[[साहित्यपरिचयः (प्रथमो भागः) Source: EB]]
[
SÁHITYAPARICHAYA
OR
AN INTRODUCTION TO SANSKRIT LITERATURE.
PART I.
WITH NOTES, AND AN ENGLISH TRANSLATION.
BY
NÍLAMANI MUKHOPÁDHYÁYA NYÁYÁLANKÁRA M.A.,B.L.,
Asst. Professor of Sanskrit, Presideney
College.
<MISSING_FIG href="../books_images/U-IMG-17215366711.png"/>
साहित्यपरिचयः॥
प्रथमोभागः।
श्रीनीलमणिमुखोपाध्यायेन
सङ्कलितः।
<MISSING_FIG href="../books_images/U-IMG-17215367882.png"/>
CALCUTTA.
Printed and Published by B. L. Chakravarti.
THE NEW SCHOOL-BOOK PRESS.
No. 8 Dixon’s Lane.
1880.
(All rights reserved.)
PREFACE.
<MISSING_FIG href="../books_images/U-IMG-17215370132.png"/>
AN Indian savant of European reputation has remarked, that the besetting defect of Sanskrit prose-compositions is, that they relate either to love-intrigues, or to the chatterings of birds and beasts. The remark is certainly true so far as printed books are concerned. The Hitopodesa, or the Panchatantra, when stripped of indecent passages, might furnish a few stories, decent enough to be taught in our schools. But as they describe only the doings of crows and jackals, and lack the interest and variety, that belong to human affairs, they would scarcely convey that moral instruction, which stories of human life do. It is not therefore strange, that the students in our schools, who commence Sanskrit at a more advanced age than they do English, should take but little interest in the study of Sanskrit, and betake themselves to books of a questionable character, to seek relief from the menotony of their text-books.
In these days of practical earnestness, and critical research, tales composed on the model of old Æsop will only interest such as are not yet weaned from the influences of the nursery. It is not therefore unnatural that those who take interest in the education of their countrymen, should feel and keenly feel the want of such Readers in Sanskrit, as would be easy without being too low for the riper understanding of the learner, and would, at the same time, be interesting without being devoid of moral instruction.
Being alive to the desirability of such a compilation as would answer the above purposes, I went over a few of what are called the Champúkávayas, the Bharata-champú, theRámáyana-champú &c. &c. They are written partly in prose,
and partly in verse, and relate to Pauranic themes. I expected that enough might be gleaned from that unexplored field to serve my purpose. But I was utterly disappointed. The works in question are disfigured with those faults of diction, and conception, that characterize the post-mehomedan period of Sanskrit literature. I should have therefore abandoned my task in dispair, but for the loan of three manuscripts, for which I was indebted to the courtesy of Babu Umesa Chandra Gupta, the Librarian of the Sanskrit College.
One of the manuscripts is the Purushaparíkshȧ which, in its Bengali translation, was well-known to the alumni of the Hindu College in old days. The translation was made by one Vidyapati at the request of Rája Siva Singha; and was used as a text-book in Bengali for the senior scholarship examination for many years. The Sanskrit of the Purushapariksha is remarkably easy, and the stories therein contained are, with a few exceptions, interesting, and instructive. The second manuscript is the Kathakosha, a collection of stories, written by Jaina authors in a propagandist spirit. It contains seventeen stories, of which two refer to tenderness to animal life a theme of which Jaina authors are never tired. As the chief object of the book was to bring the Jaina-tenets within the reach of the understanding of the common people, both its manner, and matter are extremely simple. The style is easy to a fault, and, I regret to say, it is not a rare occurrence to find in it perspicuity secured at the expense of grammar.
The third manuscript, from which I have made my selections is the Vetálapanchavinsati. It is full of mistakes, and would fitly compare with an edition of the work recently brought out in Calcutta. But as the blind may sometimes lead the blind, so I have found the manuscript-copy and the printed edition serving as mutual checks, and correcting each other. The manuscripts of the Purushaparíkshá, and Kathákoshá, are not so bad, though they are very old, and worm-
