasya candra-grahaṇasya yā vijñaptir jñāpanaṁ tatra samutsukāpi sā satyā na vijahau tyaktavatī, kintu śyāmala-ratnam indranīlamaṇiḥ tasya sampuṭaḥ samudgakas tasya dalenopary ācchādana-khaṇḍena kiñcit alpam eva vismitaṁ mukham āvṛtya mukhasya candratvaṁ śyāmala-ratna-sampuṭa-dalāṁśasya ca rāhutvaṁ tātparya-vṛttyā vyañjitam | atra candra-grahaṇa-jñāpanam eva tasyā vivakṣitaṁ, tat tu mānena hetunā śyāma-ratna-sampuṭasya mukhe nyāsa-rūpeṇa ceṣṭitena vyañjitam ||61||

—o)0(o—

|| 11.62 ||

īrsyayā, yathā—

vitara taskari me muralīṁ hṛtām

iti mad-uddhara-jalpa-vivṛttayā |

bhrukuṭi-bhaṅguram arka-sutā-taṭe

sapadi rādhikayāham udīkṣitaḥ ||

**śrī-jīvaḥ : **vivṛttayā parāvṛttayā ||62|| (57)

viśvanāthaḥ : śrī-kṛṣṇaḥ subalam āha—vitareti | bhrūkuṭi-bhaṅguram iti yat tvaṁ me corikāpavādaṁ dadāsi, tad aham āryāyai sarvam idam uktvā suṣṭhu tubhyam etat phalaṁ dāsyāmīti bhrukuṭyā vyañjitam ||62|| (57)

**viṣṇudāsaḥ : **vitareti | yamunā-tīre puṣpāvacayanārtham āgatayā rādhayā sahātmano yad vṛttaṁ prastutam āsīt | śrī-kṛṣṇas tan madhumaṅgalaṁprati kathayati | arka-sutāyā yamunāyās taṭe bhrukuṭi-bhaṅguraṁ bhrukuṭyā bhaṅguraṁ kuṭilaṁ yathā syāt tathā rādhikayā kartryā aham udīkṣita ālokitaḥ | kiṁ-bhūtayā tayā ? he taskari corike ! tvayā hṛtāṁ muralīṁ me mahyaṁ vitara dehīti mad-uddhara-jalpena mama prāgalbhya-vacanena vivṛttayā parāvṛttayā | atrāsyāḥ kṛṣṇe krodha eva vivakṣitaḥ, sa tu tu bhaṅgurekṣaṇenaiva vyañjitaḥ ||

alaṅkāra-kaustubhe ca—

samprārthyamānāpi mayānuvelaṁ

na vaktum iṣṭām api vakti vāṇīm |

ruṣā hriyā veti na vedmi sakhyo

jānantu rādhā-hṛdayaṁ bhavatyaḥ ||5.126|| ||62||

—o)0(o—

|| 11.63-64 ||

alaṅkārā nigaditā viṁśatir gātra-citta-jāḥ |

amī yathocitaṁ jñeyā mādhave’pi manīṣibhiḥ ||

kaiścid anye’py alaṅkārāḥ proktā nātra mayoditāḥ |

muner asammatatvena kintu dvitayam ucyate |

maugdhyaṁ ca cakitaṁ ceti kiñcin mādhurya-poṣaṇāt ||

śrī-jīvaḥ : na vyākhyātam. (58-59)

viśvanāthaḥ : kaiścit sāhitya-darpaṇa-kṛd-ādibhir anye’pi tapana-vikṣepa-kutūhalādyāḥ | muner bharatasya ||63-64|| (58-59)

**viṣṇudāsaḥ : **alaṅkārā iti | gātra-cittajāḥ aṅga-jātāś citta-jātāś ca | amī alaṅkārāḥ | kiñcin mādhuryāpoṣaṇād dhetoḥ ||63-64||

—o)0(o—

|| 11.65-66 ||

tatra maugdhyam—

jñātasyāpy ajñavat pṛcchā priyāgre maugdhyam īritam ||

yathā muktā-carite—

kās tā latāḥ kva vā santi kena vā kila ropitāḥ |

nātha mat-kaṅkaṇa-nyastaṁ yāsāṁ muktā-phalaṁ phalam ||

śrī-jīvaḥ : na vyākhyātam.

**viśvanāthaḥ : **śrī-satyabhāmā śrī-kṛṣṇam āha—kāntā iti ||66||

visṇudāsaḥ : tatra maugdhyam iti | jñātasyārthasya priyāgre priyasya dayitasya agre sākṣāt | kās tā iti | śrī-satyabhāmāyāḥ śrī-kṛṣṇaṁ prati praśnaḥ | mat-kaṅkaṇayor nyastam arpitaṁ, yāsāṁ latānāṁ phalaṁ muktā-phalaṁ jātam iti śeṣaḥ ||

alaṅkāra-kaustubhe ca—

huṁ mātar antar bahir eti kā tava

priye tvam eva pratibimbitā mayi |

anyaiva tat kiṁ tava tulyam īhate

dhūrteyam ity āpa bhiyaṁ calekṣaṇā || [a.kau. 5.128]

kayātma-mūrtir likhitā nakhena

vāma-stanārdhe tava paṅkajākṣa |

na māti na mlāyate divya-rūpāṁ

yām udvahan hanta na lajjase tvam || [a.kau. 5.129]

vanaṁ nidhuvanaṁ nāma kva nāma sakhi vartate |

yad-arthe tava kṛṣṇo’yam unmanā durmanāyate || [a.kau. 5.130]

iyaṁ sakhīṁ prati pṛcchā ||66||

—o)0(o—

|| 11.67-68 ||

cakitam—

priyāgre cakitaṁ bhīter asthāne’pi bhayaṁ mahat ||

yathā—

rakṣa rakṣa muhur eṣa bhīṣaṇo

dhāvati śravaṇa-campakaṁ mama |

ity udīrya madhupād viśaṅkitā

sasvaje hariṇa-locanā harim ||

**śrī-jīvaḥ : **campakasya madhupāspṛhaṇīyatve’pi vilāsād eva tathoktir ity asthānatvam iti spaṣṭam | hallakam iti vā pāṭhaḥ ||68|| (62)

**viśvanāthaḥ : **kācit sakhī kāñcid āha—rakṣa rakṣeti | eṣa madhupaḥ | yadyapi madhupaś campakaṁ na dhāvati tathāpi sva-mukhāmodenāgatasya tasya tathāvagamāt tathoktam ||68|| (62)

**visṇudāsaḥ : **cakitam iti | bhīter bhayasya | rakṣa rakṣeti | śrī-kṛṣṇena saha viharantyāḥ kasyāścic caritam anūdya kavinā varṇyate | rakṣa rakṣeti vīpsā bhyātiśayena | eṣa madhupaḥ | bhīṣaṇo bhayaṅkaraḥ śravaṇa-campakaṁ śravaṇayor uttaṁsitaṁ campaka-puṣpaṁ dhāvati javenāpatati | udīrya uccārya | sasvaje āliṅgitavatī | atra campaka-puṣpeṣu madhupānāṁ patanāsambhavāt bhayasyāsthānatvaṁ, yataś campaka-puṣpaja-madhūni teṣu viṣāṇi bhavantīti śrūyate | ata eva nāṭya-śāstre’pi tatra teṣāṁ patanaṁ na varṇitam ||

alaṅkāra-kaustubhe ca—

ghaṭāmbu-siktāṁ nija-hasta-ropitāṁ

śrutvā latāṁ puṣpavatīṁ sukhī-mukhāt |

udyāna-sīmni tvarayābhigāminīṁ

dadarśa rādhāṁ pathi nandanandanaḥ ||5.132||

āpṛṣṭa-hetu śirasaḥ śapathaiḥ sakhībhir

ākasmikaṁ smitam arocata rādhikāyāḥ |

antaḥ-praphullad-anurāga-latā-prakāṇḍād

ekaṁ prasūnam iva kiṁ bahir unmimīla ||5.133|| ||68||

|| ity alaṅkāra-vivṛtiḥ ||

—o)0(o—

atha udbhāsvarāḥ

|| 11.69-70 ||

udbhāsante sva-dhāmnīti proktā udbhāsvarā budhaiḥ ||69||

nīvy-uttarīya-dhammilla-sraṁsanaṁ gātra-moṭanam |

jṛmbhā ghrāṇasya phullatvaṁ niśvāsādyāś ca te matāḥ ||70||

śrī-jīvaḥ : na vyākhyātam.

viśvanāthaḥ : udbhāsante prakāśante | stheśa-bhāsa ity-ādinā varac | sva-dhāmni bhāvavaj jana-dehe | ādya-śabdena viluṭhita-gīta-krośana-lokānapekṣitā-ghūrṇā-hikkādayo jñeyāḥ ||69-70|| (63)

**viṣṇudāsaḥ : **athodbhāsvarā iti | udbhāsante uccair bhāsante | stheśa-bhāsa-pisa-kaso varac [pā. 5.2.175] iti śīlādy-arthe varac-pratyayāt | sva-dhāmni nijāśraye bhakta-dehādau | nīvy-ādi-trayāṇāṁ sraṁsanaṁ skhalanam | ādi-śabdena viluṭhita-gīta-krośana-lokānapekṣitā-ghūrṇā-hikkādayaś ca veditavyāḥ | krameṇodāharaṇāni ||69-70||

—o)0(o—

|| 11.71 ||

tatra nīvi-sraṁsanaṁ, yathā vidagdha-mādhave (7.41)—-

nairañjanyam upeyatuḥ parigalan-modāśruṇī locane

svedoddhūta-vilepanaṁ kila kuca-dvandvaṁ jahau rāgitām |

yogautsukyam agād uraḥ sphurad iti prekṣyodayaṁ saṅgināṁ

rādhe nīvir iyaṁ tava ślatha-guṇā śaṅke mumukṣāṁ dadhe ||

**śrī-jīvaḥ : **nairañjanyam iti | atra śleṣa-pakṣe teṣām adhikāriṇāṁ kramān nyūnatvam avagatam| tac ca nīvyāḥ krama-prāptaṁ prathamārambhaṁ bodhayituṁ kṛtam | udayaṁ sva-svādhikārānurūpa-prakāśam ||71|| (64)

**viśvanāthaḥ : **gaurī-tīrthe śrī-kṛṣṇena saha viharantīṁ śrī-rādhāṁ dūrād ālokya vṛndā tāṁ nīcaiḥ sambodhya varṇayati—nairañjanyam añjanam upādhir avidyā tad-rāhityam | saṁsārān mokṣam ity arthaḥ | pakṣe niṣkajjalatvam | tatrobhayatra hetuḥ—parigalad iti | modāśrūṇi bhakti-sukhotthāni kāma-sukhotthāni ca | rāgiṇāṁ rāgo viṣayāsaktis tadvattāṁ kuṅkuma-rāgavattāṁ ca jahau | tatrobhayatra hetuḥ svedo bhakti-sukhotthaḥ kāma-sukhotthaś ca tenodbhūtaṁ khaṇḍitaṁ viśiṣṭaṁ lepanaṁ lepo viṣayendriya-saṁsargaḥ, pakṣe candana-kuṅkumādi-mayī carcā yatra tat | yoge’ṣṭāṅga-yoge śrī-kṛṣṇa-vakṣaḥ-sparśe ca | tatrobhayatra hetuḥ sphurad-dīpyamānaṁ dhṛta-spandanaṁ ceti saṅgināṁ caturṇām udayaṁ mokṣa-sukha-sampattiṁ kāma-sukha-sampattiṁ ca | guṇaḥ sattvādi-sūtraṁ ca | mumukṣāṁ mokṣa-spṛhāṁ skhalanecchāṁ ca | atra netra-kucayor nīvīnāṁ krameṇa jñāna-daurbalyān mokṣa-sukhe kāma-sukhe ca krameṇaiva nyūnādhikāritvaṁ vyañjitam ||71|| (64)

**viṣṇudāsaḥ : **tatra nīvīti | nairañjanyam iti | govardhane govinda-kuṇḍāntike gaurī-tīrthe viharantau śrī-rādhā-kṛṣṇau kiñcid dūrād eva vṛndā dṛṣṭvā parokṣam eva śrī-rādhāṁ nīcaiḥ sambodhya varṇayati | he rādhe ! tava locane dve nairañjanyaṁ niṣkajjalatāṁ, pakṣe nirupādhitvam upeyatuḥ prāpatuḥ, tatra hetu-garbha-viśeṣaṇaṁ, kiṁ-bhūte te ? parigalanti samyak sravanti modāśrūṇi yayos te | tathā kuca-dvandvaṁ vakṣoruha-yugalaṁ ca svedaiḥ gharma-jalair uddhūtam apagataṁ vilepanaṁ kuṅkuma-carcā yasya tathā-bhūtaṁ sat rāgitāṁ raktima-guṇavatāṁ, pakṣe viṣayāsaktiṁ jahau tatyāja | kila niścaye | tathā uro vakṣaḥ sphurat spandamānaṁ sat yogautsukyam śrī-kṛṣṇena yaḥ saṁyogaḥ milinaṁ tatra kānta-saṅgame vakṣaḥ-spandanasya śubha-sūcakatva-prasiddheḥ | pakṣe, prasiddho’ṣṭāṅga-yogas tatra autsukyam utkaṇṭhitatvam agāt prāpa | iti evaṁ sva-saṅginām ekatra-vāsināṁ locanādīnām udayam udbhavaṁ sampattiṁprekṣya iyaṁ tava nīvī ślathas tathā ślatho guṇaḥ sūtraṁ, pakṣe ślathā guṇāḥ sattvādayo yasyās tathā-bhūtā satī mumukṣāṁ skhalanecchāṁ pakṣe saṁsāra-mokṣecchāṁ dadhe dhṛtavatī svīcakārety arthaḥ | śaṅke manye ity utprekṣāyām ||

rādhā-kṛṣṇojjvala-kusuma-kelau (33), yathā—

rādhe tvan-nava-nīvikā guṇa-mayī sādhvīti sādhvī-gaṇaiḥ

sa-ślāghaṁ pariṇīyate yad iha tat solluṇṭham eva sphuṭam |

yad dṛṣṭaiḥ kṛpayā drutaṁ niviḍato bandhād vimuktāpy asau

tvām evādya dṛḍhaṁ sadātma-savidhe nītvā babandha svayam || iti ||71||

—o)0(o—

|| 11.72 ||

uttarīya-sraṁsanaṁ, yathā—

tava hṛdi mama rāgāt ko’pi rāgo gariṣṭhaḥ

sphurati tad apasṛtya vyaktam etaṁ karomi |

iti khalu hṛdayāt te rādhike rodhakāri

cyutam iva purato me mañju māñjiṣṭha-vāsaḥ ||

**śrī-jīvaḥ : **iti vety anvayaḥ ||72|| (65)

**viśvanāthaḥ : **śrī-kṛṣṇaḥ sva-darśanena śrī-rādhāyā uttarīya-skhalanam avalokya tāṁ parihasati—taveti | he rādhe ! tava māñjiṣṭhaṁ mañjiṣḥtayā raktaṁ vāsaḥ kartṛ mama puratas tava hṛdayāt iti vicārya cyutaṁ niḥsṛtam | ivety utprekṣāyām | tatra vāsovad iti mama rāgāt raktimnaḥ sakāśāt, pakṣe krodhāt tava hṛdi rāgaḥ ko’py anirvacanīyo rāgaḥ sphurati | tatas tasmād ito’pasṛtya etaṁ rāgaṁ vyakaṁ loka-dṛṣṭaṁ karomīti tena ca preyasi rādhe, tava vāsa īrṣyayā ced apasṛtam apasaratu kā cintā samprati mama hṛdayam eva sauhārdena etaṁ rāgam ācchādayatv iti sahasā tām āliliṅgeti dhvaniḥ ||72|| (65)

**viṣṇudāsaḥ : **tava hṛdīti | svasya darśanena rādhikāyāḥ saṁvyāna-skhalanam ālokya śrī-kṛṣṇaḥ kautukena vāsaso’bhiprāyam utprekṣamāṇas tāṁ prati sanarma-smitam uvāca | mama rāgāt raktimnaḥ sakāśāt ko’pi anirvācyaḥ rāgaḥ premā-para-paryāyaḥ tat tasmāt hetoḥ | aham asyā hṛdayād apasṛtya nirgatya etaṁ rāgaṁ vyaktaṁ karomi | mayāsyā hṛdayācchādane kṛte sati tad-asambhavāt | evaṁ padyārdhena vāsaso’bhiprāyam anūdya śrī-kṛṣṇo vadati—he rādhike ! iti hetoḥ gariṣṭhaḥ mañju māñjiṣṭha-vāsaḥ mañju manoharaṁ tat māñjiṣṭhaṁ māñjiṣṭhayā raktaṁ ca yad vāsas tat | tena raktaṁ rāgāt [pā. 4.2.1] ity aṇ | te tava hṛdayāt vakṣaḥ-sthalāt me mama purataḥ cyutim iva skhalitam iva | ivety utprekṣāyāṁ, kila niścitam | kiṁ-bhūtaṁ vāsaḥ ? rodha-kāri yato hṛdaya-stha-vāsasyāvaraṇa-vidhātṛ ||72||

—o)0(o—

|| 11.73 ||

dhammilla-sraṁsanaṁ, yathā—

**sphurati mura-dviṣi purato **

durātmanām api vimuktide gauri |

**nādbhutam idaṁ yadīyuḥ **

saṁyaminas te kacā muktim ||

śrī-jīvaḥ : na vyākhyātam.

**viśvanāthaḥ : **vṛndā śrī-rādhāṁ sa-narmāha—sphuratīti | saṁyamino vaśīkṛtendriyāḥ, pakṣe baddhāḥ ||73|| (66)

**viṣṇudāsaḥ : **sphuratīti | śrī-kṛṣṇa-darśanena śrī-rādhāṁ muktakavarīkāṁ dṛṣṭvā vṛndā sa-narma prāha—he gauri gaurāṅgi ! durātmanāṁ duṣṭātmanām api vimuktide viśiṣṭa-mukti-dātari mura-dviṣi śrī-kṛṣṇe purataḥ agrataḥ sphurati dīvyati sati | yat te tava kacāḥ keśā muktim īyuḥ prāpuḥ, idaṁ nādbhutam | kiṁ-bhūtāḥ ? saṁyamino baddhāḥ, pakṣe mukti-prāpaṇa hetu-garbha-viśeṣaṇaṁ yato saṁyamino vaśīkṛtendriyāḥ ||73||

—o)0(o—

|| 11.74 ||

gātra-moṭanaṁ, yathā—

vrajāṅgane vallava-puṅgavasya

puraḥ kuraṅgī-nayanā salīlam |

apy aṅga-bhaṅgaṁ kila kurvatīyam

anaṅga-bhaṅgaṁ tarasā vyatānīt ||

**śrī-jīvaḥ : **aṅga-bhaṅgaṁ gātra-moṭanam | anaṅga-bhaṅgaṁ kāma-taraṅgam ||74|| (67)

**viśvanāthaḥ : **nāndīmukhī vṛndām āha—vrajeti | aṅga-bhaṅgaṁ gātra-moṭanam | anaṅga-bhaṅgaṁ kāma-taraṅgam ||74|| (67)

**viṣṇudāsaḥ : **vrajāṅgana iti | dinānte vṛndāvanād āgatya sva-goṣṭhāṅgane go-dohanādy-artham āsthitaṁ kṛṣṇam ālokya gātra-moṭana-parāṁ kāñcid vraja-devīṁ dṛṣṭvā nāndīmukhī varṇayati | vrajāṅgane goṣṭha-catvare vallava-puṅgavasya gopa-śreṣṭhasya kṛṣṇasyety arthaḥ | puraḥ agre kuraṅgī-nayanā mṛgī-locanā sa-līlaṁ yathā syāt tathā | aṅga-bhaṅgaṁ kurvaty api anaṅga-bhaṅgaṁ smara-kṛtormiṁ vyatānīt vistāritavatī | tarasā atiśīghram eva kila niścaye virodhanāmāyam alaṅkāraḥ | atra dravya-kriyayor virodhaḥ ||74||

—o)0(o—

|| 11.75 ||

jṛmbhā, yathā—

puṣpair avetya viśikhair bhavatīm asādhyāṁ

sādhvīm adhītya madanaḥ kila jṛmbhaṇāstrām |

candrāvali prasabham eva vaśīcakāra

yad goṣṭha-sīmani muhuḥ sakhi jṛmbhase’dya ||

**śrī-jīvaḥ : **adhītyety atra prayujyeti pāṭhāntaram ||75|| (68)

**viśvanāthaḥ : **śrī-kṛṣṇaś candrāvalīm āha—puṣpair iti | asādhyām avaśyām adhītya sva-śastra-guroḥ sakāśāt paṭhitvā svayam evādhigatyeti vā ||75|| (68)

**viṣṇudāsaḥ : **puṣpair iti | nija-goṣṭha-parisare svasyāvalokataḥ | śaśvaj jṛmbamāṇa-mukha-candrāṁ candrāvalīṁ prekṣya śrī-kṛṣṇo vā kācit tat-sakhī vā nīcaiḥ sa-smitaṁ varṇayati | he candrāvali ! madanaḥ kāmaḥ bhavatīm puṣpair viśikhair bāṇaiḥ karaṇa-bhūtaiḥ | asādhyām avaśyām avetya niścitya | tatra hetuḥ yataḥ sādhvīṁ kila niścitaṁ jṛmbhaṇāstrām adhītya paṭhitvā prasabham eva haṭhād eva bhavatīṁ vaśīcakāra | tatra hetuḥ—yad yato he sakhi ! adya samprati jṛmbhase ||

pūrva-rasāmṛte’pi—

vistṛta-kumuda-vane’sminn


udayati pūrṇe kalānidhau purataḥ |


tava padmini mukha-padmaṁ


bhajate jṛmbhām aho citram || [bha.ra.si. 2.2.12] ||75||

—o)0(o—

|| 11.76 ||

ghrāṇa-phullatvaṁ, yathā—

racita-śikhara-śobhārambham ambhoruhākṣī

śvasita-pavana-dolāndolinā mauktikena |

puṭa-yugam atiphullaṁ bibhratī nāsikāyāṁ

mama manasi vilagnā darśanād eva rādhā ||

śrī-jīvaḥ : raciteti | śrī-kṛṣṇasya bhāvanā | ārambha-śabdo’tra paripāṭī-tātparyakaḥ | yuga-śabdo’tra mauktikasya tat-tat-puṭa-madhya-sthalaṁ maryādāyāṁ kṛtaṁ chidram avalambya bodhayati ||76|| (69)

viśvanāthaḥ : śrī-kṛṣṇaḥ subalam āha—raciteti | puṭa-yugaṁ kīdṛśam ? mauktikena nāsālaṅkāra-vartinā adharāruṇyoparaktena racitaḥ śikharasya pakka-dāḍima-bījābhasya mānikyasyeva śobhārambho yatra tat | puṭa-yugasya svacchatvān maukika-niṣṭha-śvetimno rakitma-cchavi-lagnatvād ity arthaḥ |

nanu nāsālaṅkāro vāma-nāsā-puṭāgrastha eva bhavet | kathaṁ puṭa-yugaṁ tathā-bhūtam abhūt ? ity ata āha—śvasita-pavano niśvāsānila eva dolā preṅkhā tayā āndolana-śīlena | tenāgra-vartino mauktikasyāndolanāt puṭa-dvayasyāpi tac-chavi-lagnatva-sambhavaḥ ||76|| (69)

viṣṇudāsaḥ : raciteti | aparāhne vṛndāvanād vrajam āviśati sati śrī-kṛṣṇe tad-darśanena samucchalan nānāvikārāyāḥ śrī-rādhāyāḥ svabhāvata evodgata-ceṣṭita-mādhurya-viśeṣākṛṣṭa-cetāḥ śrī-kṛṣṇaḥ subalaṁ prati sa-vaivaśyam uvāca | rādhā mama manasi darśanād eva viśeṣato lagnā | kiṁ kurvatī ? nāsikāyāṁ puṭa-yugaṁ phullam atyucchūnaṁ bibhratī | kiṁ-bhūtam puṭa-yugam ? mauktikena karaṇena racitaḥ śikhara-śobhāyāḥ agra-bhāga-suṣamāyā ārambhaḥ ullāso yatra tat | kīdṛśena mauktikena ? śvasita-pavano niḥśvāsānila eva dolā preṅkhā tayā āndolituṁ śīlaṁ yasya tena | dolā preṅkhādikāḥ striyām ity amaraḥ | pūrva-rasāmṛte’pi niśvāso, yathā—

upasthite citra-paṭāmbudāgame


vivṛddha-tṛṣṇā lalitākhya-cātakī |


niḥśvāsa-jhañjhā-marutāpavāhitaṁ


kṛṣṇāmbudākāram avekṣya cukṣubhe || [bha.ra.si. 2.2.13]

athādi śabda-gṛhītānāṁ viluṭhitādi-ṣaṇṇām udāharaṇāni pūrva-rasāmṛte, yathā tatra viluṭhite—

navānurāgeṇa tavāvaśāṅgī

vana-srag-āmodam avāpya mattā |

vrajāṅgane sā kaṭhine luṭhantī

gātraṁ sugātrī vraṇayāñcakāra || [bha.ra.si. 2.2.6]

gītaṁ, yathā—

rāga-ḍambara-karambita-cetāḥ

kurvatī tava navaṁ guṇa-gānam |

gokulendra kurute jalatāṁ sā

rādhikādya-dṛṣadāṁ suhṛdāṁ ca || [bha.ra.si. 2.2.7]

krośanaṁ, yathā—

hari-kīrtana-jāta-vikriyaḥ

sa vicukrośa tathādya nāradaḥ |

acirān nara-siṁha-śaṅkayā

danujā yena dhṛtā vililyire || [bha.ra.si. 2.2.8]

lokānapekṣitā, yathā śrī-daśame (10.23.42)—

aho paśyata nārīṇām api kṛṣṇe jagad-gurau |

duranta-bhāvaṁ yo’vidhyan mṛtyupāśān gṛhābhidhān ||

pati-sutānvaya-bhrātṛ-bāndhavān [bhā.pu. 10.31.16] ity ādi | evaṁ mad-arthojjhita-veda-loka-svānām [bhā.pu. 10.32.22] ity ādi, yā dustyajaṁ svajanam ārya-pathaṁ ca hitvā [bhā.pu. 10.47.61] ity ādi ca jñeyam |

ghūrṇā, yathā—

dhruvam agharipur ādadhāti vātyāṁ

nanu murali tvayi phutkṛti-cchalena |

kim ayam itarathā dhvanir vighūrṇanaṁ

sakhi tava ghūrṇayati vrajāmbujākṣīḥ || [bha.ra.si. 2.2.19]

hikkā, yathā—

na putri racayauṣadhaṁ visṛja romam atyuddhataṁ

mudhā priya-sakhīṁ prati tvam aśivaṁ kim āśaṅkase |

hari-praṇaya-vikriyākulatayā bruvāṇā muhur

varākṣi harir ity asau vitanute’dya hikkā-bharam || [bha.ra.si. 2.2.20] iti ||76||

—o)0(o—

|| 11.77 ||

yadyapy ete viśeṣāḥ syur moṭṭāyita-vilāsayoḥ |

śobhā-viśeṣa-poṣitvāt tathāpi pṛthag īritāḥ ||

śrī-jīvaḥ : na vyākhyātam.

viśvanāthaḥ : pṛthag ity udbhāsvara-śabdenocyanta ity arthaḥ | ādi-śabda-gṛhīta-viluṭhitādy-udāharaṇāni—

navānurāgeṇa tavāvaśāṅgī


vana-srag-āmodam avāpya mattā |


vrajāṅgane sā kaṭhine luṭhantī


gātraṁ sugātrī vraṇayāñcakāra || [bha.ra.si. 2.2.6]

ity-ādīni bhakti-rasāmṛtād evāvagantavyāni ||77|| (70)

**viṣṇudāsaḥ : **yadyapīti | ete udbhāsvarāḥ | viśeṣā bhedāḥ | pūrva-rasāmṛte anyad api, yathā—asyāṁ kaṭākṣa-bhrū-kṣepa-priya-vāṇī-smitādayaḥ [bha.ra.si. 2.5.36] iti lakṣaṇaṁ kṛtvā tathaivodāhṛtaṁ ca lalita-mādhavīya-padyam, yathā—

kṛṣṇāpāṅga-taraṅgita-dyumaṇijā-sambheda-veṇīkṛte


rādhāyāḥ smita-candrikā-suradhunī-pure nipīyāmṛtam |


antas toṣa-tuṣāra-samplava-lava-vyālīḍhatāpoccayāḥ


krāntvā sapta jaganti samprati vayaṁ sarvordhvam adhyāsmahe | [la.mā. 1.14] iti||77||

—o)0(o—

|| 11.78-79 ||

atha vācikāḥ—

ālāpaś ca vilāpaś ca saṁlāpaś ca pralāpakaḥ |

anulāpo’palāpaś ca sandeśaś cātideśakaḥ ||

apadeśopadeśau ca nirdeśo vyapadeśakaḥ |

kīrtitā vacanārambhā dvādaśāmī manīṣibhiḥ ||

na katamenāpi vyākhyātam |

—o)0(o—

|| 11.80-81 ||

tatra ālāpaḥ—

cāṭu-priyoktir ālāpaḥ ||

yathā śrī-daśame (10.29.40)—

kā stry aṅga te kala-padāyata-mūrcchitena

sammohitā’rya-padavīṁ na calet trilokyām |

trailokya-saubhagam idaṁ ca nirīkṣya rūpaṁ

yad go-dvija-druma-mṛgān pulakāny abibhrat ||

**śrī-jīvaḥ : **abibhrat abibharuḥ ||81|| (73)

**viśvanāthaḥ : **vraja-devyaḥ śrī-kṛṣṇam āhuḥ—kā strīti | veṇu-gīteti | guṇānāṁ mohanatvam | trilokyām iti | dūra-vartinīṣu strīṣu nirīkṣya rūpam iti, nikaṭa-vartinīṣu guṇasya rūpasya ca |

nanu, kevalaṁ mañjiṣṭhayor guṇa-rūpayor eva mohanatvaṁ, strī-niṣṭhasya kāmasyāpi tatra sāhāyya-dānādi cet ? tatrāhuḥ—go-dvijeti | gāvaḥ pakṣiṇo mṛgāś ca muhyantīti teṣāṁ kutaḥ kāmaḥ ? iti | kṛpayā asmān aṅgīkurv iti bhāvaḥ |

nanu nāyikānāṁ sambhoga-prārthanā-mayī cāṭu-prayoktī rasābhāsaḥ, tasmād arasikā yuṣmān aṅgīkaromīti cet ? tatra sarasvaty eva samādadhāti—gīta-sammohiteti | tvayā muralī-gītenonmādya mohitānām āsāṁ svabhāva-viparyayaḥ kṛtaḥ | tena madhupānenonmāditānāṁ vadhūnāṁ nirlajjatā sambhoga-prārthanādyā na doṣāḥ, pratyuta rasāvahatvād guṇā eva, yathā tathaivāsām apīti bhāvaḥ ||81|| (73)

viṣṇudāsaḥ : tatrālāpa iti | kā stry aṅga iti | yadyapi tā rātrīḥ vīkṣya rantuṁ manaś cakre [bhā.pu. 10.29.1], jagau kalaṁ vāma-dṛśāṁ manoharaṁ [bhā.pu. 10.29.3], vācaḥ peśair vimohayan [bhā.pu. 10.29.17], prahasya sadayaṁ gopīr [bhā.pu. 10.29.42] ity-ādinā svayam eva rāsa-līlārtham āhūtānāṁ śrī-vraja-sundarīṇāṁ kāku-miśra-vāṅ-mādhurīm ākarṇayitu-kāmena śrī-kṛṣṇena kṛtrimaudāsyam eva pūrvaṁ vyañjitam | tathāpy anurāga-svābhāvyāt tasya durlabhatva-sphūrtyā tat satyam iva matvā parama-santapta-hṛdayānāṁ tāsāṁ asvargyaṁ [bhā.pu. 10.29.26] ity-ādinā yad aupapatyaṁ tena ninditaṁ, tad-uttaratvena taṁ prati sa-cāṭu-priyoktiḥ |

aṅga ! he aṅga-nirviśeṣeti tasmin svābhāvika-kānta-bhāva-sphuraṇāt sambodhayati | trilokyām ūrdhva-madhyādho-loke kā strī vartate, yā te tava kalo madhurāsphuṭa-dhvanis tasya yat padam ākarṣaṇa-rūpo vyavasāyaḥ, tad evāmṛtaṁ pīyūṣaṁ, tadvat svādu mādakaṁ ca tad yuktaṁ, yad veṇu-gītaṁ tena mohitā hṛta-vivekā satī ārya-caritāt, āryāḥ sādhvyas tāsāṁ caritāt pātivratyāṁ sakāśāt na calet, na skhalet, api tu sarvā eva caleyur ity arthaḥ | idaṁ tu—

kṛṣṇaṁ nirīkṣya vanitotsava-rūpa-śīlaṁ

śrutvā ca tat-kvaṇita-veṇu-vicitra-gītam |

devyo vimāna-gatayaḥ smara-nunna-sārā

bhraśyat prasūna-kavarā mumuhur vinīvyaḥ || [bhā.pu. 10.21.12] ity ādi |

śataśas tābhiḥ sākṣād anubhūtatvāt devīnāṁ sakāntānām apy evam iti kaimutika-nyāyena sarvatra svabhāvyoktam |

tatrāpi idaṁ dṛśyamānaṁ trailokya-saubhagaṁ, “mañcāḥ krośanti” iti nyāyāt trailokya-vartināṁ saubhagaṁ saundaryaṁ yatra yan māyā tat rūpaṁ ca te nirīkṣya samyag akalayya kā na caled ity aho kaṣṭam iti bhāvaḥ | yatas trailokya-vartinīnāṁ strī-mātrāṇām evaṁ, tarhy asmākam āvat pṛthivyāṁ tatrāpi jambūdvīpe tatrāpi bhārata-khaṇḍe tatrāpi vraje jātānāṁ samāna-jātitvāt tvat-kāntānurūpāṇāṁ tvad-artha-tyakta-sarvārthānāṁ ca ko vā doṣa iti bhāvaḥ |

gāvaś ca kṛṣṇa-mukha-nirgata-veṇu-gīta-pīyūṣam [bhā.pu. 10.21.13] ity ādi, prāyo batāmba munayo vihagā [bhā.pu. 10.21.14] ity-ādi, aspandanaṁ gatimatāṁ pulakas tarūṇāṁ [bhā.pu. 10.21.19] ity-ādi, dhanyāḥ sma mūḍha-matayo’pi hariṇya etāḥ [bhā.pu. 10.21.11] ity-ādi ca smṛtvā sa-camatkāram āhuḥ—aho idam aticitram | kiṁ tat ? yat yābhyāṁ kalapadāmṛta-gīta-rūpābhyāṁ mohitāḥ santaḥ gavādayo’pi paśu-pakṣiṇaḥ sthāvarāś ca pulakāni abibhran dhṛtavantaḥ ||80-81||

—o)0(o—

|| 11.82 ||

yathā vā, vidagdha-mādhave (5.31)—

kaṭhorā bhava mṛdvī vā prāṇās tvam asi rādhike |

asti nānyā cakorasya candralekhāṁ vinā gatiḥ ||

śrī-jīvaḥ : na vyākhyātam.

**viśvanāthaḥ : **nāyakasya tu cāṭu-priyoktir nāyikāyāṁ svata eva suraseti vaktum āha—yathā veti | candralekhām iti dvitīyā | candram api vinā kiṁ punaḥ pūrṇa-candram iti bhāvaḥ ||82|| (74)

**viṣṇudāsaḥ : **kṛṣṇa-priyāṇāṁ cāṭu-priyoktim udāhṛtya śrī-kṛṣṇasyāpi śrī-rādhāyāṁ tām udāharati—yathā veti | kaṭhoreti | svasya vṛndāyāś cānunaya-śatena ślathamānāṁ śrī-rādhām avagatya śrī-kṛṣṇaḥ sa-cāṭu prāha—cakorasyeti tadvad ananya-gatitvam ātmano’rthāntara-nyāsālaṅkāreṇa vyañjitam ||82|| (74)

—o)0(o—

|| 11.83-84 ||

atha vilāpaḥ—

vilāpo duḥkhajaṁ vacaḥ ||

yathā śrī-daśame **(**10.47.47)—

paraṁ saukhyaṁ hi nairāśyaṁ svairiṇy apy āha piṅgalā |

taj-jānatīnāṁ naḥ kṛṣṇe tathāpy āśā duratyayā ||

śrī-jīvaḥ : na vyākhyātam.

**viśvanāthaḥ : **uddhava-yāne gopya āhuḥ—param iti | śrī-kṛṣṇe āśā tu duratikrameti piṅgalāyāḥ śrī-kṛṣṇa-viṣayiṇyāśā nāsīd iti | tasyā asmākam iva na duḥkham iti bhāvaḥ ||84|| (76)

**viṣṇudāsaḥ : **atha vilāpa iti | paraṁ saukhyam iti | śrīmad-uddhave vrajam āyāte sati tasya sākṣāt śrī-vraja-devīnāṁ sa-nirveda-vacanam | nairāśyaṁ nairapekṣyam | svairiṇī svacchandācāriṇī kulaṭāpi | nanu bhavatyaḥ parama-sādhvyā mahā-kula-jātāś ca, kim iti tadvan manāṁsi na samādadhati ? tatrāha—taj-jānatīnām api no’smākam āśā abhilāṣaḥ duratyayā dustyājyā | yataḥ kṛṣṇe svāsādhāraṇa-guṇa-rūpa-śīlādinā sarveṣāṁ paśu-pakṣi-sthāvarādīnām apy ākarṣake ||84||

—o)0(o—

|| 11.85-86 ||

saṁlāpaḥ—

ukti-pratyuktimad-vākyaṁ saṁlāpa iti kīrtyate ||

yathā padyāvalyāṁ (269)—-

uttiṣṭhārāt tarau me taruṇi mama taroḥ śaktir ārohaṇe kā

sākṣād ākhyāmi mugdhe taraṇim iha raver ākhyayā kā ratir me |

vārteyaṁ nau-prasaṅge katham api bhavitā nāvayoḥ saṅgamārthā

vārtāpīti smitāsyaṁ jita-girim ajitaṁ rādhayārādhayāmi ||

**śrī-jīvaḥ : **tarāv utthiṣṭha tarum adhikṛtyordhva-sthitiṁ kurv ity arthaḥ ||86|| (77)

**viśvanāthaḥ : **mānasa-gaṅgāyāṁ naukā-vinodī śrī-kṛṣṇaḥ śrī-rādhām āha—uttiṣṭheti | mama tarau naukāyām uttiṣṭha ārohaṇaṁ kuru | tataḥ śrī-rādhā vakrokti-pratibhayā tarāv ity asyārthāntaraṁ darśayantī taṁ praty āha—taror vṛkṣasyārohaṇe mama kā śaktiḥ ? śrī-kṛṣṇa āha—mugdhe mad-vacanānabhijñe ! ahaṁ taraṇiṁ naukām ākhyāmi, tvaṁ taruṁ kathaṁ pratyeṣīti bhāvaḥ | śrī-rādhāha—raver ākhyeti | taraṇi-śabdena raviṁ pratyemīti bhāvaḥ | śrī-kṛṣṇa āha—iyaṁ nau-prasaṅge vārtā | atra nau-śabdasyānekārthatvābhāvāt katham arthāntaraṁ kalpayiṣyasīti | śrī-rādhāha—katham apīti | nau-prasaṅge āvayoḥ prasaṅge vārtā iti kiṁ tvaṁ brūṣe ? iti bhāvaḥ | iti tad-anantaraṁ smitāsyaṁ pratyuttara-dānāśakteḥ | smitam eva sva-parābhava-gopanārthaṁ kurvantam ity arthaḥ ||86|| (77)

**viṣṇudāsaḥ : **saṁlāpa iti | uttiṣṭheti | śrī-govardhanādri-taṭe mānasa-gaṅgāyā ghaṭṭopari naukā-keli-vinodāya nāvikatvam aṅgīkṛtavataḥ śrī-kṛṣṇasya rādhayā saha saṁlāpaḥ | prathamaṁ kṛṣṇaḥ prāha—he taruṇi ! me mama tarau naukāyām āyān nikaṭa eva uttiṣṭha ārohaṇaṁ kuru | tari-taru-śabdayoḥ saptamy-eka-vacane svarūpa-sāmyāt tarv-artham aṅgīkṛtya śrī-rādhā tat-kālotpanna-pratibhayā tat pratyākhyāti—mama taror ārohaṇe kā śaktiḥ ? punaḥ śrī-kṛṣṇas tad-artha-vācinā taraṇi-śabdena tad evoddiśati sākṣād iti | ākhyāmi kathayāmi | punaḥ śrī-rādhā sūrya-vāci puṁliṅga-taraṇi-śabdārthena tad api khaṇḍayati raver ākhyayeti | raveḥ sūryasya ākhyayā nāmno me mama kā ratiḥ prītiḥ ? na kāpīty arthaḥ | punar api kṛṣṇo vismitaḥ san śabdāntareṇa tad evoddiśati—vārteyam iti | iyaṁ vārtā vṛttāntaḥ nau-prasaṅge naukāyāḥ prastāve | punaḥ sāpy asmac-chabdasya nāvādeśe ṣaṣṭhī-dvivacanārthena tan nirākaroti—katham apīti | āvayoḥ saṅgmārthā vārtāpi katham api kenāpi vidhināpi na bhavitā bhaviṣyati | iti evaṁ tasyā pratibhātirekāvakalanāt smitāsyam ajitaṁ na kenāpi jitaṁ śrī-kṛṣṇam ārādhadhayāmi seve | kiṁ-bhūtaṁ ? rādhayā jitā gīḥ pratibhāvatī vāṇī yasya taṁ jita-giram | ajitam api tayā jita-giram iti kriyayor virodhālaṅkāraḥ ||

alaṅkāra-kaustubhe ca—

kas tvaṁ śyāma harir babhūva tad idaṁ vṛndāvanaṁ nirmṛgaṁ

haṁho nāgari mādhavo’smy asamaye vaiśākha-māsaḥ kutaḥ |

mugdhe vidddhi janārdano’smi tad iyaṁ yogyā vane’vasthitir

bāle’haṁ madhusūdano’smi viditaṁ yogya-dvirepho bhavān || [a.kau. 7.1]

kānte kīrtir akīrtir eva vada me kiñcij jaḍebhyaḥ paraṁ

dhīrā kāpi bhavaty aho katham aho buddhir bhavet pūrṇimā |

kā medhā tava bhūyasī na madane tvayy evam ādhāraṇas

tan mā mā spṛśa na spṛśeyam iti sa śrīmāṇ jito rādhayā || [a.kau. 7.2]

atra padya-dvaye kramād abhaṅga-sabhaṅga-bhedābhyāṁ śabda-śleṣālaṅkāraḥ |

kānte kāṁ prati te babhūva madhuraṁ sambodhanaṁ tvāṁ prati

jñātaṁ kiṁ kamanīyatānugamitdaṁ kiṁ vā pratiyvānugam |

tātparyaṁ tu mamobhayatra na na na bhrānto’so nāhaṁ tu sā

kāsau yā hṛdaye tavāsti hṛdaye nityaṁ tvam evāsi me || [a.kau. 9.6] ||86||

—o)0(o—

|| 11.87-88 ||

pralāpaḥ—

vyarthālāpaḥ pralāpaḥ syāt ||

yathā—

karoti nādaṁ muralī ralī ralī

vrajāṅganā-hṛn-mathanaṁ thanaṁ thanam |

tato vidūnā bhajate jate jate

hare bhavantaṁ lalitā litā litā ||

śrī-jīvaḥ : na vyākhyātam.

**viśvanāthaḥ : **madhu-pānenonmattā śrī-rādhā śrī-kṛṣṇam āha—karotīti | atra ralī ralī thanaṁ thanaṁ jate jate litā liteti śabdā vyarthāḥ ||88|| (78)

viṣṇudāsaḥ : pralāpa iti | karoti nādam iti | śrī-kṛṣṇasya lalitādiṣu saubhāgyātiśayam ālokya padmā tad-akṣṇatyā vikurvatīva śrī-kṛṣṇasyāgre pralapati | arthaḥ spaṣṭa eva ||87-88||

—o)0(o—

|| 11.89-90 ||

anulāpaḥ—

anulāpo muhur vacaḥ ||

yathā—

kṛṣṇaḥ kṛṣṇo nahi nahi tāpiñcho’yaṁ

veṇur veṇur nahi nahi bhṛṅgodghoṣaḥ |

**guñjā guñjā nahi nahi bandhūkālī **

netre netre nahi nahi padma-dvandvam ||

**śrī-jīvaḥ : **tāpiñcha-saṅgata-sthala-padmaṁ puṣpita-bandhūkaṁ ca dṛṣṭvā bhrāntyā pralapantīṁ kāñcit prati kācid āha—netre netre iti ||90|| (80)

**viśvanāthaḥ : **bandhūka-sthala-kamalābhyāṁ militaṁ kam api tamāla-potakam ālokya śrī-rādhā lalitāṁ darśayantī saharṣautsukyāvegam āha—kṛṣṇaḥ kṛṣṇa iti | paścāt svayam eva vicārya niścinoti—nahi nahi kintu tāpiñchas tamālo’yam | evaṁ pāda-traye’pi niścayānta-sandeho’yam | yad vā, prathamata eva niścinoti—kṛṣṇaḥ kṛṣṇa iti | ato hi nahi nahi tāpiñcha iti | evaṁ sarvatra ||90|| (80)

**viṣṇudāsaḥ : **anulāpa iti | netre netre iti | puṣpāvacaya-miṣeṇa śrī-kṛṣṇa-saṅga-labdhāśayā vṛndāvanam āgatya rādhā nijāntar-vṛttau kṛṣṇa-bhāvanayā tatrastha-tamāle kṛṣṇa-dhiyā padmādiṣu ca tan-netrādi-dhiyā ādau tat-tan-nāmānūdya paścāt svayam eva niścinoti | sarvatra vīpsānandautsukya-vegena | bandhūkālī bandhujīva-puṣpa-śreṇī | bhṛṅgodghoṣaḥ śabdaḥ, tāpiñchas tamālaḥ | viniścayānta-sandeha-nāmālaṅkāraḥ ||89-90||

—o)0(o—

|| 11.91-92 ||

apalāpaḥ—

apalāpas tu pūrvoktasyānyathā yojanaṁ bhavet ||

yathā—

**phullojjvala-vana-mālaṁ **

kāmayate kā na mādhavaṁ pramadā |

**haraye spṛhayasi rādhe **

nahi nahi vairiṇi vasantāya ||

śrī-jīvaḥ : na vyākhyātam.

**viśvanāthaḥ : **pūrvoktasya prathamaṁ svenaivoktasya vākyasya punaḥ svenaivānyathā yojanam anyārtha-karaṇam iti saṁlāpād asau bhidyate ||91||

kalahāntaritā śrī-rādhā sautsukyaṁ rahasi viśākhām āha—phulla- iti | tadaivākasmād āgatya lalitā sopahāsam āha—haraya ity-ādi | punaḥ sa-bhaya-pratibhaṁ śrī-rādhā tāṁ praty āha—nahi nahīti | he vairiṇi ! idam api pravādaṁ dātuṁ tvaṁ samarthāsi iti bhāvaḥ | ahaṁ tu vasantāya spṛhayāmi | phullā ujjvalā vanānāṁ mālā śreṇī yatas tasmai mādhavāyeti | mādhava-śabdena mayā vasanta evābhipreta iti bhāvaḥ ||92|| (81)

**viṣṇudāsaḥ : **apalāpa iti | phullojjvaleti | padyārdhe lalitānurodhena dhṛta-mānāyā rahasi sābhilāṣoktiḥ | mādhavaṁ kṛṣṇaṁ pakṣe vasantam | kiṁ-bhūtaṁ ? phullā ujjvalā ca vana-mālā vana-srak yasya taṁ, pakṣe phullā puṣpitā ujjvalā ca vanamālāraṇya-śreṇir yatra | kā pramadā kāntā na kāmayate nābhilaṣati ? tad-anu kuto’pi tasyā jalpaṁ śrutvā lalitā vadati—haraye spṛhayasi rādhe ! tataḥ sā rādhā sāśaṅkam ātmano vākyam anyārthena yojayati—nahi nahīti | atra vīpsā śaṅkāsūyābhyām | vairiṇīti sambodhanenāsūyā vyaktaiva | vasantāyeti | prastuta-kṛṣṇa-vāci-mādhava-śabdasyānyārtha-yojanayā śaṅkā ca vyaktā ||

uddhava-sandeśe’pi, yathā—

hastenādya priya-sakhi lasat-puṣkarābhena dūrāt


kṛṣṇenāhaṁ mada-kala-dṛśā kampitāṅgī vikṛṣṭā |


nīcair jalpa bhramati purato bhrānta-citte gurus te


hūṁ kālindau pulina-vipine dīpra-dantīśvareṇa ||60||


vṛndāraṇye mama vidadhire nirbharotkaṇṭhitāni


krīḍollāsaiḥ sapadi hariṇā hā mayā kiṁ vidheyam |


jñātaṁ dhūrte spṛhayasi muhur nanda-putrāya tasmai


mā śaṅkiṣṭhāḥ sakhi mama raso divya-sāraṁ gato’bhūt ||61|| ||92||

—o)0(o—

|| 11.93-94 ||

sandeśaḥ—

sandeśas tu proṣitasya sva-vārtā-preṣaṇaṁ bhavet ||

yathā—

vyāhara mathurānāthe mama sandeśa-prahelikāṁ pāntha |

vikalā kṛtā kuhūbhir labhate candrāvalī kva layam ||

**śrī-jīvaḥ : **vyāhareti | candrāvalī-sakhyā uktiḥ | kuhūḥ kokila-dhvanir amāvāsyā ca | candrāvalī tan-nāmnī candra-śreṇī ca | vikalā vaikalya-yuktā kalāhīnā ca | vikalā kṛtā cet tadā kva layaṁ labhata iti praśnaḥ | kṛṣṇākhye pakṣe harāv iti tu pratyuttaram uddeśyam ||94|| (83)

**viśvanāthaḥ : **proṣitasya pravāsa-gatasya kāntasya sthāne ||93|| (82)

padmā śrī-kṛṣṇaṁ sandiśati—vyāhara mathurā-nātha iti | śrī-nanda-gokulaṁ kliśyatu naśyatu vā tatra tasya na kāpi kṣatir iti bhāvaḥ | kintu sa ātmānam atisubuddhimantaṁ manyata ity ato me prahelikāṁ vadatv iti bhāvaḥ | kuhūbhir amāvāsyābhiḥ kokila-dhvanibhiś ca vikalā kalā-hīnā vaikalya-yuktā ca kṛtā candrāvalī candra-śreṇī tan-nāmnī gopī ca kutra layaṁ labhata iti | tataś ca tad-uttara-rūpaṁ padyaṁ śrī-kṛṣṇena tasyai preṣitam | tad yathā—

candrāvalī ced vikalīkṛtā syāt

kuhūbhir āpnoti harau layaṁ sā |

harir vivasvān aghamardanaś ca

layaḥ kṣayaḥ syād upagūhanaṁ ca || iti |

tena prahelikā-preṣaṇa-miṣeṇa sva-sakhyā daśāṁ jñāpayantīnāṁ kim upālabhase ? ahaṁ tu tatra śīghraṁ gamiṣyann atha ca nityam eva tvat-sakhyā saha rame ramayāmi ca, sāpi ca sphūrtiṁ svapnaṁ vā manyata iti saiva candrāvalī rahasi tattvataḥ praṣṭavyeti dhvaniḥ ||94|| (83)

**viṣṇudāsaḥ : **sandeśa iti | proṣitasya pravāsa-gatasya kāntasya | vyāhareti | mathurām adhitiṣṭhati kṛṣṇe tatra gantu-kāma-pathika-dvārā padmā prahelikayā candrāvali-vṛttim āvedayati | pāntha he pathika ! mathurā-nāthe śrī-kṛṣṇe viṣaye mama sandeśa-prahelikāṁ sandeśaḥ saṁvādas tad-rūpāṁ prahelikāṁ vyāhara kathaya | prahelikā-lakṣaṇaṁ yathā vidagdhe—

vyaktī-kṛtya kam apy athaṁ svarūpārthasya gopanāt |

yatra bāhyāntarāv arthau kahyete sā prahelikā || iti |

tām evāha—vikaleti | adṛṣṭa-candra-kalāmāvasyā kuhūḥ bahutve kuhv-antābhiḥ | kartṛbhiḥ sā naṣṭendu-kalāḥ kuhūḥ ity amaraḥ | pakṣe kuhūbhiḥ kokila-kūjitaiḥ | vikalā vigatāḥ kalāḥ kṛṣṇa-pratipadam ārabhyāmāvāsyāparyantaṁ kramaśaḥ pañcadaśa-tithiṣu pañcadaśa-kalā aṁśā yasyās tathā-bhūtā, pakṣe vigatāḥ kalāḥ kalopalakṣita-sarva-sukhollāsa-hetavaḥ saundarya-saubhāgyotsāha-mano-vinodādayo yasyāḥ sā vikalā vihvalā vā | candrāvaliḥ candrāṇāṁ śreṇiḥ | pakṣe tan-nāmnī śrī-kṛṣṇa-preyasī | kva kutra layaṁ līnatāṁ, pakṣe mṛtiṁ, labhate prāpnoti | asyā uttaras tūnneyaṁ kṛṣṇa-pakṣau pakṣe kṛṣṇe eveti ||93-94||

—o)0(o—

|| 11.95-96 ||

atideśaḥ—

so’tideśas tad uktāni mad-uktānīti yad vacaḥ ||

yathā—

vṛthā kṛthās tvaṁ vicikitsitāni

mā gokulādhīśvara-nandanātra |

gāndharvikāyā giram antarasthāṁ

vīṇeva gītiṁ lalitā vyanakti ||

**śrī-jīvaḥ : **vṛtheti | svayam eva racayitvā laliteyaṁ vadatīti niṣparyojanatayā pratītāni vicikitsitāni sandehān | laliteti sva-nāmnā svam evoddiṣṭam ||96|| (84)

**viśvanāthaḥ : **māninīṁ śrī-rādhāṁ praṇaty-ādibhiḥ prasādayantaṁ śrī-kṛṣṇaṁ kim iha rādhāṁ praṇamati itaḥ śīghram apasara tatraiva gatvā tasyā eva padayor muhuḥ muhuḥ pateti lalitā-paruṣotktyāpy āgacchantaṁ śrī-rādhikā-mukhād udeṣyamāṇaṁ kiṁcana vacanaṁ pratīkṣamāṇaṁ taṁ prati vṛndāha—vṛtheti | vicikitsitāni śrī-rādhā sva-mukhena kiṁcin madhuraṁ vā māṁ vakṣyatīti vṛthā sandehān mā kṛthāḥ | vicikitsā tu saṁśayaḥ ity amaraḥ | yato rādhāyā antarasthāṁ hṛdaya-sthāṁ giraṁ lalitā sva-vacanena vyanakti vādayituś citta-sthaṁ gītaṁ vīṇeva ||96|| (84)

**visṇudāsaḥ : **atideśa iti | vṛthā kṛthās tvam iti | kadācin māninyāḥ śrī-rādhikāyā mānopaśamanāya śrī-kṛṣṇena sa-kāku vinayoktirbhir vṛndā-purataḥ prasāditayā lalitayā sānukrośam āśvāsitam api tad-vaco-śraddadhānaṁ kṛṣṇaṁ vṛndā nivedayati | he gokulādhīśvara-nandana ! atra lalitā-vacasi vicikitsitāni saṁśayān—vicikitsā tu saṁśayaḥ ity amaraḥ | mā kṛthāḥ na kuru yato vṛthā mudhaiva | saṁśayasya vṛthātvam evāha—yato gāndharvikāyā rādhāyā avasthāṁ citta-sthitāṁ giraṁ vāṇīṁ lalitā bahir vyanakti prakaṁayati | tatrotprekṣate—vīṇeveti yathā vīṇā kartrī vādayitur antaḥ-sthāṁ gītiṁ tad-upalakṣita-rāgādiṁ bahis tantrī-śabdenaiva vyanakti jñāpayati tadvad iti ||95-96||

—o)0(o—

|| 11.97-98 ||

atha apadeśaḥ—

anyārtha-kathanaṁ yat tu so’padeśa itīritaḥ ||

yathā—

dhatte vikṣatam ujjvalaṁ pṛthu-phala-dvandvaṁ navā dāḍimī

bhṛṅgeṇa vraṇitaṁ madhūni pibatā tāmraṁ ca puṣpa-dvayam |

**ity ākarṇya sakhī-giraṁ guru-janāloke kila śyāmalā **

cailena stanayor yugaṁ vyavadadhe danta-cchadau pāṇinā ||

**śrī-jīvaḥ : **śyāmala-nāmnyāṁ kathañcit proṣite patiṁ-manye kadācid ekānte’bhyajanāṁ kurvantyām akasmād atisaṅkoca-kāraṇasyāgamanaṁ jñāpayantī sakhī tac ca tasmād apalapantī cāturī-viśeṣeṇa prāha—dhatta iti | vikṣataṁ pakṣi-kṣatam | iti sakhī-giram ākarṇyeti kadā ? tatrāha—guror janasya dāsī-lakṣaṇasyāloke dūrād darśane sati ||98|| (86)

**viśvanāthaḥ : **nāndīmukhī paurṇamāsīṁ praty āha—dhatta iti | vikṣataṁ vinā pakṣiṇā śukena kṣataṁ phala-dvayaṁ navā navīnā dāḍimīyaṁ dhatte, tathā bhṛṅgeṇety ādi | vraṇitaṁ vraṇa-yuktī-kṛtam iti sakhī-giraṁ samavadhāpayantyā sakhyā vacanam ākarṇya kadā guru-janasya śvaśrvā āloke tat-kartṛ-dṛṣṭi-kṣepe sati vyavadadhe ācchādayāmāsa | antardhā vyavadhāpuṁsi tv antardhir apavāraṇam ity amaraḥ ||98|| (86)

**viṣṇudāsaḥ : **apadeśa iti | dhatte iti | nijādhara-vakṣojayor vilāsaja-danta-kṣata-nakha-cihnāny ananusandadhānā śyāmalā tat-tal-līlā-vilāsa-magna-cittatvāt anavahitatayā guru-janāgrataḥ smairam āsīt | tad-anu nija-sakhyā anyāpadeśa-vacanena rodhitā sā tad-dvayam eva sahasā pāṇinā vasanena cāvṛṇod ity etad vṛttaṁ nāndīmukhī paurṇamāsī-sākṣān nivedayati | tatra pūrvārdha-padye sakhyā evānyāpadeśa-vacanaṁ—navā dāḍimī kartrī pṛthu-phala-dvandvam | kiṁ-bhūtaṁ ? vikṣatam vibhiḥ pakṣibhiḥ kṣatam | punaḥ kiṁ-bhūtaṁ ? ujjvalaṁ tathā tāmraṁ raktaṁ puṣpa-dvayaṁ ca dhatte | kiṁ-bhūtaṁ ? madhūni pibatā bhṛṅgeṇa vraṇitam | etena dāḍimyāḥ phala-dvandva-puṣpa-dvayoḥ kṣatatvāpadeśena tasyā stanādhara-yugalayoḥ kṣatam asmārayat | iti evaṁ sakhyā anyāpadeśa-giram ākarṇya śrutvā | kutra ? guru-janānām āloke teṣāṁ sākṣād ity arthaḥ | kila niścitaṁ cailena vastreṇa danta-cchadau oṣṭhādharau pāṇinā kareṇa vyavadadhe āvṛtavatī | antardhā vyavadhā puṁsi tv antardhir apavāraṇam ity amaraḥ ||97-98||

—o)0(o—

|| 11.99-100 ||

upadeśaḥ—

yat tu śikṣārtha-vacanam upadeśaḥ sa ucyate ||

yathā chando-mañjaryām—

mugdhe yauvana-lakṣmīr vidyud-vibhrama-lolā

trailokyādbhuta-rūpo govindo’tidurāpaḥ |

tad vṛndāvana-kuñje guñjad-bhṛṅga-sanāthe

śrī-nāthena sametā svacchandaṁ kuru kelim ||

śrī-jīvaḥ : na vyākhyātam.

**viśvanāthaḥ : **tuṅgavidyā māninīṁ śrī-rādhāṁ praty āha—mugdhe iti ||100|| (87)

**viṣṇudāsaḥ : **upadeśa iti | mugdhe iti | śrī-kṛṣṇasya saundaryātiśayādi-kathanāt vṛndāvanasya ramyatva-kathanāc ca māninyāḥ śrī-rādhāyā bhāvoddīpanena tathā tāruṇyasya cānityatva-sūcanena ca tasyā utkaṇṭham utpādya māna-tyāga-pūrvaka-śrī-kṛṣṇāntika-māninīṣu lalitā śrī-rādhām upadiśati | mugdhe he sundari ! yauvana-lakṣmīs tāruṇya-śobhā vidyutas taḍito yo vibhramaḥ aticapala-gati-vilāsas tadval lolā cañcalā trailokyo’dbhutaṁ durlabhaṁ rūpaṁ yasya saḥ parama-sundara-śekhara ity arthaḥ | ata evātidurāpaḥ duṣprāpaḥ tat tasmāt guñjantaḥ śabdāyamānā ye bhṛṅgās taiḥ sa-nāthe ta eva nāthā yatrety arthaḥ | etena vṛndāvana-kuñjasya śobhā-varṇanāt nirjanatvam api sūcitam | śrī-nāthena lakṣmī-kāntena śrī-kṛṣṇeneti parama-duṣprāpasya tasya lābhād atra kṣaṇam api vilambo na yukta iti bhāvaḥ | sametā militā satī svacchandaṁ niḥsādhvasaṁ yathā syāt ||99-100||

—o)0(o—

|| 11.101-102 ||

nirdeśaḥ—

nirdeśas tu bhavet so’yam aham ity ādi-bhāṣaṇam ||

yathā—

seyaṁ me bhaginī rādhā laliteyaṁ ca me sakhī |

viśākheyam ahaṁ kṛṣṇa tisraḥ puṣpārtham āgatāḥ ||

śrī-jīvaḥ : na vyākhyātam.

**viśvanāthaḥ : **so’yam iti puṁstvena nirdeśaḥ sāmānyato jana ity apekṣayā jñeyaḥ ||101|| (88)

viśākhā śrī-kṛṣṇaṁ pṛcchanam ātmanaḥ paricāyayati—seyam iti | tataś ca mayā puṣpa-kedārikā etad-artham eva kṛtā yad bhavatīnāṁ sādhvīnāṁ devopāsikānāṁ pratyahaṁ darśana-bhāgyaṁ bhaved ity ato nityam eva puṣpāṇy avacitya kṣaṇam asyāṁ puṣpa-śālāyāṁ viśramya yathā-śakti mahyaṁ pāritoṣikaṁ kiñcid dattvā gacchateti śrī-kṛṣṇasya pratyuktir jñeyā ||102|| (89)

**viṣṇudāsaḥ : **nirdeśa iti | seyam iti | vṛndāvanāya puṣpāvacayārtham āgatyāḥ śrī-rādhikā-prabhṛtīr dṛṣṭvā śrī-kṛṣṇena—yūyaṁ kāḥ ? kim-arthaṁ vātrāgatāḥ stha ? iti praśne kṛte śrī-viśākhā nirdiśati | arthaḥ sugamaḥ ||101-102||

—o)0(o—

|| 11.103-104 ||

vyapadeśaḥ—

**vyājenātmābhilāṣoktir vyapadeśa itīryate ||
**

yathā—

**vilasan-navaka-stavakā **

kāmya-vane paśya mālatī milati |

**katham iva cumbasi tumbīm **

athavā bhramaro’si kiṁ brūmaḥ ||

śrī-jīvaḥ : na vyākhyātam.

**viśvanāthaḥ : **mālatyāḥ sakhī śrī-kṛṣṇaṁ vipakṣa-gopīr atilālasam avekṣya tad-agre bhṛṅgam āha—vilasan-navaketi | mālatī jātis tan-nāmnī gopī ca | stavako gucchaḥ atiśayoktyā stanaś ca | kāmya-vane pakṣe kāmārhe vane | kāminas tavāvane pālane iti vā | bhramaro bhṛṅgaḥ kāmukaś ca | śleṣeṇa bhramaṁ rāsīti tumbī-cumbanāt pakṣa-dvaye’pi vaidagdhī-lopād upnmattatā sūcitā | etau nirdeśa-vyapadeśau dūtī-prakaraṇocitāv api sakhī-premānubhāva-pradarśanārtham atraivoktau ||104|| (90)

**viṣṇudāsaḥ : **vyapadeśa iti | vilasan-navaketi | kasyāścid yūtheśvaryāḥ kācit priya-sakhī śrī-kṛṣṇānayanārthaṁ vṛndāvanam āgatā satī tatra kayācid anyathā vraja-sundaryā saha sarabhasālāpam ācarantaṁ kṛṣṇaṁ dṛṣṭvā bhramara-vyapadeśataḥ śleṣoktyā kāmyaka-vane saṅketa-sthāṁ sva-sakhīṁ taṁ prati jñāpayati | mālatī jātī pakṣe yuvatir iti vaktṛ-vaiśiṣṭyena tan-nija-yūtheśvary eva vyañjitā |

mālatī jātī yuvati-jyotsnāsu sarid-antare |

kākam ācyāṁ viśālāyāṁ vibhāvaryām apīṣyate || iti viśvaḥ |

kiṁ-bhūtā ? navakā nūtanāś ca te stavakā gucchāś ca navaka-stavakā vilasanto navaka-stavakā yasyāḥ sā | pakṣe, vilasanto’laṅkāratayā virājamānā navaka-stavakā yasyāḥ sā | kiṁ vā, navāś ca te ke mastake’vataṁsitā stavakāś ceti vyākhyeyam | mārute vedhasi vradhne puṁsi kaḥ kaṁ śirombunoḥ iti nānārthaḥ | kāmya-vane śleṣeṇa kāmināṁ yāvad eva vāñchā-mātra-juṣām avane pālake sarvābhīṣṭa-paripūrake | tumbīm alābum | bhramaro’sīti cañcalatā-svābhāvyāt tava etan na citram iti | pakṣe yato bhramaro’si kāmuko’si śleṣeṇa bhramaṁ bhrāntiṁ rāti gṛhṇātīti bhramaraḥ | artha-dvaye’pi kāmuka-bhrāntayor bhadrābhadra-vicārābhāvāt ||103-104||

—o)0(o—

|| 11.105 ||

anubhāvā bhavanty ete rase sarvatra vācikāḥ |

mādhuryādhikya-poṣitvād ihaiva parikīrtitāḥ ||

śrī-jīvaḥ : na vyākhyātam.

