+लक्षणम्

टिप्पन्यो ऽन्यत्र

भाषणानि

  • “को वा काव्यस्य आत्मा? गुणो वा? रीतिर् वा? ध्वनिर् वा? वक्रोक्तिर् वा? चमत्कारो वा? किं नाम उत्तमकाव्यम्?” इत्यादौ प्राचीनचर्चायां नागराजरावः - अत्र

परिणामे भेदः

  • (असत्)काव्यालापम् वर्जेत्।