eaten. But as my object was to make a suitable compilation for the beginner, and not to prepare editions of the above works, I have taken considerable liberties with the text in correcting its false grammar, altering irregular constructions, and cutting down the length of high-sounding periods.
Notes are supplied on a liberal scale to assist in the work of tuition, and an English translation is given at the end of the volume, partly with a view to elucidate the text, but chiefly in order to help the Higher class schools in the Muffessil, where facilities for teaching the art of translation into English are seldom available.
The 15th November 1880.
Presidency College.
The compiler.
CALCUTTA,
<MISSING_FIG href="../books_images/U-IMG-17215375132.png"/>
साहित्यपरिचयः।
प्रथमोभागः।
<MISSING_FIG href="../books_images/U-IMG-17215377854.png"/>
पण्डितमूर्खकथा।
अथ पुनरानीयमानो बेतालः कथामपरां कथयति, देव! दक्षिणस्यां दिशि ब्रह्मपुराभिधेयं1नाम नगरं पुरासीत्। तत्र विष्णुस्वामी नाम ब्राह्मण उवास। सोऽतीव धनहीनः। तस्य चत्वारः पुत्रा बभूवुः। कियता कालेन विष्णुस्वामिनि मृते ते चत्वारः प्राणरक्षार्थं मातुलालयमगमन्। मातुलोऽपि तान् दरिद्रानवलोक्य न सम्भाषयामास। ततस्तेमर्त्तुमुद्यमं चक्रुः। ततः कोऽपि सुजनः तान् मरणानिवर्त्त्याब्रवीत् ब्राह्मणकुमारा यूयं विद्याभ्यासं कुरुत, तदा सर्व्वसुखं भविष्यति। तच्छ्रुत्वा ते मरणविधिं2परित्यज्य विद्यासिद्ध्यर्थं
गतवन्तः। अथैकदा कृतविद्यास्ते सर्व्वे मिलित्वा अन्योऽन्यं जिज्ञासामारेभिरे। प्रथमेनोक्तं अहं मृतास्थिसञ्चयनविद्यां3 जानामि। अपरेणोक्तं अहं शोणित–सञ्चारविद्यां जानामि। तृतीयेनोक्तंनखकेशदन्तसञ्चयविद्यां जानामि। चतुर्थेनोक्तंजीवयितुं जानामि। विद्यापरीक्षाचिकीर्षवस्ते व्याघ्रास्थीनि समासाद्य व्याघ्रं जीवयामासुः। ततः प्राप्तजीवनेन व्याघ्रे न चत्वारो भक्षिताः।वद राजन्! तेषां मध्ये को बधभागीभवति। राजा वदति शृणु रे वेताल! जीवनदाता बधभागीभवति। नृपताविति वादिनि वेतालःशिंशपावृक्षे पुनर्ललाग।
<MISSING_FIG href="../books_images/U-IMG-172225150045.png"/>
योगिकथा।
अथ पुनरानीयमानो वेतालः कथामपरां कथयति। देव! कलिङ्गविषये4यज्ञस्थलं नामधेयं
नगरमासीत्। तत्र यज्ञसोमनामा ब्राह्मणस्तिष्ठति। तस्य ब्राह्मणीसोमदत्ता। तस्यामनेन ब्रह्मस्वामी नाम पुत्र उत्पादितः। स च सर्व्वशास्त्रतत्वज्ञो भूत्वा दैववशात् पञ्चत्वमगात्। ततस्तत्पितरौ बहुविधं विलपन्तौ बन्धुजनसहितौ तमादाय श्मशाने सत्कारार्थमाजग्मतुः। इत्येव काले श्मशानवासी योगी तं द्विजकुमारं सर्व्वशास्त्रवेत्तारं मनोहरकलेवरमालोक्य करुणस्वरेणोच्चैः क्रन्दितवान्, परमकौतुकेन नर्त्तितवांश्च। सहसोत्थाय योगेन जीर्ण शरीरं परित्यज्य मृतस्य द्विजकुमारस्य शरीरं प्रविवेश। कुमारे सुप्तोत्थिते5तत्पितरौ परां प्रीति मासादितवन्तौ। सर्व्वे बन्धुवर्गाश्च हर्षिता बभूवुः। ब्रह्मस्वामी प्राप्तजीवनः सर्व्वभोगं परित्यज्य योगं6ध्यायन् तस्थौ। श्मशानवासी योगी कथं चक्रन्द कथं वा ननर्त्त तत्कारणं वदतु देव!। राजा वदति शृणु
रे वेताल! चिरकालमध्युषितं शरीरं त्यक्तव्यमिति चक्रन्द। जीर्णशरीरं विहाय सर्व्वगुणाधारद्विजशरीरं प्राप्तव्यमिति ननर्त्त।
<MISSING_FIG href="../books_images/U-IMG-172225183614.png"/>
दयावीरकथा।
अथ राज्ञा पुनरानीयमानो वेतालः कथामपरां कथयति। देव! अस्ति नर्म्मदातीरे धर्म्मपुरनामधेयं7नगरम्। तत्र जीमूतवाहनो नाम राजा बभूव। स एकदा अमात्यसहितः सुखासीन आस्ति। इत्येव काले एका स्त्रीकरुणस्वरेण रोदिति। क्रन्दनं श्रुत्वा राजा प्रतीहारमादिदेश प्रतीहार! का रोदिति गत्वा निरूपय। ततो गत्वा वदति मातः ! का त्वं कथं वा रोदिषि ? सा ब्रूते नागमाताहं8ममाष्टपुत्रा9गरुडेन खादिताः, एष एकः पुत्रो
विद्यते‚ एतं द्वेषभावेन खादितुं स्पृहयति, तेनाहं क्रन्दामि। ततः प्रतीहारो गत्वा राजानं ज्ञापयामास, देव! शङ्खनाम्नीनागस्य मातासौ भविष्यत्पुत्रशोकमधिगम्य रोदिति। तस्या अष्टौ पुत्रा गरुडेन खादिताः। एक एव पुत्रीविद्यते तमपि वैरिभावेन खादितुंस्पृहयति। तत् श्रुत्वा राजा वदति, प्रतिहार! गत्वा तां ज्ञापय अहं तस्याः पुत्ररक्षां करिष्यामि। किन्तु गरुड़स्यागमनकालं समधिगम्य मां नेष्यति। तत् श्रुत्वा प्रतीहारो गत्वा नागमातरमब्रवीत्, नागमातः? तव पुत्रं राजा रक्षिष्यति, किन्तु गरुडागमनकाले राजानं ज्ञापयिष्यसीत्युक्ता चलितः। अथ तया गरुड़ागमनकाले नीतः राजा परमधार्मिको जीमूतवाहनः तस्मै गरुड़ाय स्वदेहमुपढौकितवान्। ततो गरुड़ो नृपतेः पार्श्वमेकमखादत्। अनन्तं पार्श्वपरिवर्त्तनमाचर्य्य10अपरपार्श्व सुपनीय राजा वदति, महाशय! खगेश्वर! एतत्पार्श्व मपि सुखेन खादित्वा निजस्थानं सर्पतु भवान्। तत् श्रुत्वा विस्मितो गरुड़ः अचिन्तयत्, कोऽयं महायशाः