**viśvanāthaḥ : **sarvatra rase śānta-prītādāv api ||105|| (91)

**viṣṇudāsaḥ : **sarvatra rase śānta-prītādāv api ||105||

iti śrī-śrī-ujjvala-nīlamaṇau anubhāva-prakaraṇam

||11||

(12)

atha sāttvika-prakaraṇam

|| 12.1 ||

tatra stambhaḥ, sa harṣād, yathā dāna-keli-kaumudyām (36)—

abhyukṣya niṣkaṁ patayālunā muhuḥ

svedena niṣkampatayā vyavasthitā |

pañcālikā-kuñcita-locanā kathaṁ

pañcālikā-dharmam avāpa rādhikā ||

**śrī-jīvaḥ **: atha sāttvikāḥ | niṣkam abhyukṣya patayālunā svedena | pañca ālayo yasyāḥ sā | uttaratra pañcālikā pratimā ||1||

**viśvanāthaḥ : **atha sāttvika-vivṛttiḥ | śrī-kṛṣṇo madhumaṅgalam āha—abhyukṣyeti | niṣkaṁ padakam abhyukṣya patayālunā patana-śīlena svedena niṣkampatayā pañca ālayaḥ sakhyo yasyāḥ sā | pañcālikā-dharmaṁ putrikā-svabhāvaṁ tena rādhikāyāḥ pañcālikā upameti jñeyam | pañcālikā putrikā syāt ity amaraḥ | sākṣād-rati-bharatvena stambho’yaṁ snigdho mukhyaḥ ||1||

viṣṇudāsaḥ : atha sāttvikā iti | sāttvikānāṁ lakṣaṇaṁ, yathā pūrva-rasāmṛte—

kṛṣna-sambandhibhiḥ sākṣāt kiñcid vā vyavadhānataḥ |

bhāvaiś cittam ihākrāntaṁ sattvam ity ucyate budhaiḥ ||1||

sattvād asmāt samutpannā ye ye bhāvās te tu sāttvikāḥ |

snigdhā digdhās tathā rukṣā ity amī trividhā matāḥ ||2||

tatra snigdhāḥ —

snigdhās tu sāttvikā mukhyā gauṇāś ceti dvidhā matāḥ ||3||

tatra mukhyāḥ —

ākramān mukhyayā ratyā mukhyāḥ syuḥ sāttvikā amī |

vijñeyaḥ kṛṣṇa-sambandhaḥ sākṣād evātra sūribhiḥ ||4||

yathā—

kundair mukundāya mudā sṛjantī

srajāṁ varāṁ kunda-viḍambi-dantī |

babhūva gāndharva-rasena veṇor

gāndharvikā spandana-śūnya-gātrī ||5||

mukhyaḥ stambho’yam itthaṁ te jñeyāḥ svedādayo’pi ca ||6||

atha gauṇāḥ—

ratyākramaṇataḥ proktā gauṇās te gauṇa-bhūtayā |

atra kṛṣṇasya sambandhaḥ syāt kiñcid vyavadhānataḥ ||7||

yathā—

sva-vilocana-cātakāmbude

puri nīte puruṣottame purā |

atitāmra-mukhī sagadgadaṁ

nṛpam ākrośati gokuleśvarī ||8||

imau gauṇau vaivarṇya-svara-bhedau |

atha digdhāḥ—

rati-dvaya-vinābhūtair bhāvair manasa ākramāt |

jane jāta-ratau digdhās te ced raty-anugāminaḥ ||9||

yathā—

pūtanām iha niśāmya niśāyāṁ

sā niśānta-luṭhad-udbhaṭa-gātrīm |

kampitāṅga-latikā vraja-rājñī

putram ākula-matir vicinoti ||10||

kampo raty-anugāmitvād asau digdha itīryate ||11||

rūkṣāḥ—

madhurāścarya-tad-vārtotpannair mud-vismayādibhiḥ |

jātā bhaktopame rūkṣā rati-śūnye jane kvacit ||12|| [ bha.ra.si. 2.3.1-12]

gauṇādi-bheda-trayāṇām udāharaṇāni tatra likhitāny apy etasmin rase’nupayuktatvān notthāpitāni, kintu prayoga-vaśāt tatra tatra veditavyāni | eteṣām utpatti-prakāra-kramaś ca tatraiva—

cittaṁ sattvībhavat prāṇe nyasyaty ātmānam udbhaṭam |

prāṇas tu vikriyāṁ gacchan dehaṁ vikṣobhayaty alam |

tadā stambhādayo bhāvā bhakta-dehe bhavanty amī ||15||

te stambha-sveda-romāñcāḥ svara-bhedo’tha vepathuḥ |

vaivarṇyam aśru pralaya ity aṣṭau sāttvikāḥ smṛtāḥ ||16||

catvāri kṣmādi-bhūtāni prāṇo jātv avalambate |

kadācit sva-pradhānaḥ san dehe carati sarvataḥ ||17||

stambhaṁ bhūmi-sthitaḥ prāṇas tanoty aśru-jalāśrayaḥ |

tejasthaḥ sveda-vaivarṇye pralayaṁ viyad-āśrayaḥ ||18||

svastha eva kramān manda-madhya-tīvratva-bheda-bhāk |

romāñca-kampa-vaivarṇyāṇy atra trīṇi tanoty asau ||19||

bahir antaś ca vikṣobha-vidhāyitvād ataḥ sphuṭam |

proktānubhāvatāmīṣāṁ bhāvatā ca manīṣibhiḥ ||20|| [bha.ra.si. 2.3.15-20] ||1||

tatra stambha iti lakṣaṇam asya tatraiva—

stambho harṣa-bhayāścarya-viṣādāmarṣa-sambhavaḥ |

tatra vāg-ādi-rāhityaṁ naiścalyaṁ śūnyatādayaḥ || [bha.ra.si. 2.3.21]

tatra harṣād, yatheti | abhyukṣeti | nīla-maṇḍapikā-ghaṭṭa-deya-śuṣka-vyājād avaruddhāyāḥ śrī-rādhāyāḥ svāvaloka-jāta-harṣa-bhareṇa stabdhatām abhivīkṣya sa kṛṣṇaḥ madhumaṅgalaṁ prati sāścaryam uvāca | iyaṁ śrī-rādhā kim-bhūtā ? pañca ālayaḥ sakhyo yasyāḥ sā pañcālikā | punaḥ kīdṛśī ? kuñcite lajjayā kuṭilībhūte locane yasyāḥ sā | pañcālikāyāḥ putrikāyāḥ dharmaṁ sthāvaratvaṁ katham āpa lebhe ? pāñcālikā putrikā syād vastra-dantādibhiḥ kṛtā ity amaraḥ | punaḥ kīdṛśī ? niṣkampatayā naiścalyena vyavasthitā | kiṁ kṛtvā ? niṣkaṁ padakaṁ,

sāṣṭe śane suvarṇānāṁ hemny ūror bhūṣaṇe pale |

dīnāro’pi ca niṣko’strī iti nānārthaḥ |

svedena nijāṅga-sambhava-gharmeṇa abhyukṣya pariṣicya | kīdṛśena gharmeṇa ? patayālunā patana-śīlena | spṛhi-gṛhi-pati-dayi-nidrā-tandrā-śraddhābhya āluc [pā. 3.2.158] iti śīlādy-arthe āluc | muhuḥ śaśvat | pūrva-rasāmṛte ca tṛtīya-skandhīyaṁ padyaṁ, yathā

yasyānurāga-pluta-hāsa-rāsa-

līlāvaloka-pratilabdha-mānāḥ |

vraja-striyo dṛgbhir anupravṛtta-

dhiyo’vatasthuḥ kila kṛtya-śeṣāḥ || [bhā.pu. 3.2.14] ||2||

—o)0(o—

|| 12.2 ||

bhayād, yathā—

ghana-stanita-cakreṇa cakiteyaṁ ghana-stanī |

babhūva harim āliṅgya niścalāṅgī vrajāṅganā ||

				— digdho’yam |

**śrī-jīvaḥ **: bhayād yatheti | atra bhayaṁ trāsaḥ | digdho’yam iti | atra pūrva-grantho’nveṣaṇīyaḥ, yathoktaṁ—

rati-dvayaṁ vinā bhūtair bhāvair manasa ākramāt |

jane jāta-ratau digdhās te ced raty-anugāminaḥ || [bha.ra.si. 2.3.9] iti |

rati-dvayaṁ cātra śānty-ādir mukhyā hāsādiś ca gauṇīti jñeyam ||2||

**viśvanāthaḥ : **bhayād yathā bhayam atra trāsaḥ | śrī-rādhāyā māninyāś ceṣṭitaṁ dūrād ālokya nāndīmukhī paurṇamāsīm āha—ghanasya meghasya stanita-cakreṇa nirghoṣa-samūhena cakitā trastā | ghana-stanitam iti dhanur-jyā-kari-bṛṁhitādivat | yad vā, ghanena niviḍeneti vyākhyeyam | digdho’yam iti sañcāri-bhāvotthatvāt | yad uktaṁ—

rati-dvaya-vinābhūtair bhāvair manasa ākramāt |

jane jāta-ratau digdhās te ced raty-anugāminaḥ || [bha.ra.si. 2.3.9] iti |

rati-dvayaṁ cātra śānty-ādir-mukhyā hāsādir gauṇīti ||2||

**viṣṇudāsaḥ : **bhayād iti | ghana-staniteti | śrī-kṛṣṇena saha virahamāṇāpi kācid vraja-devī praṇaya-svābhāvyān nirhetu-mānam āpannā tātkālīna-megha-garjana-svana-janita-trāsena svayam eva mānam utsṛjya śrī-kṛṣṇam upagūhitavatīti bahiḥ kuñjād vṛnḍā kāñcit prati varṇayati | ghana-stanita-cakreṇa megha-nirghoṣa-samūhena hetunā, cakitā bhītā satī ghana-stanī ghanau saṅkīrṇau stanau vakṣoruhau yasyāḥ sā | digdho’yaṁ sāttvikaḥ ||2||

—o)0(o—

|| 12.3 ||

āścaryād, yathā—

tava madhurima-sampadaṁ vilakṣya

tri-jagad-alakṣya-tulāṁ mukunda rādhā |

kalaya hṛdi balavac30** -camatkriyāsau**

samajani nirnimiṣā ca niścalā ca ||

śrī-jīvaḥ : na vyākhyātam.

**viśvanāthaḥ : **śrī-rādhāṁ darśayan madhumaṅgalaḥ śrī-kṛṣṇaṁ praty āha—taveti ||3||

viṣṇudāsaḥ : āścaryād yatheti | taveti | kṛṣṇasya lokottara-saundarya-bhara-śobhāvakalanena jāta-stambhāṁ śrī-rādhāṁ vṛndā taṁ prati darśayati | vilakṣya prekṣya tri-jagati alakṣyā adṛśyā tulā sāmyaṁ yasyās tāṁ kalaya paśya | valantī vardhamānā camatkriyā camatkāro yasyāḥ sā | nirnimeṣeti balavac-camatkriyeti ca viśeṣaṇa-dvayam āścarya-bodhakam | niścalā stabdhā ceti vyakta eva stambhaḥ ||3||

—o)0(o—

|| 12.4 ||

viṣādād, yathā—

**vilambam ambhoruha-locanasya **

vilokya sambhāvita-vipralambhā |

saṅketa-gehasya nitāntam aṅke

citrāyitā tatra babhūva citrā ||

śrī-jīvaḥ : na vyākhyātam.

**viśvanāthaḥ : **citrāyāḥ sakhī sva-sakhīm āha—vilambam iti | sambhāviteti | adyāhaṁ vipralabdhaivābhūvam ity arthaḥ ||4||

**viṣṇudāsaḥ : **viṣādād yatheti | vilambam iti | saṅketa-kuñja-madhye kenāpi daiva-yogena śrī-kṛṣṇasyāgamanaṁ niścitya vipralabdhātvam apannāyāś citrāyās tadātvodgata-kheda-bhara-stabdhatāṁ kavir varṇayati | ambhoruha-locanasya śrī-kṛṣṇasya sambhāvito nirṇīto vipralambho viśeṣo yayā sā | aṅke kroḍe, nitāntam atiśayaṁ yathā syāt tathā citrāyitā citra-likhiteva stabdhā babhūva | tatra saṅketa-geha-kroḍe ||4||

—o)0(o—

|| 12.5 ||

amarṣād, yathā—

mādhavasya parivartita-gotrāṁ

śyāmalā niśi giraṁ niśamayya |

**deva-yoṣid iva nirnimiṣākṣī **

chāyayā ca rahitā kṣaṇam ayāsīt ||

śrī-jīvaḥ : gotraṁ nāma | chāyayā kāntyā | pakṣe sva-vyavadhāna-kṛtātāpābhāva-rūpayā | chāyā sūrya-priyā kāntiḥ pratibimbam anātapaḥ iti nānārtha-vargāt ||5||

**viśvanāthaḥ : **śyāmalāyāḥ sakhī śrī-rādhām āha—mādhavasyeti | gotraṁ nāma | he priye pālīty ākārāṁ giram | chāyayā kāntyā ||5||

viṣṇudāsaḥ : amarṣād yatheti | mādhavasyeti | rātrau śyāmalayā saha vikrīḍitaḥ kṛṣṇasya gotra-skhalane jāte tasyā amarṣa-bhara-jāta-stabdhatāṁ kācit tat-sakhī sva-sakhīṁ prati kathayati | parivartitaṁ he śyāmale iti vaktavye anyasyāḥ kasyāścin nāmnā sambodhanāt vinirmitaṁ gotraṁ yasyāṁ giri tāṁ giraṁ vāṇīṁ niśamayya śrutvā deva-yoṣit devāṅganā sā yathā deva-jātitvān nirnimiṣākṣī nimeṣa-śūnyā tathā chāyayā pratibimbena rahitā bhavati, tadvad iyaṁ śyāmalā stabdha-netrā kāntyā tyaktā vivarṇā cāsīd ity arthaḥ | atra nirmineṣākṣīti viśeṣaṇaṁ tasyā stabdhatva-vyañjakam | chāyā sūrya-priyā kāntiḥ pratibimbam anātapaḥ iti nānārthaḥ ||5||

—o)0(o—

|| 12.6 ||

atha** svedaḥ**, sa harṣād, yathā viṣṇu-purāṇe (5.13.55)—

gopī-kapola-saṁśleṣam abhipatya harer bhujau |

pulakodgama-śasyāya svedāmbu-ghanatāṁ gatau ||

**śrī-jīvaḥ : **abhipatya prāpya | pulakodgamaśasyaṁ sampādayituṁ svedāmbūnāṁ ghanatāṁ meghatāṁ prāptau | ghana-śabdasya niviḍa-vācyitvaṁ tu prakṛtam ||6||

**viśvanāthaḥ : **parāśaro maitreym āha—abhipatya prāpya pulakodgama-rūpaṁ śasyaṁ sampādayituṁ svedāmbubhir ghanatvaṁ meghatvaṁ, pakṣe niviḍatāṁ gatau yayatuḥ ||6||

**viṣṇudāsaḥ : **atha sveda iti | asya lakṣaṇaṁ pūrva-rasāmṛte, yathā—

svedo harṣa-bhaya-krodhādi-jaḥ kleda-karas tanoḥ || [bha.ra.si. 2.3.28] iti |

sa harṣād yatheti | gopīti | rāsa-krīḍā-varṇane śrī-parāśaroktiḥ | gopīnāṁ kapolayoḥ saṁśleṣam āliṅganam abhipatya prāpya hareḥ śrī-kṛṣṇasya bhujau kartārau pulakodgama eva tāsāṁ kapola-bhūmau sasyaṁ tasmai tat sampādayituṁ, kriyārthopapadasya ca karmaṇi sthāninaḥ [pā. 2.3.14] iti tum-artha-dhātoś caturthī vidhānāt | svedāmbuni gharma-jalāni tad-yukto yo ghano meghas tattāṁ tad-bhāvaṁ gatau prāptāv iti ||6||

—o)0(o—

|| 12.7 ||

yathā vā—

dhruvam ujjvala-candra-kānta-yaṣṭyā

vidhinā mādhava nirmitāsti rādhā |

yad udañcati tāvakāsya-candre

dravatāṁ sveda-bhara-cchalād bibharti ||

**śrī-jīvaḥ : **dravatīti dravas tad-rūpatāṁ dravavattām ity arthaḥ | khedo’yaṁ na bhavati kintu tadvad drava ity arthaḥ ||7||

**viśvanāthaḥ : **lalitā śrī-kṛṣṇam āha—dhruvam iti | candrakānta-śīlayety anuktvā yaṣṭyety anena tasyāḥ kṛśāṅgatvaṁ tena ca prathama-kaiśoraṁ vyañjitam ||7||

**viṣṇudāsaḥ : **sāmānyato gopīnāṁ harṣaja-svedam udḥṛtyāparitoṣataḥ sva-jīviteśvaryā vaiśiṣṭya-viśeṣeṇa tam udāharati yathā veti | dhruvam iti | gṛhād abhisṛtya vṛndayā saha krīḍā-kuñjāṅgane śrī-kṛṣṇam ālokya svinna-sarvāṅgīṁ śrī-rādhāṁ vilokayantī vṛndā kṛṣṇaṁ sambodhya varṇayati | dhruvaṁ śaṅke ujjvalā yā candra-kānta-śilā-yaṣṭis tayā upādāna-kāraṇena nirmitāsti racitāsti | tatra hetuḥ—yad iti | yad yasmāt tāvakāsya-candre tvadīya-mukha-candramasi udañcati udayati sati sveda-bharasya chalād vyājataḥ dravatāṁ jalatvaṁ bibharti dadhāti |

pūrva-rasāmṛte ca, yathā—

kim atra sūryātapam ākṣipantī

mugdhākṣi cāturyam urīkaroṣi |

jñātaṁ puraḥ prekṣya saroruhākṣaṁ

svinnāsi bhinnā kusumāyudhena || [bha.ra.si. 2.3.29] ||7||

—o)0(o—

|| 12.8 ||

bhayād, yathā—

mā bhūr viśākhe taralā vidūrataḥ

patis tavāsau niviḍā latā-kuṭi |

mahā prayatnena kṛtāḥ kapolayoḥ

svedoda-bindur makarīr vilumpati ||

śrī-jīvaḥ : na vyākhyātam.

**viśvanāthaḥ : **kuñje saṁbhuktāṁ viśākhāṁ daivāt patiṁmanya-gopāgamana-śravaṇena bibhyatīṁ prasādhayan śrī-kṛṣṇaḥ prāha—mā bhūr iti ||8||

**viṣṇudāsaḥ : **bhayād yatheti | mā bhūr iti | keli-kuñje vihārānantaraṁ svādhīnena śrī-kṛṣṇena patrabhaṅga-racanādinālaṁ-kriymāṇāṁ viśākhāṁ daivāt tatra vidūrān māyā-bhartur avalokana-jāta-bhiyā svidyantīṁ śrī-kṛṣṇaḥ sāntvayati | arthaḥ spaṣṭaḥ ||8||

—o)0(o—

|| 12.9 ||

**krodhād, **yathā—

khinnāpi gotra-skhalanena pālī

śālīna-bhāvaṁ chalato vyatānīt |

tathāpi tasyāḥ paṭam ārdrayantī

svedāmbu-vṛṣṭiḥ krudham ācacakṣe ||

**śrī-jīvaḥ : **śālīna-bhāvaṁ mṛdu-ceṣṭām ||9||

**viśvanāthaḥ : **nāndīmukhī paurṇamāsīm āha—gotra-skhalanena he priye śyāmale iti śrī-kṛṣṇa-kartṛka-sambodhanena antaḥ khinnāpy avahitthayā śālīna-bhāvaṁ sauśīlyam ||9||

**viṣṇudāsaḥ : **krodhād, yatheti | khinnāpīti | pālyā saha krīḍā-kuñje viharataḥ kṛṣṇasya gotra-skhalane jāte sati nija-sauśīlyataḥ nirbandhād avahitthām urīkurvāṇā api tasyā svāntastha-krodhāveśena svedodgamaḥ prakaṭo’bhūd iti kācit sakhī kāñcid anyāṁ prāha | śālīna-bhāvam adhṛṣṭatā, syād adhṛṣṭas tu śālīnaḥ ity amaraḥ | chalataḥ vyājāt | ārdrayantī kledayantī | ācacakṣe uktavatī ||9||

—o)0(o—

|| 12.10 ||

atha romāñcaḥ | sa āścaryād, yathā—

cumbantam ālokya camūru-cakṣuṣāṁ

camūr amūṣāṁ yugapan mura-dviṣam |

vyomāṅgane tatra surāṅganāvalī

romāñcitā vistṛta-dṛṣṭir ābabhau ||

śrī-jīvaḥ : na vyākhyātam.

**viśvanāthaḥ : **śrī-kṛṣṇasya rāsa-līlāṁ pṛcchantīṁ gārgīṁ paurṇamāsī prāha—cumbantam iti ||10||

**viṣṇudāsaḥ : **atha romāñca iti | asya lakṣaṇaṁ pūrva-rasāmṛte, yathā—

romāñco’yaṁ kilāścarya-harṣotsāha-bhayādijaḥ |

romṇām abhyudgamas tatra gātra-saṁsparśanādayaḥ || [bha.ra.si. 2.3.32] iti |

sa āścaryād, yatheti | cumbantam iti | rāsotsave pratyekam ekadaiva sarvābhir vraja-devībhiḥ saha viharantaṁ kṛṣṇaṁ vīkṣya vimāna-cāriṇīnāṁ devāṅganānāṁ vismayotphullatayā pulakodgamaḥ kavi-caraṇair varṇyate | camūru-cakṣuṣāṁ hariṇākṣīṇām amūṣāṁ gopīnāṁ camūḥ śreṇīḥ yugapad ekadaiva cumbantaṁ mura-dviṣaṁ kṛṣṇaṁ vyomāṅgane ākāśa-parisare vistṛta-dṛṣṭir iti viśeṣaṇam āścarya-bodhakam ||10||

—o)0(o—

|| 12.11 ||

**harṣād, **yathā śrī-daśame (10.32.8)—

taṁ kācin netra-randhreṇa hṛdi-kṛtya nimīlya ca |

pulakāṅguly-upaguhyās te yogīvānanda-samplutā ||

**śrī-jīvaḥ : **yogīva saṁyogīva yathā syāt tathāste sma ||11||

**viśvanāthaḥ : **śrī-śukaḥ parīkṣitam āha—tam iti | kācid gopī netra-randhreṇa hṛdi-kṛtyeti bhāgyātiśayena prāpto’yaṁ punar apy antardhāsyatīti śaṅkayeti bhāvaḥ ||11||

**viṣṇudāsaḥ : **harṣād yatheti | tāṁ kācid iti | rāsa-mahotsave tirodhāya punar akasmāt tatraivāvirbhūtaṁ kṛṣṇaṁ samprāpya kasyāścic ceṣṭitaṁ śrī-śukadevo varṇayati | netra-randhreṇa dvāra-bhūtena hṛdi kṛtya nidhāya | punar netre nimīlya mudrayitvā upaguhya pariṣvajya | gītāvalau (16) ca—

pulakam upaiti bhayān mama gātram |

hasasi tathāpi madād atimātram ||

vāraya tūrṇam imaṁ sakhi kṛṣṇam |

anucita-karmaṇi nirmita-tṛṣṇam ||dhruva||

jāne bhavatīm eva vipakṣām |

mām upanītā yad vana-kakṣām ||

adya sanātanam atisukha-hetum |

na parihariṣye vidhi-kṛta-setum || iti ||11||

—o)0(o—

|| 12.12 ||

yathā vā, śrī-rukmiṇī-svayaṁvare—

romāṇi sarvāṇy api bāla-bhāvāt

priya-śriyaṁ draṣṭum ivotsukāni |

tasyās tadā korakitāṅga-yaṣṭer

udgrīvikā-dānam ivānvabhūvan ||

**śrī-jīvaḥ : **bāla-bhāvād iti | bāla-keśas tat-sajātīyatvād atra romasv api bālatvam āropyate | tataś cārbhaka-samāna-paryāyatayā tat-svabhāvād iva | udgatā grīvā saiva udgrīvikā tasyā dānaṁ tatrārpaṇaṁ tad evānvabhūvan svīcakrur ity arthaḥ ||12||

viśvanāthaḥ : svayaṁvara iti | śrī-kṛṣṇaṁ prati svayaṁ likhita-patrī-dvāraiva svayaṁvaraṇaṁ jñeyam | tad grantha-kṛtaḥ śrīmad-īśvara-purī-śrī-pādāḥ sva-śiṣyān āha—romāṇīti | tasyā śrī-rukmiṇyā bāla-bhāvāt bālatvāt | atra keśavācaka-bāla-śabde sva-sajātīyāni romāṇi lakṣyante tataś ca bāla-bhāvāt bālakatvād iva gāmbhīryātiśayokteḥ priya-śriyaṁ sunandākhya-brāhmaṇa-mukhāc chrutasyāgatasya priyasya śrī-kṛṣṇasya śriyaṁ śobhāṁ draṣṭum utsukāni | udgatā grīvikā anukampārthaka-pratyayena sukumārā grīvety arthaḥ | tasyā dānam arpaṇam iva romāṇi śrī-kṛṣṇaṁ draṣṭuṁ grīvām uccīcakrur ity arthaḥ ||12||

viṣṇudāsaḥ : abhīṣṭa-lābhaja-romaharṣaṇam udāhṛtya tatra harṣa-lakṣaṇe ādi śabda-gṛhītatvād abhīṣṭa-śravaṇaṁ tu harṣa-hetukaṁ tad udāharati—yathā veti | romāṇīti | śrī-kṛṣṇasyāgamanaṁ brāhmaṇa-mukhataḥ śrutvā śrī-rukmiṇyā ānanda-samplava-magnāyā romaharṣas tad-grantha-kāraiḥ śrīmad-īśvara-purī-caraṇair varṇyate | tasyā rukmiṇyā bāla-bhāvāt romatvāt śleṣeṇa bālasya śiśor yo bhāvaḥ śaiśavaṁ tasmāt hetoḥ priyā śrīr lakṣmīr yasya taṁ śrī-kṛṣṇam | udgrīvikā uccair grīvayā nirīkṣaṇaṁ tayā ādānaṁ grahaṇam iva anvabhūvan anubhūtavanti | kiṁ-bhūtāyās tasyā ? korakitā kuṭmaitā aṅga-yaṣṭir yasyāḥ | pūrva-rasāmṛte’pi (2.3.34) daśame—

kiṁ te kṛtaṁ kṣiti tapo bata keśavāṅghri-

sparśotsavotpulakitāṅga-ruhair vibhāsi |

apy aṅghri-sambhava urukrama-vikramād vā

āho varāha-vapuṣaḥ parirambhaṇena || [bhā.pu. 10.30.10] iti ||12||

—o)0(o—

|| 12.13 ||

bhayād, yathā—

parimala-caṭule dvirepha-vṛnde

mukham abhi dhāvati kampitāṅga-yaṣṭiḥ |

vipula-pulaka-pālir adya pālī

harim adharīkṛta-hrī-dhurāliliṅga ||

śrī-jīvaḥ : na vyākhyātam.

viśvanāthaḥ : pālyāḥ sakhī sva-sakhīr āha—parimaleti ||13||

viṣṇudāsaḥ : lakṣaṇa-krama-prāptasyotsāhasya vīra-rasa-sthāyitvād atrānuyuktatayā taj-janya-romāñco nodāhṛtaḥ | bhayād yatheti | parimaleti | kuñja-gṛhe śrī-kṛṣṇena saha viharamāṇāyā api praṇaya-svābhāvyān nirhetu-mānam ālambya tūṣṇīṁ sthitāyāḥ pālyāḥ ṣaṭpada-daṁśa-bhayato romāñcodgama-pūrvakaṁ svayaṁ-grāhāśleṣaṁ bahiḥ kuñjato viloko kācit tat-sakhī kāñcit prati sa-kautukaṁ varṇayati | parimalaiḥ vimardottha-gandhair hetubhiś | caṭule cañcale | dvirepha-vṛnde bhramara-nikare | mukham abhi mukhaṁ prati dhāvati sati adharīkṛtā adhaḥ-kṛtā hrī-dhurā lajjā-bhāro yayā sā ||13||

—o)0(o—

|| 12.14 ||

atha svara-bhaṅgaḥ, sa viṣādāt, yathā śrī-gīta-govinde (6.10)—

vipula-pulaka-pāliḥ sphīta-sītkāram antar-

janita-jaḍima-kāku-vyākulaṁ vyāharantī |

tava kitava vidhāyāmanda-kandarpa-cintāṁ

rasa-jala-nidhi-magnā dhyāna-lagnā mṛgākṣī ||

**śrī-jīvaḥ : **tava dhyāna-lagnā satī amanda-kandarpa-cintāṁ vidhāya rasa-jala-nidhim agrāsīd iti yojyam | tan-nimagnatve lakṣaṇam—vipula-pulakety ādi ||14||

**viśvanāthaḥ : **vāsaka-sajjāyāḥ śrī-rādhāyāḥ sakhī śrī-kṛṣṇaṁ prati tad-aprāpti-janitaṁ tasyā anutāpaṁ jñāpayantī sopālambham āha—vipuleti | he kitava iti | tava dhūrtatādya phalantī tvāṁ strī-vadha-bhāginaṁ kariṣyatīti bhāvaḥ | jaḍimnā yaḥ kākus tena vyākulaṁ sa-gadgadam ity arthaḥ | kula-dharma-lajjādikaṁ yad atyajaṁ tat-phalam idam eva yad atra jājvalīmīti vyāharantī | rasa-jala-nidhau viṣa-samudre | śṛṅgārādau viṣe vīrye guṇe roge drave rasaḥ ity amaraḥ ||14||

viṣṇudāsaḥ : atha svara-bhaṅga iti | asya lakṣaṇaṁ ca tatraiva—

visāda-vismayāmarṣa-harṣa-bhīty-ādi-sambhavam |

vaisvaryaṁ svara-bhedaḥ syād eṣa gadgadikādi-kṛt || [bha.ra.si. 2.3.37] iti |

sa viṣādāt, yatheti | vipula-pulaketi | kalahāntaritā-kāntatvena viṣaṇṇāyāḥ śrī-rādhāyāḥ vyākulatāṁ tad-virahākrānta-cetasi śrī-kṛṣṇe sakhī nivedayati | he kitava śaṭha ! mṛgākṣī prakaraṇa-labdhā śrī-rādhā, tava yo’manda-kandarpaḥ mahā-kāmas tat-kṛta-kleśas tasya cintāṁ vidhāya smṛtiṁ kṛtvā | dhyāna-lagnā satī rasa-jaladhau viṣa-samudre nimagnā suduḥsaham api tvad-virahaja-nija-duḥkham anādṛtya kāma-kṛta-duḥkha-smaraṇān mahā-santaptā babhūvety arthaḥ | śṛṅgārādau viṣe vīrye guṇe rāge drave rasaḥ iti nānārthaḥ | kiṁ-bhūtā sā ? vipulā viśālā mūlata ucchūnā pulaka-pāliḥ romāñca-śreṇir yasyāḥ sā |

kiṁ kurvatī ? sphītaḥ samṛddhaḥ śītkāro yatra tad yathā syāt tathā tvad-viraha-duḥkha-dhyānenāntarmanasi janita utpādito yo jaḍimā jāḍyaṁ tena yā kākuḥ svara-vikāras tayā vyākulaṁ vyagraṁ ca yathā syāt tathā vyāharantī kim api kim api jalpantī | pūrva-rasāmṛte ca, yathā—

vraja-rājñi rathāt puro hariṁ

svayam ity ardha-viśīrṇa-jalpayā |

hriyam eṇadṛśā gurāv api

ślathayantyā kila roditā sakhī || [bha.ra.si. 2.3.38] iti ||14||

—o)0(o—

|| 12.15 ||

**vismayād, **yathā—

guru-sambhrama-stimita-kaṇṭhayā mayā

kara-saṁjñayāpi bahudhāvabodhitā |

na punas tvam atra hari-veṇu-vādane

pulakān vilokitavatī latāsv api ||

śrī-jīvaḥ : na vyākhyātam.

**viśvanāthaḥ : **śrī-rādhā lalitām āha—guru-sambhramo’bhisārārtham āvegas tena stimitaḥ stabdhaḥ kaṇṭho yasyās tayā | ataḥ spaṣṭaṁ vaktum asāmarthyāt kara-saṁjñayā hasta-cālanenāpi | saṁjñā syāc cetanā nāma hastādyaiś cārtha-sūcanā ity amaraḥ ||15||

**viṣṇudāsaḥ : **vismayād, yatheti | guru-sambhrameti | kācid vraja-devī śrī-kṛṣṇa-veṇu-raveṇa jāta-pulakāḥ vallī-śreṇīr dṛṣṭvā vismita-cittā satī sva-sakhīṁ prati kathayati | gurutaro yaḥ sambhrama āvegas tena stimitaḥ stabdhaḥ kaṇṭho yasyās tayā | atha kara-saṁjñayāpi bahudhā avabodhitā vijñāpitā puraḥ agrataḥ | atrāsminn eva nikuñja-sadane ||15||

—o)0(o—

|| 12.16 ||

amarṣād, yathā—

preyasyaḥ paramādbhutāḥ kati na me dīvyanti goṣṭhāntare

tāsāṁ nojjvala-narma-bhaṅgibhir api prāpto’smi tuṣṭiṁ tathā |

dvitrair adya muhus taraṅgad-adhara-grastārdha-varṇair yathā

rādhāyāḥ sakhi roṣa-gadgada-padair ākṣepa-vāg-bindubhiḥ ||

**śrī-jīvaḥ : **roṣa-gadgada-padair iti | atra jāta-gadgada-padaiḥ iti vā pāṭhaḥ | padam atra vyavasāyaḥ | padaṁ vyavasita ity ādi nānārtha-vargāt ||16||

**viśvanāthaḥ : **rādhayā saha saṅkīrṇa-sambhogānantaraṁ kadācid rahasi śrī-kṛṣṇo viśākhāṁ prati sarasodgāram āha—preyasya iti | ākṣepa-vācāṁ bhoḥ karālikā-naptrī—krīḍā-kuraṅga-kapaṭa-kuṭila-naṭī-sūtradhāra, man-netra-vīthīṁ mā dūṣaya tvaritam apasarety ādi lakṣaṇānāṁ bindubhiḥ kaṇair ity anena vācām amṛta-nadītvam āropitam | kīdṛśaiḥ ? roṣeṇa gadgada-yutāni aspaṣṭāni padāni suptiṅ-antāni yeṣu taiḥ | tatrāpi taraṅgan taraṅga ivācaran | kampamāna ity arthaḥ | evaṁ-bhūtaṁ yo’dharas tena grastāḥ mliṣṭā ardhārdhā varṇā yeṣu taiḥ | atra roṣa ity asya vyabhicāriṇaḥ sva-śabda-vācyatvaṁ nāma doṣo nāśaṅkanīyaḥ | gadgadety-ādīnāṁ tad-anubhāvānāṁ hetutvena tasya vācyatayaiva hetv-alaṅkārasya svabhāvokteś copasthāpakatvena camatkārādhikya-poṣaṇāt | na tu jāta-gadgada-padair iti pāṭhe tasya gamyamānatvena tathā camatkāra iti dhyeyam | na ca vyabhicāri-rasa-sthāyi-bhāvānāṁ śabda-vācyateti-lakṣaṇasya sārvatrikatvam ālaṅkārikair abhimatam | yad uktaṁ kāvya-prakāśa eva—na doṣaḥ sva-padenoktāv api sañcāriṇaḥ kvacit iti ||16||

**viṣṇudāsaḥ : **amarṣād, yatheti | preyasya iti | śrī-rādhāyāḥ parokṣaṁ kadācit prastāva-vaśena śrī-kṛṣṇas tad-guṇa-mādhuryam anusmṛtya viśākhāṁ sambodhya varṇayati | ākṣepa-vāg-bindubhir iti viśeṣya-padaṁ dvau vā trayo vā dvitrās taiḥ muhuḥ śaśvat taraṅgan kampamāno yo’dharas tasmin grastaṁ mliṣṭam ardhaṁ varṇam akṣaraṁ yatra taiḥ | roṣeṇāmarṣeṇa gadgada-yuktāni padāni prakṛti-pratyayārtha-yuktāḥ śabdā yatra tathā-bhūtaiḥ | pūrva-rasāmṛte (2.3.40) ca daśama-skandha-padyaṁ, yathā—

preṣṭhaṁ priyetaram iva pratibhāṣamāṇaṁ

kṛṣṇaṁ tad-artha-vinivartita-sarva-kāmāḥ |

netre vimṛjya ruditopahate sma kiñcit

saṁrambha-gadgada-giro’bruvatānuraktāḥ || [bhā.pu. 10.29.30] iti ||16||

—o)0(o—

|| 12.17 ||

**harṣād, **yathā śrī-rukmiṇī-svayaṁvare—

paśyema taṁ bhūya iti bruvāṇāṁ

sakhīṁ vacobhiḥ kila sā tatarja |

na prīti-karṇe-japatāṁ gatāni

vidāmbabhūva smara-vaikṛtāni ||

śrī-jīvaḥ : taṁ bhūyaḥ paśyemety asya mā vyagrā bhūd ity ākṣepa-labhyam | bhūya iti tasyaiva kaveḥ prabandhānusāreṇa pūrvam api darśanaṁ jātam iti jñeyam | karṇejapaḥ sūcakaḥ ||17||

viśvanāthaḥ : tad-grantha-kṛta evāhuḥ—paśyemeti | he sakhi rukmiṇi kiṁ vyagrāsi ehi, kenacin miṣeṇa taṁ bhūyaḥ paśyema iti | asmado dvayoś ca iti bahutvam | vacobhir iti | he lampaṭe sakhi, kiṁ nija-dharmaṁ para-muṇḍe pātayasi | svaṁ svayam eva spaṣṭaṁ paśyety avahitthayā śrī-kṛṣṇa-darśane prīty-abhāvaṁ vyañjayantī sā rukmiṇī prīteḥ karṇejapatāṁ sūcakatvaṁ gatāni prāptāni svara-vaikṛtāni kaṇṭha-svara-bhedān na vidāmbabhūva nānusandhatte sma | sā vacasā sva-premāṇaṁ gopayāmāsa | vacas tu tasyāḥ premāṇaṁ spaṣtayāmāsa iti sā paramāmarṣety arthaḥ | karṇejapaḥ sūcakaḥ syāt ity amaraḥ | uṣavid ity ādinā liṭyām ||17||

**viṣṇudāsaḥ : **harṣād, yatheti | paśyemeti | kuṇḍina-nagara-prāptasya kṛṣṇasya sa-sakhī śrī-rukmiṇī-devī rahasi prathamam eka-vāraṁ darśanaṁ prāpya punar api darśanotkāṁ sva-sakhīm avahitthayā nivārayantyā rukmiṇyāḥ svara-vaikṛtenāntaḥ-sthānandaḥ prakaṭo’bhūd iti grantha-kāreṇa śrīmad-īśvara-purī-caraṇena varṇyate | sā rukmiṇīti prakaraṇa-balāj jñeyam | taṁ kṛṣṇaṁ bhūyaḥ punar api paśyema avalokayema | prīteḥ karṇejapatāṁ sūcakatvaṁ gatāni prāptāni |

karṇe-japaḥ sūcakaḥ syāt ity amaraḥ | tat-puruṣe kṛti bahulam [pā. 6.3.14] iti saptamyā aluk | na vidāmbabhūva jñātavatī | uṣa-vida-jāgṛbhyo’nyatarasyām [pā. 3.1.38] iti vaikalpiko liṭyām | smara-vaikṛtāni vaisvaryāṇi ||17||

—o)0(o—

|| 12.18 ||

bhīter, yathā—

prathama-saṅgama-narmaṇi sādhvasa-

skhalitayāpi girā sakhi rādhikā |

nava-sudhā-hradinīṁ madirekṣaṇā

śruti-taṭe mama kāñcid avīvahat ||

śrī-jīvaḥ : na vyākhyātam.

**viśvanāthaḥ : **śrī-kṛṣṇo viśākhām āha—prathama-saṅgame sambhogasya prathama-dine sakhi padmini, madhupam imam atitṛṣṇārtaṁ dayasva sva-makaranda-dānād anumatyeti mayā kṛte surata-prārthana-samaye narmaṇi yat sādhvasaṁ bhayam ena skhalitayā girā nahi nahīti vācā | madirekṣaṇā khañjanākṣīti kaṭākṣeṇa dattānumatiḥ sā avīvahat vāhayāmāsa ||18||

viṣṇudāsaḥ : bhīter, yatheti | prathameti | nava-milana-samaye rādhāyāḥ sambhrama-janita-gadgada-vacanāmṛtam āpīya śrī-kṛṣṇas tat-parokṣaṁ lalitāṁ sambodhya tat ślāghate | prathama-saṅgame yan narma parihāsas tasmin viṣaye sādhvasena sambhrama-miśra-śraddhayā skhalitayā kaṇṭhāntar eva bhinnayā girā vācā | navā nūtanā cāsau sudhā-hradinī amṛta-saric ca tāṁ madirekṣaṇā matta-khañjana-locanā | śruti-taṭe karṇāṅgane kāñcid anirvacanīyām | avīvahat vāhayāmāsa ||18||

—o)0(o—

|| 12.19 ||

atha** vepathuḥ, **sa trāsena, yathā—

**keśavo yuvati-veśa-bhāg ayaṁ **

bāliśaḥ kila patis tavāgrataḥ |

rādhike tad api mūrtir adya te

kiṁ pravāta-kadalī-tulāṁ dadhe ||

**śrī-jīvaḥ : **bāliśo mūrkhaḥ | na kuñcid ūhituṁ śakta ity arthaḥ | prakṛṣṭo vāto yasyāṁ kadalyāṁ tat-tulām ||19||

**viśvanāthaḥ : **kadācij jaṭilayā nirudhyamānatvād divase’bhisartum aksāmāyāḥ śrī-rādhāyāḥ pārśve strī-veṣa-dhāriṇi āgatyopaviṣṭavati akasmād abhimanyau ca tadaiva gṛhaṁ kiñcit kāryārthaṁ praviṣṭavati bhītāṁ śrī-rādhāṁ viśākhā nīcair āha—keśava iti | bāliśo nirbuddhir na kiñcid apy ūhituṁ śakta ity arthaḥ | prakṛṣṭo vāto yasyāṁ kadalyāṁ tat-tulām ||19||

**viṣṇudāsaḥ : **atha vepathur iti | asya lakṣaṇaṁ ca tatraiva, yathā—

vitrāsāmarṣa-harṣādyair vepathur gātra-laulya-kṛt || [bha.ra.si. 2.3.43] iti |

sa trāsena, yatheti | keśava iti | kadācij jaṭilayā nirbandhato gṛha eva niruddhāyāṁ sva-vadhvāṁ parama-cāturī-dhurīṇena kṛṣṇena vanitā-veśam urīkṛtya tasyā sannidhiṁ prāpte sati daiva-yogatas tadaiva gṛhāgatam abhimanyum abhīkṣya trāsena kampita-sarvāṅgīṁ tāṁ viśākhā samāśvāsayati | bāliśo mūrkhaḥ | ajñe mūḍha-yathājāta-mūrkha-vaidheya-bāliśāḥ ity amaraḥ | kiṁ kathaṁ pravāta-kadalī mahā-samīra-yuktā rambhā tasyās tulāṁ sādṛśyaṁ dadhe dhṛtavatī | snigdhasya bheda-viśeṣo gauṇo’yaṁ kampaḥ | pūrva-rasāmṛte ca, yathā—

śaṅkhacūḍam adhirūḍha-vikramaṁ

prekṣya vistṛta-bhujaṁ jighṛkṣayā |

hā vrajendra-tanayeti-vādinī

kampa-sampadam adhatta rādhikā || [bha.ra.si. 2.3.44] iti ||19||

—o)0(o—

|| 12.20 ||

**amarṣeṇa, **yathā—

yadi kupitāsi na padme

kiṁ tanur utkampate prasabham |

vicalati kuto nivāte

dīpa-śikhā nirbhara-snigdhā ||

**śrī-jīvaḥ : **nivāte vāta-praveśa-rahite deśe | nivāta-kavaca-śabdavat prayogaḥ dṛśyate ca | yathā dīpo nivāta-stho neṅgate [gītā 6.19] ity ādau ||20|| (21)

**viśvanāthaḥ : **śrī-kṛṣṇo māninīṁ śrī-padmāṁ pratyāha—yadīti | nivāte nirvāta-pradeśe ity arthaḥ | nīty-upasargaḥ kadācin nivṛtty-arthe vartate | yathā dīpo nivāta-stho neṅgate [gītā 6.19] ity ādau | nivāta-dīpa-stimitena cakṣuṣā iti raghu-vaṁśa-kāvye ca | nivāte ye guṇāḥ proktās te guṇāḥ karṇa-bandhane iti vaidyake ca ||20|| (21)

**viṣṇudāsaḥ : **amarṣeṇa, yatheti | yadīti | kadācit śrī-kṛṣṇena gotra-skhalitatvena lalitākhyayā padmāyāṁ sambodhitāyāṁ satyāṁ parama-duḥsahāmarṣa-kṣubhitām api bahir avahitthāṁ kurvatīṁ tāṁ śrī-kṛṣṇaḥ savinayam āha | vicalati prakampate kuto hetoḥ nivāte vātābhāve sati nirbhara-snigdhā atiśaya-praṇaya-yuktā snehas taila-ghṛtādis tad-atiśayavatīti śleṣeṇa ||20||

—o)0(o—

|| 12.21 ||

harṣeṇa, yathā—

vallava-rāja-kumāre

milite purataḥ kim ātta-kampāsi |

**tava peśalāsmi pārśve **

laliteyaṁ pariharātaṅkam ||

**śrī-jīvaḥ : **peśalā caturā ||21|| (20)

**viśvanāthaḥ : **puṣpam avacinvatīṁ śrī-rādhāṁ lalitāha—vallaveti | peśalā caturā ||21|| (20)

**viṣṇudāsaḥ : harṣeṇa, yatheti | vallaveti | **śrī-kṛṣṇa-saṅgama-lālasayā sūryārādhana-miṣeṇa vṛndāvanam āgatāṁ śrī-rādhāṁ tatra kṛṣṇa-darśanānandaja-kampa-vivaśāṅgīm apy avahitthayā bhaya-hetuko’yaṁ mama kampa iti vyañjayantīṁ tāṁ lalitā āśvāsayati | kiṁ katham ātto gṛhīta-kampo yayā sā | peśalā caturāsmi | parihara apanaya ātaṅkaṁ śaṅkām |

pūrva-rasāmṛte ca, yathā—

vihasasi kathaṁ hatāśe

paśya bhayenādya kampamānāsmi |

cañcalam upasīdantaṁ

nivāraya vraja-pates tanayam || [bha.ra.si. 2.3.46] iti |

gītāvalau (34) ca—

kim ayaṁ racayati nayana-taraṅgam |

kairavinī na hi bhajati pataṅgam ||

vāraya mādhavam udyad-anaṅgam |

spṛśati yathāyaṁ na sakhi mad-aṅgam ||dhruva||

kampikarān mama patati lavaṅgam |

tvam api tathāpi na muñcasi raṅgam ||

kam api sanātana-dharmam abhaṅgam |

na parihariṣye hṛdi kṛta-saṅgam ||34|| iti ||21||

—o)0(o—

|| 12.22 ||

atha vaivarṇyam, tad viṣādād, yathā—

madhurima-bharair muktasyālaṁ kalaṅkita-kuṅkumair

dvirada-radana-śyenīm ābhāṁ cirāya vitanvataḥ |

vidhur api tulām āptas tasyā mukhasya bakīripo

vada param ataḥ sāraṅgyākṣyāḥ kim asti viḍambanam ||

**śrī-jīvaḥ : **śyenī śveta-varṇā | tasyā sāraṅgākṣyā iti tac-chabdena vaiśiṣṭya-vyaktiḥ | ata eva vidhu-tulitatvaṁ vikṛtaṁ syāt ||22||

**viśvanāthaḥ : **vipralabdhāyāḥ śrī-rādhāyāḥ sakhī śrī-kṛṣṇam āha—madhurimeti | dvirado hastī śyenī śvetāṁ tasyā mukhasya sāhajika-mādhurye’pasṛte sati vaivarṇyena pāṇḍimany udbhūte sati | vidhurapīty ādi | anyathā vidyud-varṇo vidhus trilokyāṁ kvāste yena tad-upamā syād iti vadety ādinā viḍambanaṁ tu tasyās tvayā utpāditam eva, sampraty agre daśamī daśaivāvaśiṣyate ity āha—bakī-ripo pūtanā-ghātin, strī-vadhe’pi tava bhayaṁ nāstīti bhāvaḥ | pratīpa-nāmāyam alaṅkāraḥ ||22||

**viṣṇudāsaḥ : **atha vaivarṇyam iti | asya lakṣaṇaṁ ca tatraiva—

viṣāda-roṣa-bhīty-āder vaivarṇyaṁ varṇa-vikriyā |

bhāva-jñair atra mālinya-kārśyādyāḥ parikīrtitāḥ || [bha.ra.si. 2.3.47] iti |

tad viṣādād yatheti | madhurimeti | vipralambhāyāś candrāvalyāḥ klama-bhara-jāta-vaivarṇyaṁ padmā śrī-kṛṣṇasyāntikam upavrajya tam upālabhamānā sākṣepam āvedayati | bakīripo he pūtanā-ghātin ! iti bālyam evārabhya strī-vadha-śīlatvāt parama-nirdaya ! tasyās candrāvalyā mukhasya tulāṁ sāmyaṁ vidhuḥ candro’pi āptaḥ labdhaḥ | ataḥ paraṁ viḍambanaṁ kadarthanaṁ sāraṅgyākṣyāḥ mṛga-nayanāyāḥ vada kathaya kim asti ? kim api nāstīty arthaḥ |

kiṁ-bhūtasya mukhasya ? madhurima-bharair mādhuryonnāhaiḥ muktasya hīnasya | alam atiśayena paryāptam | alaṁ bhūṣaṇa-paryāpti-śakti-vāraṇa-vācakam ity avyaya-nānārthaḥ | madhurima-bharaiḥ kiṁ-bhūtaiḥ ? kalaṅkitāni dūṣitāni sva-suṣamayā nyak-kṛtāni kuṅkumāni yais taiḥ | mukhasya kiṁ kurvataḥ ? cirāya bahu-kālataḥ dvirado hastī tasya radana dantāḥ ta iva śyenīṁ śvetām ābhāṁ kāntiṁ vitanvataḥ prakāśayataḥ | pratīpa-nāmāyam alaṅkāraḥ | tal-lakṣaṇaṁ, yathā—ākṣepa upamānasya pratīpaṁ bhaṇyate budhaiḥ iti ||

pūrva-rasāmṛte ca, yathā—

śvetīkṛtākhila-janaṁ viraheṇa tavādhunā |

gokulaṁ kṛṣṇa devarṣeḥ śvetadvīpa-bhramaṁ dadhe || [bha.ra.si. 2.3.48] iti ||22||

—o)0(o—

|| 12.23 ||

roṣād, yathā—

vilasati kila vṛndāraṇya-līlā-vihāre

kathaya katham akāṇḍe tāmra-vaktrāsi vṛttā |

prasarad-udaya-rāga-grasta-pūrṇendu-bimbā

kim iva sakhi niśīthe śāradī jāyate dyauḥ ||

**śrī-jīvaḥ : **vṛndāraṇye yā līlā sukha-pūrvikā ceṣṭā tayā yo vihāra itas tato bhramaṇaṁ tasmin | dyauḥ kim iva kathaṁ niśīthe’rdha-rātre prasarad ity ādi lakṣaṇā jāyate tatra tatrāgamyābhāvāt | śāradīti || tatra vidyud-ādi-doṣābhāvena nānyathāpi sambhavatīti bhāvaḥ ||23||

**viśvanāthaḥ : **sva-pratibimbaṁ śrī-kṛṣṇa-vakṣasi vilokya kāntāntara-bhrameṇa mānavatīṁ śrī-rādhāṁ śrī-kṛṣṇa āha—vilasatīti | vṛndāraṇya-līlāsu yo vihāraḥ samprayoga-lakṣaṇas tatra ata evākāṇḍe anavasare tāmra-vaktrā | kopavatīty arthaḥ | niśīthe ardha-rātre dyauḥ kim iva kathaṁ prasarad ity ādi-lakṣaṇā jāyate | naiva jāyata ity arthaḥ | pūrṇety ardha-candra-vyāvṛttiḥ, śāradīti vidyud-ābhādi-doṣa-vyāvṛttiḥ ||23||

**viṣṇudāsaḥ : **roṣād, yatheti | vilasatīti | vṛndāvane śrī-kṛṣṇena saha viharantyāḥ śyāmalāyā akasmāt praṇayamānato mukha-vaivarṇyam ālokya śrī-kṛṣṇas tām uvāca | sakhi he śyāme ! vṛndāraṇye tat-tat-sthāne yāvatyo līlāḥ krīḍās tāsāṁ yo vihāraḥ vinodas tasmin vilasati śobhamāne sati kila niścaye katham akāṇḍe’navasare tāmra-vaktrā lohita-mukhī vṛttā jātāsi tat kathaya | vibhāvanālaṅkāreṇa kāraṇānuktyā kāryotpattiṁ varṇayitvā punaḥ sandigdhaḥ san sandehālaṅkāreṇa tad-aghaṭamānatvam āpādayati | niśīthe ardha-rātre śāradī śarat-kālodbhavā dyaur ākāśaḥ prasaran vistīrṇo bhavan yaḥ udaya-rāgaḥ candrodaya-kālīna-raktimā tena grasto vyāptaḥ pūrṇendu-bimbaḥ pūrṇa-candra-maṇḍalo yasyāṁ tathā-bhūtā kim iva jāyate bhavati | api tu bhavituṁ nārhatīti bhāvaḥ | pūrṇeti paurṇamāsyāś candratvena niśītha udayābhāvatvam ata eva tena rāgasya cābhāvatvaṁ sūcayitvābhūtopamā ca dyotitā ||23||

—o)0(o—

|| 12.24 ||

**bhīter, **yathā—

krīḍantyās taṭa-bhuvi mādhavena sārdhaṁ

tatrārāt patim avalokya viklavāyāḥ |

rādhāyās tanum anu kālimā tathāsīt

teneyaṁ kim api yathā na paryacāyi ||

**śrī-jīvaḥ : **vṛndāraṇye yā līlā sukha-pūrvikā ceṣṭā tayā yo vihāra itas tato bhramaṇaṁ tasmin | dyauḥ kim iva kathaṁ niśīthe’rdha-rātre prasarad ity ādi-lakṣaṇā jāyate tatra tatrāgamyābhāvāt | śāradīti | tatra vidyud-ādi-doṣābhāvena nānyathāpi sambhavatīti bhāvaḥ ||24||

**viśvanāthaḥ : **vṛndā paurṇamāsīṁ praty āha—krīḍantyā iti | tanum anu tnāv ity arthaḥ | kim api kiñcid api na paryacāyi na paricitā | śrī-rādhāyāḥ kiñcid api lakṣaṇaṁ tena ptaiṁmanyena na dṛṣṭam ity arthaḥ ||24||

**viṣṇudāsaḥ : **bhīter, yatheti | krīḍantyā iti | yamunā-pulina-parisare śrī-kṛṣṇena saha viharantyāḥ śrī-rādhāyāḥ patimmanyābhimanyu-darśana-sambhūta-bhayāj jātaṁ vaivarṇyātiśayaṁ dṛṣṭvā vismita-hṛdayā vṛndā śrī-paurṇamāsīṁ nivedayati | ārād dūrato’pi tanum anu tanau | lakṣaṇārthe karma-pravacanīyaḥ | kālimā śyāmalatvaṁ tena tat-patiṁmanyena na paryacāyi paricitā |

asya vaivarṇyasya viśeṣa-vivṛtiś ca pūrva-rasāmṛte—

viṣāde śvetimā proktā dhausaryaṁ kālimā kvacit |

roṣe tu raktimā bhītyāṁ kālimā kvāpi śuklimā ||

raktimā lakṣyate vyakto harṣodreke’pi kutracit |

atrāsārvatrikatvena naivāsyodāhṛtiḥ kṛtā || [bha.ra.si. 2.3.50-51] iti ||24||

—o)0(o—

|| 12.25 ||

atha aśru, tatra harṣād, yathā śrī-gīta-govinde (11.32)—

atikramyāpāṅgaṁ śravaṇa-patha-paryanta-gamana-

prayāsenevākṣṇos taralatara-tāraṁ gamitayoḥ |

idānīṁ rādhāyāḥ priyatama-samāloka-samaye

papāta svedāmbu-prasara iva harṣāśru-nikaraḥ ||

śrī-jīvaḥ : tadānīṁ yaḥ priyatama-samāloka-samayas tad-avasaras tasmin | rādhāyā akṣṇor harṣāśru-nikaraḥ papāta | ka iva svedāmbhaḥ-prasara iva | sveda-prasara-sambhāvanāyāḥ ko hetuḥ | tatrāha—akṣṇor iti varjena pūrvārdhena | paitatyor gatayoḥ | patḷ gatau ||25||

viśvanāthaḥ :** **śrī-jayadeva-kavi-cūḍāmaṇiḥ prāha—atīti | tadānīṁ śrī-rādhāyā harṣāśru-nikaraḥ akṣṇoḥ prasvedāmbhaḥ-prasara iva papāta | akṣṇoḥ prasveda-kāraṇaṁ śramam utprekṣate | apāṅgam atikramyollaṅghya śravaṇa-patha-paryantaṁ yad gamanaṁ tena yaḥ prayāsaḥ śramas tenaiva | akṣṇoḥ katham-bhūtayoḥ | taralatarā tārā yatra tad yathā syād evaṁ patitayoḥ | tasyādhikaraṇaṁ śrī-kṛṣṇa-mukha-candra evākṣepa-labdhaṁ praviśa piṇḍīm itivat ||25||

viṣṇudāsaḥ : atha aśru iti | asya lakṣaṇaṁ ca tatraiva—

harṣa-roṣa-viṣādādyair aśru netre jalodgamaḥ |

harṣaje’śruṇi śītatvam auṣṇyaṁ roṣādi-sambhave |

sarvatra nayana-kṣobha-rāga-saṁmārjanādayaḥ || [bha.ra.si. 2.3.53] iti |

tad dharṣād yatheti | atikramyeti | krīḍā-kuñje śrī-kṛṣṇa-milanena parama-hṛṣṭāyāḥ śrī-rādhāyāḥ sāttvikādy-udgamaḥ śrī-jayadeva-caraṇair varṇyate | tadānīm ity asya viśeṣaṇaṁ priyatama-samāloka-samaya iti | priyatamasya śrī-kṛṣṇasya yaḥ samālokaḥ sandarśanaṁ tasya samaye kāle rādhāyāḥ akṣṇor netrayoḥ harṣāśru-nikaraḥ ānandāśru-vṛndaṁ papāta | ka iva ? svedāmbu-prasaraḥ gharma-jala-pravāha iva | akṣṇoḥ kiṁ-bhūtayoḥ ? taralatarā cañcalatarā tārā kanīnikā yatra tad yathā syāt tathā patitayoḥ | tatra hetur utprekṣyate—apāṅgaṁ netrānta-sīmānam atikramya ullaṅghya śravaṇa-patha-paryantaṁ karṇādhvāvadhi yad gamanaṁ gatis tena yaḥ prayāsaḥ śramātirekas tena hetuneva ||

pūrva-rasāmṛte ca, yathā—

govinda-prekṣaṇākṣepi-bāṣpa-pūrābhivarṣiṇam |

uccair anindad ānandam aravinda-vilocanā || [bha.ra.si. 2.3.54] iti ||25||

—o)0(o—

|| 12.26-27 ||

phulla-gaṇḍaṁ sa-romāñcaṁ bāṣpam ānanda-jaṁ matam ||

roṣād, yathā—

prātar muradviṣam uraḥ-sphurad-anya-nārī-

patrāṅkura-prakara-lakṣaṇam īkṣamāṇā |

aprocya kiñcid api kuñcita-dṛṣṭir eṣā

roṣāśru-bindu-bharam indumukhī mumoca ||

śrī-jīvaḥ : bāṣpam atra nāyikāyām eva jñeyam ||27|| (26)

viśvanāthaḥ : khaṇḍitāyā indu-mukhyāḥ sakhī sva-sakhīm āha—prātar iti ||27|| (26)

viṣṇudāsaḥ : roṣād, yatheti | prātar iti | nija-vañcana-parāyaṇaṁ śrī-kṛṣṇaṁ prātar anya-vanitā-saṅga-cihnitāṅgaṁ puraḥ samīkṣya bhṛśam udvignāyāḥ indumukhī-nāmnyāḥ kasyāścit tat-preyasyāḥ svāntar-gūḍha-roṣajāśru-pātaḥ kavi-caraṇair varṇyate | muradviṣaṁ śrī-kṛṣṇam | urasi vakṣasi sphuranti dedīpyamānāni anya-nāryāḥ patrāṅkura-prakarāṇāṁ mṛgamadādi-nirmita-patrabhaṅga-śreṇīnāṁ lakṣaṇāni cihnāni yasya tam | eṣā indumukhī kuñcitā kuṭilā dṛṣṭir locanaṁ yasyāḥ seti tasyā viśeṣaṇaṁ krodha-bodhakāsūyā-dyotakam | roṣeṇa nirgatā ye’śrūṇāṁ bindavaḥ kaṇās teṣāṁ bharam atiśayaṁ mumoca tyaktavatī ||27||

—o)0(o—

|| 12.28 ||

yathā vā, bilvamaṅgale—

rādhe’parādhena vinaiva kasmād

asmāsu vācaḥ paruṣā ruṣā te |

aho kathaṁ te kucayoḥ prathante

hārānukārās taralāśru-dhārāḥ ||

śrī-jīvaḥ : na vyākhyātam.

viśvanāthaḥ : śrī-rādhāyām udāhartum āha—yathā veti | śrī-kṛṣṇaḥ khaṇḍitāṁ śrī-rādhām āha—prātar iti ||28||

**viṣṇudāsaḥ : **sāmānyato roṣodbhavam aśru varṇayitvā svāśraya-caraṇa-padmāyāḥ śrī-vṛndāvaneśvaryāḥ kavi-caraṇais tad udāhriyate—yathā veti | rādhe iti | śrī-kṛṣṇena saha krīḍā-kuñje viharantyāḥ rādhāyāḥ praṇayerṣyā-mānam avekṣya tat-kāraṇam aniścinvan kṛṣṇaḥ sāntva-vacasā pṛcchati | kasmāt hetoḥ paruṣāḥ kaṭhināḥ rukṣāḥ ruṣā krodhena, te ity asya dvir-grahaṇaṁ vākya-dvayān na punar-ukta-doṣaḥ | kucayoḥ stanayoḥ prathante vistṛtā bhavanti | hārāṇāṁ muktāvalīnām anukāro’nukaraṇaṁ yeṣu tāḥ |

pūrva-rasāmṛte’pi hari-vaṁśa-padyaṁ (2.66.24) yathā—

tasyāḥ susrāva netrābhyāṁ vāri praṇaya-kopajam |

kuśeśaya-palāśābhyām avaśyāya-jalaṁ yathā || [bha.ra.si. 2.3.54] iti ||28||

—o)0(o—

|| 12.29 ||

śiraḥ-kampi sa-niśvāsaṁ sphurad-oṣṭha-kapolakam |

kaṭākṣa-bhrukuṭī-vaktraṁ strīṇām īrṣyottha-rodanam ||

na katamenāpi vyākhyātam |

—o)0(o—

|| 12.30 ||

viṣādād, yathā padyāvalyām (349)—

malinaṁ nayanāñjanāmbubhir

mukha-candraṁ karabhoru mā kuru |

karuṇā-varuṇālayo haris

tvayi bhūyaḥ karuṇāṁ vidhāsyati ||

śrī-jīvaḥ : na vyākhyātam.

**viśvanāthaḥ : **proṣita-bhartṛkāṁ śrī-rādhāṁ viśākhā prāha—malinam iti ||30|| (29)

**viṣṇudāsaḥ : viṣādād, yatheti | **malinam iti | śrī-kṛṣṇe mathurāṁ prayāte tad-viśleṣa-duḥsaha-santāpena krandantīṁ śrī-rādhāṁ viśākhā sāntva-vacanenāśvāsayati | karabhāv iva urū yasyāḥ he tathā-bhūte ! maṇi-bandhād ākaniṣṭhaṁ karasya karabho bahiḥ ity amaraḥ | karuṇāyāḥ kṛpāyāḥ varuṇālayaḥ samudraḥ | vidhāsyati kariṣyati |

pūrva-rasāmṛte’pi (3.2.57) daśama-skandha-padyaṁ, yathā—

padā sujātena nakhāruṇa-śriyā

bhuvaṁ likhanty aśrubhir añjanāsitaiḥ |

āsiñcatī kuṅkuma-rūṣitau stanau

tasthāv adho-mukhy atiduḥkha-ruddha-vāk || [bhā.pu. 10.60.23] iti ||30||

—o)0(o—

|| 12.31 ||

atha pralayaḥ, sa sukhena, yathā—

jaṅghe sthāvaratāṁ gate parihṛta-spandā dvayī netrayoḥ

kaṇṭha kuṇṭhita-nisvano vighaṭita-śvāsā ca nāsā-puṭī |

rādhāyāḥ parama-pramoda-sudhayā dhautaṁ puro mādhave

sākṣātkāram ite mano’pi munivan manye samādhiṁ dadhe ||

śrī-jīvaḥ : na vyākhyātam.

**viśvanāthaḥ : **śrī-rādhāyāḥ śrī-kṛṣṇa-darśanānandaṁ śrī-lalitā viśākhayā sahāsvādayati—jaṅghe iti | sākṣātkāram ite prāpte | manye iti sarvatra yojyam ||31|| (30)

**viṣṇudāsaḥ : atha pralaya **iti | asya lakṣaṇaṁ ca tatraiva, yathā—

pralayaḥ sukha-duḥkhābhyāṁ ceṣṭā-jñāna-nirākṛtiḥ |

atrānubhāvāḥ kathitā mahī-nipatanādayaḥ || [bha.ra.si. 2.3.58] iti |

sa sukhena, yatheti | jaṅghe iti | paramotkaṇṭhitāyāḥ śrī-rādhāyāḥ vṛndayā samupasāditasya kṛṣṇasya sandarśanaja-pramodātiśayena manaḥ-prabhṛti-sarvendriyāṇāṁ layaṁ dṛṣṭvā vṛndā vismiteva varṇayati | mādhave śrī-kṛṣṇe rādhāyāḥ sākṣātkāraṁ netra-gocaratām ite gate sati jaṅghe dve sthāvaratāṁ vṛkṣatvaṁ gate stabdhe babhūvatur ity arthaḥ | tathā netrayoś cakṣuṣor dvayī parihṛtaḥ spandaś ceṣṭā yayā tādṛśī jātety arthaḥ | tathā kaṇṭhaś ca kuṇṭhita-nisvana uparata-śabdo jātaḥ nāsā-puṭīti jātyaika-vacanam | vighaṭito’pagataḥ śvāso yasyāḥ tathā-bhūtā jātā | astu tāvad eṣāṁ vārtā—manye śaṅke asyā mano’pi samādhiṁ layaṁ dadhe | kiṁ-bhūtaṁ manaḥ ? parama-pramoda-sudhayā dhautaṁ nirmalaṁ munivad iti bāhya-jñāna-rāhityāṁśe, na tu ālambana-sādṛśyāṁśe dṛṣṭāntaḥ ||

pūrva-rasāmṛte ca, yathā—

milantaṁ harim ālokya latā-puñjād atarkitam |

jñapti-śūnya-manā reje niścalāṅgī vrajāṅganā || [bha.ra.si. 2.3.59] iti ||31||

—o)0(o—

|| 12.32 ||

duḥkhena, yathā lalita-mādhave (3.61)—

daṁśaḥ kaṁsa-nṛpasya vakṣasi ruṣā kṛṣṇorageṇārpyatāṁ

dūre goṣṭha-taḍāga-jīvanam ito yenāpajahre hariḥ |

hā dhik kaḥ śaraṇaṁ bhaven mṛdi luṭhad-gātrīyam antaḥ-klamād

ābhīrī-śapharī-tatiḥ śithilita-śvāsormir āmīlati ||

śrī-jīvaḥ : daṁśa iti | paurṇamāsyā vacanam | atra goṣṭhasya taḍāgatvena rūpakam | jīvana-śabdasya ca śliṣṭatayā prayogo labhyate | tatra goṣṭha-pakṣe jīvanaṁ jīvad-daśā | taḍāga-pakṣe jalam | tatra ca sati goṣṭha-śabdena tatsthāḥ prāṇina ucyante | śrī-kṛṣṇa-rūpa-jīvane hṛte sati sarveṣām eva jīvad-daśāyām apagatāyām ābhīrī-śapharīṇāṁ śithilata-śvāsormi-mātratvaṁ na syāt | api tu naṣṭa-śvāsormitvam eva syāt | sati ca pūrvatve goṣṭha-stha-prāṇi-mātrebhya āsāṁ vaiśiṣṭyaṁ na syāt | tasmād goṣṭha-śabdena tad-vāsa-sthānam eva vācyam | tasya ca vācyatve jīvana-śabdena yāthātathyena tadīyā sthitir ucyate | tad-apahāreṇa ca vaitathyena sthitir iti | sthitī te ca śrī-kṛṣṇa-sthiti-rūpe eva jñāpite | tataḥ śrī-kṛṣṇāpahāre tu jāte tatrasthā te’nye prāṇinas teṣāṁ kañcit kālam api sthitiḥ syāt | ābhīrāṇāṁ tu na syād iti tāsām atikomalatā-sūcakena śapharī-rūpakeṇa bodhitam ||32|| (31)

**viśvanāthaḥ : **paurṇamāsī kaṁsam abhiśapati—daṁśa iti | jīvanaṁ jīvana-rūpaṁ, pakṣe jalam | āmīlati daśamīṁ daśāṁ prāpnoti ||32|| (31)

viṣṇudāsaḥ : duḥkhena, yatheti | daṁśa iti | śrī-kṛṣṇe mathurāṁ prasthite tad-viśleṣād divyonmāda-daśām āptāyāṁ rādhāyāṁ nepathya-sthaḥ kaścit kaṁsāyākrośati | daṁśaḥ danta-kṣataṁ kṛṣṇorageṇa kāla-sarpeṇa śleṣeṇa kṛṣṇa evoragas tena arpyatāṁ vidhīyatāṁ yena kaṁsa-nṛpeṇa goṣṭhaṁ vraja eva taḍāgaḥ saras tasya jīvanaṁ jalaṁ, pakṣe jīvātuḥ | hā viṣāde | dhik nindāyām | kaḥ śaraṇaṁ rakṣitā āśrayo vā ? ito goṣṭhataḥ apajahre apanināya | iyaṁ dṛśyamānā ābhīrya eva śapharyo matsya-bhedās tāsāṁ tatiḥ āmīlati līyate | āmīlanam eva sambhāvayati hetu-garbha-viśeṣaṇa-dvayena antaḥ-klamāt hetoḥ mṛdi bhūmau luṭhat patat gātraṁ yasyāḥ | tathā śithilitāḥ svābhāvika-calanān nivṛttāḥ śvāsānām ūrmayas taraṅgās tad-atiśayā yasyāḥ sā |

pūrva-rasāmṛte (2.3.60) ca daśama-skandhīya-padyaṁ, yathā—

anyāś ca tad-anudhyāna-nivṛttāśeṣa-vṛttayaḥ |

nābhyajānan imaṁ lokam ātma-lokaṁ gatā iva || [bhā.pu. 10.39.15] iti |

tatraiva—

kāmaṁ vapuḥ pulakitaṁ nayane dhṛtāsre

vācaḥ sa-gadgada-padāḥ sakhi kampi vakṣaḥ |

jñātaṁ mukunda-muralī-rava-mādhurī te

cetaḥ sudhāṁśu-vadane taralīkaroti || [bha.ra.si. 3.5.15]

śrī-grantha-kāra-caraṇair yadyapi prācurya-vaśāt sarvatra śrī-kṛṣṇa-preyasīnām eva sāttvika-bhāvā udāhṛtās tathāpi bhāvānāṁ dviniṣṭhatvenaiva rasāvahatvāt tatra tatra darśanāc ca śrī-kṛṣṇasyāpi te draṣṭavyāḥ | ata eva dig-darśanārthaṁ tatas tataḥ kiñcit saṁgṛhyotthāpyate, yathā vidagdha-mādhave—

phulla-prasūna-paṭalais tapanīya-varṇām

ālokya campaka-latāṁ kila kampate’sau |

śaṅke niraṅka-nava-kuṅkuma-paṅka-gaurī

rādhāsya citta-phalake tilakī-babhūva || [vi.mā. 2.25]

tatraiva—

prārabdhe purataḥ parīkṣaṇa-vidhau trāsānuviddhasya te

khinno’yaṁ kara-pallavas tara-latāṁ kampodgamaiḥ puṣpayati |

romāñcaṁ śikhi-piccha-cuḍa-nibiḍaṁ mūrtiś ca dhatte tato

jñātas tvaṁ nanu paśyato hara-puri-sāmrājya-dhaureyakaḥ || [vi.mā. 3.33]

atra harṣotpannāḥ śrī-kṛṣṇasya sāttvikās trayaḥ | athaiteṣāṁ sāttvikānāṁ viśeṣa-vivṛtiś ca pūrva-rasāmṛta-sindhau—

sarve hi sattva-mūlatvād bhāvā yadyapi sāttvikāḥ |

tathāpy amīṣāṁ sattvaika-mūlatvāt sāttvika-prathā ||61||

sattvasya tāratamyāt prāṇa-tanu-kṣobha-tāratamyaṁ syāt |

tata eva tāratamyaṁ sarveṣāṁ sāttvikānāṁ syāt ||62||

dhūmāyitās te jvalitā dīptā uddīpta-saṁjñitāḥ |

vṛddhiṁ yathottaraṁ yāntaḥ sāttvikāḥ syuś catur-vidhāḥ ||63||

sā bhūri-kāla-vyāpitvaṁ bahv-aṅga-vyāpitā’pi ca |

svarūpeṇa tathotkarṣa iti vṛddhis tridhā bhavet ||64||

tatra netrāmbu-vaisvarya-varjānām eva yujyate |

bahv-aṅga-vyāpitāmīṣāṁ tayoḥ kāpi viśiṣṭatā ||65||

tatrāśrūṇāṁ dṛg-aucchūnya-kāritvam avadātatā |

tathā tārātivaicitrī-vailakṣaṇya-vidhāyitā |

vaisvarṇyasya tu bhinnatve kauṇṭhya-vyākulatādayaḥ ||66||

bhinnatvaṁ sthāna-vibhraṁśaḥ kauṇṭhyaṁ syāt sanna-kaṇṭhatā |

vyākulatvaṁ tu nānocca-nīca-gupta-viluptatā ||67||

prāyo dhūmāyitā eva rukṣās tiṣṭhanti sāttvikāḥ |

snigdhās tu prāyaśaḥ sarve caturdhaiva bhavanty amī ||68||

mahotsavādi-vṛtteṣu sad-goṣṭhī-tāṇḍavādiṣu |

jvalanty ullāsinaḥ kvāpi te rukṣā api kasyacit ||69||

sarvānanda-camatkāra-hetur bhāvo varo ratiḥ |

ete hi tad-vinābhāvān na camatkāritāśrayāḥ ||70|| [bha.ra.si. 2.3.61-70] iti ||32||

—o)0(o—

|| 12.33 ||

atha eṣu dhūmāyitāḥ

surāṅgane sakhi madhurāpur āṅgane

puraḥ purātana-puruṣasya vīkṣayā |

tavākṣiṇī jala-kaṇa-sākṣiṇī kutaḥ

kathaṁ punaḥ pulaki ca gaṇḍa-maṇḍalam ||

śrī-jīvaḥ: dhūmāyitā iti | tal-lakṣaṇaṁ pūrva-granthe—

advitīyā amī bhāvā athavā sa-dvitīyakāḥ |

īṣad-vyaktā apahnotuṁ śakyā dhūmāyitā matāḥ || [bha.ra.si. 2.3.71] iti |

purāṇa-puruṣasya vīkṣayā tāvat sarveṣām asrādikaṁ bhavaty eva | kintu tatra bhāva-bhedāḥ santi bhavatyās tu ko bhāvas tatra hetur iti surāṅgana ity ādikasyāyam abhiprāyaḥ | śleṣeṇa tu purāṇa-puruṣasya ity atra narma-vyañjanā vṛddha-vācitvāt | jala-kaṇaḥ sākṣī vidyamāno yayos tādṛśe | sākṣād draṣṭari saṁjñāyām iti sākṣipada-sādhana-sūtram | sākṣī ca vidyamāno bhavatīti tatraiva paryavasīyate ||33|| (32)

**viśvanāthaḥ : **prāyo dhūmāyitā eva rūkṣās tiṣṭhanti sāttvikāḥ [bha.ra.si. 2.3.68] iti pūrva-granthokter vraja-pura-devīṣu dhūmāyitā na sambhavatīti devīṣu tān udāharati—surāṅgane iti | dhūmāyita-lakṣaṇaṁ ca pūrva-grantha eva, yathā—

advitīyā amī bhāvā athavā sa-dvitīyakāḥ |

īṣad-vyaktā apahnotuṁ śakyā dhūmāyitā matāḥ || [bha.ra.si. 2.3.71] iti |

kācit siddha-vanitā kām api vimāna-cāriṇīṁ devīṁ sa-narmāha—surāṅgane iti | tvaṁ surasyāṅganā, atha ca purātana-puruṣasya śrī-kṛṣṇasya vīkṣayā tava bhāvaḥ | nanu kiṁ me bhāva-lakṣaṇaṁ paśyasi ? tatrāha—tavākṣiṇī jala-kaṇānām aśrūṇāṁ sākṣiṇī | yadyapi tvam aśrūṇi niruṇatsi, tad api tavākṣiṇī eva aucchūnya-cākacikkaṇyābhyāṁ svāntaḥ-sthitān aśru-kaṇān jñāpayata evety arthaḥ | tena tavāvahitthā eva kāma-spṛhāṁ sūcayantī tvāṁ hāsyāspadī-karoti, na tv aśru-pulakādikam iti bhāvaḥ ||33|| (32)

**viṣṇudāsaḥ : **athaiteṣu dhūmāyitā iti | eteṣu sāttvikeṣu | dhūmāyita-lakṣaṇaṁ ca tatraiva, yathā—

advitīyā amī bhāvā athavā sa-dvitīyakāḥ |

īṣad-vyaktā apahnotuṁ śakyā dhūmāyitā matāḥ || [bha.ra.si. 2.3.71] iti |

surāṅgane iti | vimāna-cāriṇīṁ kāñcid amara-vadhūṁ śrī-kṛṣṇa-darśanānandena jāta-sāttvikāṅkurāṁ dṛṣṭvā kācid antarikṣasthā brahmiṣṭhā tāṁ pṛcchati | surāṅgane he deva-vanite ! pūrṇa-puruṣasyādi-devasya nārāyaṇasyeti nijālambana-svarūpasyaiva kevalānubhavāt tasya kṛṣṇasyāvikāritvaṁ niścitya vismita-cetāḥ hetuṁ pṛcchati | anyathā praśno’pi na saṅgacchate vīkṣayeti svayam eva hetūpanyāsāt | akṣiṇī netre jala-kaṇānāṁ sākṣiṇī vyañjanī kuto hetoḥ jāte ity arthaḥ | tathā gaṇḍa-maṇḍalaṁ gaṇḍayoḥ kapolayor maṇḍalaṁ bimbaṁ pulaki pulaka-yuktaṁ kathaṁ punas tan mayi kathayeti śeṣaḥ ||33||

—o)0(o—

|| 12.34 ||

jvalitāḥ—

sakhi stabdhībhāvaṁ bhajati nitarām uru-yugalaṁ

tanujālī harṣaṁ yugam api tavākṣṇoḥ sarasatām |

tad unnītaṁ dhanye rahasi kara-paṅkeruha-talaṁ

prapannas te diṣṭyā nalina-mukhi nīlo nidhir abhūt ||

śrī-jīvaḥ : jvalitā iti | tal-lakṣaṇaṁ coktam—

dvau vā trayo vā yugapad yāntaḥ suprakaṭāṁ daśām |

śakyāḥ kṛcchreṇa nihnotuṁ jvalitā iti kīrtitāḥ || [bha.ra.si. 2.3.73] iti ||34|| (33)

viśvanāthaḥ : jvalitā iti | tal-lakṣaṇaṁ coktam—

dvau vā trayo vā yugapad yāntaḥ suprakaṭāṁ daśām |

śakyāḥ kṛcchreṇa nihnotuṁ jvalitā iti kīrtitāḥ || [bha.ra.si. 2.3.73] iti |

dhanyāṁ prati tat-sakhī prāha—sakhīti | stabdhī-bhāva iti stambhaḥ | tanujālī roma-śreṇī | harṣam iti romāñcaḥ | sarasatām ity aśru | nīlo nidhiḥ, pakṣe śrī-kṛṣṇaḥ ||34|| (33)

**viṣṇudāsaḥ : **jvalitā iti | eṣāṁ lakṣaṇaṁ yathā tatraiva—

te dvau trayo vā yugapad yāntaḥ suprakaṭāṁ daśām |

śakyāḥ kṛcchreṇa nihnotuṁ jvalitā iti kīrtitāḥ || [bha.ra.si. 2.3.73] iti |

sakhīti | śrī-kṛṣṇa-saṅgādi-jāta-pramoda-bhareṇa sāttvika-vikārāṅkitāṁ dhanyābhidhāṁ kāñcit vraja-sundarīṁ dṛṣṭvā vṛndā-devī śleṣoktyā tat-saṅgatim eva niścinoti | he sakhi dhanye ! stabdhībhāvaṁ stabdhatvaṁ tanujālī loma-śreṇī | sarasatām aśru-yuktatāṁ bhajatīti sarvatra sambandhaḥ | tat tasmād eva hetoḥ unnītaṁ tarkitaṁ rahasi ekante nīlaḥ śyāmaḥ nidhiḥ śevadhiḥ indranīla-maṇir ity arthaḥ | pakṣe, śyāmaḥ kṛṣṇaḥ | sa kīdṛśaḥ ? nidhiḥ | nalina-mukhi he ambuja-vadane iti tadānīntanollāsa-bhareṇotphula-mukhatvāt |

pūrva-rasāmṛte ca, yathā—

niruddhaṁ bāṣpāmbhaḥ katham api mayā gadgada-giro

hriyā sadyo gūḍhāḥ sakhi vighaṭito vepathur api |

giri-droṇyāṁ veṇau dhvanati nipuṇair iṅgita-maye

tathāpy ūhāñcakre mama manasi rāgaḥ parijanaiḥ || [bha.ra.si. 2.3.75] iti ||34||

—o)0(o—

|| 12.35 ||

atha** dīptāḥ, **yathā vidagdha-mādhave (1.36)—

kṣauṇiṁ paṅkilayanti paṅkaja-rucor akṣṇoḥ payo-bindavaḥ

śvāsās tāṇḍavayanti pāṇḍu-vadane dūrād urojāṁśukam |

mūrtiṁ danturayanti santatam amī romāñca-puñjāś ca te

manye mādhava-mādhurī-śravaṇayor abhyāsam abhyāyayau ||

**śrī-jīvaḥ : **dīptā iti | tal-lakṣaṇaṁ coktaṁ—

prauḍhās tri-caturā vyaktiṁ pañca vā yugapad-gatāḥ |

saṁvarītum aśakyās te dīptā dhīrair udāhṛtāḥ || [bha.ra.si. 2.3.76] iti |

danturayanti natonnataṁ kurvanti ||35|| (34)

**viśvanāthaḥ : **dīptā iti | tal-lakṣaṇaṁ coktaṁ—

prauḍhās tri-caturā vyaktiṁ pañca vā yugapad-gatāḥ |

saṁvarītum aśakyās te dīptā dhīrair udāhṛtāḥ || [bha.ra.si. 2.3.76] iti |

viśākhā śrī-rādhām āha—kṣoṇim iti | danturayanti natonnataṁ kurvanti | danturaṁ tu natonnatam ity amaraḥ | abhyāśaṁ nikaṭam ||35|| (34)

**viṣṇudāsaḥ : **dīptā iti | eṣāṁ lakṣaṇaṁ tatraiva, yathā—

prauḍhāṁ tri-caturāṁ vyaktiṁ pañca vā yugapad-gatāḥ |

saṁvarītum aśakyās te dīptā dhīrair udāhṛtāḥ || [bha.ra.si. 2.3.76] iti |

kṣauṇim iti | śrī-rādhāyāḥ pūrvarāga-daśāyāṁ śrī-kṛṣṇa-nāmno veṇu-nādasya ca śravaṇāt parama-vaiyāgryam āpannāyāḥ sāttvikodgamodrekam ālakṣya viśākhā nirṇīta-tattvāpi tan-mukhāc chrotum icchati | kṣauṇiṁ bhūmiṁ paṅkilayanti pañka-yuktāṁ kurvanti paṅkaja-rucor padmābhayor akṣṇor netrayoḥ payo-bindavaḥ jala-kaṇāḥ, tathā śvāsāś ca dūrād eva urojāṁśukaṁ vakṣojayor vastraṁ tāṇḍavayanti nartayanti cālayantīty arthaḥ | he pāṇḍu-vadane ! iti vaivarṇyaṁ coktam | tathā tava romāñca-puñjāḥ pulaka-rājayaś ca mūrtiṁ tanūṁ danturayanti danturīkurvanti | te taveti sarvatra sambandhaḥ | santataṁ nirantaram iti amī dṛśyamānā iti ca sarvatra yojyam | ata eva manye śaṅke mādhava-mādhurī vasantasya mādhuryaṁ, pakṣe śrī-kṛṣṇasya madhurimā śravaṇayoḥ karṇayoḥ abhyāsaṁ savidham yayau gatavatī ||

pūrva-rasāmṛte ca, yathā—

kim unmīlaty asre kusumaja-rajo gañjasi mudhā

sa-romāñce kampe himam anilam ākrośasi kutaḥ |

kim ūru-stambhe vā vana-viharaṇaṁ dvekṣi sakhi te

nirābādhā rādhe vadati madanādhiṁ svara-bhidā || [bha.ra.si. 2.3.78] iti ||35||

—o)0(o—

|| 12.36 ||

uddīptāḥ—

snātā netraja-nirjhareṇa dadhatī svedāmbu-muktāvaliṁ

romāñcotkara-kañcukena nicitā śrī-khaṇḍa-pāṇḍu-dyutiḥ |

khañjan-mañjula-bhāratī savayasā yuktā sphuratīty asau

sajjā te nava-saṅgamāya lalitā stambhāśritā vartate ||

śrī-jīvaḥ : uddīptā iti |

ekadā vyaktim āpannāḥ pañcaṣāḥ sarva eva vā |

ārūḍhāḥ paramotkarṣam uddīptā iti kīrtitāḥ || [bha.ra.si. 2.3.79]

stambha-śabdaḥ śliṣṭaḥ ||36|| (35)

viśvanāthaḥ : uddīptā iti |

ekadā vyaktim āpannāḥ pañcaṣāḥ sarva eva vā |

ārūḍhāḥ paramotkarṣam uddīptā iti kīrtitāḥ || [bha.ra.si. 2.3.79]

virahiṇyā lalitāyā daśām uddhavaḥ śrī-kṛṣṇam āha—snāteti | samprati tāṁ proṣita-bhartṛkāṁ vāsaka-sajjātvenotprekṣate | tava nava-saṅgamāya sajjā | tatra vāsaka-sajjāyāḥ svatanoḥ priya-saṅgamocita-bhūṣaṇa-vastrādi-śobhā apekṣiteti prathamaṁ snānam āha—snāteti | svedāmbuny eva muktāvalīty alaṅkāra-paridhānaṁ śrī-khaṇḍena candana-carcayā pāṇḍu-varṇā dyutir yasyāḥ sā, pakṣe tvad-viraheṇa śrī-khaṇḍasyeva dyutir vaivarṇyam | khañjantī ardhārdhe niḥsarantī mañjulā sā bhāratī sphūrti-prāptena tvayā saha vāṇī saiva svayāḥ sakhī tvayā yukteti sakhī-sāhityam | stambhaḥ sāttvikaḥ, kuñja-gṛha-sthūṇā ca ||36|| (35)

**viṣṇudāsaḥ : **uddīptā iti | eṣāṁ lakṣaṇaṁ ca tatraiva, yathā—

ekadā vyaktim āpannāḥ pañca-ṣāḥ sarva eva vā |

ārūḍhā paramotkarṣam uddīptā iti kīrtitāḥ || [bha.ra.si. 2.3.79]

snāteti | gṛhād abhisṛtya saṅketa-līlā-kuñje śrī-kṛṣṇāgamanāpekṣayā paramotkaṇṭhām āpannāṁ śrī-lalitāṁ dṛṣṭvā tat-priya-sakhī daivayogato vilambamānasya śrī-kṛṣṇasyāntike tam atiśīghraṁ tatrāninīṣus tasyās tāṁ daśām āvedayati | asau lalitā te tava nava-saṅgamāya nava-saṅgamaṁ prāptuṁ sajjā udyuktā satī vartate avatiṣṭhate | nava-saṅgama-sajjatvam evāha ṣaḍbhir viśeṣaṇaiḥ | kiṁ-bhūtā ? netraja-nirjharo’śru-pravāhas tena snātā | tathā svedāmbūni gharma-jala-bindava eva muktāvalis tāṁ dadhatī bibhratī | tathā romāñcānāṁ pulakānām utkarāḥ rāśayaḥ, ta eva kañcukas tena nicitā vyāptā | tathā śrīkhaṇḍaś candanaṁ tadvat pāṇḍuḥ śuklā dyutir yasyāḥ sā | tathā khañjantī ardhaṁ niḥsarantī mañjulā manoharā ca yā bhāratī vāṇī, saiva savayoḥ sakhī tayā yukteti tatra saṅketa-sthale tasyā ekākitayā sthitiḥ sūcitā | tat tu tasya śīghra-gamanāyeti bhāvaḥ | tathā sphurantī dedīpyamānā etair nava-saṅgamodita-paricchadair ity arthaḥ | tathā stambhāśritā stambhaṁ sthūṇāṁ pakṣe stabdhatvam āśritāvalambitā | atra kramād aśru-sveda-pulaka-vaivarṇya-svarabheda-stambhānāṁ ṣaṇṇāṁ sattvikānām udgama uktaḥ ||

pūrva-rasāmṛte ca, yathā—

adya svidyati vepate pulakibhir nispandatām aṅgakair

dhatte kākubhir ākulaṁ vilapati mlāyaty analpoṣmabhiḥ |

stimyaty ambubhir ambaka-stavakitaiḥ pītāmbaroḍḍāmaraṁ

sadyas tad-viraheṇa muhyati muhur goṣṭhādhivāsī janaḥ || [bha.ra.si. 2.3.80]

—o)0(o—

|| 12.37 ||

uddīptānāṁ bhidā eva sūddīptāḥ santi kutracit |

sāttvikāḥ paramotkarṣa-koṭim atraiva bibhrati ||

śrī-jīvaḥ, viśvanāthaḥ : na vyākhyātam |

viṣṇudāsaḥ : uddīptānām iti | kutracit nitya-siddha-prāye mahā-bhāvādhāre, na tu sarvatra | paramotkarṣāṇām alaukika-camatkārāṇāṁ koṭim avadhim | pūrva-rasāmṛte’py etad vicāritam—

uddīptā eva sūddiptā mahā-bhāve bhavanty amī |

sarva eva parāṁ koṭiṁ sāttvikā yatra bibhrati || [bha.ra.si. 2.3.81] iti ||37||

—o)0(o—

|| 12.38 ||

yathā—

svedair darśita-durdinā vidadhatī bāṣpāmbubhir nistṛṣo

vatsīr aṅga-ruhālibhir mukulinī-phullābhir āmūlataḥ |

śrutvā te muralīṁ tathābhavad iyaṁ rādhā yathārādhyate

mugdhair mādhava bhāratī-pratikṛtir bhrāntyādya vidyārthibhiḥ ||

śrī-jīvaḥ : khedair ity ādy-uktir udāttālaṅkāra-mayī uddīptatā-mātra-tātparyā ||38||

viśvanāthaḥ : virahiṇyā lalitāyā daśām uddhavaḥ śrī-kṛṣṇam āha—snāteti | samprati tāṁ proṣita-bhartṛkāṁ vāsaka-sajjātvenotprekṣate | tava nava-saṅgamāya sajjā | tatra vāsaka-sajjāyāḥ svatanoḥ priya-saṅgamocita-bhūṣaṇa-vastrādi-śobhā apekṣiteti prathamaṁ snānam āha—snāneti | svedāmbuny eva muktāvalīty alaṅkāra-paridhānaṁ śrī-khaṇḍena candana-carcayā pāṇḍui-varṇā dyutir yasyāḥ sā, pakṣe tvad-viraheṇa śrī-khaṇḍasyeva dyutir vaivarṇyam | khañjantī ardhārdhaṁ niḥsarantī mañjulā sā bhāratī sphūrti-prāptena tvayā saha vāṇī saiva savayāḥ sakhī tvayā yukteti sakhī-sāhityam | stambhaḥ sāttvikaḥ | kuñja-gṛha-sthūṇā ca ||38||

viṣṇudāsaḥ : svedair iti | śrī-kṛṣṇa-muralī-ravam ākarṇya sūddīpta-sāttvika-bhāvāyāḥ śrī-rādhāyās tad-daśāṁ śrī-kṛṣṇāntikam upavrajya viśākhā-vṛnde nivedayataḥ | he mādhava ! mahac citram idam | te tava muralīṁ śrutvā śrī-rādhā svedair ity ādy-ardha-padyena bhāratī-pratikṛtito vilakṣaṇāpi stambha-vaivarṇyābhyāṁ tathābhavat yathā vidyārthibhiḥ bhāratī-pratikṛti-bhrāntyā sarasvatī-pratimā-bhrama-buddhyā adya samprati ārādhyate upāsyate nijepsita-siddy-artham iti śeṣaḥ | tatra hetu-garbha-viśeṣāṇaṁ yato mugdhaiḥ ajñaiḥ stambha-vaivarṇyayor evātiśayānubhavāt samya-gūhāpohayor apaṭubhir ity arthaḥ | rādhā kim-bhūtā ? svedaiḥ aṅga-prasveda-jalaiḥ darśitam āviṣkṛtaṁ durdinaṁ vṛṣṭi-saṅkula-dinaṁ yayā sā | kiṁ kurvatī ? bāṣpāmbubhir aśru-jalaiḥ vatsīr vatsatarīḥ nistṛṣo vigata-pipāsāḥ vidadhatī kurvatī | punaḥ kīdṛśī ? āmūlataḥ phullābhiḥ aṅga-ruhālibhiḥ loma-śreṇibhir mukulinī kuṭmala-yuktā | tasmād avilambam eva tatra gatvā tādṛśīṁ tāṁ mat-priya-sakhīṁ nija-sparśādinā sandhukṣaya | vilambe jāte tu mahān evānartho bhaviteti dhvanitam | atra kampaṁ vinā yugapat sarveṣāṁ sāttvikānām evodgamaḥ sūcitaḥ | tatra svedāśru-romāñcānāṁ pūrvārdhe vyaktam eva, bhāratīti vaivarṇyasya, pratikṛtīti stambha-pralayayoḥ | svara-bhedas tu pralayāt pūrvaṁ jāta āsta eva, ceṣṭā-rāhityād vyaktaṁ nnopalabhyate | anyathā pūrvoktebhya uddīptebhya eṣāṁ sūddīpta-saṁjñānāṁ tad-ūrdhva-kakṣām āṛuḍhānām ādhikyaṁ nāyātīti |

bhrāntimān nāmāyam alaṅkāraḥ, tal-lakṣaṇam, yathā—anya-jñānaṁ tu tat-tulya-darśanād bhrāntimān bhavet iti ||38||

—o)0(o—

iti śrī-śrī-ujjvala-nīlamaṇau sāttvika-prakaraṇam

||12||

(13)

atha vyabhicāri-prakaraṇam

|| 13.1-3 ||

nirvedādyās trayastriṁśad-bhāvā ye parikīrtitāḥ |

augryālasye vinā te’tra vijñeyā vyabhicāriṇaḥ ||

sakhy-ādiṣu nija-premāpy atra sañcāritāṁ vrajet ||

sākṣād-aṅgatyā neṣṭā kintv atra maraṇādayaḥ |

vardhyamānās tu yuktyāmī guṇatām upacinvate ||

śrī-jīvaḥ: sañcāritāṁ vyabhicāritām ||2|| upacinvate ādhikyena gṛhṇanti | yuktyeti vyaktīkariṣyate ||3||

viśvanāthaḥ: sakhy-ādiṣv iti | sakhī-prabhṛtiṣu kṛṣṇa-vallabhānāṁ yaḥ premā saḥ | ādi-śabdāt dūtīṣv api parasparāyogeṣu | anyeṣv api ca ||2||

viṣṇudāsaḥ: atha vyabhicāriṇa iti | nirvedādyā iti | parikīrtitāḥ pūrva-rasāmṛte uddeśa-lakṣaṇādinodāhṛtāḥ | sakhyādiṣv ity atrādinā dūtyaḥ priya-narma-sakhāś ca gṛhītāḥ | maraṇādaya ity atrādinā augryālasye ca gṛhīte | upacinvate vardhayanti | atha sāmānyatas teṣāṁ lakṣaṇaṁ, yathā tatraiva—

    athocyante trayas-triṁśad-bhāvā ye vyabhicāriṇaḥ |


    viśeṣeṇābhimukhyena caranti sthāyinaṁ prati ||1_||_


    vāg-aṅga-sattva-sūcyā jñeyās te vyabhicāriṇaḥ |


    sañcārayanti bhāvasya gatiṁ sañcāriṇo’pi ||2_||_


    unmajjanti nimajjanti sthāyiny amṛta-vāridhau |


    ūrmivad vardhayanty enaṁ yānti tad-rūpatāṁ ca te ||3_||_


    nirvedo’tha viṣādo dainyaṁ glāni-śramau ca mada-garvau |


    śaṅkā-trāsāvegā unmādāpasmṛtī tathā vyādhiḥ ||4||


    moho mṛtir ālasyaṁ jāḍyaṁ vrīḍāvahitthā ca |


    smṛtir atha vitarka-cintā-mati-dhṛtayo harṣa utsukatvaṁ ca ||5||


    augryam arṣāsūyāś cāpalyaṁ caiva nidrā ca |


    suptir bodha itīme bhāvā vyabhicāriṇaḥ samākhyātāḥ || [bha.ra.si. 2.4.1-6] ||1-3||

—o)0(o—

|| 13.4 ||

tatra nirvedaḥ, sa mahārtyā, yathā vidagdha-mādhave (2.41)—

yasyotsaṅga-sukhāśayā śithilatā gurvī gurubhyas trapā

prāṇebhyo’pi suhṛttamāḥ sakhi tathā yūyaṁ parikleśitāḥ |

dharmaḥ so’pi mahān mayā na gaṇitaḥ sādhvībhir adhyāsito

dhig dhairyaṁ tad-upekṣitāpi yad ahaṁ jīvāmi pāpīyasī ||

**śrī-jīvaḥ: **pūrva-granthānusāreṇa nirvedaḥ svāvamānanam ||4||

**viśvanāthaḥ : **nirvedā ātma-dhikkāraḥ | nirvedavatī śrī-rādhā śrī-kṛṣṇa-samīpād āgatāyāḥ sakhyā mukha-mlānyāḥ svasmin tasyopekṣām anumimānā prāha—yasyotsaṅga eva sukhaṁ tasya sukha-mūrtitvāt tad-āśayā utsaṅ-prāpty-artham ity arthaḥ | yadyapy atra spaṣṭoktyā sva-sukha-spṛhā pratīyate tadapi sva-saundarya-vaidagdhy-ādibhiḥ śrī-kṛṣṇam ahaṁ viśeṣataḥ sukhaṁ prathayānīti sūkṣmo mānaso vyāpāraḥ samartha-rati-matīnāṁ sarvāsām eva vraja-sundarīṇāṁ sadaivāsty eva kimuta tasyāḥ sarva-vraja-vāmā-mukuṭa-maṇi-bhūtāyāḥ | kiṁtu sa tābhiḥ sva-vāg-viṣayī-bhūtaḥ prāyeṇa na kriyate śrī-kṛṣṇas tv abhijña-cūḍāmaṇis taṁ jānāty eveti na pāraye’haṁ niravadya-saṁyujām [bhā.pu. 10.32.22] ity ādibhis tad-vaśīkārānyathānu-papattyā evaṁ vyākhyāyate | ata evoktaṁ yad asyāṁ kṛṣṇa-saukhyārtham eva kevalam udyamaḥ [u.nī. 14.55] iti |

tathā—ātmārāmasya tasyemā vayaṁ vai gṛha-dāsikāḥ [bhā.pu. 10.83.39] iti, tasyāhaṁ gṛha-mārjanī ity-ādibhiḥ spaṣṭoktyā samañjasa-rati-matīnāṁ pura-sundarīṇāṁ sva-sukha-spṛhāyā abhāve’pi svāṅga-sparśādibhiḥ śrī-kṛṣṇo māṁ sukhayatv iti sūkṣmo mānaso vyāpāraḥ kenāpy aṁśenāsty eva | taṁ ca śrī-kṛṣṇo jānāty eva yasyendriyaṁ vimathituṁ kuhakair na śekur [bhā.pu. 1.11.37] iti śrī-śuka-vākyānyathānu-papattyaiva vyākhyāyata iti ||4||

viṣṇudāsaḥ: tatra nirveda iti | tasya lakṣaṇaṁ ca tatraiva—

    mahārti-viprayogerṣyā-sad-vivekādi-kalpitam |


    svāvamānanam evātra nirveda iti kathyate |


    atra cintāśru-vaivarṇya-dainya-niḥśvasitādayaḥ || [bha.ra.si. 2.4.7] iti |

sa mahārtyā yatheti | yasyotsaṅgeti | rādhāyāḥ pūrva-rāga-daśāyāṁ kṛṣṇe’naṅga-lekhā-hāriṇyā viśākhāyāḥ pramukhāt yadyapi prema-parīkṣārthaṁ tena bahir eva vyañjitam audāsīnyaṁ, na tu vastutas tathāpi praṇaya-svābhāvyāt tat satyaṁ manyamānā śrī-rādhā parama-saṅkleśārditā satī ātmānam adhikṣipati | yasya kṛṣṇasya utsaṅge kroḍe yat sukhaṁ tasyāśayā vāñchayā gurvī gurutarā trapā lajjā, parikleśitāḥ kleśaṁ prāpitāḥ, so’pi prasiddho’pi sādhvībhiḥ pativratabhiḥ adhyāsitaḥ sevitaḥ, ata eva mahān | tad-upekṣitāpi tena kṛṣṇena parihṛtāpi dhig iti dhairyaṁ nindati, yat yasmāt jīvāmi prāṇimi ||4||

—o)0(o—

|| 13.5 ||

viprayogeṇa, yathā uddhava-sandeśe (81)—

na kṣodīyān api sakhi mama prema-gandho mukunde

krandantīṁ māṁ nija-śubhagatā-khyāpanāya pratīhi |

khelad-vaṁśī-valayinam anālokya taṁ vaktra-bimbaṁ

dhvastālambā yad aham ahaha prāṇa-kīṭam bibharmi ||

śrī-jīvaḥ : na vyākhyātam.

viśvanāthaḥ : proṣita-bhartṛkā śrī-rādhā lalitām āha—na kṣodīyān iti | nija-śubhagatā-khyāpanāya tasyāhaṁ sarvato’py ādhikyena prema-pātrī pūrvam āsam iti loke jñāpayāmāsa | khelantī rāga-svara-tāla-mūrcchanādi-vaicitryā vilasantī yā vaṁśī tad-uttha-nāda-maṇḍalī saiva valayas tad-yuktam | prāṇā eva kīṭas taṁ nirantaraṁ māṁ daśantam api bibharmi dhārayāmi pālayāmi ca ||5|| (4)

**viṣṇudāsaḥ : **viprayogeṇa, yatheti | na kṣodīyān iti | śrī-kṛṣṇe mathurāṁ prayāte tad-virahaja-duḥsaha-kleśenānavaratāśru-mukhīṁ rādhāṁ vilokya tāṁ sāntvayantīṁ lalitāṁ prati śrī-rādhā sa-nirvedam uvāca | kṣodīyān kṣudrataro’pi | nanu tarhi kim ity avirataṁ rodiṣi ? ity ata āha—krandantīm iti nija-śubhagatā saubhāgyaṁ tasyā khyāpanāya jñāpaya pratīhi jānīhi | etad eva samarthayati—khelad iti | khelantī nānā-rāga-svara-jāti-mūrchanādinā vilasantī yā vaṁśī tayā valayinam yuktaṁ tam asādhāraṇaṁ vaktra-bimbaṁ mukha-maṇḍalam anālokya na prekṣya, ata eva dhvasto’pagata ālambo’valambanaṁ yasyāḥ sāhaṁ yad yasmāt ahaheti khede | prāṇa evāntar-hṛdaya-kleśa-dattena kīṭas tam bibharmi dhārayāmi ||

pūrva-rasāmṛte’pi, yathā—

bhavatu mādhava-jalpam aśṛṇvatoḥ

śravaṇayor alam aśravaṇir mama |

tam avilokayator avilocaniḥ

sakhi vilocanayoś ca kilānayoḥ || [bha.ra.si. 2.4.10, dā.ke.kau. 20]

lalita-mādhave ca—

seyaṁ govardhana-giri-darī dvāri vinyasta-citrā

yasyām āste vicakilamayī kalpitā tena śayyā |

dṛṣṭvāpy enāṁ lalitam abhitaḥ smārayantīṁ purastāt

prāṇān kaṇṭhe sakhi vicarato dhig varākān mamāstu || [la.mā. 3.44]

kaṁsārer avaloka-maṅgala-vinābhāvād adhanyedhunā

bibhrāṇā hata-jīvite praṇayitāṁ nāhaṁ sakhi prāṇimi |

krūreyaṁ na virodhinī yadi bhaved āśāmayī śṛṅkhalā

prāṇānāṁ dhruvam arbudāny api tasya tyaktuṁ sukhenotsahe || [la.mā. 7.13]

vicitrāyāṁ kṣauṇyām ajaniṣata kanyāḥ kati na vā

kaṭhorāṅgī nānyā nivasati mayā kāpi sadṛśī |

mukundaṁ yan muktvā samayam aham adyāpi gamaye

dhig astu pratyāśām ahaha dhig asūn dhiṅ mama dhiyam || [la.mā. 6.22]

padyāvalyāṁ ca—

dṛṣṭaṁ ketaka-dhūli-dhūsaram idaṁ vyoma kramād vīkṣitāḥ

kaccāntāś ca śilīndhra-kandala-bhṛtaḥ soḍhāḥ kadambānilāḥ |

sakhyaḥ saṁvṛṇutāśru muñcata bhayaṁ kasmān mudevākulā

etān apy adhunāsmi vajraghaṭitā nūnaṁ sahiṣye dhanān || [pa. 327]

āśaika-tantum avalambya vilamamānā

rakṣāmi jīvam avadhir niyato yadi syāt |

no ced vidhiḥ sakala-loka-hitaikakārī

yat kāla-kūṭam asṛjat tad idaṁ kim artham || [pa. 333] ||5||

—o)0(o—

|| 13.6 ||

īrsyayā, yathā—

nātmānam ākṣipa tvaṁ mlāyad-vadanā gabhīra-garimāṇam |

sakhi nāntaraṁ kṣitau kaś candrāvali-tārayor vetti ||

**śrī-jīvaḥ : **tārā-śabdenātra śrī-rādhā dyotitā ||6|| (5)

**viśvanāthaḥ : **śrī-rādhāyāḥ saubhāgya-sampattiṁ sarvara vikhyātāṁ vilokya tām asahamānā dhiṅ mām ity ātmānam adhikṣipantīṁ candrāvalīṁ sāntvayantī padmā prāha—neti | gabhīro garimā arthā śrī-kṛṣṇa-datto yasya tam | nanu mattaḥ sakāśāt api tasyā khyātir adhikā śrūyata iti cet, satyaṁ khyātir iyam alīkaiva tvat-pratipakṣa-jana-khyāpiteti pratīhi | yataḥ sakhīty ādi | tvaṁ candrāvaliḥ rādhā | tāraiva rādhā-viśākhety abhidhānāt ||6|| (5)

viṣṇudāsaḥ : īrṣyayā yatheti | nātmānam iti | śrī-rādhāyāḥ pratipadam ujjṛmbhamāṇaṁ prema-saubhāgyādi-sampattim avalocya tad asahiṣṇutayā kiñcid ātmānam adhikṣipantīṁ candrāvalīṁ padmā sāntvayati | ātmānaṁ nākṣipa na ninda | kimbhūtam ātmānam ? gabhīro duravabodho garimā gurutā yasya tam | ākṣepākaraṇe hetum āha—sakhīti | he sakhi ! kṣitau pṛthivyāṁ candrāvali-tārayoḥ śaśi-śreṇi-nakṣatrayoḥ, pakṣe somābhā-rādhayoḥ | rādhā viśākhā ity amara-kośe viśākhā-naksātrānya-paryāyatvena rādhāyāḥ kathanāt | antaraṁ bhedaṁ tāratamyam iti yāvat |

antaram avakāśāvadhi-paridhānāntardhi-bheda-tādarthye|

chidrātmīya-vinā-bahir-avasara-madhye’ntar-ātmani ca || ity amara-nānārthaḥ |

ko na vetti ? api tu sarva eva jānātīty arthaḥ | pūrva-rasāmṛte ca, yathā harivaṁśīya-padyaṁ—

stotavyā yadi tāvat sā nāradena tavāgrataḥ |

durbhago’yaṁ janas tatra kim artham anuśabditaḥ || [bha.ra.si. 2.4.11]

tatraiva madhura-rase—

mā muñca pañcaśara pañca-śarīṁ śarīre

mā siñca sāndra-makaranda-rasena vāyo |

aṅgāni tat-praṇaya-bhaṅga-vigarhitāni

nālambituṁ katham api kṣamate’dya jīvaḥ || [bha.ra.si. 3.5.17]

ādinā viṣādād api, yathā padyāvalyām—

asram ajasraṁ moktuṁ

dhiṅ naḥ karṇāyate nayane |

draṣṭavyaṁ paridṛṣṭaṁ

tat kaiśoraṁ vraja-strībhiḥ || [pa. 316] iti |

sad-viveka-janya-nirvedasyātra rase cārutābhāvād ubhayatrāpi sa noktaḥ ||6||

—o)0(o—

|| 13.7 ||

atha viṣādaḥ | sa iṣṭānavāptito, yathā vidagdha-mādhave (2.56)—

pītaṁ na vāg-amṛtam adya harer aśaṅkaṁ

nyastaṁ mayādya vadane na dṛg-añcalaṁ ca |

ramye cirād avasare sakhi labdha-mātre

hā durvidhir virurudhe jaratī-cchalena ||7||

**śrī-jīvaḥ : **viṣādo’nutāpaḥ ||7|| (6)

viśvanāthaḥ : viṣādaḥ paścāttāpaḥ | pūrva-rāgavatī śrī-rādhā jaṭilāyā antike viśākhāṁ prati nīcair āha—pītam iti | jaratī jaṭilābhidhā śvaśrūḥ ||7|| (6)

viṣṇudāsaḥ : atha viṣāda iti | asya lakṣaṇaṁ tatraiva—

iṣṭānavāpti-prārabdha-kāryāsiddhi-vipattitaḥ |

aparādhādito’pi syād anutāpo viṣaṇṇatā ||

atropāya-sahāyānusandhiś cintā ca rodanam |

vilāpa-śvāsa-vaivarṇya-mukha-śoṣādayo’pi ca || [bha.ra.si. 2.4.14-15] iti |

sa iṣṭeti | pītaṁ neti | rādhāyāḥ pūrva-rāga-daśāyāṁ daivād eva praskandana-tīrthe śrī-kṛṣṇena saha saṅgatāyām api tadaiva daiva-gatyā tatrākasmā jaṭilā-gamane nijābhīṣṭa-prātighātād viśākhāntike sā nīcaiḥ sakhedam āha | durvidhiḥ duṣṭo vidhātā durbhāgyaṁ vā, virurudhe virodhaṁ cakāra jaratī-cchalena vṛddhā-vyājena ||7||

—o)0(o—

|| 13.8 ||

yathā va śrī-daśame (10.21.7)—

akṣaṇvatāṁ phalam idaṁ na paraṁ vidāmaḥ

sakhyaḥ paśūn anu viveśatayor vayasyaiḥ |

vaktraṁ vrajeśa-sutayor anu veṇu-juṣṭaṁ

yair vā nipītam anurakta-kaṭākṣa-mokṣam ||

**śrī-jīvaḥ : **vayasyaiḥ saha paśūn anu viveśayator vanād vanaṁ praveśayator vrajeśa-sutayoḥ śrī-rāma-kṛṣṇayor viṣayayor anu paścād veṇu-juṣṭaṁ yad vaktraṁ tat yair nipītaṁ teṣāṁ tad-rūpaṁ yat phalaṁ tad idam eva akṣaṇvatāṁ cakṣuṣmatāṁ phalaṁ, parantu na vidāmo na vidmaḥ | tasmāt tad apaśyantīnām asmākaṁ vyartham eva cakṣuṣmattvam iti bhāvaḥ ||8|| (7)

viśvanāthaḥ : śrī-rādhāyāṁ kādācitkaṁ viṣādam udāhṛtya sarvāsu pratidinam api paurvāhṇikaṁ viṣādam udāhartum āha—yathā veti | vraja-sundaryaḥ parasparam āhuḥ | akṣaṇvatāṁ cakṣuṣmatāṁ janānām idam eva phalam | itaḥ param anyat phalaṁ na vidāmaḥ | kintu te phalam ity ata āhuḥ | vayasyaiḥ saha paśūn anu viveśayator vanād vanaṁ praveśayator vrajeśa-sutayor madhye yad anukūlena veṇunā juṣṭaṁ vaktram | śrī-kṛṣṇa-mukham ity arthaḥ | tat yair nipītaṁ cakṣuṣā āsvāditam | anurakteṣu janeṣu kaṭākṣa-mokṣo yasya tat | anuktānāṁ vā apāṅga-preraṇaṁ yasmin tat tena kula-dharma-lajjā-bhayādibhyo jalāñjaliṁ dattvā vayam etāvantaṁ kālam api kathaṁ tatra nāgacchāma iti paścāt-tāpa-dhvaniḥ | he sakhyaḥ ! mitho’nujānīta sampraty api tatrānusṛtya tan-mādhuryasya kam apy aṁśaṁ labdhuṁ yatemahīty anudhvaniḥ ||8|| (7)

**viṣṇudāsaḥ : **evaṁ svodāhṛta-padyasyāsyaiva pramāṇakatvena daśama-skandha-padyata udāharaṇātaraṁ darśayati—yathā veti | akṣaṇvatām iti | śarad-upacita-śobhātiśaye śrī-vṛndāvane vayasyaiḥ saha praviśya viharataḥ śrī-kṛṣṇasya veṇu-ravaṁ niśamya tan-mādhuryākṛṣṭa-hṛdayāḥ śrī-vraja-devyaḥ sva-sakhīḥ prati taṁ varṇayati | he sakhyaḥ ! akṣaṇvatāṁ netravatām idam eva vakṣyamāṇaṁ phalaṁ prayojanaṁ puruṣārtha ity arthaḥ | param anyat na vidāmaḥ vidmaḥ | kiṁ tat ? vrajeśa-sutayoḥ rāma-kṛṣṇayor madhye’nu paścāt veṇu-juṣṭaṁ veṇunā sevitaṁ prītaṁ vā yad vaktraṁ śrī-kṛṣṇasya mukham ity arthaḥ | tat yair janaiḥ akṣibhir vā nitarāṁ pītaṁ sādara-dṛṣṭyā samyag anubhūtam |

nanu bhavatībhir nirantaram eva vraja-madhye tad āsvādayate eva | kim ity āścaryavad varṇyata ity atrāha | tayoḥ kimbhūtayoḥ ? vayasyaiḥ saha paśūn anu nirantaraṁ viveśatayoḥ | anena vraja-madhye tāvat pitrādi-sambhramādinā mukha-śobhayoḥ saṅkocāpattyātra ca vayasyaiḥ saheti samyak tad-abhāvān mukha-śobhāyāḥ parama-parākāṣṭhā darśitā | kimbhūtaṁ vaktram ? anurakteṣu janeṣu kaṭākṣa-mokṣā yasya, kiṁ vā anuraktānāṁ kaṭākṣa-mokṣo’pāṅga-preraṇaṁ yasmin tat | etad asmākaṁ tu parama-durlabham iti svābhīṣtānāptyā viṣādo vyaṅgyārtha evātra ||

vidagdha-mādhave evānyad api—

trapayā nitarāṁ parāṅ-mukhī

sahasā smera-mukhī dhṛtāñcalā |

gamitādya haṭhena rādhikā

na kathaṁ hanta mayā bhujāntaram || [vi.mā. 3.2]

mudrāṁ dhairya-mayīṁ kṣaṇaṁ vitanute tāruṇya-lakṣmīṁ kṣaṇam

sopekṣāḥ kṣaṇam ātanoti bhaṇitīr autsukya-bhājaḥ kṣaṇam |

śuddhām dṛṣṭim itaḥ kṣaṇaṁ praṇayate preṅkhat-kaṭākṣāṁ kṣaṇam

roṣeṇa praṇayena cākulita-dhī rādhā dvidhā bhidyate || [vi.mā. 4.51]

lalita-mādhave ca—

dravati manāg abhyudityad

vidhukānte śiśira-bhānujālokāt |

parvaṇi pidhānam akarod

ahaha svarbhānu-bhīṣaṇā jaratī || [la.mā. 4.31] ||8||

—o)0(o—

|| 13.9 ||

prārabdha-kāryāsiddher, yathā śrī-gīta-govinde (2.10)—

gaṇayati guṇa-grāmaṁ bhāmaṁ bhramād api nehate

vahati ca paritoṣaṁ doṣaṁ vimuñcati dūrataḥ |

yuvatiṣu valat-tṛṣṇe kṛṣṇe viharati māṁ vinā

punar api mano vāmaṁ kāmaṁ karoti karomi kim ||

śrī-jīvaḥ : na vyākhyātam.

viśvanāthaḥ : kalahāntaritā śrī-rādhā lalitām āha—gaṇayatīti | mama manaḥ kartṛ śrī-kṛṣṇe kāmam abhilāṣaṁ kurvad api mano mama niruddham evāsīd iti bhāvaḥ | yato vāmaṁ mat-prātikūlye eva tiṣṭhatīti bhāvaḥ | prātikūlya-sthitir evāha—māṁ vinā vihariṇy api sati śrī-kṛṣṇe guṇānāṁ grāmaṁ gaṇayati na caikatvād vacana-guṇān | bhāmaṁ kopam ekam api bhramād api na īhate sākṣāt pratyakṣe’pi doṣāṇāṁ grāme saty api pratyuta paritoṣaṁ vahati | kiṁ ca, yadi teṣu doṣeṣu ko’py anapalapanīyo mahān doṣo’tispaṣṭatayā pratyakṣī-bhavati, tam api dūrata eva muñcati | yathā nikaṭam āyātuṁ na śaknotīti bhāvaḥ | tam eva doṣam āha—yuvatiṣu valat-tṛṣṇa iti | tena mānam ahaṁ śrī-kṛṣṇe kasmād akaravam iti paścāt-tāpa-dhvaniḥ| tvayāpi māna-śāstram ataḥ paraṁ nāham adhyāpanīyety anudhvaniḥ ||9|| (8)

**viṣṇudāsaḥ : **prārabdha-kāryāsiddher yatheti | gaṇayatīti | śrī-kṛṣṇe mānam icchantī śrī-rādhā—rāse harim iha vihita-vilāsam ity ādinā tasya guṇa-rūpādi-smaraṇena tad-anirvāham ālocayantī sakhedam uvāca | guṇa-grāmaṁ guṇa-samūhaṁ bhāmaṁ krodhaṁ bhramād api bhrāntyāpi nehate necchati | yuvatiṣu mat-pratipakṣa-rūpāsv api valantī vardhamānā tṛṣṇā yasya tasmin | tathā māṁ vinā vihāriṇi vihāra-śīle’pi kṛṣṇe manaḥ kartṛ kāmam abhilāṣaṁ yato vāmaṁ krūram | atra prārabdha-kāryaṁ mānaḥ, tasyāsiddhiḥ | pūrva-rasāmṛte’pi—

svapne mayādya kusumāni kilāhṛtāni

yatnena tair viracitā vana-mālikā ca |

yāvan mukunda-hṛdi hanta nidhīyate sā

hā tāvad eva tarasā virarāma nidrā || [bha.ra.si. 2.4.17]

vidagdha-mādhave ca—

vāsantībhir ayaṁ na me kaca-bharaḥ kaṁsāriṇottaṁsitas

tasyoraḥ-sthala-cumbi-campaka-cayair nāgumphi mālyaṁ mayā |

mallībhiś ca nirargalaṁ parihasan nāyaṁ balāt tāḍitaḥ

prārambhe’dya vanotsavasya virahac-chadmā davaḥ prodagāt || [vi. 5.47] ||9||

—o)0(o—

|| 13.10 ||

vipattito, yathā lalita-mādhave (3.26)—

nipītā na svairaṁ śruti-puṭikayā narma-bhaṇitir

na dṛṣṭā niḥśaṅkaṁ sumukhi mukha-paṅkeruha-rucaḥ |

harer vakṣaḥ-pīṭhaṁ na kila ghanam āliṅgitam abhūd

iti dhyāyaṁ dhyāyaṁ sphuṭati luṭhad antar mama manaḥ ||

śrī-jīvaḥ : na vyākhyātam.

**viśvanāthaḥ : **proṣita-bhartṛkā śrīr vilapati—nipīteti | atrānurāgeṇa sthāyinā narma-bhaṇityādīni muhur anubhūtāny eva kriyate iti tathoktiḥ | antar mamāntaḥkaraṇe luṭhat sat manaḥ sphuṭati ||10|| (9)

**viṣṇudāsaḥ : **vipattito yatheti | nipīteti | śrī-kṛṣṇe mathurāṁ prayāte sati divyonmāda-daśām āpannāyā rādhāyā vilāpaḥ | svairaṁ svacchandaṁ yatheṣṭam iti yāvat, śrutiḥ karaṇa eva puṭikayā sampuṭaḥ pāna-pātraṁ tayā narma-bhaṇitir parihāsa-vāk mukham eva paṅkeruhaṁ padmaṁ tasya rucaḥ kāntayaḥ | harer iti sarvatra sambandhaḥ | ghanam niviḍaṁ yathā syāt tathā dhyāyaṁ dhyāyaṁ dhyātvā dhyātvā antaḥ śarīrābhyantare mama manaḥ kartṛ, luṭhat nipatat sat sphuṭati vidīrṇo bhavati ||

lalita-mādhave ca—

hā līlāvati hā cakora-nayane hā candra-bimbānane

hā bimba-pratimauṣṭhi hā guṇavatī goṣṭhī-puro-vartini |

hā goṣṭhākhila-khañjarīṭa-nayanā-mūrdhābhiṣikte kathaṁ

hā rādhe hata-daiva-durvilasitair yātāsi ghorāṁ daśām || [la.mā. 4.9] ||10||

—o)0(o—

|| 13.11 ||

aparādhād, yathā—

harer vacasi sūnṛte na nihitā śrutir vāmayā

tathā dṛg api nārpitā praṇati-bhāji tasmin puraḥ |

hitoktir api dhik-kṛtā priya-sakhī muhus tena me

jvalaty ahaha murmura-jvalana-jāla-ruddhaṁ manaḥ ||

**śrī-jīvaḥ : **murmura-jvalanas tuṣāgniḥ | dāvāgny-ādivad eṣāṁ śabdānāṁ pṛthak pṛthag api prayogaḥ ||11||

viśvanāthaḥ : kalahāntaritā śrī-rādhā vilapati—harer iti | sūnṛte satya-priye | vāmayā krūrayā | hitoktir hitopadeśa-vākyam | murmura-jvalanas tuṣāgniḥ ||11|| (10)

**viṣṇudāsaḥ : **aparādhād yatheti | harer iti | kalahāntaritātvam āptā śrī-rādhā nijāparādhānusmarantī | sūnṛte satya-priye vacasi na nihitā nārpitā śrutiḥ karṇaḥ | vāmayā krūrayeti viśeṣaṇaṁ sarvatra hetuḥ | tathā dṛg api locanam api tasmin harau tathā priya-sakhī viśākhā ca dhik-kṛtā tiraskṛtā | kimbhūtā ? hitā anukūlā uktir bhāṣitaṁ yasyās tathā-bhūtāpi | tena hetunā ahaheti khede | manaḥ kartṛ murmura-jvalanas tuṣāgnis tasya jālaṁ samūhas tena ruddhaṁ vyāptaṁ sat jvalati dagdhaṁ bhavati | karṇānte na kṛtā priyokti-racanā [vi.mā. 5.6] ity ādi padyaṁ, srajaḥ kṣiptā dūre [u.nī. 5.88] ity ādi padyaṁ cātrāpi jñeyam |

ādi-śabdena virahād api, yathā padyāvalyām—

yāsyāmīti samudyatasya vacanaṁ visrabdham ākarṇitaṁ

gacchan dūram apekṣito muhur asau vyāvṛtya paśyann api |

tac chūnye punar āgatāsmi bhavane prāṇās ta eva sthitāḥ

sakhyaḥ paśyata jīvita-praṇayinī dambhād ahaṁ rodimi || [pa. 319]

gato yāmo gatau yāmau

gatā yāmā gataṁ dinam |

hā hanta kiṁ kariṣyāmi

na paśyāmi harer mukham || [pa. 320]

so’yaṁ vasanta-samayo vipinaṁ tad etat

so’yaṁ nikuñja-viṭapī nikhilaṁ tadāste

hā hanta kiṁ tu nava-nīrada-komalāṅgo

naloki puṣpa-dhanuṣaḥ prathamāvatāraḥ || [pa. 323]

cūtāṅkure sphurati hanta nave nave’smin

jīvo’pi yāsyatitarāṁ tarala-svabhāvaḥ |

kiṁ tv ekam eva mama duḥkham abhūd analpaṁ

prāṇeśvareṇa sahito yad ayaṁ na yātaḥ || [pa. 332]

nāyāti ced yadupatiḥ sakhi naitu kāmaṁ

prāṇās tadīya-virahād yadi yānti yāntu |

ekaḥ paraṁ hṛdi mahān mama vajra-pāto

bhūyo yad induvadanaṁ na vilokitaṁ tat || [pa. 335]

—o)0(o—

|| 13.12 ||

atha dainyam | tad duḥkhena, yathā bilvamaṅgale

ayi murali mukunda-smera-vaktrāravinda-

śvasana-rasa-rasajñe tvāṁ namaskṛtya yāce |

madhuram adhara-bimbaṁ prāptavatyāṁ bhavatyāṁ

kathaya rahasi karṇe mad-daśāṁ nanda-sūnoḥ ||

**śrī-jīvaḥ : **dainyaṁ cātma-nikṛṣṭatā-mananena cāṭuḥ | pūrveṇa rasa-śabdena mādhuryam ucyate dvitīyena tv āsvādaḥ ||12|| (11)

viśvanāthaḥ : dainyam ātma-nikṛṣṭatā-mananam | bilvamaṅgalābhidhobhakto vraja-bālā-bhāva-bhāvitāntaḥkaraṇaṁ prārthayate—ayīti | śvasana-rasaḥ phūtkārānila-mādhuryaṁ tasya rasajñe āsvāda-viduṣi, mama daśāṁ tat-prāpty-utkaṇṭhānala-dahyamānatvam ||12|| (11)

**viṣṇudāsaḥ : **atha dainyam iti | asya lakṣaṇaṁ tatraiva yathā—

duḥkha-trāsāparādhādyair anaurjityaṁ tu dīnatā |

cāṭu-kṛn-māndya-mālinya-cintāṅga-jaḍimādi-kṛt || [bha.ra.si. 2.4.21] iti |

tad-duḥkhena yatheti | ayi muralīti |

advaita-vīthī-pathikair upāsyāḥ

svānanda-siṁhāsana-labdha-dīkṣāḥ |

śaṭhena kenāpi vayaṁ haṭhena

dāsī-kṛtā gopa-vadhū-viṭena || [bha.ra.si. 3.1.44]

iti tad-uktyā jñāni-caraṇasyāpi śrī-kṛṣṇa-kṛpayā madhura-rasa-bhāvitāntaḥ-svāntasya śrī-bilvamaṅgalasya muraliṁ prati sa-dainya-prārthanā | ayīti sambodhane | mukundasya śrī-kṛṣṇasya yat smeraṁ smita-yuktaṁ vaktrāravindaṁ mukhābjaṁ tasya yaḥ śvasano’nilas tasya yo rasa āsvādas tasya rasaḥ sukhaṁ taj-jñe, kiṁ vā, śvasana-rasasya rasajñe tad-āsvāda-kartri, rasajñā rasanā jihvā ity amaraḥ | yācanam evāha—madhuram iti | adhara eva bimbaṁ supakva-bimba-phalaṁ bhavatyāṁ tvayi prāptavatyāṁ satyāṁ, mad-daśāṁ mama etādṛk tad-anavalokanena parama-duḥsahāvasthām ||12||

—o)0(o—

|| 13.13 ||

yathā vā, śrī-daśame (10.29.38)—

tan naḥ prasīda vṛjinārdana te’ṅghri-mūlaṁ

prāptā visṛjya vasatīs tvad-upāsanāśāḥ |

tvat-sundara-smita-nirīkṣaṇa-tīvra-kāma-

taptātmanāṁ puruṣa-bhūṣaṇa dehi dāsyam ||

śrī-jīvaḥ : na vyākhyātam.

viśvanāthaḥ : sādhaka-bhaktasya dainyam udāhṛtya siddhānām api tam udāhartum āha—yathā veti | rāgārambhe śrī-kṛṣṇasyaudāsīnya-vyañjaka-vākyena vyākulāḥ sa-cāṭu gopya āhuḥ—tan na it ||13|| (12)

**viṣṇudāsaḥ : **sādhaka-bhaktasya tad-aprāpti-duḥkhottha-dainyam udāhṛtya siddhānām api tad udāharati—yathā veti | tan na iti | śrī-vraja-devīnāṁ prema-parīkṣaṇārtham ādau svasya tāsv audāsīnyaṁ prakaṭayatā kṛṣṇena yad uktaṁ praṇaya-svābhāvāt tat satyatvena matvā duḥkha-samudra-magnānāṁ tāsāṁ taṁ prati dainyoktiḥ | tat tasmāt—śrīr yat-padāmbuja-rajaś cakame [bhā.pu. 10.29.37] ity ādi pūrvoktād dhetoḥ naḥ asmān prasīda, asmāsu prasādaṁ kurv ity arthaḥ | vṛjinārdana duḥkha-nāśaka ātma-kleśam apy aṅgīkṛtya govardhanoddharaṇa-dāvāgni-pānādinā vraja-vāsi-jīva-mātrāṇām api duḥkha-hantus tavāsmāsu svayam ārti-dātṛtvaṁ mahad-anucitam ity arthaḥ | tatrāpi asmān kimbhūtāḥ ? vasatīḥ gṛhān visṛjya bhavatyo duḥkhadatvena niścitya mām ākṣipanti ? mama vā ko doṣaḥ ? kena vā bhavatīnāṁ sukhaṁ syāt ? ity atrāha—tvad iti | he puruṣa-bhūṣaṇa puruṣa-śiromaṇe ! tvat-kartṛkaṁ yat sundara-smita-yuktaṁ nirīkṣaṇaṁ tenodbhūto yas tīvro duḥsahaḥ kāmo nijocita-dāsyābhilāṣas tena tad-aprāptyā taptātmanāṁ kṣubdha-cittānām asmākaṁ sambandhe svasmin dāsyaṁ dāsītvaṁ dehi | tatra tvad ity ādinā tasmin doṣāropaṇaṁ, dāsya-prārthanā tu nijābhīṣṭa-sukhoktiḥ |

lalita-mādhave ca—

tvad-dig-bodhye’py akuśala-matiḥ saṅgamayya sva-goṣṭhe

dūrād bāḍhaṁ kim iti kṛpayā pūrvam aṅgīkṛtāham |

nītvā deśāntaram idam apakṣipya saṅgād idānīṁ

kiṁ vā dāmodara guṇa-nidhe hā tvayā vismṛtāsmi || [la.mā. 5.31]

padyāvalyāṁ—

mano-gatāṁ manmatha-bāṇa-bādhām

āvedayantīva tanor vikāraiḥ |

dīnānanā vācam uvāca rādhā

tadā tadālī-jana-sammukhe sā || [pa. 161]

yadunātha bhavantam āgataṁ

kathayiṣyanti kadā madālayaḥ |

yugapat paritaḥ pradhāvitaḥ

vikasadbhir vadanendu-maṇḍalaiḥ || [pa. 329]

ayi dīnadayārdra nātha he,

mathurānātha kadāvalokyase |

hṛdayaṁ tvad-aloka-kātaraṁ

dayita bhrāmyati kiṁ karomy aham || [pa. 330]

kalyāṇaṁ kathayāmi kiṁ sahacari svaireṣu śaśvat purā

yasyā nāma samīritaṁ muraripoḥ prāṇeśvaīti tvayā |

sāhaṁ premabhidābhayāt priyatamaṁ dṛṣṭvāpi dūtaṁ prabhoḥ

sandiṣṭāsmi na veti saṁśayavatī pṛcchāmi no kiñcana || [pa. 348]

prāṇas tvaṁ jagatāṁ harer api purā saṅketa-veṇu-svanān

ādāya vraja-subhruvām iha bhavān mārgopadeśe guru |

haṁho mathurā-niṣkuṭānila sakhe sampraty api śrī-pater

aṅga-sparśa-pavitra-śītila-tanus trātā tvam eko’si naḥ || [pa. 352] ||13||

—o)0(o—

|| 13.14 ||

trāsena, yathā—

api kara-dhutibhir mayāpanunno

**mukham ayam añcati cañcalo dvirephaḥ | **

aghadamana mayi prasīda vande

kuru karuṇām avarundhi duṣṭam enam ||

śrī-jīvaḥ : na vyākhyātam.

viśvanāthaḥ : vana-vihāre śrī-rādhā kṛṣṇam āha—apīti | kara-dhutibhiḥ kara-cālanaiḥ apanunno nirasto’pi ||14|| (13)