पापिष्ठेन मया खादितः। अन्धे तावन्मद्दर्शनेन प्राणांस्ताजन्ति। अयञ्चखाद्यमानोऽपि प्रसन्न एतद्वचनं वदति। विशेषतः यज्ञोपवीतधारी दृश्यते, तस्मात् ब्रह्मबधं11कृतवानस्मि। इति विचिन्त्य गरुडस्तमब्रवीत् भो महासत्त्व! किं ब्राह्मणो भवान् ? राजा वदति, नाहं विप्रः। सन्देहं विमुच्य भवान्मांखादतु। गरुड़ो वदति किं क्षत्रियोऽसि ? तत् श्रुत्वा राजा तूष्णींस्थितः। गरुड़ः पुनस्तमब्रवीत्, भो महासत्त्व! भवतोवर्णः12समधिगतः किन्तु निजनाम पापिष्ठं मां ज्ञापय। निर्व्वन्धातिशयेन राजा ब्रूते पक्षिराज! जीमूत वाहननृपतिरहम्। गरुड़ो वदति अहं तावन्नागान् खादामि तत् भवान् कथं आत्मानं खादयति। इति पृष्टो ब्रूते, खगेश्वर। शङ्खचूड़स्य मातुरष्टौ पुत्रा भवता खादिताः। एक एव पुत्रोऽवशिष्टस्तमपि खादितुं स्पृहयति भवान् इति सा रोदिति। तदहं प्रतिज्ञातस्तस्य13 क्तः।")रक्षार्थमात्मशरीरमुपनीत-
वान्। तत् श्रुत्वा दुःखितो भूत्वा पातालं14प्रविश्यअमृतमानीय गरुड़ो जीमूतवाहनस्यशरीरं सम्पूर्णं15कर्त्तुमुद्यतोऽभवत्। तदा राजा वदति भो पक्षिराज! यद्येवं स्यात् तदाष्टौ नागपुत्रान् जीवयाग्रतः। पश्चात् यत् युक्तं तत् आचरिष्यति भवान्। एतेन वचनेन गरुड़ः प्रीतीभूत्वा तान् सर्वान् जोवयित्वा पश्चात् नृपतिं जीवयतिस्म16। ततः सा नागमाता नवपुत्रसहिता सुप्रीता निर्भया तत्रैव स्थिता। जीमूतवाहनोऽपि स्वालवमाजगाम। वेतालो वदति, जीमूतवाहनगरुड़योर्म्मध्ये को महायशा इति वदतु देवः। राजा वदति, शृणु रे वेताल! जीमूतवाहनः पक्षिराजो मां यज्ञोपवीतधारिणमालोक्यन खादिष्यति। विशे-
षतः तेन सह मम विरोधो नास्ति तस्मात् नागपुत्रस्य रक्षणमाचर्य्य महापुण्यं प्राप्नोमीति विचिन्त्य गरुड़ाय स्वशरीरमुपनीतवान्। किन्तु गरुड़ो महायशाः। नृपताविति वादिनि वेतालः शिंशपावृक्षे पुनर्ललाग।
<MISSING_FIG href="../books_images/U-IMG-172230125614.png"/>
विषमसमस्या।
अथ राजा वेतालं शाखां शाखां भ्रामं भ्रामं कदर्थ्य एकस्यां वृक्षशाखायां विधृत्य स्थितः। राजा प्रबन्धेनानेतुमक्षमो17भूत्वा खड्गेन शाखामुच्छिद्य शाखासमेतं वेतालं स्कन्धेकृत्वा मौनपरायणो भूत्वा क्षान्तिशीलसमीपं गन्तुमुपचक्रमे। तथापि वेतालः पुनर्गुरुवाक्यं18प्रश्नमकार्षीत्, देव! दक्षिणस्यां दिशि धर्म्मसेनो नाम राजासीत्। तस्य महादेवी चन्द्रावती19तस्यामनेन विलासवती नाम कन्या समुत्पादिता। एकदा सिंहलेश्वरो राजा तं धर्म्म-
सेनं जेतुमागतः। तदानीमन्वोऽन्ययुद्धं बभूव। अथ बलवता सिंहलेश्वरेण पराजितो धर्मसेनः स्वराज्यंविहाय हयमारुह्यवनं प्रविवेश। तद्वृत्तान्तमधिगम्य तस्य महादेवी चन्द्रावतीदुहितरमादाय भयात् वनं प्राप्तवती। अथ तत्रैव वने प्रचण्डसिंहो नाम क्षत्रियः मृगान्वेषणाय ससुत आजगाम। स सकर्द्दमे पथि स्त्रीद्वयपदचिह्नं निरीक्ष्यपुत्रमब्रवीत्। भो पुत्र! दिव्यस्त्रीद्वयस्य20पदचिह्नमुपलक्ष्यते। तत् यदि स्त्रीद्वयं लभ्येत तदा दीर्घचरणा मम भार्य्या, ह्रस्वचरणा तव भार्य्या। तत् श्रुत्वा पुत्रेणाङ्गीकृतम्। ततः तेन पदचिह्नेन गत्वा चन्द्रावतीविलासवत्यौ सरोवरे प्राप्ते दैववशात्। दीर्घचरणा प्रचण्डसिंहेन स्वीकृता21। ह्रस्वचरणा तत्पुत्रेण स्वीकृता। कालवशात् तयोस्ताभ्यां पुत्रावुत्पादितौ। तयोः कुमारयोः सम्बन्धः को भवति। क्रोधं विमुच्य सन्देहच्छेदमारचयतु
देवः। तत् श्रुत्वा राजा विपरीतसम्बन्धपरिच्छेदे22अशक्त एवासीत्। अज्ञात्वा उत्तरं न दातुं दोषो नास्ति इति विचिन्त्य दृढ़मौनेन क्षान्तिशीलसमीपं गच्छन् विद्यते।
<MISSING_FIG href="../books_images/U-IMG-172230195614.png"/>
गीतविद्यकथा।
बभूव गोरक्षपुरे23, a tributary of the Ganges.")राजधान्यामुदयसिंहो नाम राजा। स तु सर्व्वगुणानामनुरागौ विशेषज्ञो24वदान्यश्च तेन गुणिनस्तमाश्रयन्ति। एकदा तु कलानिधिनामा गायनस्तीरभुक्ति25राष्ट्रात्तत्राजगाम।
राजदेवार्चनकाले26गीतानि गायन् स सर्व्वैःसभासद्भिःस्तुतो राज्ञा च काञ्चनैः पूजितः। ततस्तस्य स्तवं श्रुत्वा पूजाञ्चदृष्ट्वा तद्देशीयगायनाः सामर्षा बभूवुः, तेन समं बहस्पर्द्धास्तस्य निन्दां चक्रुः, राज्ञे च निवेदयामासुः देव! गायनोऽसौ विदेशी नाम-मात्रेण कलानिधिरस्ति27गीतकलां कामपि न जानाति। तत् कथमेनं पुरस्करोति देवः।
तथाहि—
अविज्ञत्वं यथा राज्ञो गुणिनामपरिग्रहात्।
परिग्रहाश्च28मूर्खानां तथा लोकेषु जायते॥
राजोवाच, अये गायना! एतस्य गीतेन मम हृदयममृतस्त्रपितमिव भवति तेनाहमेनं पुरस्करोमि यूयमनुभवविरुद्धं29किं वदथ। गायना ऊचुः यदयं गुणी न भवति तर्हि मध्येसभम30स्यास्माकञ्चगीत-
कलां31विचारयतु देवः। राजोवाच कलानिधे ! देहि त्वमेतेषां वचस्युत्तरम्। कलानिधिरुवाच, देव! नायं ममोत्तरस्यावसरो न गानसमयश्च। यतः—
श्रोता यदासीद्धरसिंहदेवो गीतोऽहमासं32नृपते तदैव।
मधावीते मधुरस्वरेण न पञ्चमं गायति कोकिलोऽपि॥
गायना ऊचुः, देव! महानस्य मदस्तद्विचारयतु भवान्। राजोवाच, अहो तीरभुक्तीयाः स्वभावात् गुणगर्व्विण एवं भवन्ति। कलानिधिरुवाच, देव! नाहं गर्व्वीकिन्तु यथार्थं निवेदयामि। मया गातव्यं भवदीयगायनैश्च गातव्यं तदुभयगीतविशेषः केन विचारणीयः। यतः—
हरी वा हरसिंहो वा गीतविद्याविदौस्थितौ।
हरसिंहे गते स्वर्गं गीतवित् केवलं हरः॥
यदि स परमेश्वरः साक्षादागत्य विचारयति तदाहं परस्पर्द्धया33गायामि। गायना ऊचुः,
परमेश्वरो भगवान् दुर्लभ एव, अन्यमध्यस्थानयं34न स्वीकुरुते, ततो मध्यस्थापरिग्रहः कलानिधेः पराजयलक्षणं दृश्यते। कलानिधिरुवाच एवं चेत्तर्हि युष्माभिरेव स्वीक्रियतां मध्यस्थः, तस्यैवाग्रे गास्यामि। गायना ऊचुः, एतद्देशीयो मध्यस्थो भवतास्मत्पक्षपाती ज्ञातव्यः। ततो गीतविदो हरिणा भवन्ति, ते पशवः कस्यापि पक्षपातिनो न भवन्ति, तेषामग्रे गास्यामः। कलानिधिरुवाच, हरिणाः पशवोऽपि गीतरसलम्पटाः35,येन केनापि गीतेनाहृता भविष्यन्ति। यदि पशव एव मध्यस्थाः स्वीकर्त्तव्यास्तदा गावो भवन्तु मध्यस्थाः। एवमुभयानुमत्या गावो मध्यस्थाः कृताः। राजा कुतूहली बभूव। व्यवस्थेयं36यद्गावस्तृषार्त्ताः पानीयमुद्दिश्य गच्छन्तो यस्य गीतेन पानीयपानं परित्यज्य जलाशयनिकटात् गीतरसलोभेन निवर्त्तन्ते, स एव
गायनःपूज्यो भवति। पश्चात्तथा क्रियमाणे विचारे कलानिधिना जितं राजपूजा च लब्धा।
<MISSING_FIG href="../books_images/U-IMG-172234871214.png"/>
जन्मबर्व्वरकथा।
सुबुद्धिः पुरुषश्रेष्ठः कुबुद्धिः पुरुषाधमः।
अबुद्धिःपशुसामान्यो37नोत्तमोनाधमश्च सः॥
तथाहि—
क्षुधा निद्रा भयं क्रोधः प्रमादः सङ्गिता38 घृणा।
पशुसाधारणा धर्म्माःसम्भवन्त्यधियामपि॥
अबुद्धिर्द्विविधः प्रोक्तो जन्मसंसर्गभेदतः39।
तावेव सर्व्वकर्म्माज्ञौ लोके वर्व्वरतां गतौ॥
वर्व्वरस्य कथां श्रुत्वा हसन्तः संकुतूहलाः40।
हेयत्वेनावगच्छन्ति शिशवोऽप्यस्यचेष्टितम्॥
आसीत् कौशाम्बी41नाम नगरी, तस्यां देवधरो नाम गणकः प्रतिवसति। तस्य शान्तिधरो
नाम पुत्रोबभूव। स च जन्मवर्व्वरः, गुरुणा पाठ्यमानोऽपि पदार्थं42नाधिगच्छति।
तथाहि—
पिता ददाति सर्व्वस्वं पुत्रेभ्यः परितीषवान्।
न तु भाग्यञ्च बुद्धिश्च दातुं तेनापि शक्यते॥
तथापि लोकद्वयप्रत्याशाङ्कुरः43सकलमनोरथस्थानमेक44 एव तस्य पुत्रः। तेनासौ कर्म्मान्तरपराङ्मुखः प्रतिक्षणं तस्य छायावाही45तं पाठयति। महता समयेन महता पितुः श्रमेण सशुकवदभ्यस्तशास्त्रो बभूव। तमधिगतशास्त्रं
कृत्वा स गणकश्चिन्तयामास, यदेनं पुत्रं राज्ञः परिचितं करोमि। ततः स गणकः राज्ञः तं पुत्रं उपनिनाय। तं पुरोवर्त्तिनं दृष्ट्वा राजोवाच, अये देवधरगणक! किमधीतमनेन तव पुत्रेण? गणक उवाच, देव! गणनशास्त्रं46मानसप्रश्नञ्च जानाति। ततोऽद्य देवेन पृष्टो यदि प्रश्नं ज्ञास्यति तदयमध्ययनफलभाजनं भविता। तदनन्तरञ्च सकौतुको राजा सुवर्णाङ्गुरीयकमेकं मुष्टौ कृत्वा पप्रच्छ, अरे गणककुमार! जानीहि तावत् किं वस्तु मम मुष्टौ विद्यते। ततो गणकपुत्रः कठिनीमादाय शास्त्रानुसारेण गणयामास। गणनया च विदित्वाब्रवीत्, देव! न जीवो न वा स्थूलं किन्तु धातुरूपं वस्तु देषस्य मुष्टौ तिष्ठति। राजोवाच, संवादिनी47 वाक्। गणकः पुनरुवाच, मण्डलाकृति वस्तु विद्यते।राजोवाच, संवदति48वचः।
गणकः पुनरब्रवीत्। गुरुद्रव्यं मध्ये शून्यञ्च भवति। राजोवाच, साधु गणककुमार! साधु भद्रं जानासि कथय कथय। ततो राजप्रशंसया जातरभसः49पुलकितकायः50वाहुमूलस्फुरितं कृत्वा, कथया मीति उक्ता गणनामपहाय नियोगेन51कथयामास। देव! पाषाणघरट्टकमण्डलं52विद्यते देवस्य मुष्टिगर्भे। राजा विहस्योवाच अये गणक! तव पुत्रः शास्त्रकृताभ्यासोऽस्ति, किन्तु बुद्धिर्नास्ति। यावद्दूरं शास्त्रानुसारिण्या गणनया भिहितमनेन तावद्दूरं संवादएव जातः यच्च स्वकीयोहेन53उक्तं तत्रैव विसंवादः54वृत्तः। किमधिकं अरे गणकपुत्र! त्वं जानास्येव यन्मानुषमुष्टिगर्भे
घरट्टकमण्डलं न सम्भवतीति तत् कथमव्याप्तिमूल55कएवायन्तर्कस्तव चेतसि पदं56लेभे? तस्मादवश्यं बुद्धिहीनोऽसि, इत्यभिधाय राजा तमवज्ञातवान्।
तथाहि—
गुरून् समर्च्चन्नपि जीवनावधि भ्रमन्धरित्रीमपि यावदम्बुधिम्।
अधीत्य शास्त्राण्यपि चिन्तयन्मुहुर्धिया विहीनोनहि याति धीरतां ॥
<MISSING_FIG href="../books_images/U-IMG-172235018414.png"/>
हासविद्यकथा।
बभूव काञ्चीनाम57")राजधानी। सुप्रतापो नाम राजा तत्र। एकदा कस्यचित् धनिकस्य धनं चोरयन्तश्चत्वारश्चौराः सन्धिद्वारि58प्रशास्तृपुरुषैः59
प्राप्ताः शृङ्गलैर्बद्धाराज्ञे निवेदिताः।राजा च घातकपुरुषानादिदेश, रे रे घातकपुरुषाः! चतुर एव चौरानेतान्रगराद्बहिः नीत्वा शूलमारोप्य मारयत।
तथाहि—
सम्बर्द्धनञ्च60साधूनां दुष्टानाञ्च निवर्हनं।
राजधर्म्मं बुधाः प्राहुः दण्डनीतिविचक्षणाः॥
ततो राजाज्ञया घातकपुरुषैस्त्रयश्चौराः शूलमारोप्य हताः। चतुर्थेन चिन्तितं यत्—
प्रत्यासन्नेऽपि मरणेरक्षोपायोविधीयते।
उपाये61सफले रक्षा निष्फले नाधिकं मृतेः॥
अपिच—
व्याधिना पीड्यमानोऽपि मार्य्यमाणोऽपि भूभुजा।
प्रत्यायाति यमद्वारात् प्रतीकारपरोनरः॥
चौर उवाच, रे रे घातकपुरुत्रास्त्रयश्चौरा युष्माभिर्हताएव राजाज्ञया। मां राजसम्बोधंकृत्वा62
मारयत यतोऽहमेकां विद्यां महतींजानामि, मयि मृते सा विद्या अस्तं यास्यति। राजा तु तां विद्यां गृहीत्वा मां मारयतु, विद्यैव मर्त्त्यलोके तिष्ठतु। घातका ऊचुः, रे चौर63 पापपुरुषाधम! बधस्थानमानीतोऽसि किमधुना जीवितुमिच्छसि, कथं वा भूपालेन तवाधमस्य विद्या ग्रहीतव्या?। चौर उवाच, रे घातकाः! किं ब्रूथ राजकार्य्यबाधं64कर्त्तुमिच्छथ। यदि राज्ञा विज्ञातव्या, तदा ग्रहीतव्या महतीयं विद्या। किञ्च विद्यावार्त्ताकथकेभ्यो युष्मभ्यं प्रभुणा प्रसादः कर्त्तव्यः। ततस्तस्य चौरस्य वचनैः स्वामिकार्य्यानुरोधेन सा वार्त्ता राज्ञे निवेदिता।राजा च सकौतुकं चौरमाज्ञयापृच्छत्, रे चौर! कां विद्यां जानासि? चौर उवाच, देव! सुवर्णकृषिं जानामि। राजोवाच, का परिपाटिः65?चौर उवाच,