**viṣṇudāsaḥ : **trāsena yatheti | apīti | vilāsa-kuñje śrī-kṛṣṇena saha viharamāṇā rādhā saurabhya-bhara-lubdha-cetasaṁ bhramaraṁ sva-mukha-kamalam anupatantam ālokya trāsākulā satī śrī-kṛṣṇaṁ prati sa-dainyam āha | aghadamana he duḥkha-nāśana kṛṣṇa ! ayaṁ dṛśyamānaḥ dvirephaḥ madhukaraḥ śleṣeṇa mūḍhaḥ mayā kartryā kara-dhūtibhiḥ pāṇi-cālanaiḥ apanunno’pasārito’pi mama mukham añcati āgacchati yataś cañcalaḥ capalaḥ | ata eva tvām ahaṁ vande mayi prasīda prasādaṁ kuru | karuṇām kurv iti ca prasāda-karuṇayor ekadaiva prārthanaṁ trāsātiśayāt | tām evāha—enaṁ duṣṭaṁ madhupam avarundhi vāraya ||14||

—o)0(o—

|| 13.15 ||

aparādhena, yathā—

āli tathyam aparāddham eva te

duṣṭa-māna-phaṇi-daṣṭayā mayā |

piñcha-maulir adhunānumīyatāṁ

māmakīnam anavekṣya dūṣaṇam ||

**śrī-jīvaḥ : **te tava sambandhe tvayīty arthaḥ | aparāddham iti | tava vacanānavadhāneneti gamyeti | tatra hetuḥ—duṣṭeti ||15|| (14)

viśvanāthaḥ : śrī-kṛṣṇa-praṇaya-samaye, sakhi rādhe ! tvat-prāṇa-koṭer adhikasya kāntasyāsya sakṛd apy aparādhaṁ kṣamasvety uktavaty ahaṁ durbuddhe viśākhe ! mad-antikād ito dūrībhavety ākṣipya tadānīṁ tvayāhaṁ dūrīkṛtā abhūvam | samprati svayam eva man-nikaṭaṁ katham āyāsīti vadantīṁ viśākhāṁ śrī-rādhāṁ prāha—ālīti | te tubhyam | māna-phaṇīti | na hi sarpa-daṣṭo janas tad-viṣonmāditaṁ pralapan bandhu-janenopalobhyata iti bhāvaḥ | nanu śrī-kṛṣṇas tvayi vimukho vartata ity ata āha—piñcheti ||15|| (14)

**viṣṇudāsaḥ : **aparādhena yatheti | ālīti kācid vraja-devī māna-daśāyāṁ sva-sakhī-vākyam anādṛtya śrī-kṛṣṇe cāṭukāriṇy api na prasannābhūt | tad-anu kalahāntaritātvam āpannā satī tām eva nija-sakhīṁ svāparādha-nivedana-pūrvakaṁ śrī-kṛṣṇānayanārthaṁ sa-dainyam āvedayati | āli he sakhi ! te tubhyaṁ mayāparāddham, etat tathyam eva | tatra hetu-garbha-viśeṣaṇaṁ yato duṣṭa-māna eva parama-duḥkhatvāt phaṇiḥ sarpas tena daṣṭayā kavalitayā | nanu gatānuśocanena kiṁ prayojanam | samprati kim ājñāpayasi ? tatrāha piñcha-mauliḥ śrī-kṛṣṇaḥ adhunā māmakīnaṁ madīyaṁ dūṣaṇam aparādham ity arthaḥ | anapekṣya agaṇayitvā anunīyatāṁ prasādyatām |

ādi-śabdena lajjayāpīti lajjayāpīti pūrva-rasāmṛte (2.4.25) dhṛta-daśama-skandha-padyaṁ, yathā—

mā’nayaṁ bhoḥ kṛthās tvāṁ tu nanda-gopa-sutaṁ priyam |

jānīmo’ṅga vraja-ślāghyaṁ dehi vāsāṁsi vepitāḥ || [bhā.pu. 10.22.14]

śaṅkayā ca, yathā vidagdha-mādhave—

re dhvānta-maṇḍala sakhe śaraṇāgato’smi

vistārayasva tarasā nija-vaibhavāni |

abhyāsam abhyupāgatāpi muhur yathāsau

navaiti māṁ nava-kuraṅga-taraṅgi-netrā || [vi.mā. 6.31]

lalita-mādhave, yathā—

kanyā bandhu-janair bhavet paravatī dattāsmi yuṣmad-gṛhe

tair asminn aticañcalo gṛha-patiḥ sādhvī-vrata-dhvaṁsanaḥ |

bhavyāsminn abhibhāvikā na vasati prāmāṇikī cāśrame

nistārāya tavādya devi karuṇā-naur eva dhaureyikā || [la.mā. 8.40]

utkaṇṭhayā ca, yathā lalita-mādhave—

nibhṛtam arati-puñja-bhāji rādhe

tvad-adhara-vardhita-cāpale calākṣi |

caṭulaya kuṭilāṁ dṛganta-lakṣmīm

ayi kṛpaṇe ksaṇam oṁ namaḥ savitre || [la.mā. 2.13]

viraheṇa, yathā tatraiva—

viraha-bharam udīrṇaṁ prekṣya rādhātidainyaṁ

sphuṭam akhilam aśuyṣan mānasī hanta gaṅgā |

ahaha varitur aṅgājīvya-śṛṅgāgrād ūrvaḥ

śata-bhuja-mitir āsīd eṣa govardhano’pi || [la.mā. 3.47]

tvam asmākaṁ yasmin paśupa-ramaṇīnāṁ racitavān

sadā bhūyo bhūyaḥ praṇaya-gahanāṁ tuṣṭi-laharīm |

tad etat kālindī-pulinam iha khinnāḥ kim adhunā

parīrambhād ambhoruha-mukha na sambhāvayasi naḥ || [la.mā. 3.53]

padyāvalyāṁ ca—

āstāṁ tāvad vacana-racanā-bhājanatvaṁ vidūre

dūre cāstāṁ tava tanu-parīrambha-sambhāvanāpi |

bhūyo bhūyaḥ praṇatibhir idaṁ kiṁ tu yāce vidheyā

smāraṁ smāraṁ svajana-gaṇane kvāpi rekhā mamāpi || [pa. 342] ||15||

—o)0(o—

|| 13.16 ||

atha glāniḥ, sā śrameṇa, yathā—

vyātyukṣīm agha-mathanena paṅkajākṣī

kurvāṇā kim api sakhīṣu sa-smitāsu |

kṣāmāṅgī maṇi-valayaṁ skhalat-karāntāt

kālindī-payasi rurodha nādya rādhā ||

**śrī-jīvaḥ : **glānir nirbalatā | vyātyukṣīm anyonya-secanam ||16|| (15)

**viśvanāthaḥ : **glānir nirbalatā | vṛndā paurṇamāsīm āha—vyātyukṣīm paraspara-jala-sekam | sa-smitāsv iti | sakhīr ākṣipya svayam eva dvandva-yuddhe pravṛttā, atha ca tad apārayantīm ahaṅkāra-mātrāvaśiṣṭāṁ tāṁ vilokyety arthaḥ | tatra hetuḥ—kṣāmāṅgīti ||16|| (15)

**viṣṇudāsaḥ : **atha mlānir iti | tal-lakṣaṇaṁ yathā tatraiva—

ojaḥ somātmakaṁ dehe bala-puṣṭi-kṛd asya tu |

kṣayāccham ādhi-raty-ādyair glānir niṣprāṇatā matā |

kampāṅga-jāḍya-vaivarṇya-kārśya-dṛg-bhramaṇādi-kṛt || [bha.ra.si. 2.4.26] iti |

sā śrameṇa yatheti | vyātyukṣīm iti | yamunāyāṁ śrī-kṛṣṇena saha jala-krīḍām ārabdhavatyāḥ rādhāyāḥ glānim ālakṣya kundalatā nāndīmukhīṁ prāha | vyātyūkṣim anyonya-jala-seka-krīḍāṁ, karma-vyatihāre ṇac striyāṁ [pā. 3.3.43] iti paraspara-karaṇe bhāve striyāṁ ṇa-pratyayaḥ | kim api anirvacanīyaṁ, yathā syāt sa-smitāsv iti tayor ekākitayā prauḍhyā tāsāṁ tatrāpravṛtteḥ karāntāt hastāgrataḥ, skhalat jale patad api na rurodha roddhuṁ nāśakad ity arthaḥ | tatra hetuḥ—yataḥ kṣāmāṅgī kṛśa-gātī |

pūrva-rasāmṛte ca, yathā—

gumphituṁ nirupamāṁ vana-srajaṁ

cāru puṣpa-paṭalaṁ vicinvatī |

durgame klama-bharātidurbalā

kānane kṣaṇam abhūn mṛgekṣaṇā || [bha.ra.si. 2.4.28] ||16||

—o)0(o—

|| 13.17 ||

ādhinā, yathā haṁsadūte (95)—

pratīkārārambha-ślatha-matibhir udyat-pariṇater

vimuktāyā vyakta-smara-kadana-bhājaḥ parijanaiḥ |

amuñcantī saṅgaṁ kuvalaya-dṛśaḥ kevalam asau

balād adya prāṇān avati bhavāśā-sahacarī ||

**śrī-jīvaḥ : **kuvalaya-dṛśaḥ śrī-rādhāyāḥ prāṇān kevalam asau bhavad-āśā-sahacarī balād adyāvati | kīdṛśyāḥ ? vyakta-smara-kadana-bhājaḥ | smaro’tra prema-viśeṣas tat-smaraṇam | punaḥ kīdṛśyāḥ ? parijanair vimuktāyāḥ | kīdṛśais taiḥ ? pratīkārārambha-ślatha-matibhiḥ | kutas tādṛśatā teṣām ity āśaṅkya tādṛg-avasthā-viśeṣam eva tatra hetum āha—udyatī udayamānā pariṇatir antimāvasthā yasyās tādṛśyāḥ | aho āśā-sahacarī kīdṛśī ? tatrāha—saṅgam amuñcatīti | tad evaṁ lalitā svālīr ninditvā tvām āśām eva stuvatī tasyās tavāśāyāḥ pālanaṁ na bhavatā tyājyam iti vyañjayati | atra ca balād adyāvatīti | balaṁ tu tasyāḥ śvaḥ sthātā na veti vitarkya tarpayantam api vilambaṁ mā kārṣīr iti bhāvaḥ ||17|| (16)

viśvanāthaḥ : lalitā haṁsaṁ prati vadantī śrī-kṛṣṇaṁ sandiśati—pratīti | kuvalaya-dṛśaḥ śrī-rādhāyāḥ prāṇān bhavad-āśaiva sahacarī kevalaṁ balād eva avati dehān niḥsartuṁ na dadātīti prāṇebhyo’pi tasyāḥ prābalyam uktam | kīdṛśyāḥ ? vyaktaḥ sarva-gocarībhūtaḥ smaras tad-viṣayakaḥ premā | premaiva gopa-rāmāṇāṁ kāma ity agamat prathām ity ukteḥ | tenaiva yat kadanaṁ parimātuṁ śakyam iti | punar viśinaṣṭi—udyantī pariṇatir antimāvasthā yasyās tādṛśyāḥ | ata eva parijanair asmad-vidhair iyaṁ na jīviṣyatīti niścayena tat-kadanasya pratīkārārambhe ślatha-matibhiḥ sadbhir vimuktāyāḥ | bhūmi-śayyāyāṁ śayitāyā ity arthaḥ | kiṁ ca, āśaiva asādhye’pi gade sva-sāmarthyena cikitsituṁ pravṛttety āha—amuñcatī saṅgam iti | tena tat-preyasīṁ sā āśā sahacary eva jīvayantī samprati vartate sā cāvadhi-divasāt para-dine na sthāsyatīti bhavatā na jñāyata eva iti etan-madhye śīghram āgantavyam iti dhvaniḥ ||17|| (16)

viṣṇudāsaḥ : ādhinā yatheti | pratīkāreti | rādhāyāḥ kṛṣṇa-viśleṣottha-manaḥ-pīḍayā suṣṭhu glāniṁ dṛṣṭvā vikalā satī lalitā-devī unmatteva pūrvoddiṣṭa-haṁsa-dvārā kṛṣṇāya sandiśati | kuvalaya-dṛśaḥ indīvara-nayanāyāḥ śrī-rādhāyāḥ adya samprati asau prasiddhā āyāsya iti pratyāgamanāvasaram avekṣamāṇā bhavatas tavāśaiva sahacarī sakhī prāṇān avati rakṣati | tat tu kevalaṁ balād eva kaṣṭa-sṛṣṭyā, na tv akleśena | kiṁ kurvatī ? saṅgam amuñcatī |

nanu bhavādṛśas tasyāḥ parama-premavatyaḥ sakhyaḥ sahasraśaḥ santi, kim ity āśāyāḥ kevalaṁ tat-saṅgātyāgas tatra hetuṁ vadantī viśinaṣṭi—yataḥ parijanaiḥ asmādṛśair vimuktāyāḥ santyaktāyāḥ | etad api kutaḥ ? tatrāpi hetu-garbhaṁ viśinaṣṭi | kimbhūtais taiḥ ? pratīkārārambhe tad-ādhi-śamanopāyodyame ślathā nirbandha-śūnyā matir yeṣāṁ taiḥ |

nanu tad api kutaḥ ? tatrāpi hetuṁ vadantī prāha—kimbhūtāyās tasyāḥ ? vyaktaṁ prakaṭam atyadbhutaṁ yat svara-janyaṁ kadanaṁ pīḍā tad bhajata iti tathā tasyāḥ | na hy anya-nidānaka-vyādhir anya-pratīkāropacāraiḥ śāmyatīty arthaḥ | ata evodyat-pariṇateḥ udgacchantī pariṇatiḥ pariṇāmaḥ caramāvasthā yasyās tathābhūtāyāḥ ||17||

—o)0(o—

|| 13.18 ||

ratena, yathā śrī-gīta-govinde (12.12)—

mārāṅke rati-keli-saṅkula-raṇārambhe tayā sāhasa-

prāyaṁ kānta-jayāya kiñcid upari prārambhi yat sambhramāt |

niṣpandā jaghana-sthalī śithilitā dor-vallir utkampitaṁ

vakṣo mīlitam akṣi pauruṣa-rasaḥ strīṇāṁ kutaḥ sidhyati ||18||

śrī-jīvaḥ : na vyākhyātam.

viśvanāthaḥ : sakhyaḥ parasparaṁ śrī-rādhā-kṛṣṇayo rahasya-līlām āsvādayanti—māraḥ kandarpaḥ, śleṣeṇa prahāraḥ | mārāṅkaś cihnaṁ yatra tasmin | rati-kelibhiḥ saṅkulo vyāpto yo raṇas tasyārambhe | tayā śrī-rādhayā | yady asmāt kiñcid uparīti rahasyam ||18|| (17)

**viṣṇudāsaḥ : **ratena yatheti | mārāṅka iti | śrī-kṛṣṇena saha rata-krīḍā-viśeṣe suṣṭhv-avasādam āpannāyāḥ śrī-rādhāyāḥ glānir jayadeva-mahāśayena varṇyate | māraḥ kandarpaḥ | pakṣe, prahāraḥ, sa evāṅkaś cihnaṁ yatra tasmin | rati-kelibhiḥ saṅkulo miśritaḥ vyāpto yo raṇaḥ yuddhaṁ tasyārambhe upakrame yat kiñcid uparāti gūḍhābhiprāyaḥ, kiṁ vā, upari adhikaṁ, sāhasa-prāyaṁ, na tu sāhasama, āhāryatvāt tasya | kānta-jayāya kāntaṁ jetuṁ tayā rādhayā sambhramāt tvarātaḥ āvegād vā prārambhi prārabdham, tena jaghana-sthalī nitamba-pradeśaḥ niṣpandā spandana-rahitā stabdheti yāvat, dor-vallir bāhu-vallarī śithilitā ślathā jātānāyattābhūt | vakṣaḥ hṛdayam utkampitam uccair vepitam abhūt | akṣi netraṁ ca mīlitaṁ tandrā-yuktāṁ mudritam abhūd ity arthaḥ | naitac citram ity āha—pauruṣaḥ puruṣa-kṛto yo rasaḥ aucityād atra vīrākhyaḥ, strīṇāṁ kutaḥ kathaṁ sidhyati niṣpadyate ? api tu naiva sidhyatīty arthaḥ |

pūrva-rasāmṛte ca—

atiprayatnena ratānta-tāntā

kṛṣṇena talpāvaropitā sā |

ālambya tasyaiva karaṁ kareṇa

jyotsnā-kṛtānandam alindam āpa || [bha.ra.si. 2.4.30] iti |

ādya-grahaṇāt viraheṇāpi, yathā padyāvalyām—

prema-pāvaka-līḍhāṅgī rādhā tava jagat-pate |

śayyāyāḥ skhalitā bhūmau punas tāṁ gantum akṣamā || [pa. 188] ||18||

—o)0(o—

|| 13.19 ||

atha **śramaḥ **| so’dhvano, yathā padyāvalyāṁ (211)—

dvi-traiḥ keli-saroruhaṁ tri-caturair dhammilla-mallī-srajaṁ

kaṇṭhān mauktika-mālikāṁ tad anu ca tyaktvā padaiḥ pañca-ṣaiḥ |

kṛṣṇa-prema-vighūrṇitāntaratayā dūrābhisārāturā

tanvaṅgī nirupāyam adhvani paraṁ śroṇī-bharaṁ nindati ||

**śrī-jīvaḥ : **śramaḥ kleśaḥ | dvitrair iti | kasyāścid dūtyāḥ śrī-kṛṣṇaṁ prati vacanam | atra kṛṣṇeti sambodhanam eva | nirupāyaṁ pratīkārān niṣkāntam | dūrābhisāre āturā sāmarthya-rahitā ||19|| (18)

**viśvanāthaḥ : **sakhyaḥ parasparaṁ śrī-rādhābhisāra-līlām āsvādayanti—dvitrair iti | dvau vā trayo vā dvitrāḥ, taiḥ padaiḥ pāda-vinyāsau | evaṁ tad anv iti sarvatra yojyam | ato keli-kalādayo bhāvāḥ sarva eva tyaktās tad apy ahaṁ kathaṁ śīghraṁ calituṁ na śaknomīti vimṛśantī sva-śroṇīṁ dṛṣṭvā aho asyā eva mahā-bhār iti taṁ nirupāyaṁ dustyajaṁ nindati—dhik tvāṁ tvan-nirmātāraṁ vidhātāraṁ ca dhig iti | yadi śroṇyā bhāro me nābhaviṣyat tadā śīghram abhyasariṣyam iti me nāsti doṣa iti bhāvaḥ ||19|| (18)

**viṣṇudāsaḥ : **atha śrama iti | asya lakṣaṇaṁ yathā tatraiva—

adhva-nṛtya-ratādy-utthaḥ khedaḥ śrama itīryate |

nidrā-svedāṅga-saṁmarda-jṛmbhāśvāsādi-bhāg asau || [bha.ra.si. 2.4.31] iti |

so’dhvano yatheti | dvitrair iti | saṅketa-latā-mandire sva-vartma vīkṣamāṇaṁ śrī-kṛṣṇam abhisarantyāḥ śrī-rādhāyāḥ śramākulatām ālokya vṛndā sakaruṇam uvāca | dve vā trīṇi vā dvitrāṇi taiḥ padair iti tyaktveti ca sarvatra sambandhaḥ | keli-saroruhaṁ līlā-padmaṁ, trīṇi vā catvāri vā tricaturāṇi taiḥ dhammilla-mallī-srajaṁ kavarī-saṁsakta-garbhakākhya-mallī-mālyaṁ, tad-anu tat-paścāt pañca vā ṣaṭ vā pañca-ṣāṇi taiḥ dvitrādi-śabdāḥ, bahu-vrīhau saṅkhyāye ḍaja-bahu-gaṇāt [pā. 5.4.73] iti samāsānta-ḍac-pratyayāntāḥ | kaṇṭhāt gala-deśataḥ mauktika-mālikāṁ tanvaṅgī kṛśa-madhyā śrī-rādhā paraṁ kevalam adhvani vartmani śroṇī-bharaṁ nitambasya bhāraṁ nindati adhikṣipati | kimbhūtaṁ tat ? nirupāyaṁ pratīkāra-śūnyam avayava-viśeṣatvāt tyāgānarhaṁ sā kimbhūtā ? kṛṣṇe yaḥ sva-kartṛkaṁ svasmiṁs tat-kartṛkaś ca yaḥ premā prayatnas tena vighūrṇitaṁ sambhramātiśayād āndolitaṁ yat antaraṁ svāntaṁ tat tayā hetunā dūre yo’bhisaraṇaṁ tenāturā vyagrā |

alaṅkāra-kaustubhe ca—

chāyāpi gamana-śrāntā tava sundari rādhike |

āgatya caraṇopāntaṁ viśrāntim iva yācate || [a.kau. 5.155]

—o)0(o—

|| 13.20 ||

nṛtyād, yathā—

śithila-gati-vilāsās tatra hallīśa-raṅge

hari-bhuja-parighāgra-nyasta-hastāravindāḥ |

**śrama-lulita-lalāṭa-śliṣṭa-līlālakāntāḥ **

pratipadam anavadyāḥ siṣvidur vedi-madhyāḥ ||20||

śrī-jīvaḥ : na vyākhyātam.

viśvanāthaḥ : vṛndā paurṇamāsīm āha—śithileti | hallīśaṁ rāsa-nṛtyam | śrameṇa lulitāḥ srastāḥ lalāṭe śliṣṭāḥ prasveda-bindu-śliṣṭā līlālakānāṁ keli-sūcaka-cūrṇa-kuntalānām antā agra-bhāgā yāsāṁ tāḥ | vedyā madhyam iva kṣīṇaṁ madhyaṁ yāsāṁ tāḥ ||20|| (19)

**viṣṇudāsaḥ : **nṛtyad yatheti | śithila-gatīti | yamunā-puline śrī-kṛṣṇena saha rāsa-vihāre nṛtyantīnāṁ śrī-vraja-devīnāṁ śramātiśayam ālokya vimāna-cāriṇyo devāṅganā varṇayanti | tatreti dūrato varṇanāt tac-chabda-prayogaḥ | tatra yamunā-puline rāse strīṇāṁ nṛtyaṁ hallīśaḥ tad-raṅge tasya nṛtya-bhūmau tasya kautuke vā vedi-madhyā vedyā madhyam iva madhyaṁ yāsāṁ tāḥ siṣviduḥ sveda-yuktā babhūvuḥ | pratipadam ity atra pada-śabdenātra pada-kṣepo vivakṣitaḥ pratipada-kṣepaṁ yathā syāt tathā iti kriyā-viśeṣaṇam | tā eva viśinaṣṭi caturbhir viśeṣaṇaiḥ | kimbhūtās tāḥ ? śithilāḥ stambhākhya-sāttvikenākramyamāṇatvāt ślathībhūtā gatir vilāsā gamana-vaicitryo yāsāṁ tāḥ | tathā hareḥ bhujāv eva parighau tayor agre nyastāni nihitāni hastāravindāni kara-padmāni yābhis tāḥ | tathā śrameṇa lulitāḥ srastāś ca te lalāṭe bhāle śliṣṭā lagnāś ca līlālakānām antā agra-bhāgā yāsāṁ tāḥ | tathā anavadyāḥ nirdoṣāḥ nirupama-guru-rūpa-vaidagdhī-mādhuryādīnām ananyāśrayatvāt, trijagad-vilakṣaṇā ity arthaḥ |

alaṅkāra-kaustubhe ca—

puṣpāvacayanenālaṁ kuñje viśrāmya rādhike |

klamaḥ kamala-patrākṣi mukhena tava kathyate || [a.kau. 5.154] ||20||

—o)0(o—

|| 13.21 ||

ratād, yathā—

ahaha bhujayor dvandvaṁ mandaṁ babhūva viśākhike

samajani ghana-svedaṁ cedaṁ yugaṁ tava gaṇḍayoḥ |

dhṛta-madhurima-sphūrti-mūrtis tathāpi varānane

pramada-sudhayākrāntaṁ svāntaṁ mama praṇayaty asau ||

**śrī-jīvaḥ : **mandam apaṭutā | praṇayati karoti ||21|| (20)

viśvanāthaḥ : śrī-kṛṣṇaṁ sambhuktāṁ viśākhām āha—ahaheti | mandam apaṭutā | mūḍhālpāpaṭu-nirbhāgyā mandāḥ iti nānārtha-vargāt | mama svāntaṁ pramada-sudhayā ākrāntaṁ praṇayati karoti | atrānuvāda-vidheyayoḥ paurvāparyābhāvo’nuprāsānurodhāt soḍhavyaḥ ||21|| (20)

**viṣṇudāsaḥ : **ratād yatheti | ahaheti | krīḍā-nikuñje viśākhayā saha viharamāṇaḥ śrī-kṛṣṇaḥ keli-kalāpaja-śrama-bharākrāntāyā api viśākhāyās tadānīntana-samudbhūta-śobhā-viśeṣaṁ tām eva sambodhya varṇayati | ahaha khede | bhujayor dvandvaṁ bāhu-yugalaṁ mandam alasaṁ ghana-svedaṁ niviḍa-gharma-yuktam | dhṛtā madhurimṇāṁ mādhuryāṇāṁ sphūrtiḥ sphuraṇaṁ yayā sā mūrtis tanuḥ kartrī | asāv iti sākṣād api parokṣavad bhāṣaṇaṁ pūrva-śobhānusmṛtyā | varānane he śobhana-vadane ! tathāpi svāntaṁ manaḥ pramada-sudhayā ānandāmṛtenākrāntaṁ vyāptaṁ siktam ity arthaḥ | praṇayati karoti |

pūrva-rasāmṛte (2.4.34) ca daśama-skandha-padyaṁ, yathā—

tāsām ativihāreṇa śrāntānāṁ vadanāni saḥ |

prāmṛjat karuṇaḥ premṇā śantamenāṅga pāṇinā || [bhā.pu. 10.33.20] iti ||21||

—o)0(o—

|| 13.22 ||

atha madaḥ | sa madhu-pānajo, yathā—

yā hriyā hari-puro mukha-mudrāṁ

bhaṅktum adhyavasasau na kadāpi |

sa papāṭha caṭulaṁ madhu pītvā

śārikeva paśupāla-kiśorī ||

**śrī-jīvaḥ : **mado viveka-harollāsaḥ nādhyavasasu nādhyavasitavatī | neṣṭavatīty arthaḥ ||22|| (21)

viśvanāthaḥ : mado madhu-pānotthā mattatā viveka-śūnyā | kundavallī nāndīmukhīm āha—yeti | nādhyavasasau neṣṭavatī | anaṅga-vikriyā-bharajo madas tu prāyaḥ svābhiyoga eva paryavasyatīty atra noddiṣṭaḥ ||22|| (21)

**viṣṇudāsaḥ : **atha mada iti | asya lakṣaṇaṁ tatraiva, yathā—

viveka-hara ullāso madaḥ sa dvi-vidho mataḥ |

madhu-pāna-bhavo’naṅga-vikriyā-bhara-jo’pi ca |

gaty-aṅga-vāṇī-skhalana-dṛg-ghūrṇā-raktimādi-kṛt || [bha.ra.si. 2.4.35] iti |

yā hriyeti | krīḍā-talpe śrī-kṛṣṇena saha viharantyāḥ kasyāścid vraja-sundaryā madhu-pānaja-vikāram ālokya kācit tat-priya-sakhī bahiḥ kuñjāt kāñcin nija-sakhīṁ sa-vismayam uvāca | hriyā lajjayā hari-puraḥ kṛṣṇasyāgrataḥ mukha-mudrāṁ mukhasya mudraṇaṁ bhaṅktuṁ prakāśitum udghāṭitum ity arthaḥ | nādhyavasasau nādhyavasitavatī | caṭulaṁ yathā syāt tathā papāṭha lalāpa | paśupālasya gopasya kiśorī |

alaṅkāra-kaustubhe ca—

āli preyān harir atiśaṭhaḥ kṛṣṇa me samprasīda

śyāme sa tvām abhisarati kiṁ nātha dāsī tavāsmi |

ity anyonya-prakṛti-vikṛtī bhāvato’nanvitoktī

rādhā-kṛṣṇau madhumada-mudā mohitau vaḥ pūnītām || [a.kau. 5.31]

pūrva-rasāmṛte, yathā—

vrajapati-sutam agre vikṣya bhugnībhavad-bhrūr

bhramati hasati rodity āsyam antardadhāti |

pralapati muhur ālīṁ vandate paśya vṛnde

nava-madana-madāndhā hanta gāndharvikeyam || [bha.ra.si. 2.4.40] iti |

dāna-keli-kaumudyāṁ—

paṭonnamana-līlayā pulaka-vṛndam ārundhatī

smitaṁ tv adhara-cāturī-paricayena gāndharvikā |

mṛṣā bhrū-kuṭi-bandhurīkṛta-mukhī mad-ukti-śravān

nirasyati dṛgañcala-bhramibhir atra ruṣṭeva mām || [dā.ke.kau. 59]

alaṅkāra-kaustubhe ca—

priyāloke rādhā kusuma-cayane kautukavatī

dhunīte sa-trāsaṁ kara-talam adaṣṭāpi madhupaiḥ |

akhinnāpi śrāntyāśrayati bhujayālī-bhuja-śiraḥ

parāvṛttā paśyaty adhṛta-vasanāpi vratatibhiḥ || [a.kau. 8.98] ||22||

—o)0(o—

|| 13.23 ||

atha garvaḥ | sa saubhāgyena, yathā—

muñcan mitra-kadamba-saṅgam abhajann apy utsukāḥ preyasīr

eṣa dvāri haris tvad-ānana-taṭī-nyastekṣaṇas tiṣṭhati |

yūthībhir makarākṛti smita-mukhī tvaṁ kurvatī kuṇḍalaṁ

gaṇḍodyat-pulakā dṛśo’pi na kila kṣīve kṣipasy añcalam ||23||

**śrī-jīvaḥ : **garvo’nya-helanam ||23|| (22)

**viśvanāthaḥ : **garvo’nya-helanam | viśākhā kuñja-mandira-sthāṁ śrī-rādhāṁ praty āha—muñcann iti | abhajan naivecchann ity arthaḥ | makarākṛtīti kuṇḍalam api śrī-rādhārtham eva karoṣi, tad api dṛśo’ñcalaṁ na kṣipasi | smita-mukhīti harṣotthaṁ smitam api roddhuṁ na śaknoṣi, tad apīti pūrvavat | bibboko’yam ||23|| (22)

**viṣṇudāsaḥ : **atha garva iti | asya lakṣaṇaṁ tatraiva, yathā—

saubhāgya-rūpa-tāruṇya-guṇa-sarvottamāśrayaiḥ |

iṣṭa-lābhādinā cānya-helanaṁ garva īryate ||

atra solluṇṭha-vacanaṁ līlānuttara-dāyitā |

svāṅgekṣā nihnavo’nyasya vacanāśravaṇādayaḥ || [bha.ra.si. 2.4.41-42] iti |

sa saubhāgyena yatheti | muñcann iti | sva-gṛham āgatam api śrī-kṛṣṇaṁ saubhāgyodrekaja-garveṇa kuṇḍala-nirmityāveśa-vyājāt tasminn anavahitāṁ śrī-rādhām upālabhamānā lalitā sākṣepam uvāca | eṣa dṛśyamāno hariḥ śrī-kṛṣṇaḥ tvad-ānana-taṭī-nyastekṣaṇas tava mukha-taṭārpita-netraḥ san dvāri tiṣṭhati vartate | kiṁ kurvan ? mitra-kadambaṁ savayo-vṛndaṁ muñcan tyajan tathā utsukā utkaṇṭhitā api preyasīḥ candrāvali-prabhṛtīḥ abhajan anapekṣamāṇaḥ | kṣīve he matte ! tvaṁ yūthibhiḥ svarṇa-yūthībhiḥ makarākṛti makarākāraṁ kuṇḍalaṁ kurvatī satī asmin dṛśaḥ netrasyāñcalam apāṅgaika-deśam api na kṣipasi na prerayasi | na ca vaktavyaṁ—kuṇḍala-racanāsaktyā mayā nāyam īkṣito’sti, yataḥ smita-mukhī īṣad-dhāsya-yukta-vadanāsi | tathā gaṇḍayor udyantaḥ udgacchantaḥ pulakā romāñcā yasyās tathā-bhūtāsi |

pūrva-rasāmṛte’pi—

hastam utkṣipya yāto’si balāt kṛṣṇa kim adbhutam |

hṛdayād yadi niryāsi pauruṣaṁ gaṇayāmi te || [bha.ra.si. 2.4.43] iti |

vidagdha-mādhave ca—

utphulla-mūrteḥ samam ullasantyās

candrāvaleś candraka-maṇḍalena |

mlāsyanti saubhāgya-bhara-prabhābhir

garvāndha-gopī-vadanāmbujāni || [vi.mā. 7.6] iti ||23||

—o)0(o—

|| 13.24 ||

rūpeṇa, yathā—

candrāvalī-vadana-candra-marīci-puñjaṁ

kaḥ stotum apy atipaṭuḥ kṣamate kṣamāyām |

yenādya piñcha-mukuṭo’pi niketa-vāṭī-

paryanta-kānana-kuṭira-caraḥ kṛto’yam ||

śrī-jīvaḥ : na vyākhyātam.

viśvanāthaḥ : kadācit saṁsadi candrāvalī-saundarya-kṛta-kaṭākṣāyāṁ lalitāyāṁ padmā sa-saṁrambham āha—candrāvalīti | yena marīci-puñjena ||24|| (23)

**viṣṇudāsaḥ : **rūpeṇa yatheti | candrāvalīti | śrī-candrāvalyāḥ saundaryātiśayenākṣipta-manāḥ padmā vipakṣa-sakhīnāṁ sākṣāt tan-mukhendu-kānti-vṛndaṁ ślāghate | candrāvalyā vadanaṁ mukham eva candras tasya marīci-puñjaṁ kiraṇa-vṛndaṁ kṣamāyāṁ pṛthivyām | atipaṭuḥ suṣṭhu nipuṇo’pi stotum api kṣamate śaknoti | yena mukha-candra-marīci-puñjena adya adhunā piñcha-mukuṭaḥ śrī-kṛṣṇo’pi niketa-vāṭyāḥ gṛha-vāṭikāyāḥ paryante samīpe yat kānanaṁ tasmin ye kuṭīrāḥ svalpa-gṛhānteṣu caratīti tathā kṛtaḥ | ayam iti sākṣād darśayati | svalpā kuṭī kuṭīraḥ syāt iti koṣaḥ ||24||

—o)0(o—

|| 13.25 ||

yathā vā, vidagdha-mādhave (7.27)—

sahacari vṛṣabhānujayā prādurbhāve varatviṣopagate |

candrāvalī-śatāny api bhavanti nirdhūta-kāntīni ||

śrī-jīvaḥ : na vyākhyātam.

viśvanāthaḥ : śrī- rādhikāyām udāhartum āha—yathā veti | tāṁ padmoktim ākarṇya lalitā sāṭopam āha—saheti | vṛṣabhānujayā jyaiṣṭha-māsīya-sūryotthayā varatviṣā prādurbhāve upagate prāpte sati, candra-śreṇī-śatāny apīty ādi | pakṣe, vṛṣabhānujayā śrī-rādhayā | kīdṛśyā ? vara-tviṣā ||25|| (24)

**viṣṇudāsaḥ : **padmāyāḥ katthanam udāhṛtya nātimanas-toṣāt svāśraya-padāravinda-yugalāyāḥ śrī-vṛndāvaneśvaryāḥ utkarṣam abhidadhānaiḥ kavi-caraṇair udāharaṇāntaram ārabhyate yathā veti | sahacarīti | saubhāgya-pūrṇimāyāṁ saṅkarṣaṇa-kuṇḍa-samīpe śrī-kṛṣṇena saha militāyāṁ sa-nija-priya-sakhyāṁ candrāvalyāṁ yadṛcchayā kṛṣṇam anveṣayantī tatra militā lalitā prasaṅgataḥ padmā-śaivyā-purataḥ spardhayā galita-dhairyā satī sva-pakṣotkarṣam āviṣkaroti | he sahacari padme ! vṛṣabhānujayā vṛṣaravi-stho yo bhānuḥ sūryas tasmin jātayā, pakṣe śrī-rādhayā vara-tviṣā tīvra-kiraṇeneti viśeṣya-padaṁ, pakṣe varā śreṣṭhā tviṭ kāntis tasyās tayeti rādhāyā viśeṣaṇaṁ prādurbhāve prākaṭye upagate prāpte sati | candrāvalīti candra-śreṇī, pakṣe śrī-kṛṣṇa-preyasī | candrāvalīnāṁ śatāny api nirdhūta-kāntīni vigata-prabhāni bhavanti, pakṣa-dvaye’pi sāmyam |

pūrva-rasāmṛte’pi rūpa-tāruṇyābhyāṁ, yathā—

yasyāḥ svabhāva-madhurāṁ pariṣevya mūrtiṁ

dhanyā babhūva nitarām api yauvana-śrīḥ |

seyaṁ tvayi vraja-vadhū-śata-bhukta-mukte

dṛk-pātam ācaratu kṛṣṇa kathaṁ sakhī me || [bha.ra.si. 2.4.44]

etad-apekṣayaiva tāruṇyaja-garvodāhṛtir atra na kṛteti ||25||

—o)0(o—

|| 13.26 ||

**guṇena, **yathā—

ramayantu tāvad amalair

dhvanibhir gopī-kapotikāḥ kṛṣṇam |

**iha lalitā kala-kaṇṭhī **

kalaṁ na yāvat prapañcayati ||

**śrī-jīvaḥ : **lalitaiva kala-kaṇṭḥī kokilā _||_26|| (25)

viśvanāthaḥ : vipakṣa-sundarī-saṁsadi gāna-prastāve lalitāyāḥ sakhī prāha— lalitaiva kala-kaṇṭḥī kokilā _||_26|| (25)

**viṣṇudāsaḥ : **guṇena yatheti | ramayantv iti | kadācit sakhīnāṁ goṣṭhyāṁ śrī-kṛṣṇa-sukhada-saṅgāna-prastāve tābhiḥ sva-sva-gāna-prāśastye prakaṭite sati tad-asahamānā tuṅgavidyā sa-garvam āha | gopya eva kapotikāḥ pārāvatyaḥ dhvanibhiḥ amalaiḥ susvara-sañcāravadbhiḥ ramayantu sukhayantu tāvad eva iha vraje yāvat lalitaiva kala-kaṇṭhī kokilā kalaṁ madhurāsphuṭa-dvaniṁ na prapañcayati nāviṣkaroti ||26||

pūrva-rasāmṛte ca, yathā—

gumphantu gopāḥ kusumaiḥ sugandhibhir

dāmāni kāmaṁ dhṛta-rāmaṇīyakaiḥ |

nidhāsyate kintu sa-tṛṣṇam agrataḥ

kṛṣṇo madīyāṁ hṛdi vismitaḥ srajam || [bha.ra.si. 2.4.45] iti ||26||

—o)0(o—

|| 13.27 ||

sarvottamāśrayeṇa, yathā śrī-viṣṇu-purāṇe (5.30.51)—

jānāmi te patiṁ śatruṁ jānāmi tridaśeśvaram |

pārijātaṁ tathāpy enaṁ mānuṣī hārayāmi te ||

**śrī-jīvaḥ : **jānāmīti śrī-satyabhāmā-vākyam | namrety atrotprekṣita-mātro’pi garvaḥ śrotṝṇāṁ cetasi satyavad bhātīty udāhṛtam ||27|| (26)

**viśvanāthaḥ : **satyabhāmā śacīṁ sandiśati—jānāmīti ||27|| (26)

**viṣṇudāsaḥ : **sarvottamāśrayeṇa yatheti | jānāmīti | śrī-kṛṣṇena mahendra-bhavanaṁ gatāyāṁ satyabhāmāyāṁ tatra pārijāta-puṣpārthinyai tasyai indrāṇyā mānuṣyās tavārham idaṁ na bhavatīty ākhyāya na dattam ity asyā mukhataḥ śrutvā pārijāta-vṛkṣam eva tava gṛha-vāṭikāyāṁ neṣyāmīti tena procchalita-garvā śrī-satyabhāmā śacīṁ solluṇṭham uvāca | tridaśānāṁ devānām īśvaram īśitāram iti ca jānāmi | tathāpi mānuṣy apy ahaṁ pārijātaṁ pārijāta-taruṁ te tava | enaṁ kṛṣṇaṁ hārayāmi, anena sva-gṛhāya nayāmīty arthaḥ | hṛ-kror anyatarasyāṁ [pā. 1.4.53] iti hṛño vaikalpiāṇyanta-kartuḥ karmatvāt ||27||

—o)0(o—

|| 13.28 ||

iṣṭa-lābhena, yathā—

**namrā na bhavatu vaṁśī **

mukunda-vaktrendu-mādhurī-rasikā |

**tvaṁ durlabha-tad-gandhā **

laguḍi vṛthā stabdhatāṁ vahasi ||28||

śrī-jīvaḥ : na vyākhyātam.

viśvanāthaḥ : coritāṁ śrī-kṛṣṇa-laguḍīṁ rahasi sva-sakhī-sadasi śrī-rādhā sākṣepam āha—nameti | atra vaṁśā garvaṁ vyañjitaṁ tuṣṭāva, laguḍyā nininda ||28|| (27)

viṣṇudāsaḥ : iṣṭa-lābhena yatheti | namreti | mahābhāva-bhedasya mādanākhyasya nityāśrayatvāt śrī-rādhācetaneṣv api loba-dṛṣṭyā vaṁśyādiṣv īrṣyayā garvam utprekṣamāṇā laguḍīm ākṣipati | namrā praṇatā na bhavatu tatra hetu-garbha-viśeṣaṇam—mukundasya śrī-kṛṣṇasya vaktraṁ mukham eva indus tasya yā mādhurī mādhuryam amṛtam ity arthaḥ | tathā rasikā rasāśrayā | tvaṁ tu durlabhas tasyā mādhuryā gandho’pi yasyās tathā-bhūtāpi kara-kamala eva nitya-sthitatvāt, stabdhatāṁ garvābhivyañjakaṁ stambhaṁ vṛthā vyartham eva vahasi bibharṣi ||28||

—o)0(o—

|| 13.29 ||

yathā vā, śrī-daśame (10.83.29)—

unnīya vaktram uru-kuntala-kuṇḍala-tviḍ-

gaṇḍa-sthalaṁ śiśira-hāsa-kaṭākṣa-mokṣaiḥ |

rājño nirīkṣya paritaḥ śanakair murārer

aṁse’nurakta-hṛdayā nidadhe sva-mālām ||

**śrī-jīvaḥ : **unnīyeti _| _lakṣmaṇāyāḥ svayaṁvaraṇāyāgatāyāś caritaṁ svayam eva tathā kathitam | uru-kuntalety ādi lakṣaṇaṁ vakram unnīya svayaṁvaraṇīyasya murārer darśanasyānyathānupapatter unnamayya murārer aṁse skandhe svāṁ svayaṁ-varaṇāya svena racitāṁ mālāṁ nidadhe nihitavaty asmi | kiṁ kṛtvā | śanakair avajñayā mandaṁ mandaṁ rājño nirīkṣya | nirīkṣaṇa-pūrvakaṁ parityajyety arthaḥ | kair upalakṣitāṁ mālāṁ nihitavaty asmi, tatrāha—śiśiraḥ śiśira-karāṁśur iva harṣa-svābhāviko hāsaḥ smitaṁ yeṣu tādṛśaiḥ kaṭākṣa-mokṣair apāṅga-dṛṣṭi-visṛṣṭibhiḥ | tatra kāraṇam āha—anurakta-hṛdayayeti ||29|| (28)

viśvanāthaḥ : pura-sundarīṣv api vyabhicāri-bhāvā evaṁ sarva evodāhartavyā iti jñāpayitum āha—yathā veti | lakṣmaṇā kurukṣetre yuvati-saṁsadi svīya-svayaṁvaraṇa-caritraṁ draupadīm āha—unnīyeti | paritaś caturdikṣu sthitān rājño nirīkṣyeti mad-varaṇīyaś cuta-cara-rūpa-guṇaḥ śrī-kṛṣṇaḥ kva khalūpaviṣṭa iti tam anveṣṭum iti bhāvaḥ | tataś coru-kuntalety ādi-lakṣaṇaṁ vaktram unnīya śiśira-hāsa-kaṭākṣa-mokṣaiḥ saha murārer aṁse skandhe mālāṁ svayaṁvaraṇa-dyotinīṁ puṣpa-srajaṁ nidadhe nihitavaty asmi iti sva-garvo vyañjitaḥ ||29|| (28)

viṣṇudāsaḥ : loka-dṛṣṭyācetaneṣu iṣṭa-lābhaja-garvam udāhṛtyāparitoṣād udāharaṇāntaram āha—yathā veti | unnīyeti | sūrya-grahaṇa-prasaṅge kurukṣetre saṅgatāsu śrī-yuta-kṛṣṇa-mahiṣīṣu satīṣu draupadyā pṛṣṭā śrī-lakṣmaṇā devī sva-vivāha-vivaraṇa-kathane sveṣṭa-lābham āha | kasyāṁ diśi śrī-kṛṣṇo virājatīti niścayārthaṁ vaktraṁ mukham unnīya unnamayya | kimbhūtaṁ vaktram ? uravo dīrghā ye kuntalāḥ keśās teṣāṁ kuṇḍalayoś ca tviṣā kāntyā yuktaṁ gaṇḍa-sthalaṁ yatra tat | kiṁ kṛtvā ? tatrāsaṅkhya-rājanya-saṅkulita-sabhāyāṁ kṛṣṇāvasthāna-jñānāya paritaḥ sthitān rājño’pi nirīkṣya tataḥ śanakair manda-gatyā śiśiro yo hāsaḥ kaṭākṣāṇāṁ netrāntāvalokānāṁ mokṣā vikṣepāś ca tair upalakṣitāhaṁ murāreḥ śrī-kṛṣṇasyāṁse skandhe sva-mālāṁ svayaṁvaraṇa-mālyaṁ nidadhe nyastavatī | kimbhūtāham ? anurakta-hṛdayā bālyād eva tad-atula-guṇa-rūpādi-śravaṇenānuraktaṁ hṛdayaṁ yasyāḥ sā arthāt tasmin ||29||

—o)0(o—

|| 13.30 ||

atha śaṅkā, sā cauryeṇa, yathā—

harantī nidrāṇe madhubhidi karāt keli-muralīṁ

latotsaṅge līnā ghana-tamasi rādhā cakita-dhīḥ |

niśi dhvānte śānte śarada-amala-candra-dyuti-muṣām

asau nirmātāraṁ sva-vadana-rucāṁ nindati vidhim ||

**śrī-jīvaḥ : **atha śaṅketi | tal-lakṣaṇaṁ coktam—svāniṣṭotprekṣaṇaṁ śaṅketi | bhayaṁ tv asyāḥ kāryam | tac ca lakṣitam—bhayaṁ cittāticāñcalyaṁ matta-ghorekṣaṇādibhiḥ | harantīty ādau latotsaṅge līnā vṛṣaravi-sutā yatra tvam asi ghane tasmin śānte nija-vadana-kānter vitatibhiḥ | vidhātāraṁ tāsāṁ jita-vidhu-rucāṁ nindati vidhim iti cāntima-caraṇa-trayam asti ||30| (29)

viśvanāthaḥ : śaṅkā svāniṣṭotprekṣaṇam | śrī-rādhikā-muralī-caurya-līlāṁ sakhyaḥ parasparam āsvādayanti—harantīti | nidrāṇe labdha-nidre sati keli-muralīṁ harantī hartum icchantīty arthaḥ | tataś ca dhvānte śānte virate sati cakita-dhīḥ aho katham akasmād andhakāra-puñjo naṣṭa iti sva-prakāśa-bhayāt trasta-cittā | tataś ca vimṛśya dhvānta-dhvaṁsa-kāraṇaṁ sva-mukha-kiraṇa-jālam eva jñātvā sva-mukha-rucāṁ nirmātāraṁ vidhiṁ vidhātāram eva nindati—yadi vidhātā man-mukha-kāntīr īdṛśīr nāsrakṣyan, tadāham adhunaiva muralim acorayiṣyam iti mad-abhilaṣite sa eva vighna-karo’bhūd iti dik taṁ vidhātāram iti bhāvaḥ ||30|| (29)

**viṣṇudāsaḥ : **atha śaṅketi | tal-lakṣaṇaṁ yathā tatraiva—

svīya-cauryāparādhādeḥ para-krauryāditas tathā |

svāniṣṭotprekṣaṇaṁ yat tu sā śaṅkety abhidhīyate |

atrāsya-śoṣa-vaivarṇya-dik-prekṣā-līnatādayaḥ || [bha.ra.si. 2.4.48]

sā cauryād yatheti | harantīti | krīḍā-nikuñje śrī-kṛṣṇena saha viharamāṇāyāḥ śrī-rādhāyāḥ krīḍā-bharālasatayā tatra tasmin supte sati tad-dhastān muralīm apahartuṁ śaṅkākulāyāś ceṣṭitaṁ vṛndā bahiḥ kuñjād varṇayati | bakabhidi śrī-kṛṣṇe nidrāṇe muralīṁ tasya karāt harantī apanayantī rādhā cakitadhīḥ cala-buddhiḥ satī latotsaṅge vallīnāṁ kroḍe tad-abhyantara ity arthaḥ | līnā nihnutā | kimbhūte latotsaṅge ? ghanaṁ niviḍaṁ tamo’ndhakāro yatra tasmin | tatas tasyā mukha-candra-kāntyā niśi rātrau yat dhvāntam andhakāras tasmin śānte virate sati asau śrī-rādhā śarady udito yo’mala-candras tasya dyutiḥ prabhāḥ tāḥ muṣṇantīti tathā tāsāṁ sva-vadana-rucāṁ nija-mukha-cchavīnāṁ nirmātāraṁ kartāraṁ vidhiṁ sraṣṭāraṁ nindati ākṣipati ||30||

—o)0(o—

|| 13.31 ||

**aparādhād, **yathā lalita-mādhave (2.4)—

uttāmyantī viramati tamaḥ-stoma-sampat-prapañce

nyañcan-mūrdhā sarabhasam asau srasta-veṇīvṛtāṁsā |

manda-spandaṁ diśi diśi dṛśor dvandvam alpaṁ kṣipantī

kuñjād goṣṭhaṁ viśati cakitā vaktram āvṛtya pālī ||

**śrī-jīvaḥ : **cakitā bhītā _||_31|| (30)

viśvanāthaḥ : vṛndāha—uttāmyatīti | hanta prātar jātaṁ katham adya goṣṭhaṁ praviśāmīti vihvalety arthaḥ | nyañcan-mūrdheti | dūrasthaḥ ko’pi māṁ paśyann api na paricinoty ity abhiprāyeṇa | sarabhasaṁ satvaram | manda-spandam iti | rajany ujjāgareṇa | vaktram āvṛtyeti| samīpāgato’pi jano māṁ na paricinotv iti buddhyā ||31|| (30)

**viṣṇudāsaḥ : **aparādhād yatheti | uttāmyantīti | rātrau śrī-kṛṣṇena saha kuñja-sadane vihāraṁ kṛtvā prabhātodyame sva-gṛhāyāgacchantyāḥ pālyāḥ svāparādhaja-śaṅkā-ceṣṭitam ālokya śrī-vṛndā varṇayati | tamaḥ-stomaḥ andhakāra-puras tasya sampat-prapañce samṛddhi-prasare viramati apagacchati sati asau pālī uttāmyantī glānim āpnuvantī | nyañcan nīcair añcan mūrdhā mastakaṁ yasyāḥ sā | sarabhasaṁ satvaraṁ yathā syāt | srastā skhalitā yā veṇī keśa-bandhana-racanā tayā vṛtāv avaruddhau aṁsau skandhau yasyāḥ sā | manda-spandaṁ mando’lasa-yuktaḥ spandaṁ spandanaṁ nimeṣaṇaṁ yasya tat dṛśor dvandvam netrayor yugmam alpaṁ yathā syāt tathā kṣipantī prerayantī satī kuñjāt sakāśāt goṣṭhaṁ vrajaṁ, āvṛtya ācchādya |

anyatra ca śrī-granthakāra-caraṇair evoktaṁ [stava-mālāyāṁ śrī-rādhā-kṛṣṇayoḥ kuñjād veśmāgamanaṁ]—

srastaṁ srastam udañcayanty adhiśiraḥ śyāmaṁ nicolāñcalaṁ

hastena ślatha-durbalena lulitākalpyaṁ vahantī tanum |

muktārdhām avarudhya veṇim alasa-spande kṣipantī dṛśau

kuñjāt paśya gṛhaṁ praviśya nibhṛtaṁ śete sakhī rādhikā ||1||

mlānām utkṣipya mālāṁ truṭita-maṇi-saraḥ kajjalaṁ vibhrad-oṣṭhe

saṅkīrṇāṅgo nakhāṅkair diśi diśi vikiran ghūrṇite netra-padme |

paśya mlānāṅga-yaṣṭiḥ sphuṭam aparicito gopa-goṣṭhībhir agre

goṣṭhaṁ goṣṭhendra-sūnuḥ praviśati rajanau dhvaṁasam āsādayantyām ||2||

govinda-līlāmṛte ca—

bhraṁśyad-dukūla-cikura-srajam unnayantau

bhītau pṛthag-gahana-vartmani cāpayāntau |

tau vīkṣya bhīti-taralau jaṭileti nāmnā

sakhyas tatas tata itaś cakitā nirīyuḥ ||

vāme candrāvali parijanān ghoṣa-vṛddhān purastāt

kṛṣṇaḥ paścāt kuṭila-jaṭilām āgatāṁ manyamānaḥ |

yāntīṁ kāntāṁ sa-bhaya-caṭulāṁ dakṣiṇe draṣṭum utkaś

cañcad-grīvaṁ diśi diśi dṛśau prerayan goṣṭham āyāt ||

anugatā jaṭilety abhiśaṅkinī

guru-nitamba-kucodvahanākulā |

druta-vilambita-valgu yayau vrajaṁ

kara-dhṛtāmbara-keśa-cayeśvarī || [go.lī. 1.110-112] iti ||31||

—o)0(o—

|| 13.32-33 ||

śaṅkā tu pravara-strīṇāṁ bhīrutvād bhaya-kṛd bhavet ||

para-krauryād, yathā vidagdha-mādhave (5.23)—

vyaktiṁ gate mama rahasya-vinoda-vṛtte

ruṣṭo laghiṣṭha-hṛdayas tarasābhimanyuḥ |

rādhāṁ niruddhya sadane vinigūhante vā

hā hanta lambhayati vā yadu-rājadhānīm ||

**śrī-jīvaḥ : **tarhi kathaṁ śaṅkāyā evodāharaṇam atra kṛtaṁ ? tatrāha—śaṅkā tv iti | śaṅkā tu bhayaṁ na vyabhicaraty eva pravara-strīṇāṁ tu viśeṣataḥ | tat kathaṁ tad-vinodāhartavyam iti ||32-33|| (31-32)

viśvanāthaḥ : atra śaṅkāyāḥ kāraṇam aparādhaḥ sa ca svakula-dharmollaṅghana-rūpaḥ, tathā bhayānaka-rasasya sthāyī yad bhayaṁ tasyāpi kāraṇam aparādhaḥ | tad uktaṁ—bhayaṁ cittāticāñcalyaṁ mantu-ghorekṣaṇādibhiḥ iti | tasmād bhayasya sāndratve sthāyitvam asāndratve śaṅkābhidhānatayā vyabhicāritvam iti bhedaḥ kalpyaḥ | kiṁ cātra ? śaṅkā tv iti | pravara-strīṇāṁ bhīrutvād dhetoḥ śaṅkā tu bhayakṛt bhayasya kartrī syāt | prathamam asāndraṁ stokam eva bhayaṁ śaṅkā-rūpaṁ syāt | tad eva lakṣaṇa-mātrata eva sāndraṁ bahulaṁ sat bhayānaka-rasasya sthāyi-bhāvo bhayaṁ syād ity arthaḥ ||32|| (31)

śrī-rādhā-veśa-dhāriṇaṁ subalaṁ sva-vadhūṁ jñātvā jaṭilayā śrī-kṛṣṇo’pi tat-sandarbham ajānan sānutāpam āha—vyaktim iti ||33|| (32)

**viṣṇudāsaḥ : **para-krauryād yatheti | vyaktiṁ gate iti | śrī-rādhāyāḥ vilambam ālocya lalitā-rādhayor veśa-dhāriṇau vṛndā-subalau sa-sakhī-nija-vadhū-buddhyā śrī-kṛṣṇa-sannidhānāj jaṭilayā vrajāya nīyamānau dṛṣṭvā sa kṛṣṇaḥ jaṭilāyāḥ krauryam āśaṅkate | rahasyaṁ gūḍhaṁ yad vinoda-vṛttaṁ vihāra-vṛttāntaṁ tasmin ruṣṭaḥ kruddhaḥ laghiṣṭhaṁ laghutaram uttānaṁ hṛdayaṁ yasya saḥ, sadane niruddhya vinigūhante saṅgopayati | hā viṣāde hanta khede | kiṁ vā, yadu-rājadhānīm yadu-vaṁśotpannānāṁ rājñām adhiṣṭhānaṁ mathurāṁ tarasā raṁhasā lambhayati prāpayati |

pūrva-rasāmṛte (2.4.52) ca, yathā—

prathayati na tathā mamārtim uccaiḥ

sahacari vallava-candra-viprayogaḥ |

kaṭubhir asura-maṇḍalaiḥ parīte

danuja-pater nagare yathāsya vāsaḥ || [padyā. 331] iti ||33||

—o)0(o—

|| 13.34 ||

atha trāsaḥ, sa taḍitā, yathā—

sphūrjite nabhasi bhīrur udyatāṁ

vidyutāṁ dyutim avekṣya kampitā |

sā harer urasi cañcalekṣaṇā

cañcaleva jalade nyalīyata ||

**śrī-jīvaḥ : **atha trāsa iti | tal-lakṣaṇaṁ— trāsaḥ kṣobho hṛdi taḍid-ghora-sattvogra-nisvanaiḥ [bha.ra.si. 2.4.54] iti |

gātrotkampī manaḥ-kampaḥ

sahasā trāsa ucyate |

pūrvāpara-vicārotthaṁ

bhayaṁ trāsāt pṛthag bhavet || [bha.ra. 2.4.58] iti ||34|| (33)

viśvanāthaḥ : trāso’kasmād vidyud-ādibhir manasaḥ kampaḥ pūrvāpara-vicārotthā śaṅkā saivātisāndrā bahulā bhayam iti trāsa-śaṅkā-bhayānāṁ bhedaḥ | rūpa-mañjarī kundavallī pratyāha—sphūrjita iti | nabhasi ākāśe sphūrjite megha-garjanena śabdite sati udyatām udgatānām | sā rādhā cañcaleva vidyud iva ||34|| (33)

**viṣṇudāsaḥ : **atra trāsa iti | tasya lakṣaṇaṁ yathā tatraiva—

trāsaḥ kṣobho hṛdi taḍid-ghora-sattvogra-nisvanaiḥ |

pārśvasthālamba-romāñca-kampa-stambha-bhramādi-kṛt || [bha.ra. 2.4.54] iti |

sa taḍitā yatheti | sphūrjita iti | krīḍā-kuḍuṅge śrī-kṛṣṇena saha viharamāṇāyāḥ śrī-rādhāyāḥ santanita-vidyut-prakāśaja-trāsena kṛṣṇāṅka-līnatām ālokya lalitā varṇayati | nabhasi ākāśe sphūrjite megha-garjanena śabdite udyatām udgatāṁ vidyutāṁ taḍitāṁ dyutiṁ prabhāṁ sā rādhā cañcalekṣaṇeti tadānīṁ trāsena netrasya cāñcalyātiśayāt | kasmin keva ? jalade meghe cañcaleva taḍid iva nyalīyata līnā babhūva ||35||

—o)0(o—

|| 13.35 ||

ghora-sattvena, yathā vidagdha-mādhave (5.44)—

karṇottaṁsita-rakta-paṅkaja-juṣo bhṛṅgī-pater jhaṅkriyā

bhrāntenādya dṛg-añcalena dadhatī bhṛṅgāvalī-vibhramam |

trāsāndolita-dor-latānta-vilasac-cūḍā-jhaṇat-kāriṇī

rādhe vyākulatāṁ gatāpi bhavati modaṁ mamādhyasyati ||

**śrī-jīvaḥ : **karṇottaṁsiteti | śrī-kṛṣṇa-vacanam | cūḍāḥ kaṅkaṇāḥ adhyasyati arpayati mameti saptamy-arthe saṁbandha-sāmānyāstitva-vivakṣayā ṣaṣṭhī ||35|| (34)

**viśvanāthaḥ : **śrī-kṛṣṇa āha—karṇeti | dṛg-añcaleneti jātyā eka-vacanam | muhur muhus tiryag-gater dṛg-añcalair ity arthaḥ | trāsenāndolitayor itas tato vikṣiptayor dor-latayor antarvartinīnāṁ vicalantīnāṁ cūḍānāṁ valayānāṁ jhaṇat-kāravatī | cūḍā śikhāyāṁ valabhau cūḍā bāhu-vibhūṣaṇe iti viśvaḥ | bāhu-śabdena kara-paryanto’py asāv ucyate | ājānu-bāhv-ādi-śabda-prayogāt adhyasyaty arpayati | ata eva kaṣṭaṁ mama moda ity asya vivakṣitatvāt sambandhasya prādhānyāt ṣaṣṭhī ||35|| (34)

**viṣṇudāsaḥ : **ghora-sattvena yatheti | karṇottaṁsiteti | vana-vihāre vṛndopahṛta-śoṇa-padmābhyāṁ śrī-kṛṣṇenottaṁsitāyāḥ śrī-rādhāyāḥ tatra madhu-lubdha-madhupa-jhaṅkāra-trastāyās tasyāś ceṣṭita-mādhuryeṇa hṛṣṭa-manāḥ śrī-kṛṣṇas tāṁ prati sahāsam āha—he rādhe! bhavatī vyākulatāṁ vyagratāṁ gatāpi adya samprati mama modaṁ sukham adhyasyati arpayati | kiṁ kurvatī ? dṛg-añcalena apāṅgena bhṛṅgāvalīnāṁ bhramara-śreṇīnāṁ vibhramaṁ vilāsaṁ viśiṣṭa-bhrāntiṁ vā dadhatī bibhrāṇā | kimbhūtena dṛg-añcalena ? karṇottaṁsite tad-ābharaṇatvena dhṛte ye rakta-paṅkaje te juṣate sevata iti tathā tasya bhṛṅgī-pateḥ bhramaryā bhartur jhaṅkriyābhir jhaṅkārair bhrāntena ghūrṇitena | kimbhūtā ? trāsenāndolitau itas tato vikṣiptau yau doṣau bāhū tāv eva late tayor ante agre prakoṣṭha-pradeśe yaś cūḍāḥ valayāntābhir jhaṇatkāro yasyā astīti tathā sā |

pūrva-rasāmṛte ca, yathā—

adūram āseduṣi vallavāṅganā

svaṁ puṅgavīkṛtya surāri-puṅgave |

kṛṣṇa-bhrameṇāśu taraṅgad-aṅgikā

tamālam āliṅgya babhūva niścalā || [bha.ra.si. 2.4.56] iti |

lalita-mādhave ca—

hā netra-nindita-kalinda-sutāravinda

govinda gokula-purandara-nandanādyāḥ |

māṁ rakṣa rakṣata raseti kṛtārta-nādāṁ

rādhām adhīra-nayanāṁ na hi vismarāmi || [la.mā. 2.34] iti ||35||

—o)0(o—

|| 13.36 ||

ugra-nisvanena, yathā—

tvam asi mama sakheti kiṁ-vadantī

mudira cirād bhavatā vyadhāyi tathyā |

ad-urasi rasitair nirasya mānaṁ

yad udita-vepathur arpitādya rādhā ||

**śrī-jīvaḥ : **tvam asīti śrī-kṛṣṇa-vākyam | kiṁ-vadantī ca, sakhyur vyadhās tv avapuṣāmbuda ātapatram [bhā.pu. 10.21.16] ity ādi-rūpā ||36|| (35)

viśvanāthaḥ : śrī-kṛṣṇa āha—tvam iti | kiṁ-vadantī sakhyur vyadhāt sva-vapuṣāmbuda ātapatram [bhā.pu. 10.21.16] ity ādi rūpā | kiṁ-vadantī jana-śrutiḥ ity amaraḥ | mudira he megha ! tathyā satyā rasitair garjana-śabdaiḥ ||36|| (35)

**viṣṇudāsaḥ : **ugra-nisvanena yatheti | tvam asīti | nikuñja-mandire śrī-kṛṣṇena saha viharamāṇāyāṁ śrī-rādhāyāṁ praṇaya-svābhāvyān nirhetu-mānam ālambya tatraiva tūṣṇīṁ tad eva satyāṁ yadṛcchayaivākāṇḍika-megha-nirghoṣam ākarṇya trāsād apagata-mānatayā sva-vakṣasi lagnāṁ tān upalabhya parama-hṛṣṭaḥ śrī-kṛṣṇo’sya nija-saukhyaucitākṛtyam āśaṁsan taṁ ślāghate | kiṁvadantī jana-vādaḥ | mudira he jalada ! tathyā satyā vyadhāyi akāri yat yasmāt rasitaiḥ garjitaiḥ asyā mānaṁ nirasya apanīya mad-urasi mama vakṣasi arpitā dhṛtā | kimbhūtā ? udita udgato vepathuḥ trāsaja-kampo yasyāḥ sā ||36||

—o)0(o—

|| 13.37 ||

atha āvegaḥ, sa priya-darśanajo, yathā lalita-mādhave (2.11)—

sahacari nirātaṅkaḥ ko’yaṁ yuvā mudira-dyutir

vraja-bhuvi kutaḥ prāpto mādyan-mataṅgaja-vibhramaḥ |

ahaha caṭulair utsarpadbhir dṛg-aṅcala-taskarair

mama dhṛti-dhanaṁ cetaḥ-koṣād viluṇṭhayatīha yaḥ ||

**śrī-jīvaḥ : **āvegaś cittasya sambhramaḥ | pratikṣaṇaṁ nava-navāyamānaṁ taṁ dṛṣṭvā śrī-rādhā-vacanam ||37|| (36)

viśvanāthaḥ : āvegaś citta-vibhramaḥ | iti-kartavyatā-vimūḍha iti yāvat | anurāgākhya-sthāyi-bhāvavatī śrī-rādhā vitarkayati—sahacarīti ||37|| (36)

**viṣṇudāsaḥ : **atha āvega iti | asya lakṣaṇaṁ yathā tatraiva—

cittasya sambhramo yaḥ syād āvego’yaṁ sa cāṣṭadhā |

priyāpriyānala-marud-varṣotpāta-gajāritaḥ ||59||

priyotthe pulakaḥ sāntvaṁ cāpalyābhyudgamādayaḥ |

apriyotthe tu bhū-pāta-vikrośa-bhramaṇādayaḥ ||60||

vyatyasta-gati-kampākṣi-mīlanāsrādayo’gnije |

vātaje’jāvṛti-kṣipra-gati-dṛṅ-mārjanādayaḥ ||61||

vṛṣṭijo dhāvana-cchatra-gātra-saṅkocanādi-kṛt |

autpāte mukha-vaivarṇya-vismayo’kaṇṭhitādayaḥ ||62||

gāje palāyanotkampa-trāsa-pṛṣṭhekṣaṇādayaḥ |

arijo varma-śastrādi-grahāpasaraṇādi-kṛt || [bha.ra.si. 2.4.59-63] iti |

sa priya-darśanajo yatheti | sahacarīti | śrī-rādhāyā utkaṇṭhodrekam avagatya kundalatayā jaṭilā-nideśam ādāya sūrya-pūjā-vyājena saṅgamitaṁ brāhmaṇa-baṭu-veśaṁ śrī-kṛṣṇaṁ dṛṣṭvājñāta-tattvāpi śrī-rādhā sahaja-nija-bhāvāvalambane’nya-veśācchanno’pi tasmin mānasāsaktim ājñāya vitarkayati | nirātaṅko’śaṅkaḥ mudira-dyutiḥ jalada-prabhaḥ kutaḥ kasmād deśāt prāpta āgataḥ ? mādyan yo mataṅgajo dviradas tasya bahutvaṁ vṛtti-bāhulyāt | viluṇṭhayati corayati mama dhṛtir eva dhanaṁ cetaḥ-koṣaḥ koṣāgāraṁ tasmāt |

lalita-mādhava evānyad api śrī-kṛṣṇa-vākyena—

sāci-locana-raṅgita-bhaṅgī-

vāgurām iha vitatya mṛgākṣī |

rādhikeyam adhika-svara-bhaṅgaṁ

drāg babandha mama citta-kuraṅgam || [la.mā. 2.21]

govinda-līlāmṛte ca—

gambhīro’pi sthira-matir ativrīḍito nirvikārī

yaḥ kṛṣṇas te subala savayāḥ sāmprataṁ paśya so’yam |

śrī-rādhāyāḥ sama-sa-vayasaḥ śrī-mukhāloka-jātair

bhāvair lolaḥ smara-vivaśa-dhīḥ sambhramād bambhramīti || [go. 17.17] ||37||

—o)0(o—

|| 13.38 ||

yathā vā, tatraiva (6.40)—

upataru lalitāṁ tāṁ pratyabhijñāya sadyaḥ

prakṛti-madhura-rūpāṁ vīkṣya rādhākṛtiṁ ca |

maṇim api paricinvan śaṅkhacūḍāvataṁsaṁ

muhur aham udghūrṇaṁ bhūriṇā sambhrameṇa ||

**śrī-jīvaḥ : **upataru lalitām iti | atra kathā pūrvaval lalita-mādhavāj jñeyā ||38|| (37)

viśvanāthaḥ : atreti kartavyatā-mūḍhatvaṁ na spaṣṭam ity aparituṣyann āha—yathā veti | atra lalita-mādhavīya-kathāyāṁ māthura-virahonmādena khelā-tīrtham avagāhamānā sa-viśākhā ca śrī-rādhā sūrya-maṇḍalaṁ prāptā sva-kaṇṭhāt śaṅkhacūḍākhya-maṇiṁ sūryāyopajahāra | lalitā-viśleṣa-jvaronmattā govardhane bhṛgu-patanaṁ kurvatī jāmbavatā sva-hastena gṛhītvā sva-puram ānītā, sva-kanyātvena khyāpitā jāmbavatī babhūva | sā cendranīla-maṇi-jāmbūnadābhyāṁ śrī-kṛṣṇa-rādhayoḥ pratime nirmāya tad-darśanādinaiva kālaṁ yāpayāmāsa| sūryaś ca śrī-rādhāṁ satyabhāmākhyayā maṇiṁ ca syamantakābhidhānatayā khyāpayan sva-bhaktāya satrājite dadau | satrājitā ca datta-kalaṅkaḥ śrī-kṛṣṇo jāmbavataḥ purīṁ jagāma | jāmbavāṁś ca yuddhānte sva-prabhuṁ paricitya, taṁ ratna-paryaṅke upaveśya, maṇy-ānayanārthaṁ svāntaḥ-puram aviśat | atha kṣaṇataḥ kayācij jaratyā prokta-sarva-vṛttāntā lalitā jaratī-haste śrī-rādhā-pratimāṁ syamantaka-maṇi-kaṇṭhīṁ samarpya śrī-kṛṣṇaṁ draṣṭuṁ tarum antarā tasthau | tatas tāṁ lalitāṁ dṛṣṭavataḥ svasya yā daśā ajani tām eva dvārakām āgatya śrī-kṛṣṇo madhumaṅgalaṁ praty āha—upataru taroḥ samīpe pratyabhijñāya—saiveyaṁ laliteti paricitya | rādhākṛtiṁ śrī-rādhā-pratimām ||38|| (37)

**viṣṇudāsaḥ : **śrī-rādhāyāḥ priya-darśanajāvegam udāhṛtya śrī-kṛṣṇasyāpi tam udāharati yathā veti | upatarv iti | syamantakānayana-prasaṅge bhalluka-pater jāmbavataḥ pura-prāpte śrī-kṛṣṇe tatra lalitādi-darśanajāvegaṁ śrī-kṛṣṇaḥ dvārakām āgatya madhumaṅgalaṁ prati varṇayati | upataru taroḥ samīpe, samīpārthe’vyāyī-bhāvaḥ, tāṁ prasiddhāṁ pratyabhijñāya samyak viditvā prakṛtyā svabhāvenaiva madhurāṇi rūpāṇi saundaryāṇi yasyās tāṁ rādhākṛtiṁ rādhāyā ākāraṁ pratimāṁ paricinvan jānan udghūrṇam atighūrṇato’bhavan | bhūriṇā pracūreṇa sambhrameṇa premajāvegena ||38||

—o)0(o—

|| 13.39 ||

priya-śravaṇajo, yathā lalita-mādhave (1.25)—

dhanye kajjala-mukta-vāma-nayanā padme padoḍhāṅgadā

sāraṅgi dhvanad-eka-nūpura-dharā pāli skhalan-mekhalā |

gaṇḍodyat-tilakā lavaṅgi kamale netrārpitālaktakā

mā dhāvottaralaṁ tvam atra muralī dūre kalaṁ kūjati ||

**śrī-jīvaḥ : **mā dhāveti pratyekam anvitam ||39|| (38)

viśvanāthaḥ : kundavallī prāha—mā dhāveti pratyekam anvitam ||39|| (38)

**viṣṇudāsaḥ : **priya-śravaṇajo yatheti | dhanye iti | dinānte vṛndāvanād vrajam āgacchataḥ kṛṣṇasya muralī-ravaṁ dūrato’pi śrutvā utkaṇṭhā-vaśena nikaṭa-bhrāntyā sambhramavatīr dhanyā-prabhṛtīr vraja-sundarīḥ nepathya-sthā kācit tasya dūratvaṁ jñāpayantīḥ tāḥ sthagayati | he dhanye ! kajjalena muktaṁ vāma-nayanaṁ yasyāḥ sā | he padme ! padayor ūḍhe dhṛte aṅgade yayā sā | he sāraṅgi ! dhvanantaṁ śabdāyamānam ekam eva nūpuraṁ dharatīti tathā sā | he pāli ! skhalantī sraṁsamānā mekhalā kāñcī yasyāḥ sā | he lavaṅgi gaṇḍayor udyad virājat tilakaṁ yasyāḥ sā | he kamale ! netrayor arpito’ñjana-buddhyā nyasto’laktako yāvako yayā sā | mā dhāveti | uttaralam atiśīghraṁ yathā syāt tathā iti tvam iti caiteṣāṁ sarvābhiḥ sambandhaḥ | nanu muralī-dhvaninā śrī-kṛṣṇāgatiṁ niścitya tvarayantīr asmān kim iti vārayasi ? tatrāha muralīti | kalaṁ madhurāsphuṭaṁ yathā syāt tathā kūjati dhvanati |

lalita-mādhave ca—

vaṁśīṁ mātar vana-bhuvi jagan mohayantīṁ niśamya

prodyad-ghūrṇābhara-taraladhīr gantum asmi pravṛttā |

dvāri sthūlaṁ nihitam acirād argalaṁ cet tvayāgre

kenedaṁ vā mad-asu-padavī-sīmni śakyaṁ nidhātum || [la.mā. 9.45]

niśamya gītaṁ tad-anaṅga-vardhanam [bhā.pu. 10.29.4] ity ādayaś cātraivodāhāryā iti ||39||

—o)0(o—

|| 13.40 ||

apriya-darśanajo, yathā tatraiva (3.18)—

kṣaṇaṁ vikrośantī viluṭhati śatāṅgasya purataḥ

kṣaṇaṁ bāṣpa-grastāṁ kirati kila dṛṣṭiṁ hari-mukhe |
kṣaṇaṁ rāmasyāgre patati daśanottambhita-tṛṇā

na rādheyaṁ kaṁ vā kṣipati karuṇāmbhodhi-kuhare ||

śrī-jīvaḥ : na vyākhyātam.

viśvanāthaḥ : mathurā-sthāne rathārūḍhaṁ śrī-kṛṣṇam ālokayantyāḥ śrī-rādhāyāś ceṣṭitaṁ vṛndā varṇayati—śatāṅgasya rathasya ||40|| (39)

**viṣṇudāsaḥ : **apriya-darśanajo yatheti | kṣaṇam iti | vrajān mathurāṁ prasthātuṁ rathārūḍhaṁ śrī-kṛṣṇaṁ dṛṣṭvā mahā-vipad-grastāyāḥ śrī-rādhāyāḥ divyonmādaja-ceṣṭitaṁ vṛndā sakhedam anuvarṇayati | vikrośantī phuṭ-kṛtya krandantī śatāṅgasya syandanasya bāṣpair aśrubhir grastāṁ baddhāṁ kirati vikṣipati daśanair dantair uttambhitāni utthāpitāni tṛṇāni yayā sā | karuṇāmbhodhiḥ śoka-samudras tasya kuhare bile hrade ity arthaḥ | kaṁ vā janaṁ na kṣipati api tu sarvam eva ||40||

—o)0(o—

|| 13.41 ||

apriya-śravaṇajo, yathā—

vraja-narapater eṣa kṣattā karoti girā prage

nagara-gataye ghoraṁ ghoṣe ghanāṁ sakhi ghoṣaṇām |

śravaṇa-padavīm ārohantyā yayā kuliśograyā

racitam acirād ābhīrīṇāṁ kulaṁ muhur ākulam ||

		—evam anye’py ūhyāḥ |

śrī-jīvaḥ : na vyākhyātam.

viśvanāthaḥ : kundavallī nāndīmukhīṁ praty āha—vraja-narapater girā eṣa kṣattā vraja-nagara-dvāra-pālaḥ prage śvaḥ prātaḥ-kāle nagara-gataye mathurāṁ gantuṁ ghoraṁ yathā ghoṣaṇayā ||41|| (40)

**viṣṇudāsaḥ: **apriya-śravaṇajo yatheti | vraja-narapater iti | mathurāṁ prati rāma-kṛṣṇānayanārtham akrūre vrajaṁ prāpte sati rātrau vrajendrājñayā gopān prati prātar mathurāgamanāya kṣattur ucca-bhāṣayā vijñāpanaṁ śrutvājñāta-tattvānām api vraja-devīnām aniṣṭāśaṅkīni bandhu-hṛdayāṇīti praṇaya-svabhāvatvāt antar vyākulatām anubhūya kācid vraja-devī vṛndāṁ prati sakhedam uvāca | kṣattā pratīhāraḥ | kṣattā syāt sārathau dvāḥsthaḥ iti nānārthaḥ | girā vāṇyā prage prabhāte nagara-gataye mathurāṁ gantuṁ ghoraṁ bhayaṅkaraṁ yathā syāt tathā ghanāṁ kaṭhinām uccair ghoraṁ ghore vraje, ghoṣa ābhīra-pallī syāt ity amaraḥ | yayā ghoṣaṇayā kimbhūtayā ? kuliśād vrajād apy ugrayā tīvrayā | śravaṇa-padavīṁ karṇa-randhram ārohantyā prāpnuvantyā satyā ābhīrīṇāṁ vraja-devīnāṁ kulaṁ vṛndaṁ muhuḥ śaśvat acirāt avilambam eva | varṣaja-vātaja-gājāś ca yathā pūrva-rasāmṛte (2.4.70) varṣajo, yathā—

+++

|| 13.42 ||

atha unmādaḥ, sa prauḍhānandād, yathā—

prasīda madirākṣi māṁ sakhi milantam āliṅgituṁ

nirundhi mudira-dyutiṁ nava-yuvānam enaṁ puraḥ |

iti bhramarikām api priya-sakhī-bhramād yācate

samīkṣya harim unmada-pramada-viklavā vallavī ||

śrī-jīvaḥ : unmādo hṛd-bhramaḥ ||42|| (41)

viśvanāthaḥ : unmādaś citta-vibhramaḥ | vṛndā prāha—bhramarikāṁ bhṛṅgīm ||42|| (41)

agnijotpātajārijās tu pūrva-rasāmṛte’nya-raseṣūdāhṛtāḥ santi | tad-anusārato’smin rase’pi sva-matim anabhikramya kramāt padya-trayeṇodāhriyante yathā—

katham api phaṇi-vaiśasād vimuktaḥ

priya-sakhi gokula-rāja-sūnur eṣaḥ |

niśi hata-vidhinādhunā nisṛṣṭa-

davam abhiyāti sa hanta kiṁ karomi ||

sahacari nṛpa-dūte vallavendrasya gehaṁ

praviśati mama kasmāt spandate dakṣinoruḥ |

gṛham abhi ca śunī māṁ krandati krandayantī

bata vidhir iha dhāsyaty adya kiṁ vāpriyaṁ naḥ ||

dṛṣṭvā jarāsuta-mukhaiḥ pṛtanā-parītaiḥ

saṁveṣṭitaṁ yadu-balaṁ bhaya-vepamānā |

bhaiṣmī nava-praṇaya-mugdha-hriyā natāsyā

kuñcad-dṛśā priya-mukhāmbujam īkṣate sma || iti ||41||

—o)0(o—

|| 13.42 ||

atha unmādaḥ, sa prauḍhānandād, yathā—

prasīda madirākṣi māṁ sakhi milantam āliṅgituṁ

nirundhi mudira-dyutiṁ nava-yuvānam enaṁ puraḥ |

iti bhramarikām api priya-sakhī-bhramād yācate

samīkṣya harim unmada-pramada-viklavā vallavī ||

**śrī-jīvaḥ : **unmādo hṛd-bhramaḥ ||42|| (41)

**viśvanāthaḥ : **unmādaś citta-vibhramaḥ | vṛndā prāha—bhramarikāṁ bhṛṅgīm ||42|| (41)

**viṣṇudāsaḥ : **athonmāda iti | asya lakṣaṇaṁ yathā tatraiva—

unmādo hṛd-bhramaḥ prauḍhānandāpad-virahādijaḥ ||

atrāṭṭa-hāso naṭanaṁ saṅgītaṁ vyartha-ceṣṭitam |

pralāpa-dhāvana-krośa-viparīta-kriyādayaḥ || [bha.ra.si. 2.4.79-80] iti |

sa prauḍhānandād yatheti | prasīdeti | kasyāścid vraja-devyā utkaṇṭhodrekānantaram eva svāntike’kasmād upasthititaṁ kṛṣṇaṁ dṛṣṭvānandajonmāda-ceṣṭitaṁ vṛndā bahiḥ-kuñjād varṇayati | madirākṣi he matta-khañja-netre ! he sakhi ! prasīda prasannā bhava | enaṁ mudira-dyutiṁ ghana-prabhaṁ śrī-kṛṣṇaṁ nirundhi vāraya | kiṁ kurvantaṁ ? mām āliṅgituṁ milantam saṅgacchamānaṁ puro’grata eva ity evaṁ prakāreṇa hariṁ śrī-kṛṣṇaṁ samīkṣya dṛṣṭvā bhramarikāṁ bhṛṅgīm api priya-sakhīyam iti bhramāt tad-buddhyā | tatra hetu-garbha-viśeṣaṇam—unmāda udgato yo madaḥ mattatā tena yaḥ pramada ānandas tena viklavā vyagrā vallavī gopī |

pūrva-rasāmṛte (2.4.80) ca, bilvamaṅgalīyaṁ padyaṁ yathā—

rādhā punātu jagad acyuta-datta-cittā

manthānakaṁ vidadhatī dadhi-rikta-pātre |

yasyāḥ stana-stavaka-cañcala-locanālir

devo’pi ruddha-hṛdayo dhavalaṁ dudoha || [kṛ.ka. 2.25] iti |

lalita-mādhave ca śrī-kṛṣṇa-pratimāyāṁ kṛṣṇa-buddhyā śrī-rādhā nava-vṛndām āha—

na brūte parihāsa-peśala-kalā-sandarbha-garbhāṁ giraṁ

doḥ-stambha-dvaya-sambhramān na ca parīrambhāya sambadhyate |

līlā-bhaṅgura-cillir eṣa lalitollāsi-smita-kṣodimā

dhūrtānāṁ sakhi śekharaḥ kuṭilayā dṛṣṭyā paraṁ leḍhi mām || [la.mā. 7.20]

cirāsaṅgān manye kulisa-suhṛdaḥ kaustubha-maṇer

itaḥ saṅkrāntas te mradima-paripanthī hṛdi-guṇaḥ |

tvam etābhiḥ kaṭṭāvalibhir avalīḍhe’pi kuruṣe

jane’sminn īśānaḥ katham itarathā vañcanam idam || [la.mā. 7.21]

varo dhinvan ghrāṇaṁ parimilati so’yaṁ parimalo

ghana-śyāmā seyaṁ dyuti-vitatir ākarṣati dṛśau |

svaraḥ so’yaṁ dhīras taralayati karṇau mama balād

aho govindasya prakṛtim upalabdhā pratikṛtiḥ || [la.mā. 7.35]

atra kṛṣṇe rādhāyās tat-pratimā-bhramaḥ ||42||

—o)0(o—

|| 13.43 ||

virahād, yathā—

kvāpy āndolita-kuntalā viluṭhati kvāpy aṅgulī-bhaṅgatas

tvaṅgad-bhrūr daśanair vidaśya daśanān kaṁsaṁ śapaty uddhūrā |

kutrāpy adya tamālam uttarala-dhīr ālokya dhāvaty alaṁ

rādhā tvad-viraha-jvareṇa pṛthunā dūnā yadūnāṁ pate ||

**śrī-jīvaḥ : **tvaṅgad-bhrūś cala-bhrū-yugalā ||43|| (42)

viśvanāthaḥ: uddhavo vrajād āgatya śrī-kṛṣṇāya varṇayati—aṅgulīnāṁ bhaṅgataḥ sphoṭanāt |

tvaṅgad-bhrūś calad-bhrū-yugalā | tvagi calane dhātuḥ | kaṁsaṁ śapatīti | re kaṁsa para-loka-gatasyāpi tavāśā tuṣāyamāṇā bhavatu yat tvayāham etāvad duḥkhaṁ prāpiteti | dūnā upataptā satī | yadūnāṁ pate iti | samprati tvaṁ yadūn pālaya | tayā prabhavatyā tava kiṁ prayojanam iti bhāvaḥ ||43|| (42)

**viṣṇudāsaḥ : **virahād yatheti | kvāpīti | vrajān nivṛtya mathurām āgataḥ sann uddhavaḥ sākṣād evānubhūtāṁ śrī-rādhikāyā unmāda-daśāṁ śrī-kṛṣṇaṁ rahasi nivedayati | he yadūnāṁ pate ! iti rādhāyās tāṁ daśām anusmaran sārdra-cittatayā śrī-kṛṣṇe sopālambha-sambodhanam | pṛthunā vipulena tad-viraha-jvareṇa rādhā dūnā duḥkhitā satī kvāpi kadāpi āndolitā itas tato visrastāḥ keśā yasyāḥ sā | āṅgulīnāṁ bhaṅgato moṭanād aṅgantyau pracalayantyau bhruvau yasyāḥ sā | daśanair radanaiḥ daśanān dantān vidaśya niṣpīḍya kaṁsaṁ ruṣā krodhena śapati ākrośati | uddhūrā anargalā nyak-kṛta-maryādety arthaḥ | kutrāpi sthāne kāle vā uttaralāticañcalā dhīr matir yasyās tathā-bhūtā satī adya tamālaṁ vṛkṣa-viśeṣam ālokya alam atiśayena dhāvati, varṇādi-sāmyāt tava bhramād iti śeṣaḥ |

pūrva-rasāmṛte’pi (2.4.83) daśama-skandha-padyaṁ, yathā—

gāyantya uccair amum eva saṁhatā

vicikyur unmattakavad vanād vanam |

papracchur ākāśavad antaraṁ bahir

bhūteṣu santaṁ puruṣaṁ vanaspatīn || [bhā.pu. 10.30.4] iti |

vidagdha-mādhave ca—

kṛmir api namitātmā hanta vṛndāvane’smin

kalayati nija-maulau barha-mauler nideśam |

anunayati muhur māṁ netu-kāmā nilīyaṁ

yad amala-madhuroktis tasya dṛṣṭiṁ śaṭhasya || [vi.mā. 5.8]

alaṅkāra-kaustubhe ca—

itas tatas tvāṁ paśyāmi pāṇibhyāṁ na tu labhyase |

kim indrajālaṁ jānāsi rādhe kiṁ vā mama bhramaḥ || [a.kau. 5.174]

asyānyad api kiñcid vivaraṇaṁ tatraiva—

unmādaḥ pṛthag ukto’yaṁ vyādhiṣv antarbhavann api |

yat tatra vipralambhādau vaicitrīṁ kurute parām ||

adhirūḍhe mahā-bhāve mohanatvam upāgate |

avasthāntaram āpto’sau divyonmāda itīryate || [bha.ra.si. 2.4.84-85] iti |

āpad-dhetukasyāsyodāharaṇaṁ nātiprācuryād granthakāra-caraṇair ubhayatrāpy asmin rase tyaktam | kintu kādācitka-sambhavād yathāmati likhyate, yathā—

satrājitārpita-mṛṣāgha-viśuddhim icchau

bhalluka-bhūpa-vivarāntarite sva-nāthe |

taṁ vallabhaṁ druma-khagān api pṛcchatīyaṁ

bhaiṣmī priyāli-nicayeṣu śucaṁ vyatānīt || iti ||43||

—o)0(o—

|| 13.44 ||

atha apasmāraḥ, yathā—

aṅga-kṣepa-vidhāyibhir niviḍatottuṅga-pralāpair alaṁ

gāḍhodvartita-tāra-locana-puṭaiḥ phena-cchaṭodgāribhiḥ |

kṛṣṇa tvad-virahotthitair mama sakhīm antar-vikārormibhir

grastāṁ prekṣya vitarkayanti guravaḥ sampraty apasmāriṇīm ||

**śrī-jīvaḥ : **apasmāro duḥkhottha-dhātu-vaiṣamyādy-udbhūtaś citta-viplavaḥ _| _apasmāriṇīṁ loka-prasiddhenāpasmāreṇa yuktām | na tu tvadīya-mahā-rāga-jāte na ||44|| (43)

**viśvanāthaḥ : **apasmāro duḥkhottha-dhātu-vaiṣamyodbhūtaś citta-viplavaḥ | mathurā-sthaṁ śrī-kṛṣṇaṁ kenāpi dvārā lalitā sandiśati—aṅgeti | tvad-virahād udbhūtair antar-vikāra-taraṅgair grastāṁ mama sakhīṁ loka-prasiddhāpasmāra-rogavatīṁ guravaḥ śvaśura-śvaśrv-ādayaḥ ||44|| (43)

**viṣṇudāsaḥ : **athāpasmāra iti | asya lakṣaṇaṁ tatraiva—

duḥkhottha-dhātu-vaiṣamyādy-udbhūtaś citta-viplavaḥ |


apasmāro’tra patanaṁ dhāvanāsphoṭana-bhramāḥ |


kampaḥ phena-srutir bāhu-kṣepaṇa-vikrośanādayaḥ || [bha.ra.si. 2.4.86]

aṅga-kṣepeti | mathurām adhiṣṭhite śrī-kṛṣṇe candrāvalyāḥ sakhī padmā sva-sakhī-ceṣṭitaṁ kasyacid dvārā sandiśati | he kṛṣṇa ! tvad-viraheṇotthitair udbhūtair antar manasi vikārāṇām ūrmayas taraṅgās taraṅgā iva parsparopamardana-śīlās taiḥ grastāṁ vyāptāṁ mama sakhīṁ candrāvalīm | tān eva viśinaṣṭi caturbhir viśeṣaṇaiḥ | kimbhūtais tair vikārormibhiḥ ? aṅgānāṁ kara-caraṇādīnāṁ kṣepaṁ cālanaṁ vidhātuṁ kartuṁ śīlaṁ yeṣāṁ taiḥ | tathā niviḍāḥ kaṭhināḥ uttuṅgā uccāś ca pralāpā anarthaka-bhāṣitāni yatra taiḥ | tathā alam atiśayena gāḍhaṁ yathā syāt tathā udvartita-tārau vivartita-kanīnikau locana-puṭau nayana-puṭakau yatra taiḥ | tathā phena-cchaṭānām udgāribhir udvamana-śīlaiḥ | samprati adhuneti pūrvam asyā etādṛśatvābhāvaḥ sūcitaḥ | apasmāriṇīṁ tan-nāma-vyādhi-viśeṣa-yuktāṁ guravaḥ śvaśrv-ādayaḥ tarkayanti vicārayanti | tatrānyo’pi viśeṣataḥ—

unmādavad iha vyādhi-viśeṣo’py eṣa varṇitaḥ |


parāṁ bhayānakābhāse yat karoti camatkṛtim || [bha.ra.si. 2.4.89] iti ||44||

—o)0(o—

|| 13.45 ||

atha vyādhiḥ, sa yathā rasa-sudhākare (2.52)—

śayyā puṣpa-mayī parāga-mayatām aṅgārpaṇād aśnute

tāmyanty antika-tāla-vṛnta-nalinī-patrāṇi gātroṣmaṇā |

nyastaṁ ca stana-maṇḍale malayajaṁ śīrṇāntaraṁ lakṣyate

kvāthād āśu bhavanti phenila-mukhā bhūṣā-mṛṇālāṅkurāḥ ||

**śrī-jīvaḥ : **vyādhir jvarādi-pratirūpo vikāraḥ | parāgo’tra cūrṇam ||45|| (44)

viśvanāthaḥ : vyādhir jvarādi-pratirūpo vikāraḥ | śrī-rādhāyāḥ sakhī śrī-kṛṣṇaṁ prati tasyā viraham āha—parāgamayatām ity anenāṅgānāṁ santāpo vivartana-parivartanodvartanādi-paunaḥpunyaṁ ca lakṣyate | tatra santāpena puṣpa-dalānāṁ śoṣo vivartanādibhiś cūrṇībhāvaḥ puṣpāṇām aṅgānāṁ ca | saurabhyeṇa parāgatvam | tāla-vṛntaṁ vyajanaṁ malayajaṁ candana-paṅkaṁ nyastam eva śīrṇāntaraṁ vidīrṇa-madhya-bhāgaṁ lakṣyate | kṣaṇāntare tu cūrṇam eva bhavatīti bhāvaḥ | ca-kāra evārthaḥ | vinyāsa-tulya-kāla evety arthaḥ | bhūṣā valayādy-alaṅkāra-rūpāḥ | tāpa-śānty-arthaṁ mṛṇālāṅkurās te’ṅga-saṅga-tāpena yaḥ kvāthaḥ pākas tasmāt phena-yuktāgrā bhavanti ||45|| (44)

**viṣṇudāsaḥ : **atha vyādhir iti | asya lakṣaṇaṁ yathā tatraiva—

doṣodreka-viyogādyair vyādhayo ye jvarādayaḥ |

iha tat-prabhavo bhāvo vyādhir ity abhidhīyate |

atra stambhaḥ ślathāṅgatva-śvāsottāpa-klamādayaḥ || [bha.ra.si. 2.4.90]

sa yatheti | śayyeti | śrī-kṛṣṇe mathurāṁ prasthite tad-viśleṣa-jareṇārditāyāḥ śrī-rādhāyās tat-kālodbhūta-dāśāvṛttaṁ lalitā devī mathurāṁ pāntha-dvārā śrī-kṛṣṇe vijñāpayati | puṣpa-mayī puṣpa-racitā, aṅgasya arpaṇāt sparśād eva parāga-mayatāṁ puṣpa-dhūli-svarūpatāṁ cūrṇatvam aśnute prāpnoti | śrī-rādhāyā iti prakaraṇāt jñeyam evam agre’pi | tathā gātrasyāṅgasya uṣmaṇā tāpena tasyā antike nikaṭe yat tāla-vṛntaṁ vyajanaṁ tat-sthāni nalinyāḥ padminyāḥ patrāṇi tāmyanti mlāyanti | tathā tasyā stana-maṇḍale vakṣoja-bimbe viṣaye malayajaṁ sughṛṣṭa-śītala-candana-paṅkaṁ ca nyastaṁ lagnaṁ sat śīrṇaṁ vidīrṇam antaraṁ madhyaṁ yasya tathā-bhūtaṁ lakṣyate dṛśyate | tathā bhūṣāḥ tāpa-śānty-artham alaṅkāratayāṅgī-kṛtā ye mṛṇālāṅkurās te’ṅga-tāpena yaḥ kvāthaḥ pākas tasmād dhetoḥ phenilāni phena-yuktāni mukhāni yeṣāṁ tathā-bhūtāḥ āśu śīghram aṅga-sparśa-kālam eva bhavanti | phrenādilac ca [pā. 5.2.99] iti matv-arthīya ilac-pratyayaḥ |

pūrva-rasāmṛte’pi sāmānyata udāhṛtaṁ, yathā—

tava cira-viraheṇa prāpya pīḍām idānīṁ

dadhad-uru-jaḍimāni dhmāpitāny aṅgakāni |

śvasita-pavana-dhāṭī-ghaṭṭita-ghrāṇa-vāṭaṁ

luṭhati dharaṇi-pṛṣṭhe goṣṭha-vāṭī-kuṭumbam || [bha.ra.si. 2.4.91] iti |

alaṅkāra-kaustubhe ca—

bhramo dāhas tathonmādo varhante yad anukṣaṇam |

ādhir evāviyukto’pi vyādhir asyāḥ sphuṭo’bhavat || [a.kau. 5.175] ||45||

—o)0(o—

|| 13.46 ||

atha mohaḥ, sa harṣād, yathā vidagdha-mādhave (2.6)—

daronmīlan nīlotpala-dala-rucas tasya niviḍād

virūḍhānāṁ sadyaḥ kara-sarasija-sparśa-kutukāt |

vahantī kṣobhāṇāṁ nivaham iha nājñāsiṣam idaṁ

kva vāhaṁ kā vāhaṁ cakara kim ahaṁ vā sakhi tadā ||

**śrī-jīvaḥ : **moho hṛn-mūḍhatā ||46|| (45)

**viśvanāthaḥ : **moho mūrcchā | śrī-rādhāṁ pṛcchantyau lalitā-viśākhe praty āha—daronmīlad iti | tasya śyāmala-kiśorasya kara-sarasija-sparśa-kutukāt sadyas tat-kṣaṇa eva virūḍhānāṁ kṣobhāṇāṁ nivahaṁ vahantī idaṁ kva vāham ity ādikaṁ nājñāsiṣaṁ sa-nirdhāraṁ na jñātavaty asmīty anvayaḥ | kva vāham iti prāṅgaṇe vartmani puṣpa-śayyāyāṁ vety arthaḥ | kā vety ahaṁ jaṭilāyā vadhūḥ | tasyaiva vā sarva-kāla-bhogyā kāntety arthaḥ | kiṁ cakareti samprayoge vāmyaṁ vā dākṣiṇyaṁ vā puruṣāyitatvaṁ vā kim aham akārṣam ity arthaḥ | matto’haṁ kila vilalāpa, supto’haṁ kiṁ cakāretivat liṭ ||46|| (45)

**viṣṇudāsaḥ: **atha moha iti | asya lakṣaṇaṁ tatraiva, yathā —

moho hṛn-mūḍhatā harṣād viśleṣād bhayatas tathā |

viṣādādeś ca tatra syād dehasya patanaṁ bhuvi |

śūnyendriyatvaṁ bhramaṇaṁ tathā niśceṣṭatā-mayaḥ || [bha.ra.si. 2.4.92] iti |

sa harṣād yatheti | daronmīlad iti | śrī-kṛṣṇa-nāma-veṇu-śabdayoḥ śravaṇena citrastha-śrī-kṛṣṇa-mūrti-darśanena ca jāta-kṣobhāyāḥ śrī-rādhāyāḥ tattvaṁ jñātvāpi tan mukhata eva śrotu-kāmābhyāṁ lalitā-viśākhābhyāṁ pṛṣṭa-tat-kāraṇā śrī-rādhā sphūrty-adbhuta-śrī-kṛṣṇa-sparśādy-ānandajam ātmano mohaṁ sākṣād iva matvā viśākhāṁ prati kathayati | he sakhi viśākhe ! tadā tasmin kāle iti yarhi sa durlīlaḥ mama bhuja-vallī-dalam adhāt iti-pūrva-padyāj jñe yam | aham idaṁ kim api nājñāsiṣam na jñātavatī | tad evāha—kva vā kutra vāsmi kā vā kiṁ-svarūpā vāsmi, kiṁ vā cakara kṛtavaty asmi | kiṁ kurvatī ahaṁ ? tasya durlīlasya kara-sarasija-sparśena yat kutukam ānandas tasmād dhetor virūḍhānāṁ jātānāṁ kṣobhāṇāṁ nivahaṁ paṭalaṁ vahantī dadhānā sadyaḥ sparśa-sama-kālam eva | kimbhūtāt ? niviḍāt akhaṇḍāt | tasya kīdṛśaḥ ? dara īṣat unmīlitāni vikasitāni yāni nīlotpalāni teṣāṁ dalānāṁ patrāṇāṁ yā ruk kāntis tad iva ruk rucir yasya tasya ||46||

—o)0(o—

|| 13.47 ||

yathā va śrī-daśame (10.21.12)—

kṛṣṇaṁ nirīkṣya vanitotsava-rūpa-śīlaṁ

śrutvā ca tat-kvaṇita-veṇu-vicitra31-gītam |

devyo vimāna-gatayaḥ smara-nunna-sārā

bhraśyat prasūna-kavarā mumuhur vinīvyaḥ ||

śrī-jīvaḥ : na vyākhyātam.

**viśvanāthaḥ : **samarthāyāṁ ratau moham udāhṛtya kaimutyārthaṁ sādhāraṇyābhyāsa-rūpāyām udāhartum āha—yathā veti | gopyaḥ parasparam āhuḥ—kṛṣṇam iti | smareṇa nunnas tāsām antaḥkaraṇān niṣkāśya dūrataḥ kṣiptaḥ sāro dhairyaṁ yāsāṁ tāḥ ||47|| (46)

**viṣṇudāsaḥ : **etasyaivābharaṇatvena sākṣād-ānandaja-mohaṁ darśayituṁ daśama-skandha-padyaṁ pramāṇayati yathā veti | kṛṣṇam iti | śrī-kṛṣṇasya trijagan-mohana-saundarya-prekṣaṇa-veṇu-gīta-mādhurī-śravaṇābhyāṁ vimāna-cāriṇīnāṁ deva-patnīnām api moham ālokya vraja-devyaḥ parama-vismitāḥ satyaḥ parasparaṁ tam eva varṇayanti | rūpaṁ saundaryaṁ, śīlaṁ śobhana-svabhāvaḥ | vanitānāṁ sānurāga-yoṣitām utsava ānando yābhyāṁ te rūpa-śīle yasya taṁ kṛṣṇaṁ nirīkṣya tathā tena kvaṇito vādito yo veṇus tasya viviktam asaṁmiśritaṁ yad gītaṁ gānaṁ tac ca śrutvā vimāneṣu gatir yāsāṁ tāḥ vyoma-yāna-vanitāḥ saha-siddhair iti vakṣyamāṇānusāreṇa devyo nija-nija-kānta-sahitā api smareṇa nunnaḥ kṣiptaḥ sāro dhairyaṁ yāsāṁ tāḥ | moham evāha viśeṣaṇa-dvayena | bhraśyanti sraṁsamānāni prasūnāni puṣpāṇi yebhyas te ca te kavarā baddha-kuntalāś ca vidyante yāsāṁ tāḥ | svayam eva skhalitā nīvyo’dho-vastra-bandhana-ḍorikāḥ yāsāṁ tāḥ |

pūrva-rasāmṛte ca, yathā—

nirucchvasita-rītayo vighaṭitākṣipa-kṣma-kriyā

nirīha-nikhilendriyāḥ pratinivṛtta-cid-vṛttayaḥ |

avekṣya kuru-maṇḍale rahasi puṇḍarīkekṣaṇaṁ

vrajāmbuja-dṛśo’bhajan kanaka-śālabhañjī-śriyam || [bha.ra.si. 2.4.94] iti ||47||

—o)0(o—

|| 13.48 ||

viśleṣād, yathā uddhava-sandeśe (117)—

sā palyaṅke kiśalaya-dalaiḥ kalpite tatra suptā

guptā nīra-stavakita-dṛśāṁ cakravālaiḥ sakhīnām |

draṣṭavyā te kraśima-kalitā kaṇṭha-nālopakaṇṭha-

spandenāntar-vapur-anumita-prāṇa-saṅgā varāṅgī ||

śrī-jīvaḥ : na vyākhyātam.

viśvanāthaḥ : tāsu vraja-sundarīṣu madhye śrī-rādhā mayā kathaṁ paricetavyeti pṛcchantam uddhvaṁ prati śrī-kṛṣṇa āha—seti | nīla-stavakā aśru-jala-gucchāḥ sañjātā yāsu tathā-bhūtā dṛśo netrāṇi yāsāṁ tāsām | tārakāditvāditac | sakhīnāṁ cakravālair maṇḍalair guptā rakṣitā kraśimnā kalitā vyāptā | kaṇṭha-nālasyopakaṇṭhe yaḥ spandaḥ kiñcic calanaṁ tenāntar-vapur vapuṣo madhye anumitaḥ prāṇa-saṁjñaḥ prāṇasyāstitvaṁ yasyāḥ sā ||48|| (47)

**viṣṇudāsaḥ : **viśleṣād yatheti | sā palyaṅka iti | vrajāyoddhava-prasthāpana-samaye taṁ prati rādhāyāṁ sandiśan san tasyās tat-kālīna-daśāvasthānaṁ sūcayati | sā varāṅgī śrī-rādhā tatra vraje kiśalaya-dalaiḥ nava-pallava-samūhaiḥ kalpite racite palyaṅke paryaṅke te tvayā draṣṭavyā | suptā kimbhūtā ? nīrair jalaiḥ stavakitā yuktā dṛśaḥ locanāni yāsāṁ sakhīnāṁ cakravālaiḥ vṛndaiḥ guptā rakṣitā parito veṣṭitety arthaḥ | punaḥ kimbhūtā ? kraśima-kalitā kārśya-yuktā | punaḥ kimbhūtā ? kaṇṭha-nālasya upakaṇṭho’ntika-pradeśas tasya yaḥ spandaś calanaṁ tena hetunānumitaḥ sambhāvito vapuṣi prāṇa-saṅgaḥ prāṇa-sthitir yasyāḥ sā |

pūrva-rasāmṛte (2.4.95) ca haṁsadūtasya padyaṁ, yathā—

kadācit khedāgniṁ vighaṭayitum antar-gatam asau

sahālībhir lebhe taralita-manā yāmuna-taṭīm |

cirād asyāś cittaṁ paricita-kuṭīra-kalanād

avasthā tastāra sphuṭam atha suṣupteḥ priya-sakhī || [haṁ. 3]

anyad api haṁsadūta eva—

tadā niṣpandāṅgī kalita-nalinī-pallava-kulaiḥ

parīṇāhāt prema-nāma-kuśala-śatāśaṅki-hṛdayaiḥ |

dṛg-ambho-gambhīrī-kṛta-mihira-putrī-laharībhiḥ

vilīnā dhulīnām upari parivavre parijanaiḥ || [haṁ. 4] ||48||

—o)0(o—

|| 13.49-50 ||

viṣādād, yathā śrī-daśame (10.35.16-17)—

nija-padābja-dalair dhvaja-vajra-

nīrajāṅkuśa-vicitra-lalāmaiḥ |

vraja-bhuvaḥ śamayan khura-todaṁ

varṣma-dhurya-gatir īrita-veṇuḥ ||

vrajati tena vayaṁ sa-vilāsa-

vīkṣaṇārpita-manobhava-vegāḥ |

kuja-gatiṁ gamitā na vidāmaḥ

kaśmalena kavaraṁ vasanaṁ vā ||

**śrī-jīvaḥ : **lalāmaṁ cihnam | vraja-bhuvas tadīya-tṛṇādeḥ khura-todaṁ gavāṁ khuraiḥ kṛta-cchedam | nija-padābja-dalais tat-parśaiḥ sada evāṅkurotpādakaiḥ śamayan varṣma-dhurya-gatir gaja-tulya-gatiḥ | īrita-veṇur iti veṇu-vādanena tatrāpi vaiśiṣṭyaṁ darśitam | kujo vṛkṣaḥ | kaśmalo mohaḥ ||49-50|| (48)

**viśvanāthaḥ : **śrī-kṛṣṇasya go-gopa-sahitasyāparāhnika-vrajāgamana-līlām āsvādayantyaḥ kāścana gopyo lajjā-dhairya-kula-dharmādibhyo jalāñjaliṁ dattvā subalādaya iva vayam api tat-saṅginyaḥ kathaṁ nābhūma ity anutāpena muhyantyaś ca tad-antarāntarā parasparam āhuḥ—nijeti | lalāmaṁ cihnam | vraja-bhuvas tadīya-tṛṇādeḥ khura-todaṁ g-khura-ccheda-janyaṁ duḥkhaṁ nija-padābja-dalair gavāṁ paścād vinyastair eva śamayan sadya eva | tad-aṅkura-patrādy-udgamair iti bhāvaḥ | varṣma-dhurya-gatir gaja-tulya-gatiḥ san ya īrita-veṇur vrajati tena kuja-gatim vṛkṣasyeva daśāṁ gamitāḥ prāpitāḥ kaśmalena mohena | sarvatrātramohe sthāyi-bhāva-lpo nāśaṅkanīyaḥ, mohasya sañcāritvāt | sañcāritvasya sthāyi-bhāva-sāhāyya-rūpatvād ata evoktaṁ rasāmṛta eva—

anyatrātmādi-paryante syāt sarvatraiva mūḍhatā |

kṛṣṇa-sphūrti-viśeṣas-tu na kadāpy atra līyate || [bha.ra.si. 2.4.98] iti ||49-50||

**viṣṇudāsaḥ : **viṣādād yatheti | nija-padābjeti | śrī-kṛṣṇe go-cāraṇārthaṁ vṛndāvanāya prasthite prātyahikaṁ yat tāsāṁ gopīnāṁ kṛtyaṁ yugale gītākhye śrī-śukadevena dig-darśanatayā varṇitaṁ, tatra kācid gopī sva-sakhīḥ prati yathānubhūtam āvedayati | varṣma śarīraṁ tena dhuraṁ bhāraṁ vahatīti varṣma-dhuryaḥ karī tasya gatir gamanam iva mada-mantharā gatir yasya saḥ śrī-kṛṣṇaḥ | īrito vādito veṇur yena saḥ, tathā-bhūtaḥ san yad vrajati tena vrajanena kartrā tasya yat sa-vilāsa-vīkṣaṇaṁ tenārpito manobhava-vegaḥ smara-vikāra-dhāṭī yāsu tāḥ | kuja-gatiṁ vṛkṣa-dharmaṁ gamitāḥ prāpitāḥ satyo vayam idaṁ vasanam imaṁ karavaṁ vā kiñcid api na vidāmaḥ, na vidmaḥ | tatra hetuḥ—kaśmalena moheneti | sa kiṁ kurvan vrajati ? nija-padābja-dalaiḥ nijair asādhāraṇaiś ca taiḥ dhvajaḥ ketanaṁ vajraṁ kuliśaṁ nīrajaṁ padmam aṅkuśaḥ śṛṇis taiś ca vicitrāṇi vilakṣaṇāni lalāmāni cihnāny alaṅkārā vā yeṣāṁ taiḥ | bhaya-hetuka-mohasyāsmin rase sambhavābhāvāt ubhayatrāpy udāhṛtir na darśitā |

pūrva-rasāmṛte kiñcid anyad api dhṛtaṁ, yathā—

asyānyatrātma-paryante syāt sarvatraiva mūḍhatā |

kṛṣṇa-sphūrti-viśeṣas tu na kadāpy atra līyate || [bha.ra.si. 2.4.98] iti ||49-50||

—o)0(o—

|| 13.51 ||

atha mṛtiḥ—

mṛter adhyavasāyo’tra varṇyaḥ sākṣād iyaṁ na hi ||

**śrī-jīvaḥ : **mṛtiḥ prāṇa-tyāgaḥ | mṛter adhyavasāya iti | antar-gṛha-gatāḥ kāścid [bhā.pu. 10.29.9] ity āder gatis tu śrī-vaiṣṇava-toṣaṇyāṁ vyākhyātāstīti bhāvaḥ ||51|| (49)

viśvanāthaḥ : adhyavasāya udyamaḥ | iyaṁ mṛtiḥ prāṇa-tyāgo na varṇyeti samartha-samañjasa-sādhāraṇa-sthāyi-bhāvavatīnāṁ śrī-kṛṣṇa-preyasīnāṁ nitya-siddhatvena tad-asambhavāt | antar-gṛha-gatāḥ kāścid [bhā.pu. 10.29.9] ity ādes tathā, kṛṣṇa-patnyo viśann agnim [bhā.pu. 11.31.20] ity āder vyākhyā vaiṣṇava-toṣaṇī-sandarbhādau draṣṭavyā | kvacit sādhaka-prāyāṇāṁ kāsāñcin mṛteḥ sambhave’py amaṅgalatvān na varṇyeti ||51|| (49)

viṣṇudāsaḥ : atha mṛtir iti | asyā lakṣaṇaṁ, yathā tatraiva—

viṣāda-vyādhi-santrāsa-samprahāra-klamādibhiḥ |

prāṇa-tyāgo mṛtis tasyām avyaktākṣara-bhāṣaṇam |

vivarṇa-gātratā-śvāsa-māndya-hikkādayaḥ kriyāḥ || [bha.ra.si. 2.4.99] iti |

mṛtir iti adhyavasāya udyamaḥ ||51||

—o)0(o—

|| 13.52 ||

yathā uddhava-sandeśe (69)—

yāvad-vyaktiṁ na kila bhajate gāndineyānubandhas

tāvan natvā sumukhi bhavatīṁ kiñcid abhyarthayiṣye |

puṣpair yasyā muhur akaravaṁ karṇa-pūrān murāreḥ

seyaṁ phullā gṛha-parisare mālatī pālanīyā ||

śrī-jīvaḥ : na vyākhyātam.

viśvanāthaḥ : śrī-rādhā lalitāṁ praty āha—yāvad iti | gāndineyo’krūraḥ | tāvad iti | śrī-kṛṣṇasya mathurā-prasthāna-niścaye śrute tu mariṣyantyā mama vākyaṁ naiva niḥsariṣyatīti bhāvaḥ ||52|| (49)

**viṣṇudāsaḥ : **yāvad-vyaktim iti | vrajāyoddhava-prasthāpana-samaye pūrvam akrūre vrajaṁ prāpte tāsāṁ tad-daśā-ceṣṭitam anusmṛtya śrī-kṛṣṇas taṁ praty anuvadati | gāndineyasya akrūrasya anubandho nirbandhaḥ | vyaktiḥ prākaṭyam | abhyarthanam evāha—puṣpair iti yasyā muhur mālatyāḥ akaravaṁ kṛtavaty asmi | karṇa-pūrān kuṇḍalāni | phullāḥ puṣpitā |

lalita-mādhave ca—

praṇaya-maṇi-karaṇḍikā murāreḥ

śiva śiva jīvitam eva rādhikāyāḥ |

iyam api lalitā drutaṁ sakhedā

śikharadatī śikharād gireḥ papāta || [la.mā. 5.58]

mandamhida-maarande

paara-maara-kaṇṇiā sirīsaraṇe |

tassiṁ bia muha-padume

bhamara-u maha paḍibhaaṁ ṇaaṇam ||32 [la.mā. 5.34]

āli kālia-daheṇa diṭṭhiṇo

rañjaṇaṁ ghaṇa-taraṅga-bhaṅgiṇā |

sāmalujjala-bhuaṅga-maṇḍalī-

saṅgiṇā maha cireṇa kijja{i} || [la.mā. 10.19]

gatir jātā yā me cira-virahiṇaḥ prāṇa-śakuner

ghana-cchāyām etāṁ parimalavatīṁ mūrti-latikām |

kṣipantī sadyas tvaṁ phaṇi-viṣa-kṛśānau kṛśatarāṁ

kaṭhore nākārṣīr mayi kim anukampā-lavam api || [la.mā. 10.21]

kṛṣṇa-bhujaṅgam ihāhaṁ vidhinābhimataṁ kilānukūlena |

cira-rātrāya kṛteyaṁ yātrā mama yātanāvalibhiḥ || [la.mā. 10.22]

trāsitendiram amanda-mādhurī-

kandalair vapur apūrvam ujjhatī |

bandhurāṅgi jagad eva kiṁ vṛthā

bandhya-netram asi kartum udyatā || [la.mā. 10.24]

bhajantī niṣkṛpe rāgād bhogināṁ svayam āśiṣaḥ |

bhoginaṁ māṁ kim āśīrbhyas tvaṁ vārayitum udyatā || [la.mā. 10.25]

pūrva-rasāmṛte—

prāyo’tra maraṇāt pūrvā citta-vṛttir mṛtir matā |

mṛtir atrānubhāvaḥ syād iti kenacid ucyate |

kintu nāyaka-vīry ārthaṁ śatrau maraṇam ucyate || [bha.ra.si. 2.4.102] iti ||52||

—o)0(o—

|| 13.53 ||

atha ālasyam—

sākṣād aṅgaṁ na cālasyaṁ bhaṅgyā tena nibadhyate ||

śrī-jīvaḥ : na vyākhyātam.

viśvanāthaḥ : ālasyaṁ sāmarthye sad-bhāve’pi kartavya-vastuni na cikīrṣā tad ālasyam āsaktair viṣaya-bhūte vastuni ced bhavet tadā āsakter eva lopaḥ sād iti premavatīnāṁ kṛṣṇe kṛṣṇa-sambandhi-vastuni ca tasyāsambhavaḥ kintu jaraty-ādiṣu vidyamānaṁ tad āsāṁ sthāyi-bhāvaṁ puṣyatīty āha—sākṣād aṅgam iti ||53|| (50)

**viṣṇudāsaḥ : **athālasyam iti | asyā lakṣaṇaṁ, yathā tatraiva—

    sāmarthyasyāpi sad-bhāve kriyānunmukhatā hi yā |


    tṛpti-śramādi-sambhūtā tad-ālasyam udīryate ||


    atrāṅga-bhajo jṛmbhā ca kriyā dveṣo’kṣi-mardanam |


    śayyāsanaika-priyatā tandrā-nidrādayo’pi ca || [bha.ra.si. 2.4.103-104] iti ||

sākṣād iti atraiva pūrvam api augryālasye vinā te’tra vijñeyā vyabhicāriṇaḥ |

sākṣād-aṅgatayā neṣṭā kintv atra maraṇādayaḥ |


vardhyamānās tu yuktyāmī guṇatām upacinvate || [u.nī. 13.3] iti ||53||

—o)0(o—

|| 13.54 ||

yathā—

niravadhi dadhi-pūrṇāṁ gargarīṁ loḍayitvā

sakhi kṛta-tanu-bhaṅgaṁ kurvatī bhūri jṛmbhām |

bhuvam anu patitā te patyur āste savitrī

viracaya tad aśaṅkaṁ tvaṁ harer mūrdhni cūḍām ||

śrī-jīvaḥ : na vyākhyātam.

**viśvanāthaḥ : **kuñje śrī-kṛṣṇena saha vilasantīṁ śrī-rādhāṁ padmā-śikṣitāyāḥ kasyāścit śārikāyā mukhato jaṭilāyā āgamanaṁ śrutvā bibhyatīṁ śrī-rādhāṁ tadānīm eva daivād gosṭhād āgatā rūpa-mañjarī āśvāsayati—niravadhīti ||54|| (51)

**viṣṇudāsaḥ : **niravadhīti | krīḍā-nikuñje śrī-kṛṣṇena saha vihāram ācarya tasya cūḍāṁ nirmātum ārabdhāyāṁ śrī-rādhāyāṁ padmā-śikṣitena mṛṣaiva jaṭilāgamanaṁ tatra śaṁsantyāḥ śārikāyāḥ śabda-śravaṇa-trastāyāṁ tasyāṁ tadaiva daivād gṛhād āgatā campakalatā yathārtha-vārtayā tāṁ svasthayati | gargarīṁ kalasīṁ loḍayitvā vilolayitvā pramathety arthaḥ | kṛta-tanu-bhaṅgaṁ viracitāṅga-moṭanaṁ yathā syāt tathā | atra jaṭilāyāḥ śramajam ālasyam uktam | ata eva sākṣād evoktam | evaṁ tṛptijam api jñeyam ||54||

—o)0(o—

|| 13.55 ||

atha jāḍyaṁ, tad-iṣṭa-śrutyā, yathā—

gopure ruvati kṛṣṇa-nūpure

niṣkramāya dhṛta-sambhramāpy asau |

kīliteva parimīlitekṣaṇā

sīdati sma sadane manoramā ||

**śrī-jīvaḥ : **jāḍyam apratipattiḥ ||55|| (52)

**viśvanāthaḥ : **jāḍyam apratipattiḥ | kundavallī nāndīmukhīm āha—gopure pura-dvāre ||55|| (52)

**viṣṇudāsaḥ : **atha jāḍyam iti | asya lakṣaṇaṁ yathā tatraiva—

jāḍyam apratipattiḥ syād iṣṭāniṣṭha-śrutīkṣaṇaiḥ |

virahādyaiś ca tan-mohāt pūrvāvasthāparāpi ca |

atrānimiṣatā tūṣṇīmbhāva-vismaraṇādayaḥ || [bha.ra.si. 2.4.107] iti |

tad-iṣṭa-śrutyā, yatheti | gopura iti | gṛhād gocāraṇāya gacchataḥ śrī-kṛṣṇasya pura-dvāri nūpura-ravaṁ śrutvā sva-gṛhād āgantu-kāmāyāḥ manoramā-nāmnyāḥ kasyāścid vraja-sundaryā jāḍyodgamena tad-asiddhim ālokya kācit tat-priya-sakhī anyāṁ prati prāha—gopure pura-dvāri ruvati dhvanati niṣkramāya gṛhān nirgantuṁ dhṛtaḥ sambhramaṁ tvarā yathā tathā-bhūtāpy asau manoramā sadane sva-gṛha evaṁ sīdati sma | keva ? kīliteva baddheva | parimīlitekṣaṇā aprāpta-nirgamā satī pūrva-dṛṣṭa-tad-rūpādikam anudhyātuṁ parimīlite amudrite īkṣaṇe netre yayā sā | parir atra varjanārthaḥ ||55||

—o)0(o—

|| 13.56 ||

aniṣṭa-śrutyā, yathā lalita-mādhave (3.10)—

ālī-vyālīka-vacanena muhur vihanto

hantāravinda-vigalad-grathitārdha-mālyā |

hā hanta hanta kim api pratipanna-tandrā

candrāvalī kila daśāntaram āruroha ||

**śrī-jīvaḥ : **ālī-vyālīka-vacaneneti | asya prasaṅgo lalita-mādhavāj jñeyaḥ | vyalīkam apriyam ||56|| (53)

viśvanāthaḥ : śrī-kṛṣṇasya mathurā-prasthāne paurṇamāsī sa-khedam āha—ālyāḥ padmāyā vyālīka-vacanena vihastā vyākulā | vihasta-vyākulau samau ity amaraḥ | vyālīka-vacanaṁ ca tatraiva, yathā

adhyārūḍho raham iha purā saṅga-raṅgī rahaṅgī

hā pupphāṇaṁ tahabi caṭule gaṇṭhaṇukkaṇṭhidāsi |

āhīrīṇaṁ bahiri gahirukkosadīhā vilābā

kiṁ de candāali ṇa parido kaṇṇakuaṁ bisanti || [la.mā. 3.9] iti |

daśāntaraṁ daśamīṁ daśām ||56||

**viṣṇudāsaḥ : **aniṣṭa-śrutyā yatheti | ālīti | mathurāṁ prasthātuṁ ratham ārūḍhe’pi śrī-kṛṣṇe tad-artham eva mālya-racanā-saktāyā ajñāta-tattvāyāś candrāvalyāḥ taj-jñāpaka-padmā-vacanena tasyā jāḍyātiśayam ālokya paurṇamāsī sa-khedaṁ varṇayati | ālyāḥ padmāyāḥ vyalīkam apriyaṁ pīḍā-karaṁ ca yad vacanaṁ tena vihastā vyākulā | mālyasyārdham ardha-mālyam ardhaṁ napuṁsakaṁ [pā. 2.2.2] iti samāṁśārdha-śabdasya pūrva-nipāta-vidhānāt hastāravindāt kara-kamalāt vigalat praskhalat grathitārdha-mālyaṁ yasyāḥ | daśāntaram avasthā-viśeṣam āruroha prāptavatī |

pūrva-rasāmṛte’pi yathā—

ākalayya parivartita-gotrāṁ

keśavasya giram arpita-śalyām |

biddha-dhīr adhika-nirnimiṣākṣī-

lakṣmaṇā kṣaṇam avartata tūṣṇīm || [bha.ra.si. 2.4.109] iti ||58||

—o)0(o—

|| 13.57 ||

iṣṭekṣaṇena, yathā vidagdha-mādhave (3.29)—

aho dhanyā gopyaḥ kalita-nava-narmoktibhir alaṁ

vilāsair āmodaṁ dadhati madhurair yā madhubhidaḥ |

dhig astu svaṁ bhāgyaṁ yad iha mama rādhā priya-sakhī

puras tasmin prāpte jaḍima-niviḍāṅgī viluṭhati ||

**śrī-jīvaḥ : **aho dhanyā iti | adyāvagate tasyā īdṛśa-svabhāve’pi yan nāṭakeṣv atrāpi ca kutracin narmādikaṁ varṇyate tat khaū iralam eva jñeyam | svaṁ madīyam ||57|| (54)

viśvanāthaḥ : viśākhā śrī-kṛṣṇena militāyāḥ śrī-rādhāyāḥ premotkarṣaṁ vyāja-stutyā—aho iti| āmodānandam ||57|| (54)

**viṣṇudāsaḥ : **iṣṭekṣaṇena yatheti | aho iti | viśākhayā saha gṛhād abhisṛtya saṅketa-kuñje śrī-kṛṣṇa-darśanānandena jāḍyam āpannāṁ śrī-rādhāṁ viśākhā vyāja-stuty-alaṅkāreṇa varṇayati | aho āścarye | gopyaḥ dhanyā parama-puṇyavatyaḥ, yato vilāsair vinodair hetubhiḥ āmodam ānandaṁ dadhati janayanti | kimbhūtaiḥ ? kalitāni kṛtāni yāni nava-narmāṇi pratibhātiśayād apunaruktāḥ parīhāsā yāsu tā uktayo yeṣu taiḥ | alam atiśayena ata eva madhuraiḥ | nanu yūyam api parama-narma-nipuṇāḥ, kim iti tathā nādhyavasyatha ? tatrāha—dhig iti | svīyaṁ bhāgyam asmākaṁ dhig astu yat yato hetoḥ tasmin madhubhidi śrī-kṛṣṇe puraḥ prāpte sati jaḍimā jāḍyaṁ tena niviḍam atisaṅkulam aṅgaṁ śarīraṁ yasyās tathā-bhūtā satī viluṭhati bhūmau sraṁsati |

lalita-mādhave ca—

uṣṇais tuṣāraiś ca dṛg-ambu-pūraiḥ

siñcann ahaṁ kiñcana pīta-celam |

kṣaṇaṁ viśākhārpita-pūrva-kāyaḥ

śūnyāntaraḥ sthāṇur ivāvatasthe || [la.mā. 8.18]

alaṅkāra-kaustubhe ca—

phalake likhitaṁ kṛṣṇam īkṣamāṇāṁ navābalām |

sakhyas tām eva paśyanti gagane likhitām iva || [a.kau. 5.166] ||57||

—o)0(o—

|| 13.58 ||

aniṣṭekṣaṇena, yathā—

rādhā vanānte hariṇā vihāriṇī

prekṣyābhimanyuṁ stimitābhavat tathā |

kruddhāsya tūrṇaṁ bhajato’pi sannidhiṁ

yathā bhavānī-pratimā-bhramaṁ dadhe ||

**śrī-jīvaḥ : **nāsūyan khalu kṛṣṇāya [bhā.pu. 10.33.38] ity ādinā śrī-bhāgavate tat-patiṁ-manyādīnām asūyāyā nivāraṇāya māyayā tat-tad-ācchādanaṁ pratīty-antaraṁ ca darśitam | tasmād rādhā vanānta ity ādāv atra yad bhavānī-pratimākāratvaṁ tasyā jātaṁ tac ca māyāyā eva kāryam |_ _sākṣāt tad-rūpa-pratimayor bahu-vailakṣaṇyāt | evam anyatrāpi prakāra-bhedena tat-tat-pratāraṇam uktam anuktam api jñeyam | tasmān nāsūyann ity anena virodhaḥ kutrāpi na mantavyaḥ ||58|| (55)

viśvanāthaḥ : vṛndā paurṇamāsīm āha—rādheti | stimitā stabdhā jāḍyena jāta-stambha-bhāvā tathā abhavat yathā abhimanyor bhavānī-pratimaiveyaṁ kāmukī, na tu rādheti bhramam | tataś ca bhoḥ kṛṣṇa ! asyā bhavānī-pratimāyā nikaṭe kim-arthaṁ vasasīti kṛṣṇe pṛṣṭe imāṁ gandha-puṣpa-candanādibhiḥ śṛṅgārayitum iti tena ca pratyukte bhavānyai nama iti rādhāṁ praṇamya sa gṛhaṁ gata iti jñeyam ||58|| (55)

**viṣṇudāsaḥ : **aniṣṭekṣaṇena yatheti | rādheti | krīḍā-kuñje śrī-kṛṣṇena saha viharantyāḥ śrī-rādhāyās tatra daivād āgata-nija-patiṁ-manya-darśana-jāta-jāḍyātiśayaṁ vīkṣya vṛndā sa-vismayam uvāca | stimitā stabdhā krudhā kopena sannidhiṁ bhajato’pi prāpnuvato’pi asyābhimanyoḥ bhavānī-pratimā durgā-pratikṛtis tasyā bhramaṁ tad-buddhiṁ dadhe dhṛtavatī |

pūrva-rasāmṛte (2.4.111) ca—

yāvad ālakṣyate ketur yāvad reṇū rathasya ca |

anuprasthāpitātmāno lekhyānīvopalakṣitāḥ || [bhā.pu. 10.39.36] ||58||

—o)0(o—

|| 13.59 ||

viraheṇa, yathā padyāvalyāṁ (187)—

gṛhītaṁ tāmbūlaṁ parijana-vacobhir na sumukhī

smaraty antaḥ-śūnyā murahara gatāyām api niśi |

tathaivāste hastaḥ kalita-phaṇi-vallī-kisalayas

tathavāsyaṁ tasyāḥ kramuka-phala-phālī-paricitam ||

**śrī-jīvaḥ : **phaṇi-vallyāḥ pakva-dalasyaiva svādutve’pi sakhībhiḥ kiśalaya-samarpanaṁ virahe śītala-prayogāpekṣayeti jñeyam | phālī khaṇḍam ||59|| (56)

viśvanāthaḥ : vipralabdhāyā rādhāyā viraha-pīḍāṁ vyañjayantī vṛndā śrī-kṛṣṇaṁ praty āha—gṛhītam api tāmbūlaṁ na smarati haste asti vā nāstīti nānusandhatte | parijanānāṁ vacobhir ity anena tatra svataḥ spṛhābhāvaḥ sūcitaḥ | tatrāpi bahu-vacanena sa-śapathatva-dānayanādy-āśvāsaḥ sūcitaḥ | kalitaṁ gṛhītam | phaṇi-vallyās tāmbūla-vallyāḥ kisalayaṁ patrāṇi yasya saḥ | kramuka-phalasya guvākasya phālī khaṇḍaṁ tayā parimitam āsyaṁ ca tathaivāsta iti | prathamaṁ tāmbūla-veṣṭitā guvāka-phālyo mukhe yāḥ parijanair arpitās tā na carvayati sma | tataś ca khadira-cūrṇailā-lavaṅgādi-yuktā parṇa-vīṭikā haste’rpitā yās tā mukhe nārpayati smeti | niśāyāṁ gatāyām apīti prahara-traya-vyāpinī jaḍatā ||59|| (56)

viṣṇudāsaḥ : viraheṇa yatheti | gṛhītam iti | gṛhād abhisṛtya saṅketa-kuñja-śālāyāṁ śrī-kṛṣṇasyāgamanam avekṣamāṇā śrī-rādhā tatra tam alabdhvā vipralabdhātvam āpannāyās tasyā rātri-gata-vṛttaṁ vṛndā śrī-kṛṣṇe nivedayati | he murahara śrī-kṛṣṇa ! sumukhī śrī-rādhā niśi rajanyāṁ gatāyām uparatāyām api parijanānāṁ sakhī-rūpāṇāṁ vacobhiḥ gṛhītam api tāmbūlaṁ na smarati sma | tatra hetuḥ—yato’ntaḥ-śūnyā | antaḥ-śūnyatve liṅgam āha—tathaiveti | kalito dhṛtaḥ phaṇi-vallyās tāmbūla-vallyāḥ kisalayaḥ pallavo yatra sa hastas tathaiva tadvad evāste sma | asyāḥ śrī-rādhāyāḥ āsyaṁ mukhaṁ ca tathaiva kramuka-phalaṁ pūga-phalaṁ tasya phālī khaṇḍaṁ tayā yuktam āste sma | sakhībhir haṭhād eva hasta-mukhayor api tāmbūla-vallī-guvāka-khaṇḍayor ananusandhānān mahad eva jāḍyaṁ vivakṣitam ||59||

—o)0(o—

|| 13.60 ||

atha vrīḍā, sā navīna-saṅgamena, yathā—

vidhumukhi bhaja śayyāṁ vartase kiṁ na tasyā

muhur ayam anuvartī yācate tvāṁ prasīda |

iti caṭubhir analpaiḥ sā mayābhyarthyamānā

vyarucad iha nikuñja-śrīr iva dvāri rādhā ||

**śrī-jīvaḥ : **yarucad ihety atra “lasati bata” iti vā pāṭhaḥ ||60|| (57)

viśvanāthaḥ : vrīḍā lajjā | śrī-kṛṣṇaḥ subalam āha—vidhumukhīti | anuvartī mal-lakṣaṇo janaḥ | yācata iti | tavāṅga-saṁvāhanārthaṁ sotkaṇṭha iti bhāvaḥ | dvārīti | tad api śayyāyāṁ lajjayaiva na gatety arthaḥ ||60|| (57)