देव! सर्षपपरिमाणानि सुवर्णवीजानि कृत्वा भूमावुष्यन्ते, मासमात्रेण सर्षपसदृश्यएव कन्दल्यो66भवन्ति पुष्पन्ति च। तानि पुष्पाणि सुवर्णान्येव। रत्तिका67मात्रेण वीजेन पलसंख्यकानि भवन्ति, तद्देवः प्रत्यक्षं पश्यतु। राजोवाच, चौर ! सत्यमेतत्? चौर उवाच, देवस्य पुरतः कस्यासत्वभाषणे शक्तिः ? यदि मम वचनं व्यभिचरति68तदा मासान्ते ममापि अन्तो भविष्यति। तदापि देवः शास्तिप्रसादकरणे प्रभुरेव स्थास्यति। राजोवाच, भद्र ! वप सुवर्णम्। ततश्चौरः सुवर्णं दाहयित्वा सर्वपमात्रणि बीजानि कृत्वा राजान्तःपुरक्रीड़ासरस्तटे परमनिगूढ़स्थाने भूपरिष्कारं कृत्वा बभाषे। देव! क्षेत्रवीजे सम्पन्नेवप्ता69कश्चिद्दीयतां, राजोवाच, त्वमेव किन्न वसि ? चौर उवाच, देव! यदि सुवर्णवपने ममैवाधिकारोऽस्ति तदाऽनया विद्यया किमहं दुःखीभवामि। किन्तु चौरस्य सुवर्णवपनाधिकारो नास्ति, येन कदापि किमपि न
चोरितमस्ति स वपतु, देव एव किं न वपति राजोवाच, मया चारणेभ्यो70दातुं तातचरणानां धनं चोरितम्। चौर उवाच, तर्हि मन्त्रिणो वपन्तु। मन्त्रिण ऊचुः, वयं राजोपजीविनः कथमस्तेयिनो71भवाम। चौर उवाच, तर्हि धर्म्माधिकारी72वपतु। धर्म्माध्यक्ष उवाच, मयापि बाल्यदशायां मातुर्मोदकाश्चोरिताः। चौर उवाच, यूयं सर्व्वेऽपि चौराः कथमहमेको वराको73मारणीयोऽस्मि। ततश्चौरवचनं श्रुत्वा सभासदः सर्व्वेऽपि जहसुः। राजापि हास्यरसापनीतक्रोधो विहस्याह, रे चौर! न मारणीयोऽसि। हे मन्त्रिणः! कुबुद्विरपि बुद्धिमानयं चौरः हास्यरसप्रवीणः। ततो ममैव सन्निधाने तिष्ठतु, प्रस्तावैः74मां हासयिष्यति खेलयिष्यति75चेति स चौरो राज्ञा स्वसन्निधाने धृतः।
तथाहि—
न चौरादधमः कचित् सोऽपि हासेन विद्यया।
मृत्युपाशं समुच्छिद्य रात्रवङ्गभतां गतः॥
<MISSING_FIG href="../books_images/U-IMG-172235161314.png"/>
कृपणकथा।
आसीन्मथुरायां गूढ़धनो नाम वैश्यः। स च कलावाणिज्यादिभिः76बहुलीकृतवित्तः परमकृपणो बभूव। एकदा दुर्भिक्षे प्रत्यासन्ने सञ्जातभयो77ऽनुचिन्तितवान्, यदस्मिन् दुर्भिक्षे मम वित्तानि पुत्रकलत्रादिभिः खादितव्यानि, मया धनशोकेन मर्त्तव्यं, तन्न भद्रम्। यतः।
एकाकी पुरुषः श्रीमान्78धनं तस्य परं सुहृत्।
अन्य चासुहृदः सर्वे धनमूलं कुटुम्बकम्79॥
तत् न अनागतापेक्षां80करोमि। परालक्ष्ये
स्थाने वित्तानि धारयामीति परामृष्य तथा कृतवान्।
तथाहि—
हीनैरपत्यसम्बन्धैः81काकुभिः पापकर्मभिः।
कृपणो धनमादाय नोपयोगक्षमोभवेत्॥
ततो दुर्भिक्षेचापतिते परीवारान् सर्वान् अन्नेन विना म्रियमाणान् पश्यन्नपि कस्मैचित् किमपि न ददौ। किञ्च परिवारैः कण्ठगतप्राणैः र्याच्यमानः पद्यमिदं पपाठ।
कृपणस्य धनं प्राणास्तच्च प्रार्थयता मम।
प्राणाः किन्नैव ग्टह्यन्ते धनशोकविवर्जिताः82॥
अंतस्तस्य पुत्रकलत्रादयः सर्व्वेऽपि विनात्र नैव मृताः। स्वयञ्चप्राणमात्रावशेषः परामृष्टवान्।
यन्न पुत्रकलत्रेभ्यो दत्तं वित्तं मयाज्जितम्।
तन्निजप्राणरचार्थं कथं भोतो निराकुलः॥
ततः स्वप्राणरक्षायामपि वित्तं न विनियुङ्क्ते। उपवासेन दिनानि गमयन्तं तमतिदुर्व्वलं दृष्ट्वा तन्न-
गरवासिनः कारुणिकाः पुरुषाः केऽपि प्रोचुः, हे कृपण! किं करिष्यसि तेन धनेन यस्मिन् विद्यमानेऽपि निजप्राणान् यास्वतोऽनुमन्यसे। अथवा उचितमेवैतत्। यतः—
अर्ज्जनेलभते खेदं क्षतौ शोकञ्चविन्दति।
नाप्नोति कृपणोवित्ते दानोपयोगजं83सुखम्॥
गूढ़धन उवाच, अये नगरवासिनः पुरुषाः! मया प्राणव्ययेऽपि धनव्ययो न स्वीक्रियते। ते ऊचुः, तर्हि राना चौरेब वा गृहीतव्यं त्वयि विपत्र तव धनम्। गूढ़धन उवाच, तदन्यस्यैव बुद्धिहीनस्य धनमन्ये गृह्णन्ति। मया स्वकीयं धनं गले बड़ा मर्त्तव्यमित्यभिधाय धनपोट्टलकं गृहीत्वा गङ्गातीरे मर्त्तुं जगाम। तत्र च नाविकं धीवरमुपसर्प्याह, भो भ्रातर्नाविक! अमीदुस्त्याज्यामया, प्राणांस्त्याक्तुकामेनापि मया त्यक्तुं न शक्यन्ते। ततस्त्वं परिवारशोकाकुलं मां गङ्गायां मज्जयित्वा मारय। तदुपाधिना84तुभ्यमेकं सुवर्णखण्डं85दास्यामि। नाविक
उवाच, तर्हि मे सुवर्णखण्डंदर्शय। ततः सुवर्णानि सभयं दर्शयित्वा दित्सया86ददर्श दृष्ट्वा पुनरब्रवीत्, भ्रातर्नाविक ! सर्व्वणि सुवर्णानि दाहविशुद्धानि87परस्मै दातुमयोग्यानि, ततःपुण्यार्थमेव88मारय माम्। नाविक तानि सुवर्णानि दृष्ट्वा, पुण्यार्थमेव त्वां हनिष्यामीत्यवादीत्। ततस्तं जले मञ्जयित्वा गतप्राणं कृत्वा सुवर्णानि गृहीत्वा स नाविकः कृतार्थो बभूव।
<MISSING_FIG href="../books_images/U-IMG-172235302145.png"/>
अलसकथा।
उद्योगहेतुरुत्साहः प्राणिधर्म्मोनिगद्यते।
क्रियासु सर्वरूपासु89विना तेनालसो भवेत्॥
आसीन्मिथिलायां वीरेश्वरो नाम राजमन्त्री।
स च स्वभावाज्ञानशीलः90कारुणिकः सर्व्वेभ्यो दुर्गतेभ्योऽनाथेभ्यः प्रत्यहमिच्छाभोगं91दापयति, तन्मध्येऽलसेभ्योऽप्यन्नवस्त्रे दापयति। यतः—
निर्गतीनाञ्च सर्वेषामलसः प्रथमोमतः।
किञ्चिन्न क्षमते92कर्त्तुं जाठरेणापि वह्निना॥
ततोऽलसपुरुषाणान्तत्रेष्टलाभं श्रुत्वा धूर्त्ता अपि कृत्रिममालस्यं दर्शयित्वा भोज्यं गृह्णन्ति। एवञ्च अलसशालायां बहुद्रव्यव्ययं दृष्ट्वा तन्नियोगिपुरुषैः93परामृष्टं, यदक्षमबुद्ध्या करुणया केवलमलसेभ्यः स्वामीवस्तूनि दापयति। कपटेन अनलसा अपि गृह्णन्तीत्यस्माकं प्रमादः। तदस्मद्दोषेण स्वामिधनं वृथाविनष्टं भवदस्तीति वयं प्रत्यवायिनः। यदि भवति94,तदाऽलसपुरुषाणां परीक्षां कुर्म्मः। इति परामृष्य निद्राणेष्वलसपुरुषेष्वलस-