**viṣṇudāsaḥ : **atha vrīḍeti | asyā lakṣaṇaṁ yathā tatraiva—

navīna-saṅgamākārya-stavāvajñādinā kṛtā |

adhṛṣṭatā bhaved vrīḍā tatra maunaṁ vicintanam |

avaguṇṭhana-bhū-lekhau tathādho-mukhatādayaḥ || [bha.ra.si. 2.4.113] iti |

sā navīna-saṅgamena yatheti | vidhumukhīti | gṛhād abhisṛtya śrī-kṛṣṇālaṅkṛta-krīḍā-kuñjam āsādyāpi lajjayā nata-mukhatayā tatra praveśam anicchantyāḥ śrī-rādhāyāḥ tad-anu nānā-cāṭu-vākyaiḥ kṛṣṇenaiva praveśitāyās tasyā śobhā-viśeṣaṁ śrī-kṛṣṇaḥ svayam eva subalaṁ prati prāha | ayaṁ mad-vidhaḥ anuvartī adhīnaḥ vyarucat samaśobhata | nikuñjasya śrīr mūrtimatī lakṣmīr iva | dvāri nikuñjasyaiva |

pūrva-rasāmṛte’pi (2.4.114) yathā—

govinde svayam akaroḥ saroja-netre

premāndhā vara-vapur arpaṇaṁ sakhi |

kārpaṇyaṁ na kuru darāvaloka-dāne

vikrīte kariṇi kim aṅkuśe vivādaḥ || [padyā. 198] iti ||60||

—o)0(o—

|| 13.61 ||

akāryeṇa, yathā—

paṭuḥ kim api bhāgyatas tvam asi putri vittārjane

yad etam atulyaṁ balād apajahartha hāraṁ hareḥ |

gabhīram iti śṛṇvatī guru-janād upālambhanaṁ

maṇi-srag-avalokanān mukham avāñcayan mālatī ||

**śrī-jīvaḥ : **paṭuḥ kim apīti | sva-pratipakṣa-nāyikayā preṣitāyā mālatī-mātāmahī-veśa-dhāriṇyā mālatīṁ pratyupahāsa-vacanam | kim apīti | asīty asya viśeṣaṇaṁ guru-janād iti ca gauṇyā vṛttyā tat-sadṛśād ity eva jñeyam ||61|| (58)

viśvanāthaḥ : mālatyāḥ sakhī kāñcid āha—guru-janāt sva-mātāmahyāḥ ||61|| (58)

**viṣṇudāsaḥ : **akāryeṇa yatheti | paṭur iti | rātrau śrī-kṛṣṇena saha yathāsukhaṁ krīḍitvā prātaḥ sva-geham āgatayā mālatī-nāmnyā kayācid vraja-devyā kṛṣṇena dattāṁ kiṁ vā prabhātodaya-śaṅkātas tvarayā gṛha-gamana-samaye svīya-buddhyā nija-kaṇṭhe dhṛtāṁ śrī-kṛṣṇasya ratna-mālāṁ paricitya tan-mātāmahyāṁ solluṇṭham upālabhamānāyāṁ satyāṁ tasyās trapātiśayaṁ tat-sakhī kāñcit sva-sakhīṁ prati kathayati | he putri ! kim api anirvacanīyaṁ yathā syāt tathā tvaṁ paṭuś caturāsi | kutra ? vittārjane dravyopacaya-sādhane bhāgyataḥ puṇyāt hetoḥ yat yasmāt etaṁ harer hāram apajahartha apahṛtavaty asi | tat tu chalād vyājād eveti gāmbhīrya-grathitoktiḥ | ity evaṁ maṇi-srajo’valokanāt gabhīram upālambhanaṁ śṛṇvatīty anvayaḥ |

saṁvrīḍitāṣṭake ca—

kṛṣṇasya vakṣasi harinmaṇi-darpaṇābhe

vīkṣyātma-mūrti-mati-roṣa-calādharāyāḥ |

sakhyātha tac-chravaṇa-sīmny udite rahasye

saṁvrīḍitaṁ varata-tanos tanutāṁ mudaṁ naḥ ||

strī-veśinaṁ harim avekṣya sakhī-dhiyā taṁ

prodgūhya kundalatikā-vacasi pratītyā |

jñātvātha taṁ vinata-vaktra-saroruhāyāḥ

saṁvrīḍitaṁ varata-tanos tanutāṁ mudaṁ naḥ ||

pītāmbaraṁ mukharayā paricitya śaureḥ

śrī-rādhayā dhṛtam atha śravaṇāntike’syāḥ |

ūce śanaiḥ katham idaṁ kim iheti tasyā

saṁvrīḍitaṁ varata-tanos tanutāṁ mudaṁ naḥ ||

kuñje hareḥ kapaṭa-mudrita-locanasya

rādhāsya veṇu-haraṇāya kṛtodyamāsīt |

pāṇau prahasya hariṇā vidhṛte’tha tasyā

saṁvrīḍitaṁ varata-tanos tanutāṁ mudaṁ naḥ || 61||

—o)0(o—

|| 13.62 ||

stavena, yathā—

saṅkuca na tathya-vacasā

jaganti tava kīrti-kaumudī mārṣṭi |
urasi harer asi rādhe

yad akṣayā kauṅkumī-carcā ||

**śrī-jīvaḥ : **saṅkuca iti | lalita-mādhavādi-rītyā dāmpatye jāte so’yaṁ kayācit stavaḥ kṛta iti gamyate | tata eva stava-buddhis tasyā jāyate | adāmpateye tu kalaṅka-buddhir eveti ||62|| (59)

viśvanāthaḥ : śrī-rādhikāyā māhātmyaṁ gārgīṁ prati varṇayantyāṁ paurṇamāsyāṁ daivāt tatrāyātāyāṁ śrī-rādhāyāṁ svotkarṣa-śravaṇena saṅkucitāyāṁ tasyāṁ vṛndā sa-prauḍhiṁ prāha—saṅkuceti | mārṣṭi ujjvalīkaroti ||62|| (59)

**viṣṇudāsaḥ : **stavena yatheti | saṅkuceti | vṛndā-lalitādīnāṁ purataḥ sāhajikātula-guṇa-vṛndāny anūdya sākṣād eva paurṇamāsyā ślāghyamānāyāḥ rādhāyāḥ saṅkocātiśayam ālocya vṛndā prāha | tathya-vacasā satya-vacanena yataḥ tava kīrtir eva kaumudī jyotsnā kartrī jaganti sthira-cara-rūpān sarvān eva mārṣṭi śodhayati ujjvalayatīty arthaḥ | tatra hetuḥ—urasīti | yat yataḥ harer urasi vakṣasi kauṅkumī kuṅkuma-kṛtā akṣayā lopa-śūnyā carcā anulepanam asi |

saṁvrīḍitāṣṭake ca—

    naisargikair guṇa-gaṇair adhikaṁ stutāyāḥ


    śrī-vṛndayā hari-puraḥ paramādareṇa |


    īṣad vinamra-parikuñcita-locanāyāḥ


    saṁvrīḍitaṁ varata-tanos tanutāṁ mudaṁ naḥ ||_ ||_62_||_

—o)0(o—

|| 13.63 ||

avajñayā, yathā śrī-gīta-govinde (8.10)—

tavedaṁ paśyantyāḥ prasarad-anurāgaṁ bahir iva

priya-pādālakta-cchuritam aruṇa-dyoti hṛdayam |

mamādya prakhyāta-praṇaya-bhara-bhaṅgena kitava

tvad-ālokaḥ śokād api kim api lajjāṁ janayati ||

**śrī-jīvaḥ : **he kitava ! tavedaṁ paśyantyā mama tvad-ālokaḥ kartā | praṇaya-bhara-bhaṅga-jātaṁ śokam atikramyāpi kim apy anirvacanīyaṁ yathā syāt tathā lajjāṁ janayati | idaṁ kim ? hṛdayam | kīdṛśaṁ ? aruṇadyoti | tādṛśatve lajjā-janakatve ca hetuḥ—priyeti | churitaṁ yuktam | kim iva ? bahiḥ prasarann anurāgas tad-viṣayo’nurāgo yatra tad iva ||63|| (60)

viśvanāthaḥ : khaṇḍitā śrī-rādhā śrī-kṛṣṇaṁ sākṣepam āha—taveti | he kitava ! tavedaṁ hṛdayaṁ paśyantyā mama tvad-ālokas tvat-karmako’valokaḥ kartā | prakhyātasya praṇaya-bharasya bhaṅgena hetunā yaḥ śokas tasmāt sakāśād api kim apy anirvacanīyaṁ yathā syāt tathā adhika-duḥkhadāṁ lajjāṁ janayati | adhika-duḥkhadām iti pañcamy-anta-padenākṣepaḥ | yad vā, tvāṁ draṣṭum ahaṁ svabhāvād eva sadā lajje adhunā tu praṇaya-bhara-saṅgena śokād api viśeṣato laje ity arthaḥ | hṛdayaṁ kīdṛśaṁ ? priyāyāḥ pādālaktena churitam mrakṣitam ata eva aruṇa iva dyotate janiṣyamāṇa-mat-santāpa-sūryodaya-sūcakaṁ kim iva | bahiḥ prasarann anurāgo yasmāt tad iva | etāvad dina-paryantaṁ mat-pratināyaikā-viṣayas tavānurāgas tvayā hṛdaya-madhya eva saṅgopita āsīt | adhunā mad-vadhārthaṁ so’yaṁ niḥsṛtavān ity arthaḥ ||63|| (60)

**viṣṇudāsaḥ : **avajñayā yatheti | tad evam iti | khaṇḍitāvasthām āsthitāyāḥ śrī-rādhikāyāḥ svāntikā-gataṁ śrī-kṛṣṇaṁ nānā-cāṭubhir anunayantam api taṁ prati sākṣepoktiḥ | he kitava dhūrta ! tvad-ālokaḥ tava mat-kartṛka-prekṣaṇaṁ kartṛ-padaṁ śokād api tavedṛśaṁ vyatyasta-veśādi-bībhatsa-rūpa-darśana-jāta-manaḥ-kṣobhād api kim api anirvacanīyaṁ yathā syāt tathā lajjāṁ janayati | kena hetunā ? prakhyātaḥ—

    trailokye pṛthivī dhanyā tatra vṛndāvanāvanī | 


    tatrāpi gopikāḥ pārtha tatra rādhābhidhā mama ||

ity ādinā prathito yaḥ praṇaya-bharaḥ premodrekas tasya bhaṅgena tyāgenety arthaḥ | nanu kim iti mayi kalaṅkāropaṇena mām ātmānam api vṛthā khedayasi ? mama tu—

    kaṭhorā bhava mṛdvī vā prāṇās tvam asi rādhike |


    asti nānyā cakorasya candralekhāṁ vinā gatiḥ ||_ _[vi.mā. 5.31]

ity ādinānananya-gatis tvam evety atra hetu-garbha-tad-vakṣo-viśeṣaṇenaiva pratyakṣa-darśanāt tat pratyākhyāti | kimbhūtāyāḥ mama ? priyāyās tavābhīṣṭa-preyasyāḥ pādālaktena caraṇa-dhṛta-yāvakena churitaṁ liptaṁ hṛdayaṁ tava vakṣaḥ-sthalaṁ paśyantyāḥ | kimbhūtaṁ hṛdayam ? aruṇa-dyoti lohita-cchavis tad-yuktaṁ tatrotprekṣate, ataḥ nijābhīṣṭa-priya-viṣayako yo’nurāgaḥ premātiśayaḥ sa prasaran hṛdayābhyantarād bahiḥ prakaṭībhavan yathā dṛśyate tam iveti |

pūrva-rasāmṛte ca, yathā—

    vasanta-kusumaiś citraṁ sadā raivatakaṁ girim |


    priyā bhūtvā’priyā bhūtā kathaṁ drakṣyāmi taṁ punaḥ || [bha.ra. 2.4.117] iti |

ādinā anyai rahaḥ-krīḍā-jñānādināpi, yathā padyāvalyāṁ—

    kṛṣṇa tvad-vanamālayā saha kṛtaṁ kenāpi kuñjāntare


    gopī-kuntala-barha-dāma tad idaṁ prāptaṁ mayā gṛhyatām |


    itthaṁ dugdha-mukhena gopa-śiśunākhyāne trapānamrayo


    rādhā-mādhavayor jayanti valita-smerālasā dṛṣṭayaḥ || [pa. 202]

amarau ca—

    dampatyor niśi jalpator gṛha-śukenākarṇitaṁ yad-vacas


    tat prātar guru-sannidhau nigadatas tasyopahāraṁ vadhūḥ |


    karṇālaṅkṛti-padma-rāga-śakalaṁ vinyasya cañcū-puṭe


    vrīḍārtā prakaroti dāḍima-phala-vyājena vāg-bandhanam || _[amaru _13]

saṁvrīḍitāṣṭake ca—

    yad yat kṛtaṁ rahasi rādhikayā niśāyāṁ


    kṛṣṇena manmatha-raṇonmadayātha kalye |


    tad-vaktram udyati sakhīṣv atha tatra tasyā


    saṁvrīḍitaṁ varata-tanos tanutāṁ mudaṁ naḥ ||


    kuñjāntare murabhidā sahasaṁ svapantyāḥ


    srastāmbaraṁ rahasi narma-vilāsa-bhājaḥ |


    dṛṣṭvā gatāṁ bhrama-vaśāl lalitām akāṇḍe 


    saṁvrīḍitaṁ varata-tanos tanutāṁ mudaṁ naḥ ||


    veṇu-dhvani-śravaṇataḥ parimukta-nīvī-


    dhammilla lokana-sakhī-jana-śaṅkayātha |


    tan-nihnave kim api kaitavam āśrayantyāḥ


    saṁvrīḍitaṁ varata-tanos tanutāṁ mudaṁ naḥ ||

alaṅkāra-kaustubhe yathā—

    āditsayāṁśukānām unnata-bhuja-vīrudhāṁ kumārīṇām |


    paśyati harau vireje gata-vasanānāṁ natā dṛṣṭiḥ || [a.kau. 10.101] ||63||

—o)0(o—

|| 13.64 ||

atha avahitthā, sā jaihmyena, yathā śrī-jagannātha-vallabhe—

amuṣyāḥ pronmīlat-kamala-madhu-dhārā iva giro

nipīya kṣībatvaṁ gata iva calan-maulir adhikam |

udañcat-kāmo’pi sva-hṛdaya-kalā-gopana-paro

hariḥ svairaṁ svairaṁ smita-subhagam ūce katham ayam ||

**śrī-jīvaḥ : **avahitthā ākāra-guptiḥ | kṣībatvaṁ mattatvam | iveti vākyālaṅkāraḥ | kalā kalanā bhāvanety arthaḥ | svairaṁ svairaṁ mandaṁ mandam, mandaṁ svacchandayoḥ svairam iti nānārtha-vargāt | katham ūce tat kathayeti śeṣaḥ ||64|| (61)

viśvanāthaḥ : avahitthā ākāra-guptiḥ | madanikā-nāmnī vanadevī vitarkayati | amuṣyāḥ śrī-rādhā-kāma-lekhopahāriṇyāḥ śaśimukhyāḥ giro nipīya prema-parīkṣārthaṁ sva-hṛdaya-kamalās tad-viṣayaka-ramaṇautsukya-vaidagdhyas tāsāṁ gopana-paro’yaṁ śrī-kṛṣṇaḥ **svairaṁ svairaṁ **mandaṁ mandam, mandaṁ svacchandayoḥ svairam iti nānārtha-vargāt, smita-subhagaṁ yathā syāt tathā katham ūce ? ucyamāna-vākya-jātasyaudāsīnya-vyañjakasya satyatve smitād eva sambhavād iti bhāvaḥ ||64|| (61)

**viṣṇudāsaḥ : **athāvahittheti | tal-lakṣaṇaṁ ca tatraiva—

    avahitthākāra-guptir bhaved bhāvena kenacit |


    atrāṅgādeḥ parābhyūha-sthānasya parigūhanam |


    anyatrekṣā vṛthā-ceṣṭā vāg-bhaṅgīty-ādayaḥ kriyāḥ || [bha.ra. 2.4.118-119] iti |

sa jaihmyena, yatheti | amuṣyā iti | pūrva-rāga-daśāyāṁ śrī-rādhāyā anaṅga-lekhaṁ śaśimukhī-nāmnī tat-sakhī-dvārā prāpyāntar-ullasitasyāpi śrī-kṛṣṇasya bahis tad-bhāva-dārḍhya-parīkṣārtham audāsyaṁ prakaṭayatas tasya hṛdaya-dvārasyaṁ tat-tal-lakṣaṇena jñātvā madanikā-nāmnī kācid vana-devī vitarkayati | amuṣyāḥ śaśimukhyāḥ pronmīlanti prakāśamānāni yāni kamalāni teṣāṁ madhu-dhārā iva giraḥ karma-bhūtāḥ nipīya samyag āsvādya kṣībatvaṁ mattatāṁ gata iva calan ghūrṇan maulir mastakaṁ yasya sa, adhikaṁ yathā syāt tathā udañcan udgacchan kāmo’bhilāṣo yasya tathā-bhūto’pi sva-hṛdayasya kalā saukhyaṁ tāṁ gopayatīti tathā tat-paraḥ san hariḥ śrī-kṛṣṇaḥ svairaṁ svairaṁ mandaṁ mandaṁ smita-subhagaṁ ca yathā syāt tathā kathaṁ kasmāt svayaṁ dṛśyamānaḥ ūce uktavān| audāsīnyasya satyatve sati smitāder asambhavād ity arthaḥ |

pūrva-rasāmṛte (2.4.121) ca yathā daśama-skandha-padyaṁ—

    sabhājayitvā tam anaṅga-dīpanaṁ


    sahāsa-līlekṣaṇa-vibhrama-bhruvā |


    saṁsparśanenāṅka-kṛtāṅghri-hastayoḥ


    saṁstutya īṣat kupitā babhāṣire || [bhā.pu. 10.32.15] iti ||64||

—o)0(o—

|| 13.65 ||

jaihmya-lajjābhyāṁ, yathā uddhava-sandeśe (52)—

mā bhūyas tvaṁ vada ravisutā-tīra-dhūrtasya vārtāṁ

gantavyā me na khalu tarale dūti sīmāpi tasya |

vikhyātāham jagati kaṭhinā yat pidhatte mad-aṅgaṁ

romāñco’yaṁ sapadi pavano haimanas tatra hetuḥ ||

**śrī-jīvaḥ : **yat pidhatte mad-aṅgam iti | tarhi kuto’yaṁ romāñca iti tad ākṣepam ākṣipati yat pidhatte iti _| _haimano hemanta-bhavaḥ ||65|| (62)

viśvanāthaḥ : mā bhūya iti | tarhi kuto’yaṁ romāñca iti cet, tatrāha—yat pidhatte iti | haimano hima-sambhavaḥ ||65|| (62)

**viṣṇudāsaḥ : **jaihmya-lajjābhyāṁ yatheti | mā bhūyas tvam iti | vrajaṁ prati śrīmad-uddhava-prasthāpana-samaye pūrva-kṛta-premānubandha-paripāṭīṁ śrī-vraja-devīnāṁ smṛtvā taṁ prati śrī-kṛṣṇo varṇayan san tatra kadācit kalahāntaritātvam āptatvād antaḥ-prasannāyā api śrī-rasikāyāḥ svāntikam ānetum anunayantīṁ dūtīṁ pratyavahitthayā pratyākhyānam anuvadati | ravisutāyā yamunāyās tīrastho yo dhūrtaḥ kitavas tasya vārtāṁ bhūyaḥ punaḥ punar mā vada |

nanu kim-artham evaṁ bravīṣi, tvam eka-gatiṁ tam āgatya caritārthīkurv iti cet ? tatrāha—he dūti he tarale cañcale ! tasya dhūrtasya sīmāpi me mayā na gantavyā, yato’haṁ kaṭhinā akomaleti jagati vikhyātā prasiddhā |

nanu yady evaṁ tarhi tat-prasaṅge prastute sati kim iti romāñcitā jātāsi ? tatrāha—ayaṁ romāñcaḥ yat sapadi tat-kālam eva mad-aṅgaṁ mama sarvāvayavaṁ pidhatte āvṛṇoti, tatra haimano himodbhavaḥ pavanaḥ samīra eva hetuḥ, na tv anyaḥ ||

pūrva-rasāmṛte ca, yathā—

    kā vṛṣasyati taṁ goṣṭha-bhujaṅgaṁ kula-pālikā |


    dūti yatra smṛte mūrtir bhītyā romāñcitā mama || _[bha.ra.si. _2.4.124] _iti |_

vidagdha-mādhave, yathā—

    romāñcaḥ pariceṣyate katham ayaṁ nāsmābhir utkampavān


    duṣkīrtiṁ nahi dakṣiṇāya marute dākṣiṇya-śunye vada |


    etan manmatha-koṭi-sambhrama-bharair bambhromyate subhruvaḥ


    svānte nāgara-cakravarti-nayana-prāntasya līlāyitam || [vi.mā. 2.12] 


    samantān me kīrtir mukharita-satī-maṇḍala-mukhā


    kalaṅkenonmuktaṁ kulam avikala-śrīr api patiḥ |


    calac-cillī-līlā-jita-madana-dhanvoddhatir ayaṁ


    tad asminn ārambhe hṛdayam aphalaṁ viklavayati || [vi.mā. 3.39]

lalita-mādhave ca, yathā—

    gata-prāyaṁ sāyaṁ carita-pariśaṅkī gurujanaḥ


    parīvādas tuṅgo jagati saralāhaṁ kulavatī |


    vayasyas te lolaḥ sakala-paśupālī-suhṛd asau 


    tadā namraṁ yāce sakhi rahasi saṅcāraya na mām || [la.mā. 2.19] 

alaṅkāra-kaustubhe ca—

    alam alam abhilāṣeṇāmunā te viśākhe


    kutukini kamalānām āhṛteḥ kautukasya |


    kalaya kalitam aṅgaṁ kaṇṭakair nāla-lagnaiḥ


    śiva śiva paridaṣṭaṁ ṣaṭpadenādharoṣṭham || [a.kau. 8.149]

govinda-līlāmṛte ca—

    yuṣmābhir īrita-sumatta-bhujaṅga-varyān


    māṁ cañcalāt sapadi kaṇṭaka-valli-sakhyaḥ |


    sparśotsukād apasṛtāṁ cakitāṁ rurukṣuḥ


    kuñjāś ca rakta-sita-sac-chata-patrikāś ca || [go.lī. 11.13] ||65||

—o)0(o—

|| 13.66 ||

dākṣiṇyena, yathā lalita-mādhave (7.38)—

uddhūtā smita-kaumudī na madhurā vaktrendu-bimbāt tayā

mṛdvīnāṁ na nirākṛtā nija-girāṁ mādhurya-lakṣmīr api |

koṣṇair adya durāvarair nija-mano-gūḍha-vyathā-śaṁsibhiḥ

śvāsair eva daroddhūta-stana-paṭais tasyā ruṣaḥ kīrtitāḥ ||

śrī-jīvaḥ : na vyākhyātam.

**viśvanāthaḥ : **śrī-kṛṣṇo madhumaṅgalaṁ praty āha—uddhūteti | tayā candrāvalyā durāvarair avarītum aśakyaiḥ ||66|| (63)

**viṣṇudāsaḥ : **dākṣiṇyena yatheti | uddhūteti | dvārakāstha-nava-vṛndāvane satyabhāmayā pratimā-buddhyāpi kṛtaiḥ sambhāṣaṇādibhir uphulla-manasaṁ śrī-kṛṣṇam ālakṣya tat-saṅgama-śaṅkinyāḥ śrī-rukmiṇyā durūha-mānam ajānantaṁ madhumaṅgalaṁ prati tad-abhijñaḥ śrī-kṛṣṇo varṇayati | smitam eva kaumudī candrikā noddhūtā nāpavītā tayā rukmiṇyā tathā nija-girāṁ svīya-vācāṁ mādhurya-lakṣmīḥ madhurimā-śobhāpi na nirākṛtā nāpasāritā | kintu śvāsair eva tasyā rukmiṇyā ruṣaḥ antaḥ-kopāḥ kīrtitāḥ kathitāḥ | kimbhūtaiḥ ? daroddhūta-stana-paṭaiḥ dara īṣat uddhūtaḥ kampitaḥ stana-paṭo vakṣoruhāmbaraṁ yais taiḥ | ata eva nija-manasi gūḍhāvyaktā vyathā pīḍā tāṁ śaṁsituṁ kathayituṁ śīlaṁ yeṣāṁ taiḥ | yataḥ koṣṇair mandoṣṇaiḥ | duḥkhādija-śvāsānāṁ tad-rūpatva-prasiddheḥ |

pūrva-rasāmṛte’pi, yathā—

    sātrājitī-sadana-sīmani pārijāte 


    nīte praṇīta-mahasā madhusūdanena |


    drāghīya-sīmani vidarbha-bhuvas taderṣyāṁ


    sauśīlyataḥ kila na ko’pi vidāmbabhūva || [bha.ra.si. 2.4.122] iti ||66||

—o)0(o—

|| 13.67 ||

hriyā, yathā vidagdha-mādhave** **(2.16)—

bhajantyāḥ sa-vrīḍaṁ katham api tadāḍambara-ghaṭām

apahnotuṁ yatnād api nava-madāmoda-madhurā |
adhīrā kālindī-pulina-kalabhendrasya vijayaṁ

sarojākṣyāḥ sākṣād vadati hṛdi kuñje tanu-vanī ||

śrī-jīvaḥ : na vyākhyātam.

**viśvanāthaḥ : **paurṇamās svagatam āha | sarojākṣyāḥ śrī-rādhāyās tanu-vanī tanur eva vanī kṣudraṁ vanaṁ kālindī-pulina-sambandhinaḥ kalabhendrasyātiśayoktyā, pakṣe śrī-kṛṣṇasya vijayam āgamanaṁ vadati | kva ? hṛdi hṛdaya-rūpe kuñje | tasyāsādhāraṇaṁ lakṣaṇaṁ vaktuṁ viśinaṣṭi— navena madāmodena dāna-gandhena, pakṣe mattatādhikyena madhurā mādhuryavatī | adhīrā cañcalā | sarojākṣyāḥ kīdṛśyāḥ ? tasya kalabhendrasya āḍambara-ghaṭāṁ garjana-śreṇīm apahnotuṁ saṅgopayituṁ yatnād bhajantyāḥ kurvatyāḥ | āḍambaras tūryarave gajendrāṇāṁ ca garjite iti nānārtha-vargaḥ | garjitam atra vikrama-vyañjikā khyātiḥ ||67|| (64)

**viṣṇudāsaḥ : **hriyā yatheti | bhajantyā iti | śrī-rādhāyāḥ pūrvarāgāvasthāyāṁ śrī-kṛṣṇāprāptija-vaiyagryam abhivīkṣya vyādhi-viśeṣa-kṛtopasarga-śaṅkākulayā mukharayā ānītāṁ paurṇamāsīṁ dṛṣṭvā lajjayā ākāra-guptim ātanvatyā api tasyāś ceṣṭitenaiva tad-upasargasya kṛṣṇaika-hetukatāṁ paurṇamāsī niścinoti | sarojākṣyāḥ śrī-rādhāyā hṛdi kuñje hṛd-rūpe kuñje viṣaye kālindī-puline yaḥ kalabhendraḥ kari-śāvaka-rājaḥ svaira-līlaḥ śrī-kṛṣṇaḥ, tasya vijayam āgamanaṁ parākramaṁ vā, asyāḥ rādhikāyās tanur mūrtir eva vanī svalpa-vanaṁ saiva vadati jñāpayati | tat tu sākṣāt prakaṭam eva, na hi kṣudra-vana-praviṣṭo mataṅgaja-rājaḥ saṅgopanārho bhavatīti bhāvaḥ | yato’dhīrā kampamānā | punaḥ kimbhūtā ? nava-madāmodena tad-antaḥ ārādhita-śrī-kṛṣṇa-sphūrtyā tatkālam evāvirbhūto yo’dṛṣṭāśruta-caro madaḥ smara-vikāraja-mattatā, tena ya āmodaḥ ānandodrekas tena madhurā | vanī-pakṣe nava-mado dānaṁ tasyāmodaḥ surabhis tena madhurā vāsitā | tasyā kimbhūtāyāḥ ? tad-āḍambara-ghaṭāṁ tasya kalabhendrasya āḍambara-ghaṭāṁ garjana-paramparopalakṣita-parākramāvaliḥ nihnotum ācchādayituṁ sa-vrīḍaṁ yathā syāt tathā yatnān prayāsān api bhajantyā vistārayantyāḥ katham api kaṣṭa-sṛṣṭe’pi tad-apahnave’syā asāmarthyaṁ dhvanitam|

pūrva-rasāmṛte’pi (2.4.123), yathā prathama-skandha-padyam—

    tam ātmajair dṛṣṭibhir antarātmanā


    duranta-bhāvāḥ parirebhire patim |


    niruddham apy āsravad ambu netrayor


    vilajjatīnāṁ bhṛgu-varya vaiklavāt || [bhā.pu. 1.11.33] iti |

vidagdha-mādhave ca—

    viśadbhiḥ karṇānte tava visṛmarair adya muralī-


    kalair ūru-sthambho gurur ajani rambhoru tarasā |


    viluptābhūd dṛṣṭir nayana-jala-vṛṣṭi-vyatikaraiḥ


    praṇītābhir yatnāt tad alam avahittha-laharībhiḥ || [vi.mā. 6.10]


    bhrū-bhedaḥ smita-saṁvṛto na hi na hīty uktir madenākulā 


    viśrāntoddhati pāṇi-rodha-racanaṁ śuṣkaṁ tathā krandanam |


    sṛṣṭo yaḥ sakhi rādhayā muhur ayaṁ saṅgopanopakramo


    bhāvas tena hṛdi sthito mura-bhidi vyaktaḥ samantād abhūt || [vi. 7.38] ||67||

—o)0(o—

|| 13.68 ||

hrī-bhayābhyāṁ, yathā—

hṛdaye tvadīya-rāgaṁ

mādhava dadhatī śamīva sā dahanam |

antar-jvalitāpi bahiḥ

sarasā sphurati kṣamā-guṇataḥ ||

**śrī-jīvaḥ : **kṣamā śāntiḥ | pakṣe bhūḥ ||68|| (65)

**viśvanāthaḥ : **śrī-rādhāyā amitārthā dūtī śrī-kṛṣṇaṁ praty āha—hṛdaya iti | śamī chekara iti prasiddho vṛkṣaḥ | sa yathā antaḥ-koṭara-gatena svābhāvikena dahanena pratikṣaṇaṁ dahyamāno’pi bahiḥ puṣpa-pallavādibhiḥ sārasyaṁ prakāśayati tathety arthaḥ | kṣamā-guṇataḥ kṣamā pṛthivī | pakṣe loko mama śrī-kṛṣṇānurāgaṁ na jānātv iti tebhyo lajjā-bhayābhyām anurāga-jvālāyāḥ sahiṣṇutā ||68|| (65)

**viṣṇudāsaḥ : **hrī-bhayābhyāṁ yatheti | hṛdaya iti | śrī-kṛṣṇe jāta-rāgayā api lajjādinā kutrāpy ātmānam aprakāśayantyāḥ kasyāścit vraja-sundaryā antar-ādhi-bharam unnīya kācid amitārthā dūtī śrī-kṛṣṇāntikam upetya tad-vṛttāntam āvedayati | śamī yajñārha-vṛkṣa-viśeṣaḥ | seva sā yathābhyantare dahanam agniṁ dadhāti, bahiḥ snigdheva pratīyate, tathā sā vrajāṅganāpy antar-jvalitāpi dagdhāpi bahiḥ sarasā saraseva sphurati | kṣamāyāḥ kṣiter guṇataḥ | vrajāṅganā-pakṣe kṣānti- guṇataḥ | śamyā hṛdaya-stha-dahana-dṛṣṭāntena rāgasyautpattikatvaṁ dhvanitam |

vidagdha-mādhave ca—

    cetas tāmyati me bhayormibhir alaṁ pāṇi-dvayaṁ kampate


    kaṇṭhaḥ sajjati hanta ghūrṇati śiraḥ svidyanti gātrāṇy api |


    goṣṭhākhaṇḍala caṇḍa-sāhasa-vidhau tenāsmi nāhaṁ kṣamā


    yad dūrād abhisārito niśi bhavān etan mama kṣāmyatu || [vi.mā. 3.36]

alaṅkāra-kaustubhe ca—

    nābhyañjanīyaṁ sakhi me bhavatyā


    nodvartanīyaṁ ca vapuḥ kadāpi |


    na sāvadhānā sva-nakheṣv asīti 


    nanāndur agre nijagāda gopī || [a.kau. 5.186] _||_68_||_

—o)0(o—

|| 13.69 ||

bhayena, yathā—

candrāvalī mandira-maṇḍanāni33** **

patyuḥ purastāc ciram ācarantī |

vaṁśī-ninādena virūḍha-kampā

nininda dhūrtā ghana-garjitāni ||

**śrī-jīvaḥ : **candrāvalīti | pratipakṣa-nāyikāyāḥ sakhyā vacanam | ninindeti | vaṁśī-nināda-ghana-garjitayoḥ sama-kālatvaṁ bodhayati ||69|| (66)

**viśvanāthaḥ : **lalitāyāḥ sakhī kācit candrāvalī-caritraṁ kuto’pi śrutvā āgatya sakhī-saṁsadi kathā-prastāvenāha—ninindeti | vaṁśī-nināda-kāle daivān meghānāṁ garjiteṣu satsu dhiṅ meghānāṁ garjitāni yāni māṁ trāsena kampayantīty uktvā teṣām eva mūrdhni doṣaṁ dadau ||69|| (66)

**viṣṇudāsaḥ : **bhayena yatheti | candrāvalīti | kadācit sva-patiṁ-manyasya govardhana-mallasya sākṣāt gṛha-maṇḍana-karmāsaktāyāś candrāvalyāḥ kṛṣṇa-vādita-veṇu-rava-śravaṇodbhava-kampasya tad-bhītyā saṅgopana-kauśalam ālakṣya vṛndā kundalatāṁ prati prāha | ghana-garjitāni megha-stanitāni | anyat spaṣṭaṁ sarvam eva ||69||

—o)0(o—

|| 13.70 ||

gaurava-dākṣiṇyābhyāṁ, yathā—

sva-kara-grathitām avekṣya mālāṁ

viluṭhantīṁ pratipakṣa-keśa-pakṣe |

malināpy aghamardanādarormi-

sthagitā candramukhī babhūva tūṣṇīm ||

śrī-jīvaḥ : na vyākhyātam.

**viśvanāthaḥ : candramukhyāḥ sakhī vṛndā prāha—sveti | keśa-pakṣe kavaryām | pāśaḥ pakṣaś ca hastaś ca kalāpārthāḥ kacāt pare ity amaraḥ | sthagitā saṁvṛta-kṣobhety arthaḥ **||70|| (67)

**viṣṇudāsaḥ : **gaurava-dākṣiṇyābhyāṁ, yatheti | sva-kareti | candramukhī-nāmnyā kayācid vraja-devyā sva-hasta-kauśalena nirmāya śrī-kṛṣṇāya dattāṁ mālāṁ tena punas tad-vipakṣa yūtheśvaryai vitīrṇām ālokyāntaḥ-suṣṭhu kṣubdhāyā api tasyā kṛṣṇa-viṣayaka-gauravādinā sva-manaḥ-santāpa-saṅgopanam ālokya vṛndā vismitā kāñcit tat-sakhīṁ prati prāha—viluṭhantīṁ krīḍā-rabhasena visrastāṁ pratipakṣasya vipakṣa-yūtheśvarāyāḥ, keśa-pakṣe, praśasta-kuntale, aghamardane śrī-kṛṣṇa-viṣaye, athavā agha-mardanena kṛtā svasyāṁ yāḥ ādarormayaḥ gaurava-paramparās tābhiḥ sthagitā stabdhā satī tūṣṇīm avāk babhūva |

pūrva-rasāmṛte asyā anyadāpi kiñcit prapañcitam asti, yathā—

    hetuḥ kaścid bhavet kaścid gopyaḥ kaścana gopanaḥ |


    iti bhāva-trayasyātra viniyogaḥ samīkṣyate ||


    hetutvaṁ gopanatvaṁ ca gopyatvaṁ cātra sambhavet |


    prāyeṇa sarva-bhāvānām ekaśo’nekaśo’pi ca || [bha.ra.si. 2.4.127-128] iti ||70||

—o)0(o—

|| 13.71 ||

atha **smṛtiḥ **| sā sadṛśekṣayā, yathā haṁsadūte (23)—

tamālasyālokād giri-parisare santi capalāḥ

pulindyo govinda-smaraṇa-rabhasottapta-vapuṣaḥ |

śanais tāsāṁ tāpaṁ kṣaṇam apanayan yāsyati bhavān

avaśyaṁ kālindī-salila-śiśiraiḥ pakṣa-pavanaiḥ ||

**śrī-jīvaḥ : **pūrvānubhūtārtha-pratītiḥ smṛtiḥ _| _pīyūṣa-kirām iti kvib-antasya ṣaṣṭhy-antaṁ padam ||71|| (68)

viśvanāthaḥ : smṛtiḥ34 pūrvānubhūtārtha-smṛtiḥ | lalitā sandeśa-hārakaṁ haṁsaṁ mathurāṁ panthānam upadiśantī prārthayate—tamālasyeti ||71|| (68)

viṣṇudāsaḥ : atha smṛtir iti | tal-lakṣaṇaṁ, yathā tatraiva—

yā syāt pūrvānubhūtārtha-pratītiḥ sadṛśekṣayā |

dṛḍhābhyāsādinā vāpi sā smṛtiḥ parikīrtitā |

bhaved atra śiraḥ-kampo bhrū-vikṣepādayo’pi ca || [bha.ra.si. 2.4.129] iti |

sā sadṛśeksāyā, yatheti | tamālasyeti | lalitā-devī pūrvoddiṣṭaṁ haṁsaṁ prati panthānam ādiśantī pulindīnāṁ tamāla-darśanena varṇa-sāmyāt kṛṣṇa-smṛtija-klama-sphūrty-āghrṇārditā tāsāṁ sāntvanāya prārthayate | tamālo vṛkṣa-viśeṣas tasyālokād darśanād dhetor yad govindasya smaraṇaṁ smṛtis tasmin yo rabhasaḥ āveśātiśayas tenoccais taptāni vapūṁṣi yāsāṁ tāḥ pulindyaḥ pulinda-striyaḥ giri-parisare govardhana-sannidhau santi | kimbhūtāḥ ? capalāḥ śrī-kṛṣṇāṅga-sādṛśya-darśane paramotkaṇṭhayā dhairya-rahitāḥ, tāsāṁ pulinīnāṁ svedaṁ gharmaṁ tāpam ity arthaḥ | apanayan apaharan paṅkayoḥ patatrayoḥ pavanair vāyubhiḥ kimbhūtaiḥ ? kālindyāḥ salilena jalena śiśiraiḥ śītalaiḥ, tatra cirād avasthānāt |

pūrva-rasāmṛte ca—

vilokya śyāmam ambhodam

ambhoruha-vilocanā |

smāraṁ smāraṁ mukunda tvāṁ

smāraṁ vikramam anvabhūt || [bha.ra.si. 2.4.130] iti ||71||

—o)0(o—

|| 13.72 ||

dyūtābhyāsena, yathā—

te pīyūṣi-kirāṁ girāṁ parimalāḥ sā piñcha-cūḍojjvalā

tās tāpiñcha-manoharās tanu-rucas te kelayaḥ peśalāḥ |

tad-vaktraṁ śarad-indu-nindi nayane te puṇḍarīka-śriṇī

tasyeti kṣaṇam apy avismarad idaṁ ceto mamāghūrṇate ||

**śrī-jīvaḥ : **vitarko vimarśāntaraṁ vicāraḥ | vimarśo hetu-parāmarśaḥ | viśeṣas-tu pūrva-granthāj jñeyaḥ ||72|| (69)

viśvanāthaḥ : proṣita-bhartṛkā śrī-rādhā vilapanty uddhavaṁ praty āha—ta iti | pīyūṣi-kirāṁ kvib-anta-ṣaṣṭhy-antam | parimalā ity anena girāṁ puṣpa-mañjarītvam āropitaṁ tena cātispṛhaṇīyatvaṁ vyañjitam | puṇḍarīkasya śrīḥ śvetima-śobhā yayos te ||72|| (69)

**viṣṇudāsaḥ : **dyūtābhyāsena yatheti | te pīyūṣi-kirām iti | śrī-kṛṣṇasya rūpa-guṇa-mādhuryādikaṁ sakhī-dvāraiva śrutvā jāta-rāgāyāḥ kasyāścid vraja-devyāḥ śrānta-tat-tat-smaraṇāveśaja-dṛḍhābhyāsena tat-tat-sphūrtyā sva-sakhīṁ prati mano-vaikalya-śaṁsanam | te prasiddhāḥ pīyūṣam amṛtaṁ kiranti kṣipanti varṣantīti yāvat pīyūṣi-kiras tāsāṁ girāṁ parimalāḥ autkarṣyātiśayāḥ | sā piñcha-yuktā cūḍā | kimbhūtā ? ujjvalā dīptā, tāḥ tanu-rucaḥ śrīmad-aṅga-kāntayaḥ tāpiñchas tamālas tasmād api manoharā hṛdayaṅgamāḥ | te kelayaḥ vihārāḥ parīhāsā vā | kimbhūtāḥ ? peśalāḥ atimadhurāḥ | tat vaktraṁ mukham | kimbhūtaṁ ? śarad-induṁ tat-kālīnaṁ candraṁ nindituṁ śīlam asyeti tathā-bhūtam | tatra nayane netre kimbhūte ? puṇḍarīkasya śveta-padmasya śrīr iva śrīḥ śobhā yayos te | ity evaṁ tasya śrī-kṛṣṇasyaitat sarvaṁ mama cetaḥ kartṛ kṣaṇam api vyāpya avismarat sat āghūrṇate bambhramīti |

alaṅkāra-kaustubhe ca—

taṁ baaṇaṁ so pphaṁso taṁ rūaṁ taṁ sarīra-sobbham |

te ahara-mahu-bimāṇo dāṇiṁ hālāhalaṁ jāam || [a.kau. 3.18] ||72||

—o)0(o—

|| 13.73 ||

atha vitarkaḥ, sa **vimarśād **yathā vidagdha-mādhave (6.29)—

vighūrṇantaḥ pauṣpaṁ na madhu lihate’mī madhulihaḥ

śuko’yaṁ nādatte kalita-jaḍimā dāḍima-phalam |

vivarṇā parṇāgraṁ carati hariṇīyaṁ na haritaṁ

pathānena svāmī tad ibha-vara-gāmī dhruvam agāt ||

**śrī-jīvaḥ : **vighūrṇanta iti | atra vyāpti-graha-rūpo vicāraḥ pūrva-pūrvānubhavāt ||73|| (70)

**viśvanāthaḥ : **vitarko hetu-parāmarśādi-janyo’tyūhaḥ | vimarśāt hetu-parāmarśāt | vane nihnotuṁ śrī-kṛṣṇam anviṣyantī śrī-rādhā vitarkayati—vighūrṇanta iti | vyāpti-grahaṇa-rūpo vicārāh pūrva-pūrvānubhavāt | na carati na bhakṣayati ||73|| (70)

viṣṇudāsaḥ : atha vitarka iti | tasya lakṣaṇaṁ yathā tatraiva—

vimarṣāt saṁśayādeś ca vitarkas tūha ucyate |

eṣa bhrū-ksepaṇa-śiro’ṅguli-sañcālanādi-kṛt || [bha.ra.si. 2.4.132] iti |

sa vimarśād yatheti | vighūrṇanta iti | vṛndāvana-pradeśe mithaḥ spardhayā nihnuti-līlautsukyam aṅgīkṛtavatoḥ śrī-rādhā-kṛṣṇayoḥ satoḥ tatra ghana-tamasi kuñje nilīnaṁ kṛṣṇaṁ mṛgayantī rādhā tatra kutracit pradeśe bhramarādīnāṁ jāḍyāvakalanāt tasya sthitiṁ niścinvantī vitarkayati |

madhuliho bhramarā vighūrṇanta ānanda-vaihvalyam āpnuvantaḥ madhu na lihate āsvādayanti amī dṛśyamānāḥ | tathā śuko’pi dāḍima-phalaṁ nādatte na gṛhṇāti bhuṅkte ity arthaḥ | tatra hetu-garbha-viśeṣaṇam—kalitaḥ prāpto jaḍimā jāḍyaṁ yena saḥ | iyaṁ hariṇī ca haritam api parṇāgraṁ patrāṅkuraṁ na carati nātti | atrāpi hetu-garbha-viśeṣaṇam—yato vivarṇā sāttvika-bhāvākrāntā | tat tasmāt hetoḥ anenaiva pathā, na tv anya-vartmanā dhruvaṁ śaṅke niścaye vā | svāmī prabhuḥ śrī-kṛṣṇaḥ agāt jagāma | kimbhūtaḥ ? ibha-varo matta-gajendras tadvad gantuṁ śīlaṁ yasya saḥ |

pūrva-rasāmṛte (2.4.133) ca tatratyam eva padyaṁ, yathā—

na jānīṣe mūrdhnaś cyutam api śikhaṇḍaṁ yad akhilaṁ

na kaṇṭhe yan mālyaṁ kalayasi purastāt kṛtam api |

tad unnītaṁ vṛndāvana-kuhara-līlā-kalabha he

sphuṭaṁ rādhā-netra-bhramara-vara vīryonnatir iyam || [vi.mā. 2.27]

vidagdha-mādhave evānyad api—

kṣauṇīṁ paṅkilayanti paṅkaja-rucor akṣṇoḥ payo-bindavaḥ

śvāsās tāṇḍavayanti pāṇḍu-vadane dūrād urojāṁśukam |

mūrtiṁ danturayanti santatam amī romāñca-puñjāś ca te

manye mādhava-mādhurī śravaṇayor abhyāsam abhyāyayau || [vi.mā. 1.36]

phulla-prasūna-paṭalais tapanīya-varṇām

ālokya campaka-latāṁ kila kampate’sau |

śaṅke niraṅka-nava-kuṅkuma-paṅka-gaurī

rādhāsya citta-phalake tilakī-babhūva || [vi.mā. 2.25]

dhāvantyāḥ śruti-śaṣkulī-parisaraṁ saṅgād apāṅgād apāṅga-śriyo

dhatte hīraka-kuṇḍalaṁ marakatottaṁsa-dyutiṁ subhruvaḥ |

vāg-antaḥ smita-bhāg vibhāti tad idaṁ sāṅke sakhī-śikṣayā

vaimukhyaṁ kila kṛtrimaṁ vilasati klāntiṁ mano mā sma gāḥ || [vi.mā. 3.40]

bhavitā savidhe’tra rādhikā

yad iyaṁ riṅgati raṅgiṇī puraḥ |

mṛga-lañchana-lekhayeva yā

mṛga-mūrtir na tayā viyujyate || [vi.mā. 6.13]

yad agalita-marandaṁ vartate śākhi-vṛndaṁ

milati ca yad alabdha-prema-ghūrṇā khagālī |

tad iha nahi sikhaṇḍottaṁsinī sā praviṣṭā

nikhila-bhuvana-ceto-hāriṇī kāpi vidyā || [vi.mā. 6.28]

dṛṣṭaṁ bimbita-dhātu-citra-racanaṁ śaibyā lalāṭaṁ mayā

śyāmā-kuntala-cāmaraṁ ca viluṭhad-vanya-srajoḍḍāmaram |

guñjā-hāra-latārdha-mañjur adhunā bhadrā-bhujāntas tathā

tathyaṁ viddhi sa nāgarī-gurur abhūd govardhanasyātithiḥ || [vi.mā. 4.1]

lalita-mādhave ca—

vasantī śuddhānte madhurima-parītā madhuripor

iyaṁ tanvī sadyaḥ svayam iha bhavitrī karagatā |

vṛtāṅgīm uttuṅgair avikalamadhūlī-parimalaiḥ

praphullāṁ rolambe nava-kamalinīṁ kaḥ kathayati || [la.mā. 6.27]

sādharmyaṁ madhuripu-viprayoga-bhājāṁ

tanvaṅgī muhur iyam aṅgakais tanoti |

ākṛtyā śriyam api mādhavīṁ kim enāṁ

dainye’pi prathayitum ārtayaḥ kṣamante || [la.mā. 6.23]

dṛṣṭir vahaty uparatiṁ śvastiānupūrvī

namrīkaroty adhara-pallava-tāmratāṁ ca |

gaṇḍa-dvayī ca paricumbati kambu-kāntiṁ

mad-vismayaṁ sthitir iyaṁ sutanos tanoti || [la.mā. 6.22]

ātanvatī pikās tathā madhuliho vācaṁyamānāṁ vrataṁ

mākandeṣu darodgatā api jaḍī-bhāvaṁ bhajanty aṅkurāḥ |

ardhodgīrṇa-mukhāpy aśoka-nikare viṣkambhate mañjarī

kālindī-taṭa-sīmni hanta kim iyaṁ suptā madhu-śrīr abhūt || [la.mā. 7.30]

asau vyasta-nyastā viśadayati mālā vivaśatā

vibhakteyaṁ carcā nayana-jala-vṛṣṭiṁ kathayati |

karotkampaṁ tasyā vadati tilakaṁ kuñcitam idaṁ

kṛśāṅgyāḥ premāṇaṁ varivasitam eva prathayati || [la.mā. 7.32]

hṛdayāntara-sphurad-amanda-vedanā-

bhara-vāvadūka-vadanāmbuja-dyutiḥ |

nayanānta-tāṇḍavita-nīla-kuntalā

sudatī mad-akṣi-padavīṁ prapadyate || [la.mā. 7.33]

akalpi sura-śilpinā parikalayya māyāmayī

sukhāya mama rādhikā dhruvam amanda-vṛndāvane |

bhaved iha kuśa-sthalī-nagara-nītibhir durgame

mamāntara-varodhane kva nu tadīya-sambhāvanā || [la.mā. 7.34]

pūrvekṣita-vyasana-lakṣma-vimukta-mūrtir

antar-nigūḍha-sukha-sākṣi-mukha-prasādā |

adya sphurat-tarala-dṛṣṭir ihopalabdhiṁ

kaṁsāri-saṅama-nidheḥ sutanur vyanakti || [la.mā. 8.39]

padyāvalyāṁ ca—

siddhāntayati na kiñcid

bhramayati dṛśām eva kevalaṁ rādhā |

tad avagataṁ sakhi lagnaṁ

kadamba-taru-devatāmarutā || [padyā. 180]

priyasakhi na jagāma vāmaśīlaḥ

sphuṭam amunā nāgareṇa nandasūnuḥ |

adalita-nalinī-dalaiva vāpī

yad ahata-pallava eva kānanāntaḥ || [padyā. 318] ||73||

—o)0(o—

|| 13.74 ||

saṁśayād, yathā lalita-mādhave (3.40)—

vidūre kaṁsārir mukuṭita-śikhaṇḍāvalir asau

pure gaurāṅgībhiḥ kalita-parirambho vilasati |

na kānto’yaṁ śaṅke surapati-dhanur dhāma-madhuras

taḍil-lekhā-hārī girim avalalambe jaladharaḥ ||

**śrī-jīvaḥ : **saṁśayād yatheti | saṁśayānantaraṁ yo viparyāsas tasmād ity arthaḥ | na kānto’yam iti | atra “na kaṁsāriḥ” iti vā pāṭhaḥ ||74|| (71)

viśvanāthaḥ : saṁśayaḥ koṭi-dvayaṁ spṛśan nirṇetum aśakyaṁ jñānaṁ tasmāt | proṣita-bhartṛkā śrī-rādhā divyonmādeva bhramantī govardhane megham ālokyāha—vidūra iti | gāḍhaṁ nibhālya niścinoti—na kānto’yam iti ||74|| (71)

viṣṇudāsaḥ : saṁśayād yatheti | vidūra iti | kṛṣṇe mathurāṁ prasthite rādhā divyonmādam āpannā govardhanopari viyud indra-dhanurbhyām uditaṁ meghaṁ dṛṣṭvā gopībhiḥ saha viharantaṁ piñcha-bhūṣaṇaṁ kṛṣṇaṁ matvā varṇayantī paścād yathārthaṁ niścinoti | mukuṭitā mukuṭīkṛtā śikhaṇḍāvalir yena, gaurāṅgībhir gopībhiḥ kalitaḥ parirambho yasya saḥ | evam ayathāvad vitarkya niścinoti na kānto’yam iti | avalalambe āśritavān śaṅke manye surapati-dhanuḥ śakra-cāpaḥ | taḍil-lekhāḥ vidyuc-chreṇis tayā hārī manohārī |

pūrva-rasāmṛte [bha.ra.si. 2.4.134] ca—

asau kiṁ tāpiñcho na hi tad-amala-śrīr iha gatiḥ

payodaḥ kiṁ vāmaṁ na yad iha niraṅko himakaraḥ |

jagan-mohārambhoddhūra-madhura-vaṁśī-dhvanir ito

dhruvaṁ mūrdhany adrer vidhu-mukhi mukundo viharati || iti |

vidagdha-mādhave ca—

aṅkāt parityajya puraḥ kuraṅgaṁ

śaṅke sudhāṁśur bhuvam āsasāda |

āṁ jñatam utphulla-vilāsa-vṛndāir

ānandi rādhā-vadanaṁ cakāsti || [vi.mā. 6.14]

eṣā nāntika-vartini sura-girer ailāvṛti hanta bhur

agre kiṁ kalayāmi kāñcana-rucām udgāra-gaurir diśaḥ |

āṁ jñātaṁ maṇi-nūpura-dhvani-bharād āli-janālaṅkṛtā

kāntināṁ kula-devatā vilasituṁ vṛndāṭavīṁ vindati || [vi.mā. 2.44]

pūrvatra niścayāntaḥ | atra tu aniścayānta eva |

kim itaḥ suṣamā vapuṣmati

kim abhivyaktir alaṁ guna-śriyaḥ |

athavā praṇayābhisampadaḥ

kim iyaṁ mūrtir udeti rādhikā || [vi.mā. 7.31]

lalita-mādhave ca—

gireḥ śṛṅgaṁ svarṇa-stavakitam idaṁ hanta na rathas

tamālo’sau nīla-dyutir iha na gopīr atiguruḥ |

balī śārdūlo’yaṁ na hi nṛpati-dūtaḥ sakhi puro

vidhātur vāmatvāt katham itarathā sarvam udabhūt || [la.mā. 3.46]

alaṅkāra-kaustubhe ca—

meghaḥ kim eṣa sa kathaṁ dharaṇī kim asmiṁś

chando’yam asya vigataḥ kva nu vā kalaṅkaḥ |

mālā kim atra taḍitaḥ sthiratā kva tasyāḥ

kṛṣṇaḥ kim eṣa sumukhaḥ sakhi pīta-vāsāḥ ||

megho nāyaṁ vraja-patisuto nāpi saudāminīyaṁ

pītaṁ vāsaḥ suradhanur idam aniṣa barhāvataṁsaḥ |

bālākīyaṁ na khalu vitatiḥ paśya muktāvalīyaṁ

visrabdhā tvaṁ vihara śaradi prāvṛṣaḥ ko’vakāśaḥ || [a.kau. 8.37-38]

govinda-līlāmṛte ca—

kiṁ kānteḥ kula-devatā kim uta vā tāruṇya-lakṣmīr iyaṁ

sampad vā kim u mādhurī tanumatī lāvaṇya-vanyā nu kim |

kiṁ vānanda-taraṅgiṇī kim athavā pīyūṣa-dhārā-śrutiḥ

kāntāsāv uta vā mamendriya-gaṇān āhlādayanty āgatāḥ || [go.lī. 8.109]

tāpiñchaḥ kiṁ kim u jaladharaḥ kandalo vaindranīlaḥ

sānuḥ kiṁ vāñjana-śikhariṇaḥ kṣīva-bhṛṅga-vrajo nu |

kṛṣṇā-pūraḥ kim uta nicayaḥ kiṁ svid indīvarāṇāṁ

puñjī-bhūto vraja-mṛga-dṛśāṁ kiṁ nv apāṅgāvalokaḥ || [go.lī. 8.110]

ayaṁ kiṁ kandarpaḥ sa khalu vitanuḥ kiṁ nu rasa-rāṭ

sa no dharmī kiṁvāmṛta-rasa-nidhiḥ so’tivitataḥ |

kim utphulla-premāmara-taru-varaḥ so’pi na caraḥ

sa vāsau mat-preyān jayati mama bhāgyaṁ kva nu tathā || [go.lī. 8.112] ||74||

—o)0(o—

|| 13.75 ||

yathā padyāvalyāṁ (238)—

āhāre viratiḥ samasta-viṣaya-grāme nivṛttiḥ parā

nāsāgre nayanaṁ yad etad aparaṁ yac caika-tānaṁ manaḥ |

maunaṁ cedam idaṁ ca śūnyam akhilaṁ yad viśvam ābhāti te

tad brūyāḥ sakhi yoginī kim asi bhoḥ kiṁ viyoginy api ||

śrī-jīvaḥ : na vyākhyātam.

**viśvanāthaḥ : **cintā iṣṭa-lābhārtham aniṣṭa-parihārārthaṁ ca bhāvanā | jñāta-tattvāpi viśākhā pūrvarāgavatīṁ kenāpi prakāreṇāhaṁ śrī-kṛṣṇa-saṅgaṁ lapsya iti dhyāyantīṁ śrī-rādhāṁ pṛcchati—nāsāgre nayanam ity ādi dhyāna-mātrasyānubhavaḥ | eka-tānam ananya-vṛtti ||75|| (72)

viṣṇudāsaḥ : atha cinteti | tal-lakṣaṇaṁ yathā tatraiva—

dhyānaṁ cintā bhaved iṣṭānāpty-aniṣṭāpti-nirmitam |

śvāsādhomukha-bhūlekha-vaivarṇyān nidratā iha |

vilāpottāpa-kṛśatā-bāṣpa-dainyādayo’pi ca || [bha.ra.si. 2.4.136] iti |

sā iṣṭeti | āhāra iti | kṛṣṇa-guṇādi-śruty-ādinā jāta-rāgayās tad-alabdhyā cintābdhi-magnāyā rādhāyāś ceṣṭitam antar-bahiś cānubhūya jñāta-tattvāpi bhaṅgyā viśākhā pṛcchati | viratiḥ aruciḥ, samasta-viṣayāḥ śabdādayas teṣāṁ grāme avāntara-bheda-bāhulyāt samūhe nivṛttiḥ anunmukhatā | etac ca aparam anyat gṛha-karmādiṣu anāsaktitvaṁ praśne’nuttara-dānādikaṁ ca yat, yac ca eka-tānam ananya-vṛttikaṁ manaḥ | idaṁ maunaṁ ca, tathā etat viśvaṁ ca yat te tava śūnyam akhilam evābhāti prabhāsate tad brūyāḥ kathaya | he sakhi ! yoginī yoga-yuktā, kiṁ vā viyoginī virahiṇī tvam asi ? yata etāni lakṣaṇāni tad dvayaṁ vinānyatra na sambhavati ||75||

—o)0(o—

|| 13.76 ||

yathā vā, vidagdha-mādhave (3.4)—

akṣṇor dvandvaṁ prasarati darodghūrṇa-tāraṁ murāreḥ

śvāsāḥ kḷptāṁ kila vicakilair mālikāṁ mlāpayanti |

keyaṁ dhanyā vasati ramaṇī gokule kṣipram etāṁ

nītas tīvrāmayam api yayā kām api dhyāna-niṣṭhām ||

**śrī-jīvaḥ : **nāsāgre ity atra nātisantuṣya kāvyāntaram udāharati—yathā veti | chidureti karma-kartari-prayogaḥ | tat tayā svayaṁ chidyamānatayety arthaḥ | viśīrṇatvaṁ skhalita-prakāśatvenānavasthita-yathāvad avayavatvam | mukha-pakṣe antaḥ-karaṇaṁ tad eṣa santāmyan bhramaro yatra tādṛśam ||76|| (73)

viśvanāthaḥ : nāyikānām iva nāyake’pi sañcāri-bhāvā udāhartavyā iti pradarśayitum āha—yathā veti | pūrvarāgavantaṁ katham ahaṁ rādhā-saṅgaṁ lapsya iti dhyāyantaṁ śrī-kṛṣṇaṁ dūrād ālokya paurṇamāsī vitarkayati—vicakilair mallikā-puṣpaiḥ ||76|| (73)

**viṣṇudāsaḥ : **evaṁ rādhāyā iṣṭānāptija-cintām udāhṛtya samprati śrī-kṛṣṇasya tām udāharati yathā veti | akṣṇor iti | pūrva-rāga-prasaṅge pratyanaṅga-lekha-sādhanārthaṁ praskandanam āpte sa-madhumaṅgale śrī-kṛṣṇe tatra daivād eva militāyāṁ sa-viśākhāyāṁ śrī-rādhāyāṁ jaṭilayā sva-gṛhāya nītāyāṁ satyāṁ tad-anāptyā cintā-bhayākrāntaṁ śrī-kṛṣṇaṁ prekṣya paurṇamāsī vitarkayati |

murāreḥ śrī-kṛṣṇasya akṣṇor dvandvaṁ netra-yugmaṁ dareṇa viharaja-trāsena ut uccair yo ghūrṇaḥ ghūrṇanaṁ tad-yuktā tārā kanīnikā yatra tat prasarati prakāśate | tathā śvāsāḥ vicakilair mallikā-puṣpair kḷptāṁ nirmitāṁ mālikāṁ srajaṁ mlānim āpayanti | dhanyā sukṛtinī etāṁ tīvrāṁ duścarām, ata eva kām api anirvacanīyaṁ dhyāna-niṣṭhām yayā kartryā ayam śrī-kṛṣṇo’pi nītaḥ prāpitaḥ |

tathā vidagdha-mādhave eva—

kanakādri-niketa-ketakī

kālikā-kalpa-kalevara-dyutiḥ |

hṛdi sā mudirāli-medure

capalā māṁ kim alaṅkariṣyati || [vi.mā. 2.26]

govinda-līlāmṛte ca—

nanandā vidveṣṭrī patir atikaṭuḥ sāpi kuṭilā

dhavāmbā me padmā-prabhṛti-ripu-pakṣaś ca balavān |

vanaṁ vyāptaṁ sarvaṁ vraja-dhana-janair ahni sakhibhir

vṛtaḥ kṛṣṇo labhyaḥ katham iha bhaved vighna-bahule || [go.lī. 8.18]

pūrva-rasāmṛte’pi (2.4.137) yathā śrī-daśama-skandha-padyaṁ—

kṛtvā mukhāny avaśucaḥ śvasanena śuṣyad

bimbādharāṇi caraṇena likhantyaḥ |

asrer upātta-masibhiḥ kuca-kuṅkumāni

tasthur mṛjantya uru-duḥkha-bharāḥ sma tūṣṇīm || [bhā.pu. 10.29.29] iti ||76||

—o)0(o—

|| 13.77 ||

aniṣṭāptyā

bālyasyocchiduratayā yathā yathāṅge

rādhāyā madhurima-kaumudī didīpe |

padmāyā mukha-kamalaṁ viśīrṇam antaḥ

santāmyad bhramaram idaṁ tathā tathāsīt ||

**śrī-jīvaḥ : **sā candrāvalīti śrī-rādhā-sakhyā śikṣitāyāḥ śārikāyā vacanam | yūtheśāgre vipakṣa-sakhīnāṁ tādṛśa-dhārṣṭyasyāsampratipatteḥ | saubhāgyaṁ tādṛśa-viṣayaka-kānta-premṇā tādṛśyālālityam | tac ca nāyuktam ity āha—jyotirvida iti | kṛṣṇe kṛṣṇa-svarūpe, pakṣe tārā tad-viśeṣa-rūpā, śleṣe tu tārā tad-viśeṣa-nāmnī śrī-rādhā, kṛṣṇe kṛṣṇākhye nija-kānte ||77|| (74)

**viśvanāthaḥ : **nāndīmukhī paurṇamāsīṁ pratyāha—bālyasyeti | ucchiduratayā svayam ucchidyamānatayā | karma-kartari kurac | mukha-pakṣe antar antaḥ-karaṇaṁ tad eva santāmyan bhramaro yatra tad āsīt abhūt ||77|| (74)

viṣṇudāsaḥ : aniṣṭāptyā yatheti | bālyasyeti | śrī-rādhāyā vayaḥ-sandhi-śobhā-bharāvavalana-jāta-cintāyāḥ padmāyā mukha-mālinyam anubhūya nāndīmukhī paurṇamāsīṁ prati kathayati | bālyasya uccaiḥ chiduratayā svayam eva chedana-śīlatayā hetunā vidi-bhidi-chideḥ kurac [pā. 3.2.162] iti śīlādy-arthe kurac-pratyayaḥ | tatra chidi-bhidyoḥ karma-kartary evābhidhānāt | madhurimaiva kaumudī candrikā didīpe reje, yathā yathā yāvatī yāvatī tathā tathā tāvat tāvat mukham eva kamalaṁ viśīrṇaṁ mlānaṁ sat antar madhye santāmyanto glānim āpadyamānā bhramarāḥ ṣaṭpadāḥ, mukha-pakṣe cūrṇa-kuntalā yasya tathā-bhūtam āsīt babhūva ||77||

—o)0(o—

|| 13.78 ||

yathā vā—

mā candrāvali malinā bhava rādhāyāḥ samīkṣya saubhāgyam |

jyotir-vido’pi vidyuḥ kṛṣṇe kila balavatī tārā ||

śrī-jīvaḥ : na vyākhyātam.

viśvanāthaḥ : śrī-rādhāyāḥ saundaryeṇa padmāyāś cintām udāhṛtya tasyā saubhāgyena candrāvalyā api cintām udāhartum āha—yathā veti | lalitayā pāṭhitā kācit sārī candrāvalī-nikaṭe paṭhati—meti | kṛṣṇe kṛṣṇa-pakṣe śrī-nanda-putre ca | tārā aśviny-ādiḥ śrī-rādhā ca ||78|| (75)

viṣṇudāsaḥ : śrī-rādhāyā vayaḥ-sandhijāṅga-śobhā-darśana-rūpāniṣṭa-prāptyā padmāyāś cintām udāhṛtya punas tasyāṁ kṛṣṇa-kartṛka-saubhāgyātiśaya-rūpāniṣṭa-prāptyā candrāvalyāś cintām udāharaṇāntareṇa darśayati yathā veti | mā candrāvalīti | śrī-kṛṣṇa-kṛtam uttarottara-saubhāgyādy-upacayaṁ śrī-rādhāyām ālocya cintākulatayā kvacid rahasi vṛndām upalabhya tāṁ prati svāntaḥ-stha-duḥkhaṁ sanirvedam udghātayantīṁ candrāvalīṁ vṛndā dṛṣṭānta-bhaṅgyā sāntvayati | jyotir-vido jyotiḥ-śāstra-vettāraḥ vidyur jānantīty arthaḥ | kila niścaye | kṛṣṇe kṛṣṇa-pakṣe | pakṣe śrī-vrajendra-nandane viṣaye | tārā nakṣatraṁ, pakṣe viśākhānya-paryāyā rādhā śrī-vṛṣabhānu-nandinī ||78||

—o)0(o—

|| 13.79 ||

atha matiḥ, yathā padyāvalyām (337)—

āśliṣya vā pāda-ratāṁ pinaṣṭu mām

adarśanān marma-hatāṁ karotu vā |

yathā tathā vā vidadhātu lampaṭo

mat-prāṇa-nāthas tu sa eva nāparaḥ ||

śrī-jīvaḥ : matir vicārottham artha-nirdhāraṇam | kāpi sakhī kasyāścit śrī-kṛṣṇa-preyasyāḥ sattva-parīkṣārtham evam uktavatī | sa khalu taruṇa-vayās tava nava-vayaskāyā jātu sukha-dāyī dṛśyate tathāpi tad-ekānuraktāṁ tvām upadiśāmi tad-anurāgaṁ tyajeti | tatrāha—āśliṣyeti | pāda-ratām iti tu tyāga-bhayād dainyoktiḥ ||79||

**viśvanāthaḥ : **matir vicārottham artha-nirdhāraṇam | kadācin māthura-viraha-vyathā-viśīrṇāṅgīṁ śrī-rādhām ālokya paurṇamāsī snehenopadideśa—vatse ! śrī-bhagavato nārāyaṇasya pūjā-paricaryā-japa-stuty-ādikaṁ tvām aham upadiśāmi | tatraiva sva-mano nimajjya dustaraṁ samayam imaṁ yāpaya yāvac chrī-kṛṣṇāgamanam upāyo’yaṁ loka-dvaya-sukhada eveti tvaṁ nārāyaṇa-bhaktā bhaveti | tatas tāṁ prati śrī-rādhāha—he bhagavati ! evaṁ cet sarvajñasya gargasyokti-prāmāṇyena nārāyaṇa-samasya śrī-kṛṣṇasyaiva pūjā-jap-stuty-ādikaṁ kathaṁ māṁ nopadiśasi ? tataś ca mayā tenaiva prakāreṇārādhito’sau prādurbhūya sva-darśanaṁ me dāsyatīti |

nanu sa svīya-svabhāvaṁ tyaktum asamarthaḥ punar api te viraha-duḥkhaṁ dāsyatīti cet, tatrāha—āśliṣyeti | pāda-ratāṁ caraṇayoḥ patitāṁ mām āśliṣya sva-hastābhyāṁ dhṛtvā utthāpayan sva-vakṣasi nidhāya sva-bāhubhyāṁ pinaṣṭu atigāḍhatarāliṅganenānanda-samudre nimajjayatu | kiṁ vā tadaivādarśanaṁ pradāya | lyab-lope pañcamī | marma-hatāṁ karotu, ito’py adhika-duḥkha-samudre nimajjayatu | yathā tahā vety anena mat-samakṣam eva mat-pratināyakāṁ ramayatu veti vyañjitam | yato lampaṭaḥ tasya lāmpaṭyam eva vicārābhāva-vyañjakam iti bhāvaḥ | kintu vyavahāre vā paramārthe vā mama prāṇānāṁ nāthaḥ sa eva na tv anyas tena śrī-nārāyaṇam ahaṁ para-lokārtham api sevituṁ na śaknomi mama śrī-kṛṣṇaikatānatvād iti bhāvaḥ |

prakārāntareṇa vyākhyāyāṁ sa eva nāparaḥ ity anya-yoga-vyavacchedakena eva-kāreṇa vyañjito rasābhāso durnivāra eva syāt | sa eva nā puruṣaḥ kīdṛśaḥ ? para iti vyākhyāyām api sa eva doṣaḥ | yad vā, sa tu mat-prāṇanātha eva nāpara ity eva-kāra-tu-kārayoḥ sthāna-vinimayena yojanāyām anya-yoga-vyvacchedaḥ | kiñcid asmāñjasyaṁ na syāt, kintv asthāna-stha-patitānām adoṣaḥ syād iti nānavadhānīyo bhavitum arhati | sa ca śrī-mahāprabhuḥ śrī-rādhikāṁ vinānyatra kasyām apy udājihīrṣati | kiṁ cātra pūrva-mahā-jana-prasiddho lampaṭa ity eva pāṭhas tadīya ity aśrauṣma ||79||

viṣṇudāsaḥ : atha matir iti | asyā lakṣaṇaṁ, yathā tatraiva—

śāstrādīnāṁ vicārottham artha-nirdhāraṇaṁ matiḥ |

atra kartavya-karaṇaṁ saṁśaya-bhramayoś chidā |

upadeśaś ca śiṣyāṇām ūhāpohādayo’pi ca || [bha.ra.si.2.4.140-1] iti |

sā yatheti, āśliṣyeti kasyāścid vraja-sundaryāḥ sva-puruṣārtha-sāra-niścayaḥ śrī-mahāprabhu-caraṇair anūdyate | pinaṣṭu dṛḍhāliṅganenopamardayatu, kiṁ vā adarśanāt darśanam adattvā marmaṇi hatāṁ chinnāṁ karotu, kiṁ vā, yathā yena prakāreṇa tasya sukhātirekaḥ syāt, tathā tat-prakāraṁ vā vidadhātu karotu, kintu mat-prāṇa-nāthaḥ mama prāṇeśvaras tu sa eva, na tv aparaḥ anyaḥ | alaṅkāra-kaustubhe ca—

premṇā vidrutam ekavad yad ubhayos tan-mānasaṁ mānasaṁ

sarvāsv eva daśāsu yan navanavaṁ tat sauhṛdaṁ sauhṛdam |

yat kṛṣṇasya vinoda-bhūr aharahas tad yauvanaṁ yauvanaṁ

tad-viccheda-vidhau na yat paricayas taj jīvanaṁ jīvanam || [a.kau. 3.2] ||79||

—o)0(o—

|| 13.80 ||

yathā vā—

bhavāmbuja-bhavādayas tava padāmbujopāsanām

uśanti sura-vanditāḥ kim uta manda-puṇyā nṛpāḥ |

atas tava jagat-pate madhurimāmbudher mad-vidho

na dāsyam iha vaṣṭi kaḥ puruṣa-ratna kanyā-janaḥ ||

śrī-jīvaḥ : bhavāmbujeti | śrī-rukmiṇyāḥ śrī-kṛṣṇa-kṛta-parihāsād anantaraṁ vacanaṁ kim utety atra kaiha iti vā pāṭhaḥ ||80|| (77)

viśvanāthaḥ : samarthāyām udāhṛtya samañjasāyām udāhartum āha—bhaveti | sunanda-nāmānaṁ vipraṁ śrī-kṛṣṇa-sannidhau prasthāpayantī śrī-rukmiṇī sandeśa-patrīṁ likhati | ambuja-bhavo brahmā | uśanti kāmayante | madhurimāmbudher iti | śleṣeṇa madhurasya śṛṅgāra-rasasya bhāvo madhurimā tasyāmbudhes tava dāsyaṁ dāsītvam ||80|| (77)

viṣṇudāsaḥ : evam aiśvarya-jñāna-śūnyāyāṁ śrī-vraja-devyām etām udāhṛtya śāstra-vicāra-nirdhāraṇottha-mater aiśvarya-jñāna-pradhāna-tat-parikareṣu mukhyatvād udāharaṇāntaram āha—yathā veti | bhavāmbujeti śrī-rukmiṇyā vivāhāt pūrvam eva kuṇḍina-purād brāhmaṇa-dvārā tasyā sandeśaḥ | …35 namaskṛtāḥ, kim uta anye caidya-jarāsandhādayo nṛpāḥ rājānaḥ | yato manda-puṇyāḥ svalpa-bhāgyāḥ | ato he jagat-pate sarveśvara ! tava kimbhūtasya ? madhurimāmbudher mādhurya-sindhoḥ mad-vidho mat-sandeśaḥ na vaṣṭi necchati kanyā-janaḥ kumārī-lokaḥ |

pūrva-rasāmṛte (2.4.143) ca yathā daśama-skandha-padyaṁ—

tvaṁ nyasta-daṇḍamunibhir gaditānubhāva

ātmātmadaś ca jagatām iti me vṛto’si |

hitvā bhavad-bhruva udīrita-kāla-vega-

dhvastāśiṣo’bja-bhavanākapatīn kuto’nye || [bhā.pu. 10.60.39] iti ||80||

—o)0(o—

|| 13.81 ||

atha dhṛtiḥ | sā duḥkhābhāvena, yathā śrī-daśame (10.32.13)—

tad-darśanāhlāda-vidhūta-hṛd-rujo

manorathāntaṁ śrutayo yathā yayuḥ |

svair uttarīyaiḥ kuca-kuṅkumāṅkitair

acīkḷpann āsanam ātma-bandhave ||

**śrī-jīvaḥ : **dhṛtiḥ pūrṇatā | manaso’cāñcalyam iti yāvat | na kevalaṁ tā manorathāntaṁ tat-parākāṣṭhāṁ yayuḥ | śrutayo’pi, yathā yena tāsāṁ tat saubhāgya-varṇana-prakāreṇa taṁ yayur ity arthaḥ | tataś ca tāḥ svair uttarīyair ity ādi ||81|| (78)

**viśvanāthaḥ : **dhṛtiḥ pūrṇatā manasaḥ sthairya-sampādinī | rāsa-līlāyāṁ tirodhāya punar āvirbhūtaṁ śrī-kṛṣṇam ālokya vraja-sundarīṇāṁ sarva-duḥkha-praśamakaṁ pūrṇam ānandaṁ tad-uttha-ceṣṭāṁ ca śrī-śukadevo varṇayati—tad iti | tasya śrī-kṛṣṇasya darśanānandena khaṇḍita-sarva-mano-duḥkhā vraja-sundaryaḥ svīyair uttarīyair ātma-bandhave śrī-kṛṣṇāya āsanaṁ tathā acīkḷpan upajahrur yathā śrutayo mahopaniṣado’pi manorathānām antaṁ parama-kāṣṭhāṁ yayuḥ | yato’dhiko’nyo manoratho nāsti taṁ prāpuḥ | vayam api vraje gopyo bhūtvā śrī-kṛṣṇena sahaivaṁ sva-kuca-kuṅkuma-stimita-vastrārpaṇādinā kadā vilasāmety utkaṇṭhitā babhūvur ity arthaḥ | ata eva śrutayo gopīnāṁ padavīṁ prāptum anugatimayaṁ tīvraṁ tapaś cakrur iti brḥadvāmanīyā kathā prasiddhā | śrī-daśame ca—

striya uragendra-bhoga-bhuja-daṇḍa-viṣakta-dhiyo

vayam api te samāḥ sama-dṛśo’ṅghri-saroja-sudhāḥ || [bhā.pu. 10.87.23] iti tāsām uktiḥ |

atra pūrva-kalpa-gata-śrī-kṛṣṇāvatāra-darśinyaḥ śrutayo labdha-cara-manorathā etasmin kalpe gopyo babhūvuḥ | etasmin kalpe tu labdha-manorathā anyāḥ śrutayo’gretane kalpe gopyo bhaviṣyanti śrutīnām ānantyād iti jñeyam ||81|| (78)

**viṣṇudāsaḥ : **atha dhṛtir iti | asyā lakṣaṇaṁ tatraiva—

dhṛtiḥ syāt pūrṇatā jñāna-duḥkhābhāvottamāptibhiḥ |

aprāptātīta-naṣṭārthān abhisaṁśocanādi-kṛt || [bha.ra.si. 2.4.144] iti |

sā duḥkhābhāvena, yatheti | tad-darśaneti | rāsa-līlāyāṁ tirobhāvānantaraṁ tatraivāvirbhūtaṁ śrī-kṛṣṇaṁ dṛṣṭvā śrī-vraja-devīnāṁ duḥkha-nāśāt pūrṇatvaṁ muninā varṇyate | tad-darśanena tasya śrī-kṛṣṇasya avalokena ya āhlāda ānandātiśayas tena vidhūtā vinaṣṭā hṛd-rujas tad-antardhāna-sambhūta-manaḥ-pīḍāḥ yāsāṁ tā gopya iti prakaraṇāj jñeyam | śrutayo vedāḥ yathā manorathāntaṁ nijābhīṣṭasyāntam avadhiṁ yayuḥ prāpus tadvat tā gopyo’pīty arthaḥ | pakṣa-dvaye’pi tad-eka-prāpti-puruṣārthatvāt | tataḥ kiṁ kṛtavatyas tā ity apekṣāyām āha—svaiḥ svakīyaiḥ uttarīyaiḥ saṁvyānaiḥ ātma-bandhave sva-prāṇa-suhṛde śrī-kṛṣṇāya taṁ sammānitum āsanam acīkḷpan racayāmāsuḥ | kimbhūtaiḥ ? kucayor yat kuṅkumaṁ tenāṅkitaiḥ vyāptair ity arthaḥ | nanu bhagavate paramārādhyatamāya kim iti tābhiḥ sāṅga-parihita-vastrāṇi āsanatayā kalpitāni | tatrāha—kimbhūtāya ? ātma-bandhave sva-prāṇa-nāthāyeti tāsāṁ kadācid api svapne’pi kānta-bhāvād anya-pratītir na syād iti dyotitam ||81||

—o)0(o—

|| 13.82 ||

uttamāptyā, yathā—

navyā yauvana-mañjarī sthiratarā rūpaṁ ca vismāpanaṁ

sarvābhīra-mṛgī-dṛśām iha guṇa-śreṇī ca lokottarā |

svādhīna puruṣottamaś ca nitarāṁ tyaktānyakāntā-spṛho

rādhāyāḥ kim apekṣaṇīyam aparaṁ padme kṣitau vartate ||

śrī-jīvaḥ : sarvāsām evābhīra-mṛgīdṛśāṁ yā yauvana-mañjarī navyaṁ yauvanaṁ kim utānāsāṁ punar iha śrī-rādhāyām | navyā stavyā | sarva-śreyasīty arthaḥ | tathā tāsāṁ yad rūpaṁ saundaryaṁ tad iha vismāpanaṁ sarva-śreṣtham ity arthaḥ | tathā tāsāṁ yā guṇa-śreṇī sā ceha lokottarā | sarvato’pi lokānāṁ camatkāra-kāriṇīty arthaḥ | tathā tāsāṁ svādhīno yaḥ puruṣottamaḥ sa ceha tyaktānya-kāntā-spṛhaḥ | anya-kāntās tatra tā eva labhyate ||82|| (79)

viśvanāthaḥ : kiṁ kāmanayā pratyaham eva rādhā deva-pūjārthaṁ prayatata iti pathi padmayā pṛṣṭā viśākhā tāṁ praty āha—navyeti | sarvāsām eva yauvanaṁ vartata eva śrī-rādhāyās tu yauvana-mañjarī śrī-kṛṣṇa-bhramara-cittākarṣiṇīty arthaḥ | yad vā, stavyā yuṣmākaṁ sarvābhira-mṛgīdṛśāṁ rūpaṁ ca mahā-rūpavatīnāṁ sarvāsām apy ābhīra-mṛgīdṛśāṁ vismāpanam ity anena tava sakhīṁ candrāvalīm api camatkārayati kiṁ punar anyeti bhāvaḥ | evaṁ sarvatraiva dhvanayo’tra spaṣṭā eva | tena deva-pūjādikaṁ guru-jana-pratāraṇa-mātrārthakam eveti dhvanitam ||82|| (79)

**viṣṇudāsaḥ : **uttamāptyā yatheti | navyeti | kadācit padmayā viśākhāṁ prati śrī-rādhāyās tātkālīnāpekṣite’rthe bhaṅgyā pṛṣṭe sati sā pratyuttarayati | yauvanam eva mañjarī yathā mañjaryā mādhvīkena bhramarasya manoratha-pūrtyā sarva-sukham āviṣkriyate tathā yauvanenāpi kṛṣṇasya sarvābhīṣṭa-sukha-dānāt tasya mañjīratvena rūpaṇam | tatrāpi navyā pratyagrā | tathātve’pi sthiratarā nityeti yauvanasya paramotkarṣa-parākāṣṭhā sūcitā | tathā rūpaṁ saundaryaṁ ca vismāpanaṁ vismaya-kārakaṁ, alaukikatvāt parama-camatkārāspadatvāt tasya | sarvābhīra-mṛgī-dṛśāṁ nikhila-gopa-sundarīṇām ity atra sarva-śabdasya mukta-pragraha-vṛttyaivānvayaḥ | pramadā-śata-koṭibhir ākulite ity āgama-diśāsāṅkhyānāṁ tāsāṁ sarvāsām api vismāpakatvāt yauvanavad rūpasyāpi paramautkarṣāvadhitvaṁ darśitam | guṇa-śreṇī ca lokottarā alaukikī, ata eva puruṣottamaḥ bhagavad-gītāsu kṣarākṣarābhyāṁ paratvena śrī-bhagavatā niruktaḥ śrī-kṛṣṇa-rūpaḥ svādhīnaḥ svasya vaśaḥ, tatrāpi tyaktāny akāntāsu apara-gopa-sundarīṣu spṛhā vāñchāpi yena saḥ | tasmāt he padme ! aparam ito’nyat kim apekṣaṇīyam apekṣyaṁ rādhāyā vartate | api tu na kim apīty arthaḥ | asmin rase jñānodbhava-dhṛter anupayogāt tad-udāhṛtir na darśitā ||82||

—o)0(o—

|| 13.83 ||

atha harṣaḥ | so’bhīṣṭekṣaṇena, yathā śrī-daśame (10.32.3)—

taṁ vilokyāgataṁ preṣṭhaṁ prīty-utphulla-dṛśo’balāḥ |

uttasthur yugapat sarvās tanvaḥ prāṇam ivāgatam ||

**śrī-jīvaḥ : **harṣaś cetaḥ-prasannatā | tanvas tad-avayavāḥ | āgatam ity anena pūrvaṁ gatam ity ūhyate ||83|| (80)

**viśvanāthaḥ : **śrī-śukadevo varṇayati—taṁ vilokyeti | tanvas tanv-avayavāḥ ||83|| (80)

**viṣṇudāsaḥ : **atha harṣa iti | asya lakṣaṇaṁ yathā tatraiva—

abhīṣṭekṣaṇa-lābhādi-jātā cetaḥ-prasannatā |

harṣaḥ syād iha romāñcaḥ svedo’śru mukha-phullatā |

āvegonmāda-jaḍatās tathā mohādayo’pi ca || [bha.ra.si. 2.4.148] iti |

atrādi-śabdād abhīṣṭa-śravaṇajā ca jñeyā | so’bhīṣṭekṣaṇena yatheti | taṁ vilokyeti | rāsa-līlāyāṁ tirodhānānantaram āvirbhūtasya śrī-kṛṣṇasya sandarśana-samudita-harṣodrekaṁ śrī-vraja-sundarīṇāṁ śrī-bādarāyaṇir varṇayati | preṣṭhaṁ priyataraṁ tasya priyatamatve’pi tāsāṁ tadānīntana-viraha-duḥkhasya samyaṅ nāśābhāvāt tāsu tadānīṁ priyataratvenaiva sphuraṇān munināpi tathaivānūdyate sma | prītyā harṣeṇa utphullā vikasitā dṛśaḥ netrāṇi yāsāṁ tāḥ | abalā iti viraha-vaiyagryāt suṣṭhu bala-hīnā api tās tad-darśana-mātreṇaivottasthur iti tāsāṁ paramānandodayo darśitaḥ | yugapat eka-kālam eva uttasthuḥ utthitavatyaḥ | tatrotprekṣate—tanvaḥ aṅgāni hasta-pādādīni yathā āgataṁ praviṣṭaṁ prāṇaṁ mukhya-vāyuḥ labdhvā sa-ceṣṭā bhavanti tadvat ||83||

—o)0(o—

|| 13.84 ||

yathā vā, lalita-mādhave (1.53)—

sa eṣa kim u gopikā-kumudinī-sudhā-dīdhitiḥ

sa eṣa kim u gokula-sphurita-yauvarājyotsavaḥ |

sa eṣa kim u man-manaḥ-pika-vinoda-puṣpākaraḥ

kṛśodari dṛśor dvayīm amṛta-vīcibhiḥ siñcati ||

**śrī-jīvaḥ : **sa eṣa kim u gokula-sphuriteti caraṇasya prathamataḥ pāṭhas tu vaiśiṣṭya-krama-gamakaḥ ||84|| (81)

**viśvanāthaḥ : **abhīṣṭasya sāmānyākāreṇekṣaṇena harṣam uktvā viśeṣākāreṇāpy udāhartum āha—yathā veti | śrī-rādhikā varṇayati—sa eṣa iti | sudhā-dīdhitiś candra iti gopikābhyo mad-vidhābhyaḥ sarvābhya evollāsa-dāyitvam | yūnāṁ rājā yuvarājas tasya bhāvaḥ karma vā yauvarājyaṁ tad-rūpa utsava iti kāma-vilāsa-sukha-dāyitvaṁ coktvāpi manmana eva pikas tasya vinode krīḍā-lāmpaṭye | puṣpākaro vasanta iti svasya viśeṣata āsakty-ādhikya-dāyitvaṁ śrī-kṛṣṇasya vyañjitam | utsava-pkṣe puṣpākara-pakṣe cāmṛta-vīcibhir ānanda-taraṅgaiḥ ||84|| (81)

**viṣṇudāsaḥ : **sāmānyataḥ sarvāsām eva vraja-devīnāṁ harṣodayam udāhṛtya nātituṣṭa-manasā śrī-kavi-caraṇena nijaikāśraya-pāda-padmāyāḥ śrī-vṛndāvaneśvaryāḥ sa udāhṛiyate yathā veti | sa eṣa iti sāyaṁ vṛndāvanād vrajam āviśantaṁ kṛṣṇaṁ dṛṣṭvā anurāga-svābhāvyād aparicitam iva taṁ lalitāṁ pṛṣṭavatyāḥ śrī-rādhāyāṁ tad-anu “tavaiva prāṇa-nātho’yaṁ” iti lalitayā vijñāpitā śrī-rādhā sānandonmādam ālapati | gopikā eva

kumudinyas tāsu sudhā-dīdhitiś candraḥ, tad-ekānanya-gatitvāt paramollāsa-vardhanaḥ | gokule vraje sphuritaḥ virājitaś cāsau yauvarājyotsavaḥ yuvarājatāyā mūrtimān utsava ānandaś ca sa tathā |

man-manaḥ mama mānasam eva pikaḥ kokilas tasya yo vinoda ānandollāsas tasmin puṣpākaro vasantaḥ | kṛśodari he kṣīṇa-madhye ! dṛśor nayanayoḥ | kiṁ vitarke | āho utāho kim uta vikalpe kiṁ kim uta ca ity avyaya-vargaḥ | kim u ity asya tathā tad etadoś ca vīpsā ānandonmādena |

pūrva-rasāmṛte (3.5.18) ca—

kuvalaya-yuvatīnāṁ lehayann akṣi-bhṛṅgaiḥ

kuvalaya-dala-lakṣmī-laṅgimāḥ svāṅga-bhāsaḥ |

mada-kala-kalabhendrollaṅghi-līlā-taraṅgaḥ

kavalayati dhṛtiṁ me kṣmādharāraṇya-dhūrtaḥ || [dā.ke.kau. 34]

lalita-mādhave ca—

vihāra-sura-dīrghikā mama manaḥ-karīndrasya yā

vilocana-cakorayoḥ śarad-amanda-candra-prabhā |

urombara-taṭasya cābharaṇa-cāru-tārāvalī

mayonnata-manorathair iyam alambi sā rādhikā || [la.mā. 2.10]

smara-rodhanānubandhī krama-vistārita-kalā-vilāsa-bhavaḥ |

kṣaṇadā-patir iva dṛṣṭaḥ kṣaṇa-dāyī rādhikā-saṅgaḥ || [la.mā. 2.17]

udañcan mādhuryaṁ vikasita-navāmbhoruha-padaṁ

nudantaṁ santāpāna-vihata-rathāṅga-praṇayinam |

ajīvan mohāndhā harim anusarantī vara-tanur

yathā vārāṁ pūraṁ sthala-viluṭhad-aṅgī śapharikā || [la.mā. 5.36]

dāna-keli-kaumudyāṁ ca—

tāra-śriyā mūrcchita-valgu-rāgā

vistārayantī śruti-pāli-bhūṣām |

kalāñcitā hanta mayopalabdhā

svarādhikeyaṁ parivādinīva || [dā.ke.kau. 31]

padyāvalyāṁ ca—

mandra-kvāṇita-veṇur ahni śithile vyāvartayan gokulaṁ

barhāpīḍakam uttamāṅga-racitaṁ godhūli-dhumraṁ dadhat |

mlāyantyā vana-mālayā parigataḥ śrānto’pi ramyākṛtir

gopa-strī-nayanotsavo vitaratu śreyāṁsi vaḥ keśavaḥ || [padyā. 256]

stava-mālāyāṁ ca—

upetya pathi sundarī-tatibhir ābhir abhyarcitaṁ

smitāṅkura-karambitair naṭad-apāṅga-bhaṅgī-śataiḥ |

stana-stavaka-sañcaran-nayana-cañcarīkāñcalaṁ

vraje vijayinaṁ bhaje vipina-deśataḥ keśavam || [keśavāṣṭakam 8]

gītāvalau ca—

taruṇī-locana-tāpa-vimocana-hāsa-sudhāṅkura-dhārī |

manda-maruccala-piñcha-kṛtojjvala-maulir udāra-vihārī ||

sundari paśya milati vanamālī |

divase pariṇatim upagacchati sati nava-nava-vibhrama-śālī ||dhruva||

dhenu-khuroddhuta-reṇu-paripluta-phulla-saroruha-dāmā |

acira-vikasvara-lasad-indīvara-maṇḍala-sundara-dhāmā ||

kala-muralī-ruti-kṛta-tāvaka-ratir atra dṛg-anta-taraṅgī |

cāru-sanātana-tanur anurañjana-kāri-suhṛd-gaṇa-saṅgī || [gītāvali 23]

śrī-daśame ca—

pītvā mukunda-mukha-sāragham akṣi-bhṛṅga

tāpaṁ jahur viraha-jaṁ vraja-yoṣito’hni |

tat sat-kṛtiṁ samadhigamya viveśa goṣṭhaṁ

savrīḍa-hāsa-vinayaṁ yad apāṅga-mokṣam || [bhā.pu. 10.15.43] ||84||

—o)0(o—

|| 13.85 ||

abhīṣṭa-lābhena, yathā tatraiva (8.11)—

āloke kamalekṣaṇasya sa-jalāsāre dṛśau na kṣame

nāśleṣe kila śakti-bhāg atipṛthu-stambhā bhujā-vallarī |

vāṇī gadgada-kuṇṭhitottara-vidhau nālaṁ ciropasthite

vṛttiḥ kāpi babhūva saṅgama-naye vighnaḥ kuraṅgī-dṛśaḥ ||

śrī-jīvaḥ : gadgada-kuṇṭhitā satī uttara-vidhau nālaṁ na samarthāsīt | tad evaṁ kāpi vṛttiś ciropasthite saṅgamanaye vighno babhūva ||85|| (82)

**viśvanāthaḥ : **samṛddham iti sambhogārambhe śrī-rādhāyā ānanda-vaivaśyaṁ nava-vṛndā varṇayati—āloke viṣaye dṛśau na samarthe | yataḥ sajalāsāre aśru-dhārā-sampātavatyau | tathā gadgada-kuṇṭhitā ca vāṇī uttara-vidhau nālaṁ na samarthā | tad evaṁ cirād upasthite saṅgamanasya naye prāptau kāpi premṇa eva vṛttir vighno babhūva ||85|| (82)

**viṣṇudāsaḥ : **abhīṣṭa-lābhena, yatheti | āloka iti | dvārakāyāṁ nava-vṛndāvane śrī-kṛṣṇena saha militāyāḥ śrī-rādhāyā ānanda-vaivaśyaṁ nava-vṛndā varṇayati | kuraṅgī-dṛśaḥ mṛgākṣyāḥ śrī-rādhāyāḥ cirāt cira-kālād evopasthite samprāpte saṅgama-naye saṅgama-rūpa-nītau avalokanāśleṣaṇa-saṁlāpādi-tad-ucita-karmaṇīty arthaḥ | kāpi vṛttiḥ vighnaḥ pratyūha eva babhūva | tām evāha—kamalekṣaṇasya śrī-kṛṣṇasyāloke darśane viṣaye tasyā dṛśau netre na kṣame na kalpe | tatra hetu-garbha-viśeṣaṇam—yataḥ sajalāsāre jalānām āsāro dhārā-sampātas tena saha vartamāne | evam uttarāpi | tathā bhujā eva vallarī āśleṣe āliṅgane viṣaye kila niścaye śakti-bhāk śaktā na, yato’tipṛthuḥ suṣṭhu viśālaḥ stambhā stabdhatvaṁ yasyāṁ sā | tathā vāṇī gīś ca uttara-vidhau śrī-kṛṣṇa-kṛta-praśnasya pratyuttara-vidhāne neśā na samarthā, yato gadgadena vaisvaryeṇa kuṇṭhitā ruddhā jāteti pūrvatrāpi yathāliṅga-vacanaṁ saṁyojyam |

pūrva-rasāmṛte’pi (2.4.150) daśama-skandha-padyaṁ yathā—

tatraikāṁsa-gataṁ bāhuṁ kṛṣṇasyotpala-saurabham |

candanāliptam āghrāya hṛṣṭa-romā cucumba ha || [bhā.pu. 10.33.12]

ādinābhīṣṭa-śravaṇenāpi, yathā padyāvalyāṁ—

āhūtādya mayotsave niśi gṛhaṁ śūnyaṁ vimucyāgatā

kṣīvaḥ preṣyajanaḥ kathaṁ kulavadhūr ekākinī yāsyati |

vatsa tvaṁ tad imāṁ nayālayam iti śrutvā yaśodā-giro

rādhā-mādhavayor jayanti madhura-smerālasā dṛṣṭayaḥ || [padyā. 206]

amarau cābhīṣṭa-lābhena, yathā—

dīrghā vandana-mālikā viracitā hṛṣṭyaiva nendīvaraiḥ

puṣpāṇāṁ prakaraḥ smitena racito no kundajātyādibhiḥ |

dattaḥ sveda-mucā payodhara-yuge nārghyo na kumbhāmbhasā

svair evāvayavaiḥ priyasya viśatas tanvyā kṛtaṁ maṅgalam || [amaru 40] ||85||

—o)0(o—

|| 13.86 ||

atha autsukyam | tad-iṣṭekṣā-spṛhayā, yathā haṁsadūte (36)—

asavyaṁ bibhrāṇā padam adhūta-lākṣā-rasam asau

prayātāhaṁ mugdhe virama mama veśaiḥ kim adhunā |

amandād āśaṅke sakhi pura-purandhri-kala-kalād

alindāgre vṛndāvana-kusuma-dhanvā vijayate ||

śrī-jīvaḥ : autsukyaṁ spṛhayā kāla-yāpanākṣamatvam ||86|| (83)

**viśvanāthaḥ : **autsukyaṁ spṛhayā kāla-yāpanāyām akṣamatvam | mathurāṁ praviṣṭe śrī-kṛṣṇe kācit pura-strī prasādhayitrīṁ sva-sakhīṁ praty āha—asavyaṁ dakṣiṇam | mugdhe ity alaṅkāra-paridhānaṁ me nityaṁ vartata eva śrī-kṛṣṇa-darśanaṁ tu parama-durlabham iti tvaṁ na jānāsīti bhāvaḥ |

nanv adhunāpi kṛṣṇo dūre āyāti kiṁ taralā bhavasīty ata āha—amandād iti | alindāgra iti | kṣaṇa-mātra-vilambe sati ayam ito yāsyati draṣṭum ahaṁ na prāpsyāmīti bhāvaḥ | vṛndāvanasya kusumadhanveti | mūrtidhārī kandarpo māṁ śarais tatratyā gopīr iva śarair vidhyatu | gāḍham iti | me mahān evābhilāṣo vartate | pātivratyāya mayādya jalāñjalir dātavyeti dhvaniḥ | atreṣṭekṣā-spṛhayaiva prathamam autsukyaṁ spaṣṭam iti tad evodāhṛtam | kusumadhanveti pada-vyañjitayā iṣṭāpti-spṛhayā dvitīyautsukyaṁ tu nāsyāḥ prāyaḥ saphalam iti na tad udāhṛtam ||86|| (83)

**viṣṇudāsaḥ : **autsukyam iti | tasya lakṣaṇaṁ, yathā tatraiva—

kālākṣamatvam autsukyam iṣṭekṣāpti-spṛhādibhiḥ |

mukha-śoṣa-tvarā-cintā-niḥśvāsa-sthiratādi-kṛt || [bha.ra.si. 2.4.151] iti |

tad-iṣṭekṣā-spṛhayā yatheti | asavyam iti | mathurāṁ praviśya rāja-vartmani vrajataḥ kṛṣṇasya darśanotkaṇṭhayākṛtaika-pādālaktakā kācit pura-strī sambhramāt prayāntī nivāraṇa-parāṁ nija-sakhīṁ prati prāha | asavyaṁ dakṣiṇaṁ, bibhrāṇā dadhatī | adhṛto na nyasto lākṣā-rasa-yāva-dravo yatra tat | asau aham | virama niṣedhān nivartasya | mugdhe he samayānabhijña !

nanu sa kila śruta-guṇa-rūpa-mādhurya-sindhur vṛndāvana-vihārīkṛṣṇas tāvad dūrata evāgacchati | kim ity atisambhramato gacchasi ? pūrṇa-pādālaktakā bhūtvā svacchandaṁ gaccha | ity atrāha—amandād iti amandād analpāt pura-purandhrīṇāṁ pura-vāsi-kula-strīṇāṁ kalakalāṁ kalakala-śabdād dhetoḥ āśaṅke manye alindāgre nija-prāṅgaṇa-purata eva vijayate virājati | vṛndāvanasya kusumadhanvā abhinava-kandarpaḥ |

pūrva-rasāmṛte ca daśama-skandha-padyaṁ, yathā—

prāptaṁ niśamya nara-locana-pāna-pātram

autsukya-viślathita-keśa-dukūla-baddhāḥ |

sadyo visṛjya gṛha-karma patīṁś ca talpe

draṣṭuṁ yayur yuvatayaḥ sma narendra-mārge || [bhā.pu. 10.71.34]

tatra vai pura-yuvatīnām autsukyam udāhṛtyāparitoṣāc chrī-kavi-caraṇair vṛndāvaneśvaryās tad udāhṛtam asti, yathā veti |

prakaṭita-nija-vāsaṁ snigdha-veṇu-praṇādair

druta-gati harim ārāt prāpya kuñje smitākṣī |

śravaṇa-kuhara-kaṇḍuṁ tanvatī namra-vaktrā

snapayati nija-dāsye rādhikā māṁ kadā nu || [stavāvalyāṁ rādhikāṣṭakam 7] iti

lalita-mādhave ca—

dhanye kajjala-mukta-vāma-nayanā padme padoḍhāṅgadā

sāraṅgi dhvanad-eka-nūpura-dharā pāli skhalan-mekhalā |

gaṇḍodyāt-tilakā lavaṅgi kamale netrārpitālaktakā

mā dhāvottaralaṁ tvam atra muralī dūre kalaṁ kūjati || [la.mā. 1.25]

padyāvalyāṁ ca—

chāyāpi locana-pathaṁ na jagāma yasyāḥ

seyaṁ vadhūr nagara-madhyam alaṅkaroti |

kiṁ cākalayya mathurā-nagare mukundam

andho’pi bandhu-kara-datta-karaḥ prayāti || [padyā. 315] ||86||

—o)0(o—

|| 13.87 ||

iṣṭāpti-spṛhayā, yathā śrī-gīta-govinde (6.11)—

aṅgeṣv ābharaṇaṁ karoti bahuśaḥ patre’pi sañcāriṇī

prāptaṁ tvāṁ pariśaṅkate vitanute śayyāṁ ciraṁ dhyāyati |

ity ākalpa-vikalpa-talpa-racanā-saṅkalpa-līlā-śata-

vyāsaktāpi vinā tvayā vara-tanur naiṣā niśāṁ neṣyati ||

śrī-jīvaḥ : na vyākhyātam.

**viśvanāthaḥ : **vāsaka-sajjāyāḥ śrī-rādhāyāḥ sakhī śrī-kṛṣṇam āha—aṅga iti | anena prakāreṇa ākalpo veṣaḥ | vikalpo vitarkaḥ talpa-racanā śayyā-nirmāṇa-kauśalaṁ saṅkalpena līlā-śatam iti ciraṁ dhyāyatīty asya vivaraṇam | saṅkalpaś cādya sa āgatya yadā me kañcukī dhāsyati tadā tat-karaṁ sva-kareṇa ruddhvā apasārya vivartiṣye | yadā me pādau dhṛtvā kim api prārthayiṣyate tadā smita-mukhī nahi nahīti vakṣyāmīty ādi-prakāraḥ | tathā-bhūtāpi tvayā vinā | tvaṁ cet tatra na yāsyasīty arthaḥ | eṣā śrī-rādhā niśāṁ na neṣyati na yāpayiṣyati | yathā yathā viraha-santāpaḥ prabalo bhaviṣyati tathā tathā āśā durbalībhūya naśyantī tāṁ daśamīṁ daśāṁ prāpayiṣyatīti bhāvaḥ ||87|| (84)

**viṣṇudāsaḥ : **iṣṭāpti-spṛhayā, yatheti | aṅgeṣv iti | vāsaka-sajjāvasthāvasthitāyāḥ śrī-rādhāyāś ceṣṭitāni śrī-kṛṣṇe nivedayantī tat-sakhī tasmin tasyā premātirekaṁ sūcayati | aṅgeṣu kara-caraṇādy-avayaveṣu ābharaṇam alaṅkāraṁ bahuśaḥ bahu-vārān, patre’pi dale’pi sañcāriṇi sañcāra-yukte sati, ata eva vitanute, tatas tvām aprāptaṁ tatra dṛṣṭvā ciraṁ dhyāyati tvad-anāgamana-hetūn tvat-sahita-narma-līlā-vilāsāṁś ca manasi vicārayati | ity evaṁ-prakārato’pi ākalpo veśaḥ, vikalpo vitarkaḥ, talpaṁ śayyā, eteṣāṁ yā racanā niṣpādanaṁ nirmāṇaṁ tathā saṅkalpena bhāvitena manasā kṛtaṁ līlā-śataṁ ca teṣu viśeṣata āsaktāpi sā vara-tanuḥ śrī-rādhā | eṣeti tad-utkaṇṭhā-bhara-sphūrtyā tāṁ sākṣād iva manyamānā viśinaṣṭi | tvayā vinā na neṣyati nātivāhayiṣyati |

pūrva-rasāmṛte ca—

narma-karmaṭhatayā sakhī-gaṇe

drāghayaty aghaharāgrataḥ kathām |

gucchaka-grahaṇa-kaitavād asau

gahvaraṁ druta-pada-kramaṁ yayau || [bha.ra.si. 2.4.154]

lalita-mādhave ca—

svāntaṁ hanta mamāntarīṇa-viraha-jvālā-jaṭālaṁ kṣaṇād

utkaṇṭhā-nikuramba-cumbitam idaṁ kumbha-stani kṣubhyati |

tenāntar nava-vibhrama-stavakinī dṛṣṭiṁ sudhā-syandinīṁ

bhrāmyad bhaṅgura-cilli-lāsya-laharī-sambādham uttambhaya || [la.mā. 8.12]

yamunopavane bhavad-vidhābhir

vividhaiḥ kelibhir asmṛtāparāṇi |

punar apy atulotsavāni rādhe

bhavitāraḥ kim u tāni vāsarāṇi || [la.mā. 9.48]

amarau ca—

urasi nihitas tāro hāraḥ kṛtā jaghane ghane

kalakalavatī kāñcī pādau kvaṇan-maṇi-nūpurau |

priyam abhisarasyevaṁ mugdhe samāhata-ḍiṇḍimā

yadi kim adhika-trāsotkampaṁ diśaḥ samudīkṣase || [amaru 31]

gītāvalau ca—

kiṁ vitanoṣi mudhāṅga-vibhūṣaṇa-kapaṭenātra vighātam |

soḍhum ahaṁ samayasya na samprati śaktā lavam api pātam ||

gokula-maṅgala-vaṁśī-

dhvanir udgarjati vana-gataye smara-bhūpati-śāsana-śaṁsī ||dhruva||

mādhava-caraṇāṅguṣṭha-nakha-dyutir ayam udayati hima-dhāmā |

mā gurujana-bhayam udgira muhur iyam abhavaṁ dhāvita-kāmā ||

taṁ sevitum iha paśya sanātana-paramāraṇya-javeśam |

gopa-vadhū-tatir iyam upasarpati bhānu-sutā-taṭa-deśam || [gītāvali 19]

vilāsa-mañjaryāṁ ca—

śyāmala-sundara-sauhṛda-baddhā

kāmita-tat-pada-saṅgatir addhā |

dhairyam asau smara-vardhita-bādhā

prāpa na mandira-karmaṇi rādhā ||

taṁ kamalekṣaṇam īkṣitu-kāmā

sā cchalataḥ svayam ujjhita-dhāmā |

yāmuna-rodhasi cāru carantī

dūram avindata sundara-dantī ||

prāpyodāraṁ parimala-dhārāṁ

kaṁsārāter udayati vāte |

seyaṁ mattā diśi diśi yattā

dṛṣṭiṁ karmām akirad anamrā ||

bhṛṅgīveyaṁ tam adhika-sāraṁ

labdhvā gandhaṁ hṛdi kṛta-bandham |

vyagra-prāyā pulakita-kāyā

premodbhrāntā drutam abhiyātā || iti ||87||

—o)0(o—

|| 13.88-89 ||

atha augryam—

augryaṁ na sākṣād aṅgaṁ syāt tena vṛddhādiṣūcyate ||

yathā vidagdha-mādhave (4.50)—

navīnāgre naptrī caṭula na hi dharmāt tava bhayaṁ

na me dṛṣṭir madhye-dinam api jaratyāḥ paṭur iyam |

alindāt tvaṁ nandātmaja na yadi re yāsi tarasā

tato’haṁ nirdoṣā pathi kiyati haṁho madhupurī ||

śrī-jīvaḥ : augryaṁ caṇḍatā || navīneti | tatra naptrī dauhitrī | naptrī pautrī sutātmajā ity atra kvacit tathā vyākhyānāt | tataḥ putraiś ca pautraiś ca naptṛbhiḥ saha gotrajaiḥ [bhā.pu. 3.7.24] iti tṛtīya-skandhe bhedenopādānāc ca | yadyapi yad-dhāmārtha-suhṛt-priyātma-tanaya-prāṇāśayās tat-kṛte [bhā.pu. 10.14.35], nāsūyan khalu kṛṣṇāya [bhā.pu. 10.33.38] ity ādi rītyā śrī-kṛṣṇaṁ prati vraja-mātrasya asūyādikaṁ na sambhavaty eva, tathāpi svanaptrī-pakṣa-pātena, navīnāgre ity ādinā tasminn ākṣepaḥ para-dāra-sannikarṣa-mayam amaṅgala-mayasya mābhud ity antar vicintya tatraugryābhāso darśitaḥ ||89|| (86)

**viśvanāthaḥ : **māna-bhaṅgārthaṁ śrī-rādhā-sannidhau yatamānaṁ śrī-kṛṣṇam akasmād āyātā mukharā vīkṣya he kṛṣṇa iha strī-janānāṁ madhye tava sthitir anucitā atas tvam ito yāhīty ukte’pi dhṛṣṭatayā tasminn āyāte sā sāmarṣam āha—navīneti | naptrī mama dauhitrī, naptrī pautrī sutātmajā ity atra sutāyā ātmajety api vyākhyānāt | tataḥ putraiś ca pautraiś ca naptṛbhiḥ saha gotrajaiḥ [bhā.pu. 3.7.24] iti tṛtīya-skandhe bhedenoktatvāc ca |

nanv atra paśyantyās tavāge tiṣṭhato mama ko doṣas tatrāha—na me dṛṣṭir iti | dinasya madhye madhye-dinaṁ tad api hasantam eva taṁ punar bhīṣamāṇāha—tato’ham iti | kim iti pathi | adūre ity arthaḥ | tubhyam etat phalaṁ dātuṁ kaṁsād aśvavārān āneṣya iti bhāvaḥ ||89|| (86)

**viṣṇudāsaḥ **: athaugryam iti | tasya lakṣaṇaṁ yathā tatraiva—

aparādha-durukty-ādi-jātaṁ caṇḍatvam ugratā |

vadha-bandha-śiraḥ-kampa-bhartsanottāḍanādi-kṛt || [bha.ra.si. 2.4.155] iti |

augryam iti sākṣād aṅgaṁ na syāt, tena hetunā vṛddhādiṣu mātāmahī-śvaśrv-ādiṣu | navīneti | māninīṁ rādhāṁ nānānunaya-pāṭavena prasādya tasyā sūryārādhana-maṇḍapāṅgane madhumaṅgalena saha vartamānaṁ kṛṣṇam akasmāt tatrāgatā mukharā sa-roṣam āha | navīnā nava-yauvanā naptrī putryāḥ putrī | tataḥ kim ? ata āha—caṭula he cañcala ! nanu tvam atra sākṣād vartase, śaṅkāyāḥ ko hetuḥ ? tatrāha—na me iti dṛṣṭir netraṁ madhye-dinam iti, pāre madhye ṣaṣṭhyā vā [pā. 2.1.18] iti dvitīyā | dinasya madhye ity arthaḥ | paṭur nirmalā | yato jaratyāḥ vṛddhāyāḥ | ata eva re nandātmaja ! re ity anādara-sambodhane | yadi alindāt prāṅganāt tarasā śīghraṁ na yāsi, tato’haṁ nirdoṣā niraparādhā jātā | nanu nava-yuvarājasya mama tvayaikayā jaratyā kiṁ vāpakartuṁ śakyate ? tasmād vibhīṣikayālam | tatrāha—pathīti | haṁho iti sāmarṣāścarya-sambodhane | kiyati kiṁ pramāṇake pathi mārge ? madhupurī rājadhānī mathurā vartate iti śeṣaḥ | atra sva-naptryā rādhāyāḥ kṛṣṇād dharṣaṇa-śaṅkayā tasminn āropitenāparādha-leśābhāsena jātam ugratvaṁ mathurāyāḥ ||89||

—o)0(o—

|| 13.90 ||

atha amarṣaḥ | so’dhikṣepād, yathā śrī-daśame (10.60.44)—

tasyāḥ syur acyuta nṛpā bhavatopadiṣṭāḥ

strīṇāṁ gṛheṣu khara-go-śva-viḍāla-bhṛtyāḥ |

yat-karṇa-mūlam ari-karṣaṇa nopayāyād

yuṣmat-kathā mṛḍa-viriñca-sabhāsu gītā ||

śrī-jīvaḥ : athāmarṣa iti | adhikṣepāpamānādeḥ syād amarṣo’sahiṣṇutā | karkaśa-parihāsaṁ vidhāya śrī-kṛṣṇenodvejitāyā rukmiṇyā vacanam | tasyā syur acyuteti ||90|| (87)

viśvanāthaḥ : amarṣo’dhikṣepāpamānāder asahiṣṇutā ||90|| (87)

**viṣṇudāsaḥ : **athāmarṣa iti | tasya lakṣaṇaṁ yathā tatraiva—

adhikṣepāpamānādeḥ syād amarṣo’sahiṣṇutā ||

tatra svedaḥ śiraḥ-kampo vivarṇatvaṁ vicintanam |

upāyānveṣaṇākrośa-vaimukhyottāḍanādayaḥ || [bha.ra.si. 2.4.159-160] iti |

so’dhikṣepād yatheti | tasyāḥ syur iti | śrī-rukmiṇyāḥ roṣa-miśra-vāk-pīyūṣaṁ pātu-kāmena śrī-kṛṣṇena sudurmarṣa-parihāse kṛte sati taṁ satyaṁ matvā sā prathamaṁ mūrcchitābhūt | tad-anu atisambhrameṇa tena sāntvitā satī pratyekaṁ tad-durvacana-pratyākhyāna-pūrvakaṁ sva-niścayaṁ draḍhayantī tac-caraṇāravinda-vimukhā strīr nindati | acyuta he apracyuta-sarvaiśvarya-nityānandānanta-guṇa-rūpa-mādhuryādi-paripūrṇa ! ari-karṣaṇa śatru-nāśana ! rāja-putrīpsatā bhūpaiḥ [bhā.pu. 10.60.10] ity ādinā bhavatā ye upadiṣṭāḥ nṛpā rājānaḥ te tasyā patayaḥ syuḥ | yat yasyāḥ karṇa-mūlaṁ karṇa-parisaram api yuṣmat-kathā nopayāyāt na prāpnuyāt | kimbhūtā kathā ? mṛḍo rudraḥ viriñcir brahmā tayoḥ sabhāsu gītā | te nṛpāḥ kimbhūtāḥ ? strīṇāṁ gṛheṣu kharā gadarbhā iva bhāra-mātra-vāhakāḥ, gāva iva nirantara-kṛṣyādiṣu pariśrama-khinnāḥ | śvāna ivāvajñātāḥ | viḍālā iva dīnāḥ ucchiṣṭa-bhojinaś ca | bhṛtyāḥ sevakā ivājñādhīnāḥ |

pūrva-rasāmṛte ca (2.4.161) vidagdha-mādhavīyaṁ padyaṁ, yathā—

nirdhautānām akhila-dharaṇī-mādhurīṇāṁ dhūrīṇā

kalyāṇī me nivasati vadhūḥ paśya pārśve navoḍhā |

antargoṣṭhe caṭula naṭayann atra netra-tribhāgaṁ

niḥśaṅkas tvaṁ bhramasi bhavitā nākulatvaṁ kuto me || [vi.mā. 2.53] ||90||

—o)0(o—

|| 13.91 ||

apamānād, yathā vidagdha-mādhave (4.39)—

bāle vallava-yauvata-stana-taṭī-dattārdha-netrāditaḥ

kāmaṁ śyāma-śilā-vilāsi-hṛdayāc cetaḥ parāvartaya |

vidmaḥ kiṁ na hi yad vikṛṣya kulajāḥ kelibhir eṣa striyo

dhūrtaḥ saṅkulayan kalaṅka-tatibhir niḥśaṅkam unmuñcati ||

śrī-jīvaḥ : yadyapi bāle iti sakhyā evāmarṣo na tu nāyikāyās tathāpi tasyā apy amarṣeṇa tasyā ratiḥ puṣyata iti yuktam evodāharaṇam | evaṁ pūrvatra paratra ca jñeyam | kalaṅka-tatibhiḥ saṅkulayann ity anvayaḥ | malinī-kurvann ity arthaḥ ||91|| (88)

**viśvanāthaḥ : **śrī-kṛṣṇa-parihāsenādhikṣiptā śrī-rukmiṇī sākṣepam āha—nṛpāś caidya-śālvādayo nṛpā api, anyatra śūrā api strīṇāṁ gṛheṣu antaḥ-pureṣu svarādyā iva | tat-tad-dharmiṇo bībhatsā ity arthaḥ | yasyāḥ karṇayor mūlam api īṣad api | he arikarṣaṇa mānaṁ pravartayantī lalitā śrī-rādhām āha—vallava-yauvaneti | bahu-vallabhatvena kāma-mātra-tātparyakatvena | prema-śūnyād iti bhāvaḥ | tatrāpi śyāma-śileva vilāsa-varṇato draḍhimnā ca śobhamānaṁ hṛdayaṁ yasya tasmād iti praṇayi-janakaṣṭa-darśane’py adruta-hṛdayād iti bhāvaḥ | parāvartayety aparāmarśena pūrvaṁ praveśitam api cittaṁ sampraty api pariṇāma-darśinī bhūtvā nivartaya iti bhāvaḥ | kiṁ cātra mad-vāci sandeho naiva kartavya ity āha—vidma ity ādi | saṅkulayan vyāptīkurvan | niḥśaṅkam iti | hanta hanta āsāṁ loka-dharmāv ubhāv api mayā vidhvastau tathāpi punaḥ sthavira-santāpena jvālena para-loke kā gatir me bhaviṣyatīti bhayam apy asya nāstīti bhāvaḥ ||91|| (88)

**viṣṇudāsaḥ : **apamānād, yatheti | bāle iti | candrāvalyā saha rātrau krīḍitvā prātaḥ śrī-rādhāyāḥ sūryārādhana-vedī-parisaram āsādya śaṭhatām āśritasya śrī-kṛṣṇasya sāṭopa-kapaṭa-vacana-paripāṭībhis tasya nirdoṣatāṁ niścitya prasannāyāṁ sa-priya-sakhyāṁ śrī-rādhāyāṁ satyām akasmāt tatropasthitasya madhumaṅgalasya pramādoktyā sandigdha-manastvena punar vismaya-viṣādākrāntāyāṁ tasyāṁ lalitā tasya vihāra-cihnāni tat-tad-avayaveṣv anusandhāya sa-roṣaṁ tam ākṣipantī śrī-rādhāṁ nivartayati |

bāle ajñe he rādhe ! ito’smāt śrī-kṛṣṇāt sakāśāt cetaḥ cittaṁ parāvartaya nivartaya | tatra bahutra ratitvād anavasthitātmatva-kaṭhinatvād utpādaka-hetu-garbha-viśeṣaṇa-dvayam āha | kimbhūtāt ? vallava-yauvatasya gopa-taruṇī-gaṇasya yāḥ stana-taṭyaḥ kuca-parisarās tāsu dattam arpitam ardha-netram asamyak-locanam apāṅga iti yāvat yena tasmāt | punaḥ kimbhūtāt ? śyāma-śilā suṣṭhu kaṭhina-kṛṣṇa-varṇa-pāṣāṇa-viśeṣas tadvad vilāsi varṇato draḍhimṇā ca virāji śobhamānaṁ hṛdayaṁ yasya tasmāt | smṛtim abhinīya tasya dhūrtatvam āśaṁsantī tad eva prapañcayati—vidmaḥ kiṁ na hi na jānīmaḥ kiṁ ? api tu vayaṁ bahuśo’nubhūya jānīma eva | kiṁ tat ? yat kulajāḥ striyaḥ strī kelībhir nānā-prakāra-veṇu-vādana-cāturī-kaṭākṣāvalokādibhiḥ karaṇa-bhūtābhiḥ eṣa dhūrtaḥ sādhvī-gaṇa-vañcakaḥ vikṛṣya svābhimukhata ākṛṣya kalaṅka-tatibhir lokāpavāda-śreṇibhiḥ saha saṅkulayan melayan paścāt sādhitārthaḥ san niḥśaṅkam yathā syāt tathā ut uccair muñcati santyajati |

pūrva-rasāmṛte ca, yathā—

kadamba-vana-taskara drutam apehi kiṁ cāṭubhir

jane bhavati mad-vidhe paribhavo hi nātaḥ paraḥ |

tvayā vraja-mṛgī-dṛśāṁ sadasi hanta candrāvalī

varāpi yad ayogyayā sphuṭam adūṣi tārākhyayā || [bha.ra.si. 2.4.162]

ādi-śabdād vañcanād api, tatraiva (2.4.163)—

pati-sutānvaya-bhārtṛ-bāndhavān

ativilaṅghya te’nty acyutāgatāḥ |

gati-vidas tavodgīta-mohitāḥ

kitava yoṣitaḥ kas tyajen niśi || [bhā.pu. 10.31.16] iti |

alaṅkāra-kaustubhe ca—

dhik prema bhavataḥ kṛṣṇa vakṣasaḥ sahajaḥ sakhā |

yat-pādālaktakais tasyā kaustubho’py adharī-kṛtaḥ || [a.kau. 5.173] ||91||

—o)0(o—

|| 13.92 ||

atha asūyā | sā saubhāgyena, yāthā śrī-daśame (10.30.32)—

imāny adhika-magnāni padāni vahato vadhūm |

gopyaḥ paśyata kṛṣṇasya bhārākrāntasya kāminaḥ ||

śrī-jīvaḥ: asūyā parodaye dveṣaḥ ||92|| (89)

viśvanāthaḥ : asūyā parodaye dveṣaḥ | rāsāntardhāne śrī-kṛṣṇam anviṣyantīnāṁ gopīnāṁ madhye padmāyā āhuḥ—vadhūṁ śrī-rādhām | he gopya iti | yuṣmad-vidhāḥ premavatīr api tyaktvā vadhūṁ vahataḥ kāmina iti samprayoga-mātra-tātparyasyety arthaḥ ||92|| (89)

**viṣṇudāsaḥ : **athāsūyeti | asyā lakṣaṇaṁ yathā tatraiva—

dveṣaḥ parodaye’sūyānya-saubhāgya-guṇādibhiḥ |

tatrerṣyānādarākṣepā doṣāropo guṇeṣv api |

apavṛttis tiro-vīkṣā bhruvor bhaṅguratādayaḥ || [bha.ra.si. 2.4.164] iti |

sā saubhāgyena yatheti | imānīti | rāse’ntarhitena śrī-kṛṣṇena saha gatāyāḥ śrī-rādhāyāḥ saubhāgya-viśeṣaṁ śrī-kṛṣṇasya vana-pradeśe suṣṭhu-magna-pada-cihnāvalokanād evāvadhārya tam asahamānās tad-anveṣaṇa-parāyaṇā anyā vraja-devyaḥśrī-kṛṣṇāyāsūyanti | imāni dṛśyamānāni padānām adhika-magnatve hetuḥ padāni bhārākrāntasyeti | tatrāpi hetuḥ—vadhūṁ vahata iti | tad api kutaḥ ? yato kāminaḥ kāma-paravaśatayā straiṇasyety arthaḥ ||92|| (89)

—o)0(o—

|| 13.93 ||

yāthā vā, tatraiva (10.21.9)—

gopyaḥ kim ācarad ayaṁ kuśalaṁ sma veṇur

dāmodarādhara-sudhām api gopikānām |

bhuṅkte svayaṁ yad avaśiṣṭa-rasaṁ hradinyo

hṛṣyat-tvaco’śru mumucus taravo yathāryāḥ ||

śrī-jīvaḥ: he gopyaḥ ! veṇur ayaṁ kiṁ kuśalaṁ puṇyam ācarat | yady asmāt gopikānāṁ svam api dhana-rūpam api dāmodarādhara-sudhāṁ bhuṅkte | strī-jātiś ced atanurāgeṇa parāsāṁ patyur adhara-sudhāṁ bhuṅkte nāma, so’yaṁ veṇuḥ puruṣa-jātīyas tatrāpi kathaṁ tāṁ bhuṅkte iti tu veṇu-śabdābhiprāyeṇa tatropahāsaḥ | tatra ca svayam ātmanaiva bhuṅkte kasyāścid api gopikāyās tal-leśa-prāpty-abhāvāt tatrāpi āścaryam iti bhāvaḥ | aho āstāṁ tad api | yasyāvaśiṣṭo bhukta-tyakto yo rasaḥ taṁ parama-pavitrā hradinyo’pi bhuñjate samāsvādya phullā bhavanti | aho tad api āstām | tasya veṇos tādṛśa-mahima-darśanāt tad-gātra-prāyās taravo’py aṅkurādi-miṣeṇa hṛṣyat-tvaco romaharṣa-yuktā madhu-miṣeṇāśru mumucur muñcantīty arthaḥ | tad etaṁ tasyānyāyam api na gaṇayantīti bhāvaḥ | tatra ca yathā āryāḥ kecid ātma-gotraja-mahima-darśanena tat-tad-bhāvān dadhati | tatheti teṣām anāryatvaṁ vyañjitam ||93|| (90)

viśvanāthaḥ: asūyāyāḥ sva-svāmi-jana-viṣayatvenaiva prasiddhatvāt | atra tu kāmina iti padena tasyāḥ śrī-kṛṣṇa-viṣayatvenaiva spaṣṭatvād aparituṣyann āha yathā veti | pūrvāhne gāś cārayataḥ śrī-kṛṣṇasya veṇum ākarṇya gopyaḥ parasparam āhuḥ | he gopyaḥ ! veṇuḥ kiṁ svit kuśalaṁ puṇyam ācarat | yad vā, kiṁ maṅgalam ācarat, api tu na kim api | sthāvara-jātitvenaiva lakṣyata iti bhāvaḥ | tad api dāmodarasyādhara-sudhāṁ bhuṅkte iti kathaṁ vayaṁ soḍhuṁ prabhavāma iti bhāvaḥ | tatra hetuḥ—gopikānām iti | adhara-sudhāyāṁ hi gopikānām asmākam eva svatvaṁ śrī-kṛṣṇasya gopatvāt puruṣatvāc ca | asmākaṁ gopītvāt strītvāc ceti nyāya-prāpteḥ | nityaṁ rātrāv asmābhiḥ saṁbhujyamānatvāc ca | veṇus tu vijātīyas tatrāpi śrī-kṛṣṇa-ramitatvam ātmano matvā śrī-kṛṣṇa-preyasītvābhimānaṁ dhatte | tatrāpi dhārṣṭyena punaḥ pauruṣam āviṣkṛtya sambhuṅkte | tatrāpi parakīyaṁ dhanam | tatrāpi na cauryeṇa, kintu dhana-svāminīr asmān phutkāreṇa jñāpayitvaiva |

kiṁ vā, nāyaṁ phutkāraḥ, kintu sva-sambhogotthaṁ bhaṇitam eva | tac cāsmān śrāvayitvaiva| tatrāpi na viśiṣṭo nāvaśiṣṭo rasaḥ kiñcin-mātro’pi yatra tad yathā syāt tathā bhuṅkte | vaṣṭi bhāgurir al-lopam ity ādinā a-kāra-lopaḥ | dhana-svāminīnām asmākaṁ kṛte sva-bhuktāvaśiṣṭam api na kiñcid rakṣatīty aho dhārṣṭyam iti bhāvaḥ | kiṁ ca, tad-deśa-vartinaḥ sarva eva janās tādṛśā evety āhuḥ—yat yato’dhara-sudhā-bhogāt taṁ vīkṣyety arthaḥ| hradinyo nadyo hṛṣyat-tvaca utphulla-kamalādi-miṣeṇa pulakavatyo babhūvuḥ | taravo makaranda-miṣeṇāśru mumucuḥ | yathāryā sādhavo’śru-pulakādimanto bhagavad-guṇānuvādād bhavanti tathaiva te veṇor bhaṇitādibhiḥ | hradinyo’sya sakhyaḥ | taravo’sya sakhāyo dūtā eveti | veṇu-hradinī-taravaḥ sarv evāsmākaṁ vairiṇa eveti bhāvaḥ ||93||

viṣṇudāsaḥ: kaimutyika-nyāyenāsūyāyā anāspade’cetana-padārthe’pi tāṁ vaktum udāharaṇāntaram āha yathā veti | gopya iti gocāranāya śrī-kṛṣṇe vṛndāvanaṁ praviṣṭe sati tena vāditasya veṇor madhura-dhvanim ākarṇyānanda-mohitā kācid vraja-devī tasya bhāgyātiśayaṁ śaṁsantī bhaṅgyā taṁ prati asūyām evāviṣkaroti | gopyaḥ ! he sakhyaḥ ! ayaṁ veṇuḥ kiṁ kuśalaṁ maṅgalaṁ puṇyam iti yāvad ācarat kṛtavān yat yasmāt gopīnām evāsvādyaṁ dāmodarādhara-sudhāṁ tā anādṛtya svayam eva bhuṅkte | tac cāvaśiṣṭa-rasaṁ drava-mātraṁ yathā syāt tathā mādhuryaṁ tu samyag bhuṅkte eva | dāmodareti adhara-sudhāyā anya-sudhāto vailakṣaṇyam api-śabdenaiva vyaktam | yato yāsāṁ payasā puṣṭas tā mātṛ-tulyā hradinyaḥ kālindādyāḥ saritaḥ vikasita-kamala-vana-miṣeṇa romāñcitā lakṣyante | yeṣāṁ vaṁśe jātas te taravo’pi madhu-dhārā-vyājenānandāśrūṇi mumucuḥ, yathā āryāḥ kula-vṛddhāḥ sva-vaṁśe bhagavat-sevakaṁ dṛṣṭvā romāñcitāḥ santo’śrūṇi muñcanti tadvat ||93||

—o)0(o—

|| 13.94 ||

yathā vā—

**kṛṣṇādhara-madhu-mugdhe **

pibasi sadeti tvam unmadā mā bhūḥ |

**muralī-bhukta-vimukte **

rajyati bhavatīva kā tatra ||

**śrī-jīvaḥ : **kṛṣṇādhareti | vacanam apiy anurāga-vaicityena pūrvavan muralyās tad-adhara-pānaṁ niścitya ||94|| (91)

**viśvanāthaḥ : **acetane veṇav asūyā hi na phalavatī bhavatīti punar apy aparituṣyann āha—yathā veti | kācin madhupānonmattā gopī pathi sva-vivakṣāṁ vraja-devīṁ kāñcid vīkṣya unmādenaiva tasyā śrī-kṛṣṇa-sambhogam anumāya sāsūyam āha—he mugdhe ! tvaṁ śrī-kṛṣṇādhara-madhu sadā pibasi ity unmadā utkṛṣṭa-garvā mā bhūḥ | asmābhis tu tad apavitraṁ jñātvā parityaktam evety āha—muralyā ādau bhuktaṁ, paścād vimuktaṁ tyaktaṁ yat tasminn adhara-madhuni | he mugdhe ! iti ucchiṣṭa-pānato’pi garvodrekād iti bhāvaḥ ||94|| (91)

**viṣṇudāsaḥ : **evaṁ pakṣa-dvaye kramāt kṛṣṇa-viṣayā cāsūyoktā | tatra prathama-padye yadyapi aucityād viśeṣato’sya preyasī-viṣayā sā gūḍhāsty eva tathāpi prakaṭam ākhyātuṁ punar apy udāharaṇāntaram ārabhate—yathā veti | kṛṣṇeti | śrī-kṛṣṇa-cumbana-janita-kṣatādharāṁ kāñcid vraja-sundarīṁ nirīkṣya tat-saubhāgyam asahamānā kācit tat-pratipakṣā tāṁ prati sāsūyam āha | mugdhe he mūḍhe ! muralyā ucchiṣṭa-pānato’pi garvātiśayatvāt | kṛṣṇasyādhara-madhu karma, unmadā udgato mado yasyāḥ sā | mā bhūḥ na bhava | nanu bhavādṛśīnāṁ parama-durlabhaṁ tat, kim iti tat-prāptyā garvitā na syāt ? tatrāha—muralīti | muralyā ādau bhuktam āsvāditaṁ paścād yatheeṣam āpīya vimuktaṁ tyaktaṁ yat tasmin tad-adhara-madhuni yathā bhavatī rajyati kṛtārthaṁ-manyatayā āsajjate, tathānyā kā tatra rajyati, api tu na kāpīty arthaḥ ||

pūrva-rasāmṛte’pi (2.4.165)—

mā garvam udvaha kapola-tale cakāsti 


kṛṣṇa-svahasta-likhitā nava-mañjarīti |


anyāpi kiṁ na sakhi bhājanam īdṛśīnāṁ


vairī na ced bhavati vepathur antarāyaḥ || [padyā. 302]

atraiva śrī-daśama-skandha-padyaṁ ca, yathā—

tasyā amūni naḥ kṣobhaṁ kurvanty uccaiḥ padāni yat |


yaikāpahṛtya gopīnāṁ raho bhuṅkte’cyutādharam || [bhā.pu. 10.30.30] iti ||94||

—o)0(o—

|| 13.95 ||

guṇena, yathā—

tvatto’pi mugdhe madhuraṁ sakhī me

vanya-srajaṁ sraṣṭum asau pravīṇā |

nāsyāḥ karau siñcati ced udīrṇā

nirudhya dṛṣṭiṁ praṇayāśru-dhārā ||

śrī-jīvaḥ : na vyākhyātam.