शालायां ते नियोगिपुरुषा वहिं दापयित्वा निरूपयामासुः। ततो गृहलग्नं प्रवृडवहिं दृष्ट्वा धूर्त्ताः सर्व्वे पलायिताः। पश्चाद्दोषदलसा अपि पलायिताः। चत्वारः पुरुषास्तत्रैव सुप्ताः परस्परमालपन्ति। एकेन वस्त्रावृतमुखेनोक्तं, अहो कथमयं कोलाहलः? द्वितीयेनोक्तं, तर्क्यते यदस्मिन् गृहेऽग्निर्लग्नोऽस्ति। तृतीयेनोक्तं, कोऽपि तथा धार्मिको नास्ति, य इदानीं जलार्द्रैर्व्वासोभिरस्मान् आवृणोति। चतुर्थेनोक्तं, अये वाचालाः! कति वचनानि वक्तुं शक्नुथ, तूष्णीं न तिष्ठथ। ततश्चतुर्णामपि तेषामेवं परस्परालापं श्रुत्वा वङ्किञ्चप्रवृद्धमेषामुपरि पतिष्यन्तं दृष्ट्वानियोगिपुरुषैर्भयेन चत्वारोऽप्यलसाः केशेष्वाकृष्य गृहाद्बहिः कृताः। पश्चात्तानालोक्य तैः पठितम्।
पतिरेव गतिः स्त्रीणां बालानां जननी गतिः।
नालसानां गतिः काचित् लोके कारुणिकं विना॥
<MISSING_FIG href="../books_images/U-IMG-172235365814.png"/>
वञ्चककथा।
आसीत् गोदावरीतीरे विशाला95नाम
नगरी। तस्याच्च समुद्रसेनाभिधानो राजा बभूव। तस्य पुत्रं चन्द्रसेननामानं शुद्धहृदयं96दृष्ट्वा तन्नगरवासिना वञ्चकेन केनापि बचिजा चिन्तितम्।
यतः-
शार्द्दूलस्य मृगा भक्षा नागा एव गरुत्मतः।
असाधोः साधवोभक्षाः श्येनस्येवेतरे खगाः॥
साधुप्रकृतिः कुमारः निश्चितं मम सुखग्राह्यधनो97भविष्यति, तदेनं उपसर्पामीति परामृष्य स बणिक् तं राजकुमारं सिषेवे। चिञ्चाफलमाया98दुर्जनस्य प्रकृतिः परिणार्माविरसाव्यापातसुरसा भवति। तया प्रक्कत्या तं कुमारं मेवमानः सेवया वशमानौतवान्। ततः स वच्चकश्चिन्तयामास, यदेनं केनाप्युपायेन देशान्तरं नीत्वा अस्य द्वारा राजकोषसारभूतानि रत्नानि हरामि। ततच विश्रम्भप्रस्तावे99कुतूहलप्रस्तावे च देशान्तरकथां श्रवण-
रमणीयां मुहुः कथयति। तत्कथाश्रवणरसिकं100विदित्वा स बणिगुवाच, कुमार! यौवराज्येऽपि वर्त्तमानस्य भवतो नित्यसुलभाभिरुपभुक्तैरेव भोग्यवस्तुभिः कुतः सुखं? सुखन्तु देशान्तरे सम्भवति, यत्र प्रत्यहमदृष्टदर्शनमभुक्तभोजनमननुभूतानुभवश्च जायते। चन्द्रसेन उवाच, सखे! महतो ममोत्कण्ठा विद्यते, कथं देशान्तराणि दृश्यन्ताम्। बणिगुवाच, भारलघुना गुरुमूल्येन धनेन निर्वहति देशान्तरदर्शनम्। यदि मनः स्थिरं भवति, धनं भवतो राजकुमारस्य विद्यत एव, मनः परं स्थिरीक्रियतां कुमारेण। कुमारोऽवदत्, सखे! मनः स्थैर्य्यं कृतम्। वञ्चको ब्रूते, यदि कथेयमन्यकर्णपथगामिनी101न भवति, परतर्कविषयश्च न भवति, तदा निर्व्वहति कार्य्यम्। कुमारोऽब्रवीत् न तर्कणीयं केनापि। तत-
स्तथा देशान्तरसाभिलाषं102कुमारं तथाविधधनसमेतमाखेटकव्याजेन103नीत्वाचलितः स वणिक्। कियतो दूरात् सैन्यं परावर्त्य वराश्वारूढ़ौ कुमारौ द्वावेतौ काञ्चिद्दिशमुद्दिश्य जग्मतुः! ततो दूरगमनपरिश्रान्तौ क्षुत्पिपासापराभूतौ क्वचिदरण्ये जलाशयसन्निधाने महावृक्षमेकं ददृशतुः। तस्य छायायां द्वावपि तुरगादवतेरतुः। कुमारस्तु कृतजलपानः परमसुखीछायामासाद्य तृणशय्यायां निद्राणो बभूव। अथ तेन वञ्चकेन चिन्तितं यत् मम कृत्यस्यायमेवावसरः। ततः पादसंवाहनं104 कुर्व्वाणेन दुरात्मना तं गाढ़निद्रं विदित्वासौ लताभिर्ब्बबन्धे। तदनन्तरं तस्य हृदयमारुह्य शस्त्रमादाय चक्षुषी स्फाटितवान्। यावदसौ कुमारः, सखे! परित्राहीति वदति, तावदेष वञ्चकः कृतकर्म्माधनं तुरगद्वयञ्चादाय पलायितः। कुमारश्च तत्रारण्ये कृतार्त्तनादो रुरोद। रुदंश्चक्षुर्व्वेदनया निर्द्दयनिक्षिप्तहस्तपादः105स्फुटितबन्धो
बभूव। परिश्रान्तो निःसत्वो106निष्क्रियश्चभूमौ निपपात। तत्र वृक्षे कश्चिद्वृद्धशुको वसति। तस्य द्वौपुत्रौ महाशुकौ सञ्चरणासमर्थस्य प्रत्यहमाहारमानीय प्रयच्छतः। तदाच तौ वृद्धशुकं पितरं भोजयित्वा कथयामासतुः, पितः! अद्यावाभ्यां नर्मदातीरे महदपूर्व्वं कष्टस्थानञ्च दृष्टम्। वृद्धशुक उवाच, किं तदपूर्व्वंकिंवा कष्टस्थानञ्च दृष्टम्? महाशुकौ कथयतः, यत् तत्र यूथिकापुरे नगरे नीलरथनाम्नोभूपालस्यैक एव पुत्रश्चित्ररथनामधेयः, स चान्धो वैद्यजनसेव्यमानोऽप्यन्धतां न मुञ्चति। तेन107रात्रौ निर्दोषं गृहमिव तत्राद्य महत् कष्टस्थानं दृष्टमावाभ्याम्। वृद्धशुक उवाच, पुत्त्रौ! नष्टचक्षुषश्चक्षुर्व्वलायभेषजं विद्यते, किन्तु तत् भिषजो न जानन्ति। तावूचतुः, तात! किन्तद्भेषजम्? वृद्धशकः कथयति, एतस्यैवतरोः कुसुमेन शुष्केणार्द्रेण वा यदि अञ्जनं क्रियते, तदा नष्टचक्षुश्चक्षुष्मान् भवति। तदाकर्ण्य कुमारश्चिन्तयामास। अहो ! विधिरनुकूलो दृश्यते, यत्
विहगानां परस्परं चतुर्भेषजप्रस्तावना जाता; भेषजमपि सुलभमिदानीम्। तदस्य वृक्षस्य पुष्पेण चक्षूरञ्जनमाचरामि तावत्। पश्चात् कुमारेण तथा कृतम्। प्रथमाञ्जनेन चक्षुषि वेदना शान्ता। द्वितीयाञ्जनेन तारा जाता। तृयीयाञ्जनेन प्रकृष्टा दृष्टिर्बभूव। ततः परमहृष्टः कुमारश्चिन्तयामास, यत् इदानीमसन्मैत्रीजनिता विपन्निस्तीर्णा। अग्रे किं विधेयमस्ति? अनया दुर्दशया यदि पुनर्गृहं गम्यते, तदन्येषामुपहासस्थानमात्मनो दैन्यं भवति। कार्पण्यन्तु108मरणादपि निन्दितं, तदितो गृहं न यास्यामि। परं उपलब्धानुभावमिदमेव109भेषजं नीत्वा यूथिकापुरं गच्छामि, तं चित्ररथं राजकुमारं सलोचनं करवाणि। तेनैव तस्य पिता नीलरथो मम कामनां पूरयिष्यतीति परामृष्य भेषजमादाय स कुमारः पन्यानं पृच्छन् कियतापि कालेन यूथिकापुरं जगाम। नीलरथस्य दर्शनं विधाय तत् पुत्रं चित्ररथं चक्षुमन्तं चकार। अथ राजा परितुष्टस्तं सर्व्वं पप्रच्छ। तस्य कथया गुणेन शीलेन