**viśvanāthaḥ : **sva-nirmita-vana-mālā-ślāghana-parāṁ padmāṁ viśākhāyāḥ sakhī kācid āha—vanya-srajaḥ karma-bhūtāḥ praṇayāśru-dhāreti | vanamālānām amātreṇaiva vanamālinaḥ smṛtvā sadyaḥ-premodayāt | tena tvaṁ prema-śūnyeti dhvanitam ||95|| (92)

**viṣṇudāsaḥ : **guṇena yatheti | tvatta iti | kadācit śrī-kṛṣṇārtham ekām atisundara-vana-mālāṁ viracayya tat-ślāghana-parāṁ padmāṁ vilokya tatrākṣamā kaśit viśākhāyāḥ priya-śiṣyā tāṁ rpati sāsūyam uvāca | mugdhe he mat-sakhī-guṇānabhijñe ! madhuraṁ sundaraṁ yathā syāt vanya-srajaṁ vanyā vanodbhavā cāsau srak mālā ca tāṁ sraṣṭuṁ nirmātum asau mama sakhī viśākhā pravīṇā nipuṇā, kintu ced yadi asyā mama sakhyāḥ udīrṇā udgatā praṇayāśru-dhārā prema-ja-nayana-jala-paramparā kartrī karau karma-bhūtau na siñcati nāplāvayati | kiṁ kṛtvā ? dṛṣṭiṁ netram api nirudhya ācchādya | atra vanya-srajam iti vana-mālitvena prasiddhyā tasyā śrī-kṛṣṇa-sambandhitvaṁ lakṣyate | tena ca tan-nirmāṇārambhe śrī-kṛṣṇa-sphūrti-mātreṇaiva etādṛśa-praṇayāśrūṇām ucchalanāt sva-sakhyāḥ kṛṣṇa-viṣayaka-praṇayātiśayo dhvanitaḥ ||95||

—o)0(o—

|| 13.96 ||

atha cāpalyam | tad rāgeṇa, yathā—

phullāsu gokula-taḍāga-bhavāsu keliṁ

niḥśaṅkam ācara ciraṁ vara-padminīṣu |

mṛdvīm alabdha-kusumāṁ nalinīṁ tvam enāṁ

mā kṛṣṇa-kuñjara kareṇa parispṛśādya ||

śrī-jīvaḥ : cāpalyaṁ citta-lāghavam | phullāsv iti | atrālabdha-kusumām ity etat-padaṁ śliṣṭam iva cāpalāya kalpate sma | tatra caināṁ svam evopadiṣṭam | yad vā, nāyaka-cāpalam evedam udāhṛtam | viśeṣeṇa bhrama-bhṛtāṁ kiñcid apy anusandhātum asamarthānāṁ tataś ca rahasīva parirambhādikaṁ nāyuktaṁ cāpalaṁ tu vyaktam eveti bhāvaḥ ||96|| (93)

viśvanāthaḥ : cāpalaṁ citta-lāghavam agāmbhīryam iti yāvat | mahā-rāsa-prasaṅga-bhūtāyāṁ vana-vihāra-līlāyāṁ kandarpa-vilāsotsukaṁ śrī-kṛṣṇaṁ vārayantī lalitā prāha—phullāsv iti | nalinī-pakṣe alabdha-kusumām iti | kusumaṁ vinā kevala-patra-mayyā nalinyā tava katarad vā prayojanam | śrī-rādhā-pakṣe kusuma-padenātiśayoktyā spaṣṭa-yauvanam eva vyajyate | tena vinā mahā-tāruṇyonmattasya tava rādhayā kiṁ prayojanam iti bhāvaḥ | spaṣṭa-yauvanāyā api śrī-rādhāyās tathātvenoktiḥ strīṇāṁ svabhāva evāyam avahitthā-maya iti jñāpayati | kiṁ cātra kusuma-padena śleṣeṇānyo bībhatsito’rtho na vyañjitavyaḥ sarvāsām eva vraja-bālānāṁ śrī-kṛṣṇa-nitya-saṅgārthaṁ yogamāyayaiva strī-dharma-rūpasya rajasaḥ sarvathaivānutpāditatvāt | prakṛte’rthe ca rajasvalā kiṁ punaḥ sambhogānukūlā bhavatīti tan-niṣedho’pi nopapadyate svid iti ca vicāryam ||96|| (93)

viṣṇudāsaḥ : atha cāpalam iti | asya lakṣaṇaṁ ca tatraiva—

rāga-dveṣādibhiś citta-lāghavaṁ cāpalaṁ bhavet |


tatrāvicāra-pāruṣya-svacchandācaraṇādayaḥ || [bha.ra.si. 2.4.168] iti |

tad rāgeṇa yatheti | phullāsv iti | lalitayā saha sūryārādhana-vyājena śrī-vṛndāvanam āgatāṁ rādhāṁ dṛṣṭvā tāṁ spraṣṭum utsukaḥ śrī-kṛṣṇaṁ prati lalitā śleṣokti-bhaṅgyāsyā aprauḍhitvānyāspṛṣṭatva-komalatvādi-jñāpanayā vastuto’rpayanty api bahir vārayantīva kuñjara-vyapadeśena sa-cāpalam uvāca | kṛṣṇa eva kuñjaraḥ karī he tathā-bhūta ! niḥśaṅkam yathā syāt tathā tvaṁ gokulaṁ vraja eva taḍāgaḥ saraḥ tasmin bhava utpattir yāsāṁ tāsu vara-padminīṣu śreṣṭha-kamala-latāsu, pakṣe, parama-sundara-padminī-jātiṣu śrī-gopa-subhrūṣu yataḥ phullāsu puṣpitāsu, pakṣe puṣpa-śabdasyaivānyārthatvāt gūḍhābhiprāyato vyāhṛtaḥ | kintu nalinīṁ padminīṁ padma-latāṁ, pakṣe, padminī-jātim enāṁ mama sakhīṁ śrī-rādhām | kareṇa śuṇḍena, pakṣe, pāṇinā mā parispṛśa na saṁspṛśa | pakṣe apa-parī varjane iti parir niṣedhārthaḥ, na spṛśa iti na, kintu spṛśety arthaḥ | tām eva hetu-garbha-viśeṣaṇābhyāṁ vyañjayati—mṛdvīṁ komalāṁ tathā alabdham aprāptam, anuditaṁ kusumaṁ puṣpaṁ yasyāṁ tāṁ, pakṣe pūrvavat gūḍhābhiprāyāt śleṣoktiḥ | rajo guṇe ca strī-puṣpe iti nānārthe | rajo’yaṁ rajasā sārdhaṁ strī-puṣpa-guṇa-dhūliṣu iti ajaye’pi rajaḥ-śabdasya paryāye strī-puṣpatva-prasiddheḥ | yadyapi tāsāṁ parama-vrīḍā-śīlānām etādṛk dhārṣṭyam ayuktaṁ, tad-agratas tathāpi cāpalasya rāgodbhavatvāt pratipadaṁ śleṣeṇaiva kathanāc ca na doṣaḥ, tatrāpi sākṣād anūktvā vyapadeśenaivoktatvāt | sutarām eva doṣa-leśo’pi nāśaṅkanīyaḥ, pratyuta tat-kaumalyādi-guṇa-prakāśanād vāstavārthe guṇa evātra jñeyaḥ ||96||

—o)0(o—

|| 13.97 ||

yathā vā, śrī-gīta-govinde (1.49)—

rāsollāsa-bhareṇa vibhrama-bhṛtām ābhīra-vāma-bhruvām

abhyarṇaṁ parirabhya nirbharam uraḥ premāndhayā rādhayā |

sādhu tvad-vadanaṁ sudhā-mayam iti vyāhṛtya gīta-stuti-

vyājād udbhaṭa-cumbitaḥ smita-manohāri hariḥ pātu vaḥ ||

śrī-jīvaḥ : na vyākhyātam.

**viśvanāthaḥ : **nāyikā-viṣayaṁ nāyaka-cāpalyam udāhṛtya nāyaka-viṣayaṁ ca tan-mukhyam udāharati—yathā veti | mahānubhāva-kavi-cūḍāmaṇiḥ śrī-jayadevo varṇayati—rāseti | pravartamānena mahā-rāsollāsasyātiśayena tumula-nṛtya-gīta-vādya-rasānanda-nimagnānām ābhīra-vāmabhruvāṁ vibhrama-bhṛtām sva-sva-vilāsam eva guṇa-cāturyāviṣkāreṇa dadhatīnāṁ puṣyantīnāṁ ca tena cānyānusandhāna-rahitānāṁ tāsām abhyarṇe nikaṭa eva śrī-rādhayā gīta-stuti-vyājād aho tvam atidhanyo’si yad aśruta-cara-mādhuryam evaṁ gāyasi tat tubhyam ahaṁ kiṁ pāritoṣikaṁ dāsyāmīti svasya sabhyatvena gānāsvādam abhinīya tat-santoṣeṇaivoro vakṣaḥ-sthalaṁ nirbharaṁ gāḍhaṁ parirabhya udbhaṭaṁ yathā syāt tathā cumbitaḥ | nanu tad api parama-lajjāvatyās tasyā katham evaṁ yujyate ? ity ata āha—premāndhayeti | premotthaṁ cāpalyam evātra hetur iti bhāvaḥ ||97|| (94)

**viṣṇudāsaḥ : **pūrvodāhṛta-padyasya pramāṇam iva nikhila-san-maṇḍalī-pūjya-caritānāṁ śrī-jayadeva-caraṇānāṁ tad-varṇanam udāhartum āha—yathā veti | rāsollāseti | prathama-maṅgalācaraṇam idaṁ padyam | anyathā vipralambha prasaṅge sambhogasyāsambhavāt | ata eva līlā-krame’nanvitam asya | hariḥ śrī-kṛṣṇo vo yuṣmān pātu rakṣatu | kimbhūtaḥ ? “he hare ! yenaivaṁ sumadhura-svara-jāti-tālādibhir gītaṁ gāyasi | tad-vadanaṁ tava sādhu atisundaraṁ sudhā-mayam amṛta-svarūpaṁ ca” iti gīta-stuti-vyājāt gāna-ślāghana-miṣeṇa vyāhṛtya procya śrī-rādhayā kartryā cumbitaḥ, ata eva smitena manda-hāsyena manohārī sarvāsām eva mano hartuṁ śīlaṁ yasya saḥ | kutra kiṁ kṛtvā ? rāsollāsānāṁ yo bharaḥ atiśayas tena vibhramaṁ vilāsaṁ bibhratīti vibhrama-bhṛtaḥ, praviṣṭena gṛhītānāṁ kaṇṭhe sva-nikaṭaṁ striyaḥ yan manyeran [bhā.pu. 10.33.3-4] ity ādi rītyā ānanda-sindhu-magnatvāt parasparānusandhāna-rahitās tāsām ābhīra-vāmabhruvāṁ gopa-sundarīṇām abhyarṇe nikaṭe nirbharaṁ gāḍhaṁ yathā syāt tathā uraḥ śrī-harer vakṣaḥ parirabhya āliṅgya |

nanu parirambhaṇa-cumbanayor atirahasya-līlātvād abhīrī-vṛnda-purataḥ kim iti sā vidagdha-taruṇī-gaṇa-cūḍāmaṇir evaṁ kṛtavatī ? ity atra sarvatra hetuṁ vadan viśinaṣṭi | premāndhayeti premṇā ānandātiśayollāsāt sādhāraṇāpattyā sva-para-bheda-niyama-rahitayeti sarvam anavadyam|

pūrva-rasāmṛte (2.4.169) ca—

śvo-bhāvini tvam ajitodvahane vidarbhān


guptaḥ sametya pṛtanā-patibhiḥ parītaḥ |


nirmathya caidya-magadheśa-balaṁ prasahya 


māṁ rākṣasena vidhinodvaha vīrya-śulkām || [bhā.pu. 10.52.41] iti ||97||

—o)0(o—

|| 13.98 ||

**dveṣeṇa, **yathā—

yātu vakṣasi harer guṇa-saṅga-

projjhitā layam iyaṁ vana-mālā |

yā kadāpy akhila-saukhya-padaṁ naḥ

kaṇṭham asya kuṭilā na jahāti ||

śrī-jīvaḥ : layaṁ yātv ity anvayaḥ ||98|| (95)

viśvanāthaḥ : śrī-kṛṣṇaṁ dūrād vilokya mādanākhya-mahā-bhāvavatī śrī-rādhā vana-mālāṁ dviṣantī lalitāṁ praty āha—yātv iti | layaṁ nāśāṁ mokṣaṁ ca yātu prāpnomatu | guṇaḥ sūtraṁ sattvādiś ca | atra vana-mālāṁ prati dveṣaṇābhiśāpa eva gāmbhīrya-bhāva-rūpaṁ cāpalaṁ vyanakti ||98|| (95)

**viṣṇudāsaḥ : **dveṣeṇa yatheti | yātv iti | vana-mālāyā avirata-śrī-kṛṣṇāṅga-sāhityam asahamānā tāṁ prati dveṣeṇa śrī-kṛṣṇasya sākṣād eva lalitā tasyai śapate | guṇānāṁ sattvādīnāṁ, pakṣe sūtrāṇāṁ yaḥ saṅgas tena projjhitā tyaktā satī layaṁ mokṣaṁ, pakṣe vināśam | nanu kim anayā vo’parāddhaṁ yenaivaṁ śapase ? ity ata āha—yā vana-mālā no’smākam akhilāni yāni saubhāgyāni teṣāṁ padam āśrayam asya hareḥ kaṇṭhaṁ kadāpi na jahāti muñcati yataḥ kuṭilā|

pūrva-rasāmṛte, yathā—

vaṁśī pūreṇa kālindyāḥ sindhuṁ vindatu vāhitā |


guror api puro nīvīṁ yā bhraṁśayati subhruvām || [bha.ra.si. 2.4.170] iti |

amarau ca—

varam asau divaso na punar niśā 


nanu niśaiva varaṁ na punar divā |


ubhayam etad upaitv athavā kṣayaṁ


priya-janena na yatra samāgamaḥ || [amaru 60] ||98||

—o)0(o—

|| 13.99 ||

atha nidrā | sā klamena, yathā—

śvāsa-spandana-bandhurodara-talaṁ puṣpāvalī-srastara-

nyañcan-mauktika-hāra-yaṣṭi kalayan nīvīṁ manāg ākulām |

klāntaḥ keli-bharād uroja-kalasīm ābhīra-vāma-bhruvaḥ

kalyāṇīm upadhāya sāndra-pulakām adrau nidadrau hariḥ ||

śrī-jīvaḥ : bandhuraṁ tu natonnatam | srastaraḥ śayyā-bhedaḥ | strī-kaṭī-vastra-bandhe’pi nīvī paripaṇe’pi ca iti nānārtha-vargāt | eṣābhīra-vāma-bhruva eveti gamyate | tāṁ kalayan spṛśann evety āsakti-viśeṣo vyañjitaḥ | upadhāya upadhānaṁ kṛtvā ||99|| (96)

viśvanāthaḥ : nidrā citta-nimīlanam | vṛndā nāndīmukhīṁ pratyāha—śvāseti | bandhuraṁ tu natonnatam | srastaraḥ śayyā | nīvīṁ śrī-rādhāyā eva | strī-kaṭī-vastra-bandhe’pi nīvī paripaṇe’pi ca iti nānārtha-vargāt | tāṁ kalayan gṛhṇan jaghana-deśān niṣkāsya sva-hastenaiveti jñeyam | uroja-kalasīm upadhāya upadhānaṁ kṛtvā sāndra-pulakām iti śrī-rādhāyā jāgaro nidrāyām apy ānandotthaḥ pulako vā jñeyaḥ ||99|| (96)

**viṣṇudāsaḥ **: atha nidreti | asyā lakṣaṇaṁ yathā tatraiva—

cintālasya-nisarga-klamādibhiś citta-mīlanaṁ nidrā |


tatrāṅga-bhaṅga-jṛmbhā-jāḍya-śvāsākṣi-mīlanāni syuḥ || [bha.ra.si. 2.4.171]

sā klamena yatheti | śvāseti | govardhanopari nikuñja-gṛhe śrī-rādhayā saha viharaṇa-śrameṇa tasyā evāṅke labdha-nidraṁ śrī-kṛṣṇaṁ dṛṣṭvā tuṅgavidyā vṛndāṁ praty āha | śvāso niḥśvasita-vāyus tasya yat spandanaṁ kiñcit kiñcic calanaṁ tena bandhuraṁ natonnatam udara-talaṁ yatra tad yathā syāt tathā puṣpāvalīnāṁ yat srastaraṁ tan-nirmita-śayyā-viśeṣaḥ, tatra nyañcatī nīcair gacchantī mauktika-hāra-yaṣṭir yatra tad yathā syāt tathā hariḥ śrī-kṛṣṇaḥ adrau govardhane nidadrau nidrāṁ jagāma | hariḥ kīdṛśaḥ ? keli-bharāt vilāsātiśayād dhetoḥ klāntaḥ śrāntaḥ san | kiṁ kṛtvā ? ābhīra-vāma-bhruvaḥ śrī-rādhātmā urojo vakṣoja eva kalasī svalpa-ghaṭas tām upadhāya upabarhaṁ kṛtvā | kimbhūtām uroja-kalasīm ? kalyāṇīṁ sparśa-sukhadatvān maṅgala-rūpām | punaḥ kimbhūtām ? sāndraṁ niviḍaṁ pulakaṁ romāñco yasyāṁ tām | śrī-kṛṣṇa-sparśaja-saukhyena tasyā api sāttvikodayāt | kiṁ kurvan ? nīvīṁ tad-upalakṣita-paridhāna-vāsaḥ manāk īṣat ākulāṁ śithilāṁ sraṁsanonmukhīm ity arthaḥ | kalayan vahan |

alaṅkāra-kaustubhe ca—

rādhā nidhuvana-śrāntā nidrāti śyāma-vakṣasi |


madaneneva niḥsyūtā capalā jaladopari || [a.kau. 5.170] ||99||

—o)0(o—

|| 13.100 ||

yathā vā haṁsadūte (115)—

alinde kālindī-kamala-surabhau kuñja-vasater

vasantīṁ vāsantī nava-parimalodgāri-cikurām |

tvad-utsaṅge nidrā-sukha-mukulitākṣīṁ punar imāṁ

kadāhaṁ seviṣye kiśalaya-kalāpa-vyajaninī ||

śrī-jīvaḥ : na vyākhyātam.

viśvanāthaḥ : nāyikāyāṁ nidrām udāhartum āha—yathā veti | śīghram eva śrī-vṛndāvanam āgatyāsmān jīvayeti vyañjayantī lalitā-devī mathurā-sthaṁ śrī-kṛṣṇaṁ prati svābhilāṣam āviṣkurvatī prāha—kuñja-vasater alinde vasantī ahaṁ kisalayānāṁ kalāpaḥ samūha eva vyajanaṁ tadvatī satī imāṁ śrī-rādhāṁ kadā seviṣye | kīdṛśīm ? tvad-utsaṅga ity ādi | vāsantī mādhavī latā ||100|| (97)

viṣṇudāsaḥ : śrī-kṛṣṇasya nidrām udāhṛtya śrī-rādhāyā api tām udāharati—yathā veti | alinde iti śrī-kṛṣṇe mathurāṁ prasthite sati tad-virahajonmādena hata-vivekā satī śrī-lalitā-devī kālindī-payasi carantaṁ haṁsaṁ dūtaṁ parikalpya tad-dvārā śrī-kṛṣṇa-viraha-khedena śaśvan-mūrcchitāyāḥ śrī-rādhāyāḥ sandeśaṁ śrī-kṛṣṇe śaṁsantī pūrvavat tayor nijābhīṣṭa-sevāṁ samākāṅkṣati | imāṁ mama priya-sakhīṁ śrī-rādhāṁ tvad-utsaṅge tava kroḍe nidrā-sukhena mukulite mudrite’kṣiṇī yasyās tathābhūtāṁ pūrvavat punar api kisalaya-kalāpena nava-pallava-śreṇyā racitaṁ yad vyajanaṁ tad-yuktāhaṁ kadā seviṣye ? kimbhūtāṁ ? vāsantīnāṁ mādhavī-latā-puṣpāṇāṁ yo nava-parimalaḥ pratyagra-gandhodrekas tad-udgāriṇaḥ tat udbhāsana-śīlāś cikurāḥ keśā yasyās tām | kiṁ kurvatīm ? kuñja-vasater latā-gṛhasyālinde catvare vasantīṁ tiṣṭhantīm | kimbhūte alinde ? kālindī-kamalānāṁ tad-udbhava-padmānāṁ surabhir ghrāṇa-tarpako gandho yatra tasmin |

pūrva-rasāmṛte ca, yathā—

saṅkrānta-dhātu-citrā suratānte sā nitānta-tāntā’dya |


vakṣasi nikṣiptāṅgī harer viśākhā yayau nidrām || [bha.ra.si. 2.4.175]

asyā vivṛti-viśeṣaś ca tatraiva, yathā—

yuktāsya sphūrti-mātreṇa nirviśeṣeṇa kenacit |


hṛn-mīlanāt puro’vasthā nidrā bhakteṣu kathyate || [bha.ra.si. 2.4.176] iti |

cintādi-traya-hetuka-nidrāyāḥ asmin rase nātyupayogitvād ubhayatrāpy udāhṛtir na darśitā ||100||

—o)0(o—

|| 13.101 ||

atha suptir, yathā—

puraḥ panthānaṁ me tyaja yad amunā yāmi yamunām

iti vyākṣāṇā cucuka-vicarat-kaustubha-ruciḥ |

hareḥ savyaṁ rādhā bhujam upadadhaty ambuja-mukhī

darī-kroḍe klāntā niviḍam iha nidrā-bharam agāt ||

śrī-jīvaḥ : suptiḥ svapnaḥ ||101|| (98)

**viśvanāthaḥ : **suptiḥ svapnaḥ | rūpa-mañjarī puṣpam avacityāyātāṁ rati-mañjarīṁ praty āha—pura iti | śrī-rādhāyāḥ svapnāyitaṁ vyācakṣāṇā kathayantī | cūcukaṁ kucāgram | cūcukaṁ tu kucāgraṁ syāt ity atra cūcuka-śabdo hrasvādir api ṭīkā-kṛdbhir vyākhyātaḥ |101|| (98)

**viṣṇudāsaḥ : **atha suptir iti | asyā lakṣaṇaṁ ca tatraiva, yathā—

suptir nidrā-vibhāvā syān nānārthānubhavātmikā |


indriyoparati-śvāsa-netra-saṁmīlanādi-kṛt || [bha.ra.si. 2.4.177] iti |


puraḥ panthānaṁ me tyaja yad amunā yāmi yamunām


iti vyacakṣāṇā cucuka-vicarat-kaustubha-ruciḥ |


hareḥ savyaṁ rādhā bhujam upadadhaty ambuja-mukhī


darī-kroḍe klāntā niviḍam iha nidrā-bharam agāt ||


śvāphalkeḥ saphalībabhūva lalite hṛl-lālasā-vallarī


hā dhik paśya murāntako’yam urarīcakre rathārohaṇam |


itthaṁ te karuṇa-svara-stavakitaṁ svapnāyitaṁ śṛṇvatī


manye tanvi patat tuṣāra-kapaṭāc cakranda yāminy api ||10|| 

—o)0(o—

|| 13.102 ||

yathā vā—

ābhīrendra-sutasya gaṇḍa-mukure svāpnībhir ullāsitaṁ

līlābhiḥ pulakaṁ vilokya cakitā niścinvatī jāgaram |

sā veṇor haraṇotsave dhṛta-navotkaṇṭhāpi talpāñcale

visrastaṁ karato’pi nādhyavasasau taṁ hartum eṇekṣaṇā ||

śrī-jīvaḥ : na vyākhyātam.

viśvanāthaḥ : śrī-kṛṣṇasya svapnam udāhartum āha—yathā veti | vṛndā nāndīmukhīṁ praty āha—ābhīrendreti | svāpnībhir līlābhir iti śrī-rādhā-mukha-cumbana-rūpābhir ity arthaḥ | jāgaraṁ niścinvatīti pulakānyathānupapattir eva tatra liṅgam ity arthaḥ | karato’pi sakāśāt nidrā-vaivaśyena talpāñcale srastam api veṇuṁ hartuṁ nādhyavasasau na niścitavatīty arthaḥ ||102|| (99)

**viṣṇudāsaḥ : **śrī-rādhāyāḥ suptim udāhṛtya śrī-kṛṣṇasyāpi tām udāharati—yathā veti | ābhīrendreti | krīḍā-kuñje vihārāntaraṁ nidritasya śrī-kṛṣṇasya veṇu-jihīrṣayā dhṛta-kautukāt śrī-rādhāṁ dṛṣṭvā laitāntarataḥ sthitvā vṛndā varṇayati | ābhīrendra-sutasya śrī-kṛṣṇasya gaṇḍa eva mukuro darpaṇas tatra svāpnībhiḥ svapna-bhavābhiḥ svapnānubhūtābhiḥ līlābhiḥ ullāsitaṁ prakāśitaṁ pulakaṁ romāñcaṁ vilokya sā rādhā tasya jāgaraṁ prabodhaṁ niścinvatī satī veṇor haraṇam evotsava ānandas tasmin dhṛtā navotkaṇṭhā yayā tathā-bhūtāpi cakitā bhītā satī talpāñcale śayyaika-deśe asya karataḥ hastāt visrastaṁ galitam api taṁ veṇuṁ hartum apanetuṁ nādhyavasasau adhyavasāyaṁ na kṛtavatī | eṇekṣaṇā mṛga-locaneti viśeṣaṇaṁ tu tadānīṁ caurya-śaṅkayā netrayoś cāñcalyātiśayābhiprāyeṇa ||102||

—o)0(o—

|| 13.103 ||

prabodhaḥ, yathā—

nidrā-pramoda-haram apy uru-kaṇṭha-nādaṁ

kaṇṭhī-ravasya śiti-kaṇṭha-patatra-mauliḥ36** |**

tuṣṭāva satvara-vibuddha-pariplavākṣa

rādhā-payodhara-girindra-nipīḍitāṅgam ||

śrī-jīvaḥ : kaṇṭhī-ravaḥ siṁhaḥ | sa tu vidūra-parvata-gatatayā nanādeti tad-vidho’pi śrī-kṛṣṇa-sānnidhya-guṇena kiñcid api na hinastīti ca nātra bhayānakena madhuro’yam ābhāsyate ||103|| (100)

viśvanāthaḥ : prabodho nidrā-nivṛttiḥ | vṛndā paurṇamāsīṁ praty āha—nidrā iti | kaṇṭhī-ravasya siṁhasya nādaṁ śitikaṇṭha-patatra-mauliḥ piñcha-mukuṭas tuṣṭāva | tatra hetuḥ—satvarety ādi | pariplavākṣī cañcala-netrā ||103|| (100)

**viṣṇudāsaḥ : **prabodho yatheti | tasya lakṣaṇaṁ yathā tatraiva—

avidyā-moha-nidrāder dhvaṁsodbodhaḥ prabuddhatā || [bha.ra.si. 2.4.179] iti |

nidrā-pramodeti | krīḍā-nikuñje vihārānantaraṁ śayitayoḥ śrī-rādhā-kṛṣṇayoḥ satos tatrākasmād giri-kuhare siṁhasya garjitam ākarṇya śrī-rādhā tvaritam evāvabuddhvā bhaya-cakitā satī prabuddhaṁ śrī-kṛṣṇaṁ svayaṁ parisvajatismeti kuñjāntare sthitvā kundalatā varṇayati | vrajarāja-sūnuḥ śrī-kṛṣṇaḥ nidrayā yaḥ pramoda ānandas taṁ haratīti yathā tādṛśam api kaṇṭhir asya siṁhasya urur mahāṁś cāsau kaṇṭha-nādaś ceti taṁ kuhare giri-daryāṁ tuṣṭāva astaud eva, na tu nininda | tatra hetu-garbha-viśeṣaṇam—kimbhūtaḥ ? satvaraṁ yathā bhavati tathā vibuddhā satvara-vibuddhā cāsau pariplaś cañcalatā tad-yuktam akṣaṁ netrendriyaṁ yasyāḥ tathā-bhūtā ca yā rādhā tasyā payodharo vakṣoja eva girindras tena nipīḍitaṁ dṛḍham āliṅgitam aṅgaṁ yasya saḥ | “kuhare vraja-rāja-sūnoḥ” ity atra “śitikaṇṭha-patatra-mauliḥ” iti ca pāṭhaḥ | idaṁ nidrā-dhvaṁsajasya tatrāpi svana-hetukasya bodhasyodāharaṇam | avidyā-dhvaṁsasya bodhasyāsmin rase upayogo nāsty eva | moha-dhvaṁsaja-nidrā-dhvaṁsayor vaktavye’pi yat kevalaṁ nidrā-dhvaṁsajasya tatrāpi svana-hetukasyaivodāharaṇaṁ tat tu dig-darśanārtham eva | tad-dvaya-sambhavasya bodhasya pūrva-rasāmṛte vistareṇa varṇanāt | tatratya-prapañcaḥ kramād, yathā—

prathama-darśana-rūḍha-sukhāvalī-


kavalitendriya-vṛttir abhūd iyam |


agha-bhidaḥ kila nāmny udite śrutau


lalitayodamimīlad ihākṣiṇī || [bha.ra.si. 2.4.183]

gandhena, yathā –

aciram agha-hareṇa tyāgataḥ srasta-gātrī


vana-bhuvi śavalāṅgī śānta-niḥśvāsa-vṛttiḥ |


prasarati vana-mālā saurabhe paśya rādhā 


pulakita-tanur eṣā pāṁśu-puñjād udasthāt || [bha.ra.si. 2.4.184]

sparśena, yathā –

asau pāṇi-sparśo madhura-masṛṇaḥ kasya vijayī 


viśīryantyāḥ saura-pulina-vanam ālokya mama yaḥ |


durantām uddhūya prasabham abhito vaiśasa-mayīṁ


drutaṁ mūrcchām antaḥ sakhi sukha-mayīṁ pallavayati || [bha.ra.si. 2.4.185]

rasena, yathā –

antarhite tvayi balānuja rāsa-kelau


srastāṅga-yaṣṭir ajaniṣṭa sakhī visaṁjñā |


tāmbūla-carvitam avāpya tavāmbujākṣī


nyastaṁ mayā mukha-puṭe pulakojjvalāsīt || [bha.ra.si. 2.4.186]

nidrā-dhvaṁsataḥ –

bodho nidrākṣayāt svapna-nidrā-pūrti-svanādibhiḥ |


tatrākṣi-mardanaṁ śayyā-mokṣo’ṅga-valanādayaḥ || [bha.ra.si. 2.4.187]

tatra svapnena, yathā –

iyaṁ te hāsa-śrīr viramatu vimuñcāñcalam idaṁ


na yāvad-vṛddhāyai sphuṭam abhidadhe tvac-caṭulatām |


iti svapne jalpanty aciram avabuddhā gurum asau 


puro dṛṣṭvā gaurī namita-mukha-bimbā muhur abhūt || [bha.ra.si. 2.4.188]

nidrā-pūrtyā, yathā –

dūtī cāgāt tad-āgāraṁ jajāgāra ca rādhikā |


tūrṇaṁ puṇyavatīnāṁ hi tanoti phalam udyamaḥ || [bha.ra.si. 2.4.189]

svanena, yathā –

dūrād vidrāvayan nidrā-marālīr gopa-subhruvām |


sāraṅga-raṅgadaṁ reje veṇu-vārida-garjitam || [bha.ra.si. 2.4.190] iti ||103||

—o)0(o—

|| 13.104 ||

sakhyāṁ sva-sneho, yathā—

śaila-mūrdhni hariṇā viharantī

roma-kuḍmala-karmabita-mūrtiḥ |

rādhikā salalitaṁ lalitāyāḥ

paśya mārṣṭi lulitālakam āsyam ||

śrī-jīvaḥ : na vyākhyātam.

**viśvanāthaḥ: **sakhyāṁ sva-sneha iti | sakhī-viṣayako’pi nāyikāyāḥ sneha eko vyabhicārī bhavatīty arthaḥ | yad uktaṁ bhakti-rasāmṛta-sindhāv eva—

sañcārī syāt samāno vā kṛṣṇa-ratyāḥ suhṛd-ratiḥ |


adhikā puṣyamāṇā ced bhāvollāsā ratiḥ || [bha.ra.si. 2.5.128] iti |

tasyārthaḥ—suhṛd-ratiḥ suhṛd-viṣayā ratiḥ kṛṣṇa-ratyāḥ sakāśāt samā vā ūnā vā yadi vā syāt tadā sañcārī syāt | suhṛd-rateḥ śrī-kṛṣṇa-rati-mūlakatvāt tat-poṣaṇāc ceti bhāvaḥ | yadi kvacit śrī-kṛṣṇa-rateḥ sakāśād apy adhikā syāt tayā puṣyamāṇā ca syāt tadā bhāvollāsa itīryate | na tasyāḥ sañcāritvaṁ nāpi tasyāḥ sthāyitvam iti bhāvaḥ | rūpa-mañjarī lalitāyāḥ sakhīṁ kāñcid āha—śaileti | lalitāyā āsyaṁ mārṣṭi vihārajaṁ prasvedam apanayatīti lalitā-viṣayā śrī-rādhā-ratir atra sañcārī bhāvo bhavan śrī-kṛṣṇa-ratiṁ puṣṇāti ||104||

viṣṇudāsaḥ: tatraiva pūrvaṁ yad uktaṁ sakhyādiṣu nija-premāpy atra sañcāritāṁ vrajet [u.nī. 13.2], ity atra rase asādhāraṇo vyabhicārī bhāvaḥ, tam evodāharati—sakhyaṁ sva-sneho yatheti | śaila-mūrdhnīti śrī-govardhanopari nikuñje śrī-kṛṣṇena saha viharamāṇāyāḥ śrī-rādhāyā lalitā-mukha-mārjanādinā sneha-parākāṣṭhām ālokya vṛndā kundalatāṁ saślāgham āha romāṇy eva kuṭmalā mukulāni taiḥ karambitā vyāptā mūrtir yasyāḥ sā | salalitaṁ sa-vilāsaṁ yathā syāt mārṣṭi śodhayati lulitāḥ srastā alakāś cūrṇa-keśā yatra tad āsyaṁ mukham | eṣāṁ vyabhicāri-bhāvānāṁ vivṛti-viśeṣāḥ pūrva-rasāmṛte bahuśo grantha-kāra-caraṇair likhitāḥ santi, teṣām atra nātyapekṣyatvān notthāpanaṁ kṛtaṁ, kintu tan-madhye evāvaśyakatvāt kiñcil likhyate, yathā—

    iti bhāvās trayas-triṁśat kathitā vyabhicāriṇaḥ |


    śreṣṭha-madhya-kaniṣṭheṣu varṇanīyā yathocitam ||191||


    mātsaryodvega-dambherṣyā viveko nirṇayas tathā |


    klaibyaṁ kṣamā ca kutukam utkaṇṭhā vinayo’pi ca ||192||


    saṁśayo dhārṣṭyam ity ādyā bhāvā ye syuḥ pare’pi ca |


    ukteṣv antarbhavantīti na pṛthaktvena darśitāḥ ||193||

tathā hi—

    asūyāyāṁ tu mātsaryaṁ trāse’py udvega eva tu |


    dambhas tathāvahitthāyām īrṣyāmarṣe matāv ubhau |


    viveko nirṇayaś cemau dainye klaibyaṁ kṣamā dhṛtau ||194||


    autsukye kutukotkaṇṭhe lajjāyāṁ vinayas tathā |


    saṁśayo’ntarbhavet tarke tathā dhārṣṭyaṁ ca cāpale ||195||


    eṣāṁ sañcāri-bhāvānāṁ madhye kaścana kasyacit |


    vibhāvaś cānubhāvaś ca bhaved eva parasparam ||196||


    nirvede tu yatherṣyāyā bhaved atra vibhāvatā |


    asūyāyāṁ punas tasyā vyaktam uktānubhāvatā ||197||


    autsukyaṁ prati cintāyāḥ kathitātrānubhāvatā |


    nidrāṁ prati vibhāvatvam evaṁ jñeyaḥ pare’py amī ||198||


    eṣāṁ ca sāttvikānāṁ ca tathā nānā-kriyā-tateḥ |


    kārya-kāraṇa-bhāvas tu jñeyaḥ prāyeṇa lokataḥ ||199||


    nindāyās tu vibhāvatvaṁ vaivarṇyāmarṣayor matam |


    asūyāyāṁ punas tasyāḥ kathitaivānubhāvatā ||200||


    prahārasya vibhāvatvaṁ saṁmoha-pralayau prati |


    augryaṁ pratyanubhāvatvam evaṁ jñeyāḥ pare’pi ca ||201||


    trāsa-nidrā-śramālasya-mada-bhid-bodha-varjinām |


    sañcāriṇām iha kvāpi bhaved raty-anubhāvatā ||202||


    sākṣād-rater na sambandhaḥ ṣaḍbhis trāsādibhiḥ saha |


    syāt parasparayā kintu līlānuguṇatākṛte ||203||


    vitarka-mati-nirveda-dhṛtīnāṁ smṛti-harṣayoḥ |


    bodha-bhid-dainya-suptīnāṁ kvacid rati-vibhāvatā || [bha.ra.si. 2.4.191-204] ||104||

—o)0(o—

|| 13.105 ||

atha utpatty-ādi-daśā-catuṣṭayam | tatra utpattir, yathā—

mṛdur iyam iti vādīr mā tvam asyā kuḍuṅge

śaśimukhi tava sakhyāḥ pauruṣaṁ dṛṣṭam asti |

iti bhavad-upakaṇṭhe mad-girā bhugna-dṛṣṭeḥ

sthapuṭita-vadanāyā rādhikāyāḥ smarāmi ||

								atrāsūyotpattiḥ |

śrī-jīvaḥ : mṛdur iyam iti | lalitāyāṁ mathurātaḥ śrī-kṛṣṇasya patrikā | rādhikāyā iti karmaṇi pākṣikī sambandha-ṣaṣṭhī ||105|| (102)

viśvanāthaḥ : utpatty-ādir iti | yad uktaṁ—

    bhāvānāṁ kvacid utpatti-sandhi-śāvalya-śāntayaḥ |


    daśāś catasra etāsām utpattis tv iha sambhavaḥ || [bha.ra.si. 2.4.232] iti |

āsvādita-caraṁ śrī-rādhāyā mukha-mādhuryaṁ punar apy āsvādayan śrī-kṛṣṇas tasyā sakhīṁ śaśimukhīṁ tat-sākṣitayā prāha—yad vā. mathurā-sthasya śrī-kṛṣṇasya lalitāyāṁ sandeśam iyam uddhavoktiḥ | mā vādīr mā vada | kuḍuṅge kuñje | pauruṣaṁ puruṣākāraṁ viparīta-ramaṇam iti yāvat | sthapuṭitaṁ kuṭilī-bhūtam | adhīgartha-dayeśāṁ karmaṇi iti ṣaṣṭhī | rādhikāṁ smarāmīty arthaḥ | asūyotpattir iti | dṛṣṭer bhugnatvam eva tasmād utpannām asūyāṁ vaktīty arthaḥ ||105|| (102)

**viṣṇudāsaḥ : **athotpatty-ādi-daśā-catuṣṭayam iti | asya lakṣaṇādikaṁ yathā tatraiva—

    bhāvānāṁ kvacid utpatti-sandhi-śāvalya-śāntayaḥ |


    daśāś catasra etāsām utpattis tv iha sambhavaḥ || [bha.ra.si. 2.4.232] iti |

tatrotpattir yatheti | mṛdur iyam iti | kadācit prabhāta-samaye śaśimukhī-nāmnyāḥ śrī-rādhā-priya-sakhyāḥ purataḥ śrī-rādhāyā rātri-vilāsa-kṛta-dhārṣṭyātiśayaṁ bhaṅgyā sūcayantaṁ śrī-kṛṣṇaṁ prati tasyā asūyā prādurbhūtāsīt | kālāntare śaśimukhī-darśanena smṛtim abhinīya parama-rasikāgraṇīḥ kṛṣṇaḥ prauḍhānandena vivaśaḥ san tad evātisarasa-madhura-vyavasitaṁ tasyā śaśimukhīṁ pratyanuvadan tām eva smarati | mā vādīḥ mā vada | yato’syās tava sakhyāḥ kuḍuṅge kuñjāntarāle pauruṣaṁ puruṣākāraṁ tasya karma līlā-viśeṣam iti gūḍho’bhiprāyaḥ | ity evaṁ-prakāreṇa mad-girā mama vācā bhavatyās tava upakaṇṭhe’ntike sthapuṭitaṁ mad-viṣayakāsūyayā kuṭilī-bhūtaṁ vadanaṁ yasyāḥ tasyā | punaḥ kimbhūtāyāḥ ? bhugnā vakrā dṛṣṭir netraṁ prekṣaṇaṁ vā yasyāḥ tasyā | rādhikāyā iti karmaṇi ṣaṣṭhī smaraṇārthasya dhātoḥ, adhīgarthadayeśāṁ karmaṇi [pā. 2.3.52] iti ṣaṣṭhī-vidhānāt rādhikāṁ smarāmīty arthaḥ | \

pūrva-rasāmṛte’pi yathā—

tvayi rahasi milantyāṁ sambhrama-nyāsa-bhugnāpy 


uṣasi sakhi tavālī mekhalā paśya bhāti |


iti vivṛta-rahasye kuñcita-bhrūr


dṛśam anṛju kirantī rādhikā vaḥ punātu || [bha.ra.si. 2.4.234] iti |

alaṅkāra-kaustubhe ca—

ālī-janair maṇḍana-keli-kāle 


vibhūṣyamāṇā vṛṣabhānu-putrī |


uro-gate nīla-maṇīndra-hāre


svinnā sa-kampā pulakākulāsīt || [a.kau. 5.182]


likhiṣyāmīty agre sphurad-abhiniveśārta-taralā


tato’śru-snātākṣī dhig iti vidhi-nindāṁ vidadhatī |


avaṣṭabhya svāntaṁ prakṛtim iva yātā kṣaṇam asau


likhantī prāṇeśāṁ śiva śiva visasmāra sakalam || [a.kau. 5.200]

atra jāḍyodayaḥ |

viśrāntaḥ sakhi saṁśayaḥ sa ramate naikāpi tasya kṣapā


vyarthety ālapana-prayoga-samaye kṛṣṇaṁ vilokyāgatam |


hṛṣṭā kiṁ śrutam aśrutaṁ kim athavety āśaṅkamānā namad-


vaktrā tena vicumbitātha sumukhī spandena mandābhavat || [a.kau. 5.201]

atra ca jāḍyodayaḥ |

mano rāga-jvālā-jvara-kavalitaṁ bhasmatu cirād


ayaṁ premṇe baddho’ñjalir ajani duḥkhasya vigamaḥ |


gurūṇām ākṣepaḥ khala-hasitam ity apaitu pṛthutām


iti svālī-vṛnde rudati samarodīd atha vadhūḥ || [a.kau. 5.202]

atra viṣādodayaḥ ||105||

—o)0(o—

|| 13.106 ||

atha sandhiḥ | tatra sarūpayor, yathā—

cirābhīṣṭe prekṣe danuja-damane vindati dṛśoḥ

padaṁ patyau cārdha-sphuṭa-vacasi rakta-tviṣi ruṣā |

iyaṁ nispandāṅgī nimiṣa-kalanonmukta-nayanā

babhūvāvaṣṭambha-pratikṛtir ivāmbhoja-vadanā ||

					atreṣṭāniṣṭekṣaṇa-kṛtayor jāḍyayoḥ sandhiḥ |

**śrī-jīvaḥ : **atrāsūyotpattir iti | utpatter iti | utpatter asyā bhūta-pūrvatvaṁ jñeyam | avaṣṭambha-prakṛtiḥ svarṇa-pratimā ||106|| (103)

viśvanāthaḥ : sandhir iti | sarūpayor bhinnayor vā sandhiḥ syād bhāvayor yutiḥ iti tal-lakṣaṇam | vṛndā paurṇamāsīm āha—cirād abhīṣṭā abhilaṣitā prekṣā yasya tasmin | daivād vṛṣaṇveṣaṇārthaṁ vanaṁ paryaṭamāne patyāv abhimanyau ca dṛśoḥ padaṁ gocaraṁ vindati sati | nimeṣa-kalanaṁ nimeṣa-kriyā | avaṣṭambha-pratikṛtiḥ svarṇa-pratimā | tataś ca śrī-kṛṣṇe śrī-rādhāyā adarśanam abhinīya dūraṁ yāte lalitāyā vacana-sandarbha-sṛṣṭyā pratārito’bhimanyuḥ krodhaṁ parityajya gṛhaṁ jagāmeti jñeyam ||106|| (103)

**viṣṇudāsaḥ : **atha sandhir iti | tal-lakṣaṇaṁ, yathā—

sarūpayor bhinnayor vā sandhiḥ syād bhāvayor mūrtiḥ || [bha.ra.si. 2.4.235]

tatra sarūpayoḥ sandhiḥ, tal-lakṣaṇaṁ yathā tatraiva—

sandhiḥ sarūpayos tatra bhinna-hetūtthayor mataḥ || [bha.ra.si. 2.4.236] iti |

cirābhīṣṭa iti | kadācit śrī-kṛṣṇasya prathamāvaloke labhamāne tadaiva daiva-vaśatas tatra patiṁmanyasyābhimanyor api darśane jāte sati iṣṭāniṣṭa-darśana-janya-jāḍyataḥ stabdhāṅgīṁ śrī-rādhāṁ prekṣya vṛndā sa-khedam uvāca | cirād evābhīṣṭā abhilaṣitā prekṣā sandarśanaṁ yasya tasmin danuja-damane śrī-kṛṣṇe tathā patyau ca patiṁ-manyābhimanyau dṛśoḥ padaṁ locanayoḥ padavīṁ vindati labhamāne sati | kimbhūte patau ? ardha-sphuṭam asamyag-vyaktaṁ vaco yasya tasmin | punaḥ kimbhūte ? raktā lohitā tviṭ kāntir yasya tasmin | ruṣeti ubhayatrāpi hetuḥ | iyam ambhoja-vadanā kamala-mukhī śrī-rādhā niṣpandāṅgī stabdha-gātrī babhūva | keva ? āvaṣṭambhasya svarṇasya pratikṛtir iva svarṇa-nirmita-pratimeva | pratikṛti-sādṛśye hetuḥ—nimiṣasya yat kalanaṁ spandanaṁ tena unmukte virahite nayane yasyāḥ sā ||106||

—o)0(o—

|| 13.107 ||

atha bhinnayoḥ | tatra eka-hetujayor, yathā lalita-mādhave (9.39)—

śikhari-bhara-vitarkataḥ prataptaṁ

samaham aharniśam īkṣayā priyasya |

hṛdayam iha samasta-vallavīnāṁ

yugapad apūrva-vidhaṁ dvidhā babhūva ||

								atra viṣāda-harṣayoḥ |

śrī-jīvaḥ : priyasyeti | śikharīty ādāv aharniśam ity ādau cānvitam | ataḥ priya evobhayor hetur jātaḥ | samahaṁ sotsavam ||107||

**viśvanāthaḥ : **govardhana-dhāraṇa-kāle paurṇamāsī svagatoktam upaślokayan viśvakarmā likhati—śikharīti | hanta hanta etāvān bhāraḥ priyatamasya śirīṣa-kusuma-sukumāreṇa bhujena mahā-kaṣṭenaiva sahyata iti prataptam | tathā samahaṁ sotsavam iti | utsavaṁ śrama-rucāpi dṛśīnām itivat | priyāvalokanasya sukadatvaṁ hi svābhāviko dharmaḥ | atra satntāpasyotsavasya ca kāraṇaṁ priyatvam eva | atas tadvataḥ priyasyevaika eva hetur viṣāda-harṣayoḥ ||107||

viṣṇudāsaḥ : atha bhinnayor iti | tal-lakṣaṇaṁ yathā tatraiva—

bhinnayor hetunaikena bhinnenāpy upajātayoḥ || [bha.ra.si. 2.4.238] iti |

tatra eka-hetujayor yatheti | śikharīti | dvārakāyāṁ nava-vṛndāvane kandarā-madhya-likhita-citra-darśane govardhanoddhṛti-līlaṁ śrī-kṛṣṇaṁ dṛṣṭvā śrī-rādhā tadānīntana-pūrvāvasthā-smaraṇād ākula-hṛdayaivāha | samastāḥ sarvā yā vallavyaḥ gopyas tāsāṁ hṛdayaṁ kartṛ apūrva-vidhaṁ sahaiva mitho virodhi-bhāva-dvayenākrāntatvāt āścarya-prakāraṁ yathā syāt | yugapad ekadaiva dvidhā dvividhaṁ viṣaṇṇaṁ hṛṣṭaṁ ca babhūva | apūrva-vidhatvam eva hetu-garbha-viśeṣaṇa-dvayena darśayati—kimbhūtaṁ hṛdayaṁ ? śrī-kṛṣṇa-kara-sthasya śikhariṇaḥ parvatasya yo bharo bhāras tasya yo vitarkaḥ āśaṅkā tena prataptaṁ jvalitaṁ viṣaṇṇaṁ, tathā priyasya svācchandyenāharniśaṁ sapta-dina-rātraṁ vyāpya īkṣayā darśanena samahaṁ so’savaṁ hṛṣṭaṁ ca | atra bhāva-dvayotpattau ekaḥ kṛṣṇa eva hetuḥ ||107||

—o)0(o—

|| 13.108 ||

bhinna-hetujayor, yathā—

sthavayati nava-rāgaṁ mādhave rādhikāyāṁ

giram atha lalitāyāḥ sāvahelāṁ pratītya |

calatara-caraṇāgreṇālikhantī dharitrīṁ

vidhṛta-vadana-padmā tatra siṣveda padmā ||

								atra cintāmarṣayoḥ |

**śrī-jīvaḥ : **sthavayati sthūlaṁ kurvati ||108||

viśvanāthaḥ : saubhāgya-pūrṇimā-dine gaurī-tīrthāc chrī-kṛṣṇam anveṣṭum āyātāyāṁ lalitāyāṁ saṅkarṣaṇa-kuṇḍa-tīre candrāvalī-padmā-śaivyādibhiḥ sahitaṁ tam ālokya tat-sabhāṁ praviśya goṣṭhīṁ kurvatyāṁ yad-vṛttam āsīt tad eva vṛndā kundalatāṁ praty āha—sthavayati sthūlaṁ kurvati hariṇābhilaṣyamāṇā sāraṅga-maṇi sadā tvam atrāsi tad amuṁ tad-vaśa-hṛdayaṁ hṛdayaṅgama-locane viddhīti vidagdha-mādhavī-ślokoktyā ity arthaḥ | ṭathā—

sahacari vṛṣabhānujāyā prādurbhāve vara-tviṣopagate |


candrāvalī-śatāny api bhavanti nirdhūta-kāntīni || [vi.mā. 7.26]

iti lalitāyāḥ sāvahelāṁ giram | atra caraṇāgra-likhana-gamyā cintā śrī-kṛṣṇa-hetukā | tathā sveda-kampa-gamyo’marṣo lalitā-hetukaḥ ||108||

**viṣṇudāsaḥ : **bhinna-hetu-jayor yatheti | sthavayatīti | śrī-kṛṣṇasya śrī-rādhikā-viṣayaka-praṇayātiśayam avadhārya tathā lalitāyāś ca kas tāvad vraja-maṇḍale’dya valate gāndharvikā spardhatām [vi.mā. 2.35] ity ādi-rūpaṁ sāraṅgaṁ vacaḥ śrutvā cintāmarṣākrāntāyāḥ padmāyās tadānīntanīṁ sthitiṁ vṛndā varṇayati | sthavayati sthūlaṁ kurvati sati nava-rāge’tiviśuddha-praṇaye giraṁ vāṇīṁ sāvahelāṁ sāvajñāṁ pratītya jñātvā padmā candrāvalyāḥ sakhī siṣveda gharma-yuktā babhūva | kimbhūtā ? vidhutaṁ kampitaṁ vadana-padmaṁ yasyāṁ sā | kiṁ kurvatī ? calataram aticañcalaṁ yac caraṇāgraṁ vāma-padāṅguṣṭha-śikharaṁ tena dharitrīṁ pṛthvīṁ likhantī | atra sveda-kampābhyām amarṣāh, sa tu lalitā-hetukaḥ | caraṇāgra-likhanena cintā, sā tu śrī-kṛṣṇa-hetuketi hetu-dvayodbhūtasya bhāva-dvayasya sandhiḥ |

alaṅkāra-kaustubhe ca—

suciram anucarībhiḥ pāṭhitāṁ kṛṣṇa-gāthāṁ 


sadasi śuka-vadhūbhiḥ śṛṇvatī gīyamānām |


praṇaya-sadayam ekam āsu vinyasyatīyaṁ


cakita-cakitam anyan netram āsye gurūṇām || [a.kau. 5.185]

atrautsukya-trāsayoḥ | asya bhāva-sandher anyad api tatra likhitam asti, yathā—

ekena jāyamānānām anekena ca hetunā |


bahūnām api bhāvānāṁ sandhiḥ sphuṭam avekṣyate || [bha.ra.si. 2.4.241]

tatra eka-hetujānāṁ, yathā—

niruddhā kālindī-taṭa-bhuvi mukundena balinā 


haṭhād antaḥ-smerāṁ taralatara-tārojjvala-kalām |


abhivyaktāvajñām aruṇa-kuṭilāpāṅga-suṣamāṁ


dṛśaṁ nyasyanty asmin jayati vṛṣabhānoḥ kula-maṇiḥ || [bha.ra.si. 2.4.242]

atra harṣautsukya-garvāmarṣāsūyānāṁ sandhiḥ |

aneka-hetujānāṁ, yathā—

parihita-hari-hārā vīkṣya rādhā savitrīṁ


nikaṭa-bhuvi tathāgre tarka-bhāk smera-padmām |


harim api dara-dūre svāminaṁ tatra cāsīn


mahasi vinata-vakra-prasphura-mlāna-vaktrā || [bha.ra.si. 2.4.243]

atra lajjāmarṣa-harṣa-viṣādānāṁ sandhiḥ ||108||

—o)0(o—

|| 13.109 ||

atha śāvalyam, yathā vidagdha-mādhave (5.7)—

dhanyās tā hariṇī-dṛśaḥ sa ramate yābhir navīno yuvā

svairaṁ cāpalam ākalayya laltā māṁ hanta nindiṣyati |

govindaṁ parirabdhum indu-vadanaṁ hā cittam utkaṇṭhate

dhig vāmaṁ vidhim astu yena garalaṁ mānābhidhaṁ nirmame ||

					atra cāpala-śaṅkautsukyāmarṣāṇāṁ śāvalyam |

śrī-jīvaḥ : dhanyās tā ity ādi-kramakaṁ padyaṁ prāyikam | kintu govindam ity ādikaś caraṇaḥ prathamo dhanyās tā ity ādikaṁ tu tṛtīya ity eva krama eva ślokayitur anviṣṭaḥ | tarhy eva sa iti padasya govindam ity ākarṣaṇāya yathā-sthāna-vinyāsaḥ syāt ||109||

viśvanāthaḥ : śāvalyaṁ bhāvānām uttarottara-saṁmardaḥ | kalahāntaritā śrī-rādhā prāha—dhanyās tā iti | prathame pāde cāpalam autsukyottham | dvitīye lalitā-smṛty-utthā śaṅkā tasyopamardinī | tṛtīye sva-citta-nirodhottham autsukyaṁ śaṅkayā upamardakam | caturthe punaḥ śrī-kṛṣṇāvalokena svayaṁ janiṣyamāṇo mānaḥ svābhīṣṭa-pratibandhīti tan-nirmātari vidhāv amarṣa autsukya-saṁmardakaḥ ||109||

**viṣṇudāsaḥ : **atha śāvalyam iti | tal-lakṣaṇaṁ, yathā tatraiva—śavalatvaṁ tu bhāvānāṁ saṁmardaḥ syāt parasparaṁ [bha.ra.si. 2.4.244] iti | dhanyās tā iti | kalahāntarita-kāntāyāḥ śrī-rādhāyāḥ rahasy ūhāpohoktiḥ | sa prasiddhaḥ navīno yuvā śrī-kṛṣṇaḥ yābhiḥ saha ramate tāḥ hariṇī-dṛśaḥ mṛga-locanā eva dhanyāḥ puṇyavatyaḥ | atra cāpalam | svairam ity ādinā tad upamardya śaṅkodgamaḥ | yena vidhinā garalaṁ viṣaṁ nirmame sasṛje |

vidagdha-mādhava eva—

sā kalyāṇī kula-yuvatibhiḥ śīlitā dharma-śailī


drāg asmābhiḥ katham avinayotphullam ullaṅghanīyā |


hā dṛg-bhaṅgī-parimala-kalā-karmaṭho’yaṁ kathaṁ vā


hātuṁ śakyaḥ paśupa-nagarī-nāgarī-nāgarendraḥ || [vi.mā. 2.14]

iti maty-autsukyayoḥ | lalita-mādhave ca—

kiṁ jappissadi saṁpadaṁ guruaṇo hā vaiṇavaṁ kvāmṛtaṁ


juttiṁ soaharaṁ suṇāmi ṇa kahaṁ hā narma-bhaṅgī kva sā |


dhīraṁ kiṁ ṇa dharemi haṁta hiae hā prāṇanāthaḥ kva me


kaṭṭhaṁ muñcadha re parāṇa-hadaā hā dhiṅ na dṛṣṭo hariḥ || [la.mā. 3.33]

atra śaṅkā-capalatā-maty-autsukya-dhṛti-dainyāmarṣa-viṣādānām | alaṅkāra-kaustubhe ca—

krodhāndhā guravo janās taralitaṁ durvāram etan mano


marmacchedakarī khalokti-racanā ramyaḥ sa vaṁśī-svanaḥ |


kīnāśo bhavaneśvaras trijagatī-lāvaṇya-lakṣmī-patiḥ


premānanda-rasaḥ sa eva tanumān kṛṣṇaḥ kim īhe sakhi || [a.kau. 5.182]


meghāloke pulakita-tanur vidyud-ālokane sā


vyābhugna-bhrūs tad-upaśamane suprasannānanenduḥ |


bhūyo vidyud-valaya-kalane lohitākṣī mṛgākṣī


dhārāpāte rudita-malinī-bhāva-mūrcchāḥ prapede || [a.kau. 5.192] ||109||

—o)0(o—

|| 13.110 ||

atha śāntiḥ, yathā—

ālī-yukti-kuṭhārikā-paṭimābhir yo na prapede chidāṁ

dūtī-jalpita-nirjhareṇa ca ciraṁ yaḥ kvāpi noccālitaḥ |

vaṁśī-nāda-marul-lavena kamalā-cetas taṭī-veṣṭano

mānākhyaḥ prabalonnatis tarur ayaṁ na kṣipram unmūlyate ||

atrerṣyākhya-bhāvasya śāntiḥ |

śrī-jīvaḥ : na vyākhyātam.

viśvanāthaḥ : śāntir bhāvasya layaḥ | nāndīmukhy āha—ālīti | marul-laveṇeti | vaṁśī-nādārambha-mātrasyāpi sarvopāyebhya ādhikyaṁ vyañjitam ||110||

**viṣṇudāsaḥ : **atha śāntir iti | asyā lakṣaṇaṁ, yathā tatraiva—atyārūḍhasya bhāvasya vilayaḥ śāntir ucyate [bha.ra.si. 2.4.247] iti | ālīti | kamalā-nāmnyāṁ kasyāñcid vraja-devyāṁ kadācid grahila-māninyāṁ jātāyāṁ nānopāya-kovidenāpi kṛṣṇena prayukteṣūpāya-vṛndeṣu kṣīṇeṣu satsu ananya-gatitayā tena svīkṛta-vaṁśī-rava-śravaṇa-mātratas tasyā vilīyamānaṁ mānam unnīya kācit taṁ parokṣaṁ varṇayati | yaḥ mānākhya-taruḥ ceta eva taṭī nadī kulaṁ tāṁ veṣṭayatīti tathā saḥ | tathā prabalā vipulā unnatir ucchrāyaḥ, pakṣe samṛddhir yasya saḥ | ālīnāṁ yuktiḥ sāmādi-hitopadeśaḥ saiva kuṭhārikā tasyā yaḥ paṭimā tīkṣṇatvaṁ, pakṣe dakṣatā, taiḥ chidā chedaṁ na prapede na prāpa | tathā dūtī-jalpitāni kṛṣṇa-nirdoṣatāpādana-pūrvaka-tad-guṇa-khyāpana-vacanāni eva nirjharas tena ca yaḥ kvāpi kvacid api noccālitaḥ kampito’pi na, astu tāvad unmūla-vārtā | so’yam iti sākṣān nirdiśati vaṁśī-nāda eva marut tasya lavenāpi kṣipraṁ śīghram eva unmūlyate utkhātaḥ kriyate | vartamāna-prayogena mānonmūlana-sama-kālam evāsyā varṇanam | aho asya vaṁśī-ravasya vaśīkāriteti bhāvaḥ |

vidagdha-mādhave ca—

para-taṇu-pavesa-vijjā kaham iha sāmeṇa kāmiṇā paḍhidā |


mama hiae māṇaggī pabisia nibbārido jeṇa || [vi.mā. 5.10]

alaṅkāra-kaustubhe ca—

mlānāsi kiṁ preyasi māmakīnaṁ 


hṛt pṛccha pṛcchāmi tad ity uro’syāḥ |


spṛśann idaṁ svastham iti sma kṛṣṇo 


bravīti sā namra-mukhī babhūva || [a.kau. 5.183]


māṁ paśyantās tava kim aruṇābhugna-magnā dṛg-antā


nispande’trādhara-kiśalaye gūḍha-lakṣyā vivakṣā |


hāso jātāṅkura iva kiyat tena citte pramodo


vāmatvaṁ te bahir iti harer vāci rādhā jahāsa || [a.kau. 5.197]


tvaṁ me prāṇāḥ katham iva vibho tvāṁ vinā naiva varte


nāhaṁ yā te vasati hṛdaye saiva te prāṇa-hetuḥ |


tvaṁ me nityaṁ vasasi hṛdaye nā na nety aśru-pūrṇāḥ


kṛṣṇo dorbhyāṁ hṛdi vinidadhe sā visasmāra vāmyam || [a.kau. 5.198]


priyāloke dṛṣṭiṁ gamayati tam anyāṁ prati lasad-


dṛśaṁ snigdhārakta-pracala-nayanā paśyati vadhūḥ |


punaḥ paśyaty asmin smita-pulaka-saṅgopana-parā


haṭhāt tenāśliṣṭā sapadi gata-vāmyā samabhavat || [a.kau. 5.195]


yadāloke pūrvaṁ bhujaga iti sambhrānta-cakitā


priyāgre tām eva srajam urasi sadyo vidadhatī |


sakhīṣu smerāsu bhrukuṭi-taralārakta-nayanā


pariṣvaktā tena druta-viśada-cittā samajani || [a.kau. 5.196]	

atra ca prakaraṇe vyabhicāri-bhāvānāṁ grantha-kāra-caraṇair bahuśo vivekaḥ pūrva-rasāmṛta-sindhau kṛto’sti | kintv atra ṭīkāyāṁ bāhulya-bhayān nātiprākaraṇikatvāc ca parityakta iti ||110||

—o)0(o—

iti śrī-śrī-ujjvala-nīlamaṇau

vyabhicāri-prakaraṇam

||13||

Notes


  1. Subhāṣitāvalī 253. ↩︎

  2. Source unknown. ↩︎

  3. tribhuvana-pate (UN) ↩︎

  4. Viṣṇudāsa and Viśvanātha invert the order of 88 and 89. We have followed Viṣṇudāsa, the earlier of the two. ↩︎

  5. navāmbudhara-maṇḍalī- ↩︎

  6. -nandanaḥ ↩︎

  7. pati-vratā ↩︎

  8. sakhi rādhā yāhi na gṛhaṁ para-haste prasthite’smin nija-haṁse | ayi rādhe bahir hiraṇyaṁ dadāsi katham añcale granthim || ↩︎

  9. haraye samarpya tanuṁ kṛpaṇāsi kathaṁ darāvaloke | datte cintā-ratne na sampuṭe āgraho yuktaḥ | ↩︎

  10. akaruṇa tyaktā caṅgāṁ kuraṅga-premṇā saṅgatāṁ hariṇīṁ | viphalaṁ kurdana-caṭulatvaṁ vanād vanaṁ bhramasi | tvaṅga-caṅgau manohare iti koṣaḥ | ↩︎

  11. campaka-latāṁ snigdhām nava-kāñcaṇa-kānti-kusuma-gaurāṅgīṁ muktvā dhāvati bhramaraś capalā iva śyāmalā bhavanti | ↩︎

  12. govardhanācāryasya (ārya-sa. 649/703) ↩︎

  13. rudrasya | (Śṛṅgāra-tilaka 2.108) ↩︎

  14. iti dūtī-prakaraṇaṁ (Nirṇaya-sāgara edition). ↩︎

  15. _kriyodbhāsinī _in the Prachya Bharati edition. ↩︎

  16. vidyotamānā rādhā dṛśyate tāvat tārakāvalībhiḥ | gagane tamāla-śyāmalena yāvac candrāvalī sphurati | tārāvalībhiḥ saha rādhā viśākhā-nakṣatraṁ tamāla-śyāme gagane tāvat vidyotamānā prekṣyate | pakṣe tārakāvalībhir viśākhā-prabhṛtibhiḥ sakhibhir gagane tamāla-śyāme iti vyapadeśena kṛṣṇe ||25|| ↩︎

  17. nihnūtāmṛta ↩︎

  18. ārdrīkṛtya payodharāñcalam alaṁ sadyaḥ in Padyāvalī. ↩︎

  19. This verse is found in Sādhana-dīpikā, but the source is not acknowledged there. ↩︎

  20. ahaha hṛdaya-bandhoḥ ko’pi śokaḥ kukūlo ity ākare | ↩︎

  21. kṣayiṣye ↩︎

  22. kuñja-vīthī | ↩︎

  23. ayaṁ śloko rasa-sudhākarasya kasmiṁścit saṁskaraṇe na prāpyate | ↩︎

  24. This is actually quoted from Śāradatanaya’s Bhāva-prakāśa. The GGM number for this verse is ra.su. 1.324. ↩︎

  25. atra bhāgavate 10.22.15 śloke vastrāpaharaṇe gopīnāṁ kilakiñcitam vyaktam iti laghu-vaiṣṇava-toṣaṇyāṁ uktam || ↩︎

  26. jātautsukyam iti viṣṇudāseṣṭa-pāṭhaḥ. ↩︎

  27. mīlitā iti śrī-jīveṣṭa-pāṭhaḥ. ↩︎

  28. amarṣa-hāsa-vitrāsa-śuṣka-rodana-bhartsanaiḥ | niṣedhaiś ca ratārambhe kilakiñcitam iṣyate || (a.kau. kārikā 138) ↩︎

  29. atra bhāgavate 10.22.23 śloke vastrāpaharaṇe gopīnāṁ vikṛtānubhāvo vyakta iti laghu-vaiṣṇava-toṣaṇyāṁ uktam || ↩︎

  30. valayad iti viṣṇudāsasya pāṭhaḥ | ↩︎

  31. vivikta- iti viṣṇudāsasya pāṭhaḥ | ↩︎

  32. manda-smita-makarande pravara makara karṇikā-śrīḥ śravaṇe | tasminn iva mukha-padme bhramayatu mama pratibhavaṁ nayanam |] ↩︎

  33. Printed editions both read maṇḍalāni↩︎

  34. This is preceded by _kṛṣṇa-preṣitāṁ dūtīṁ prati kalahāntaritā śyāmā prāha, _which seems totally out of context. ↩︎

  35. Section of manuscript illegible. ↩︎

  36. kuhare vraja-rāja-sūnoḥ iti viṣṇudāsasya pāṭhaḥ | ↩︎