च110तदीयकुलं ज्ञात्वा चित्ररथकनीयसींचित्रसेनानान्त्रींनिजदुहितरं विवाहविधिना चतुर्थभागराज्यसमेतां तस्मै ददौ। ततः प्रभृतिचन्द्रसेनश्चन्द्रावनया प्रियया सह निष्कण्टकं राज्यसुखमनुभवति। एकदा च कस्मिन्नप्युक्तवसमये चन्द्रसेनः राज्ञोनीलरथस्य शशुरस्यागारं गच्छन्नकस्मात् पथिकं वञ्चकनामानं बणिजमागच्छन्तं ददर्श। दृष्ट्वा तुरगादवततार तमालिङ्गितुं। वञ्चकस्तु तं परिचित्य कथमत्रापि स एव कुमार इति पलायाम्बभूव। पलायमानन्तु पदातिभिरानीय कुमारस्तं बणिजमालिङ्ग्यपप्रच्छ, मित्र! कुशलं? बणिजा किमपि न बभाषे, कुमारस्तु मित्रलाभहृष्टो राजकुलगमनं111परिहत्य तेन बणिजा सह निजगृहमागत्य रहस्युपविष्टः उवाच, मित्र! कथय वार्त्तां, तथालब्धधनोऽपि कथमित्य दुरवस्थोऽसि। वञ्चक उवाच, कुमारबणिगहं स्वभावलुब्धस्तेन भवदीयधनेन बाणिज्यार्थं वहित्रमारुह्यसमुद्रपारं गतोऽस्मि।
तत्र शतगुणं112बाणिज्यमभूत् तस्मादागच्छतो मम तटान्तनिनिकटे113समुद्रे वहिन्नंनिममज्ज, धनानि विभष्टानि। प्राणावशेषोऽहमागतोऽस्मि, प्राणान्मम सापराधस्य गृह्णातु कुमारः। चन्द्रसेन उवाच, मित्र! न भेतव्यं, त्वं मम मित्रमसि यावज्जीवपरिपालनीयाहि सतां मैत्री वित्तं विनष्टं, तव चिन्तां न करिष्यसि। तदधिकमपरं वित्तं ते दास्यामि। बणिगुवाच, कुमार! भेदं प्रत्येति स्वापराधकलुषितं मे हृदयम्। यतो मम न कोऽपि त्वयि मित्रानुरागः कथं पुनः प्रसीदति भवान्। चन्द्रसेन उवाच, ममायत्तं ममैव कर्म्म भवति, तव त्वहं कः114? तत् श्रुत्वासानुतापः कम्पमानः पाषाणमयकुट्टिमे पपात च ममार च स बणिक्। कुमारस्तन्मरणदुःखेन सुतरां रुरोद। तं वदन्तं स्वामिनं दृष्ट्वा चित्रसेनाब्रवीत्, नाथ! कोऽयं कस्मादागतः,
कस्मान्मृतः, कुतो भवानित्यंकरुणापराधीनो रोदिति? चन्द्रसेन उवाच, प्रिये! पुरानेन महतीअनुकम्पा कृता, यतो धनापहारकेणापि स्वायत्तिपतितोऽपि115समूलघातं न हतोऽस्मि। चित्रसेनावदत्, सोऽप्यप्रमादो नतु ज्ञानपूर्व्वको व्यापारः। चन्द्रसेन उवाच, तथापि महानेवायं, यतो लज्जया पूर्व्ववृत्तं स्मृत्वेदानीमपि मुमोह। तथाहि —
सलज्जःपुरुषः श्लाघ्यः कापथेऽपि116ब्रजन् क्वचित्।
लज्जाहि जायते पुंसो नाकुलीनस्य117मानसे॥
ततः स राजकुमारस्तस्य वणिजस्तत्सजातीयद्वारा संस्कारमौर्द्धदैहिकञ्च118कारितवान्, वञ्चकस्तथापि निजव्यापारफलमैहिकमयशः पारलौकिकञ्चनरकमासादितवान्।
<MISSING_FIG href="../books_images/U-IMG-172260624414.png"/>
चौरकथा।
आसीदुज्जयिन्यां पुरि विक्रमादित्यो नाम राजा। स चैकदा चौरव्यापारदर्शनकुतूहलीरङ्गवेशं119परिगृह्यनिजनगर एव देवतायतनसन्निधाने तस्थौ। तत्र च तमस्विन्यां120रात्रौ निशीथभागे चत्वारचौराः समागत्य मन्त्रयामासः, यदिदं गृहादानीतमन्नमत्र भुङ्क्त्वाप्रवृद्वबलाः पुरं प्रविशामः। विक्रमादित्य उवाच, तदुच्छिष्टं मह्यं दास्यथ? चौराः सवितर्कमाहुः121, अहो कस्त्वम्? राजोवाच, रङ्गोऽहं क्षुधाकुलितो गन्तुमसमर्थः पतितस्तिष्ठामि। चौरा ऊचुः, हुनगरपथपरिशोधनसमये दिवाप्यस्माभिर्दृष्ट एवायमत्र। रे रङ्ग! कश्चमिदानीमप्यत्रैव तिष्ठसि? राजोवाच, देवयात्राप्रवृत्तं122लोकमुद्दिश्य भिक्षार्थमहमागतोऽस्मि, कुत्रा-
न्यत्र यास्यामि, भिक्षामनासाद्य बुभुक्षितस्तिष्ठामि। चौरा ऊचुः, यदि तुभ्यमुच्छिष्टं दास्यामः, तदा किं पुनःप्रयोजनं करिष्यसि? राजोवाच, तुङ्गं तुङ्गं धनिकगृहं दर्शयिष्यामि, चोरितवस्तुभारञ्च वोढ़ास्मि। चौरा ऊचुः, ततस्तिष्ठ गृहाणोच्छिष्टमन्नम्। ततः कृतभोजनैश्चौरैर्द्दीयमानमुच्छिष्टमन्नंकर्परे कृत्वा वेतालेनापहारयन् राजोवाच, अद्याहं कतार्थोऽस्मि युष्माकं प्रसादेन। ततस्तेषां मध्ये सरीसृपनामा चौरोऽब्रवीत्, यदहं शाकुनिकशास्त्रे123कृतश्रमोऽस्मि, ततः शृगालाः किं वदन्तीति जानामि। इतरे जचुः, जानीहि। सरीसृप उवाच, सखायः! श्रूयतां युष्माभिः। शृगालो वदति, अस्माकं मध्ये चत्वारश्चौराः एको राजाऽस्तीति। चौरा ऊचुः, चत्वारोऽपि चिरपरिचिता एव पञ्चमोऽसौ रङ्गः। दिवापि दृष्टोप्यत्रैवोच्छिष्टग्राही दृश्यते। ततोहि कुतोऽत्र राजशङ्का। सरीसृप उवाच, शृगालभाषितं मिथ्या न भवति। इतर ऊचुः,
प्रत्यक्षबाधितेऽर्थे124का शङ्का। ततः पञ्चापि पुरुषाः प्रविविशुः। पुरपतिगृहे125सन्धिंकृत्वा बहूनि धनानि चोरयित्वा नगराद्बहिरावृत्यगर्ते चिक्षिपुः। चौराश्चत्वारोऽपि सरसि कृतस्नानाः पुनर्नगरमागत्य मदिरागृहं विविशुः। राजा च स्वकीयमगारमाजगाम। तदनन्तरमास्थानमण्डपे126सर्व्वावसरं कृत्वा सिंहासनोपरिस्थितः दण्डनायकमाहूयादिदेश127अये परलक्षक128!त्वमाज्ञापालोऽपि न जानासि किमपि रात्रिचरितम्?
गच्छ तावदिदानींचत्वारश्चौराः पिण्डिलनाम्नः शौण्डिकस्य129गृहे मद्यं पिवन्तः सन्ति, तानिह शृङ्खलवहान् कृत्वा सत्वरमानय। दण्डपाणिस्तु राजानं प्रणम्य गत्वा तथा कृतवान्। राजोवाच, रे रे मम सखायश्चौराः! परिचिनुथ माम्? सरीसृप उवाच, देव! मया तदैव परिचितो भवान्, किन्तु मे सखायः परमदुष्टाः शृगालस्यापि कथितमतथ्यं निर्द्धारितवन्तः किमहं करोमि। सखिवचनैः प्रमत्तोऽस्मि। तथाहि—
एक एव हि नीतिज्ञः कर्म्म कृत्वा सुखी भवेत्।
बहूनपेक्षामाचस्व स्थानात्130प्रत्यक्ते मतिः॥
अपिच—
ज्ञातसारोऽपि131शूरोऽपि पण्डितोऽपि क्रियोद्यतः।
निमज्जति महाराज बहूनां मतिकर्द्दमे॥
राजोवाच, रे चौराः! परोपदेशग्रहणजं निजप्रमादं शोचथ; स्वज्ञानदोषजं कथं न शोचथ ?
चौरा ऊचुः, कोऽस्माकं ज्ञानदोषजमा प्रमादः132? राजोवाच, स्फुट एवात्र युष्माकं प्रमादोऽस्ति, यद्धीरवृत्तिसमर्थेाऽपि133चौरवृत्तिं समाश्रयथ। चौरा ऊचुः, देव! दुर्म्मतिरेवात्र कारणम्। राजोवाच, यद्येवं स्त्रीकुरुथ, तदा किं न त्यजथ। चौरा ऊचुः, देव! दरिद्रता तत्परित्यागस्य प्रतिबन्धिका। राजोवाच, यत् युष्माकं सख्यमालम्ब्यक्षणमहं चौरतां गतोऽस्मि, तत् कथं यूयं मम सख्येन राजतां134न यास्यथ? तदग्रेऽपि परिहरिष्यथ दुर्म्मतिमिमाम्। चौरा ऊचुः, कथं न त्यक्ष्यामः। राजोवाच, इदानीं शृङ्खलाबद्धायूयं किंवा न स्वीकरिष्यथ। तथाहि—
आक्रमे135पतिता दृष्टा जिह्वाग्रगतया गिरा।
दूषणं के न मुश्चन्ति के न गृह्णन्ति वा गुणम्॥
अथवा पुनर्यदि कुवृत्तिं करिष्यथ,तदा
पुनरिमामेव दशां प्राप्स्यथ, इत्यभिधाय पुरपतिधनं पुरपतये दापयित्वा स राजा चौरान् मुमोच। तेषां मध्ये सरीसृपनामानं चौरं शाल्मलिपुरे136राजानं चकार, तदितरचौरान् काञ्चनेनैवाऽदरिद्रीकृत्य करुणयाकुतूहलेन च प्रस्थापयामास। ततः कियता कालेन राज्ञा चिन्तितं, यत् सरीसृपो राजत्वं प्राप्य किमिदानीं समाचरतीति मया निरूपणीयं भवति। यतः —
दुर्बलस्य गुरुर्भारो दुष्टाग्नेर्गुरुभोजनम्137।
राज्यंगुरु च दुर्बुद्धेः परिणाममुखं कुतः॥
ततः स राजा सुचेतनं नाम चारपुरुषं प्राप्तराज्यस्य तस्य चरित्रनिरूपणाय प्रस्थापयामास। चरस्तु तत्राधिगतसर्व्ववृत्तान्तः पुनराजगाम। राजोवाच, सुचेतन! कथय वार्त्ताम्। चर उवाच, देव! भवतः पथ्यमपथ्यमिति नहि विचारयामि,
किन्तु तथ्यं कथयामि। अलीकभाषणं नोचितं चारपुरुषस्य। तथाहि—
काणेन चक्षुषा जन्तुर्यथा किञ्चिन्न पश्यति।
न पश्यति तथा राजा चारेणानृतभाषिणा॥
तदहं यथा दृष्टंतच्चरितमुपवर्णयामि, शृणोतु देवः।
एक कृपया तस्मैराज्यं दत्वा दुरात्मने।
परानिष्टप्रवीणाय138बहूनां विपदः कृताः॥
स दुर्व्वतः पुराप्यासीत् समर्थो139भवता कृतः।
दुर्वृत्तश्च समर्थश्चकिन्नाम न करिष्यति॥
कृपास्तिमितचित्तेन140भवनापि महात्मना।
दुर्गतिः खण्डिता तस्य प्रकृतिस्तु न खण्डिता॥
यशः पुण्यं सुखञ्चेति त्रयं राज्यतरोः फलम्।
तच्चानाप्नुवतस्तस्य किं राज्येन प्रयोजनम्॥
साधूनां हरते द्रव्यं हन्ति मानं मनस्विनाम्।
निजसौकर्य्यलोभेन141किमकृत्यं दुरात्मनः॥
नावसीदति पापेन लज्जते नापकर्न्मणा।
न तृप्यति परस्वेन घस्मरस्य142कुतोघृणा॥
ब्रवीति चौरवृत्याहं143गतोऽस्मि राजतां यया।
त्यजामि केन दोषेण तामात्महितकारिणीम्॥
स्वयं कृतानि144कर्म्माणि स्वयमेव विलुम्पति।
तृणोपप्लुतचित्तानां स्थैर्यमङ्गीकृते कुतः॥
राजोवाच, सुचेतन एभिः पद्यैस्तस्य दुरात्मनश्चरितं विदित्वा स्वस्थोऽहं वृत्तोऽस्मि, मन्ये ममापि दुरकीर्त्तिरेवेयम्145। ततो विक्रमादित्येन प्रच्छन्नवेशधारिणा चौरस्य राज्यं गत्वा चरवचनं परीक्षितं, पश्चाच्चौरोऽपि राजपदादवतार्य्य पूर्व्वामेव दशां प्रापितो हतश्च।
<MISSING_FIG href="../books_images/U-IMG-172261013314.png"/>
सत्यवीरकथा146।
पुरा हस्तिनापुरनाम्नि147नगरे महामल्लनामा यवनेश्वरो बभूव। तस्मिन्नासमुद्रं धरणिवलयं शासति तदुत्कर्षासहिष्णुः कार्फरराज148स्तमभियोद्धुंसकलबलसहितस्तत्राजगाम। यवनेश्वरस्तमायान्तं ज्ञात्वा काम्बोजै149स्तुरस्कैश्चाश्वारोहैःबहुभिर्लक्षैः परिवारितः पुराद्बहिर्भूय तेन समं संग्राममङ्गीचकार। तदुभयवर्गसमारब्धे संग्रामे बलीयसा कार्फरराजसैन्येन हन्यमाना यवनयोधा रणात् पराङ्मुखा बभूवुः। ततः सिंहभयार्द्दितमिव करि–
यूथं पलायमानं निजबलं दृष्ट्वा यवनेश्वर उवाच, रे रे मम सैन्यस्वभटा150राजानो राजपुत्राश्च! युष्माकं मध्ये कोऽपि तथा नास्ति, य इदानींरिपुभयभग्नं मम सैन्यंस्वेन बाहुबलेन क्षणमवलम्बते? तच्च यवनराजवचनं श्रुत्वा कर्णाटकुलसम्भवो151 नरसिंहदेवनामा चौहानकुल152सम्भवश्चाचिकदेवनामाच राजकुमारौ प्रोचतुः, राजन्! क इदानींनिम्नाभिमुखं पततः पाथसद्भव रिपुत्रासभग्नस्य भवद्बलस्य निवर्त्तयिता भवति, यदि क्षणं परावृत्य भवान्
अवलोकयति, तदा आवामेव भवतो विपक्षंखड्गधाराप्रहारपरिचितं करवावः। यवनेश्वर उवाच, साधु कुमारौ साधु युवाभ्यामन्यःक एतादृशं व्यवस्वति? ततो नरसिंहदेवः कुलिशपातानुकारिणा कषाघातेन तुरगं त्वरयित्वा परावृत्याऽतर्कित एव कार्फरवलं प्रविवेश, प्रविश्य च जितकाशिन153मायान्तं सितातपत्रपरिचितं कार्फरराजं शल्येन हृदि हतवान्। कार्फरराजस्तु गतप्राणो भूमौ निपपात। चाचिकदेवेन च भूमौ पतितस्य तस्य शिरश्छित्वा यवनराजस्य पुरो नीतम्। यवनेश्वर उवाच, कस्येदं शिरः? चाचिकः कथयति, कार्फरराजस्य। यवनेश्वर उवाच, केनासौ हतः? चाचिको ब्रूते, राजन्! पराक्रमतुलितनरसिंहेन154नरसिंहदेवेन हतः। तत्पश्चाद्गामिना मया शिरश्छिन्नम्। यवनेश्वर उवाच, नरसिंहदेवः कुत्र? चाचिको ब्रूते, कार्फरराजसन्निधानवर्त्तिभिः स्वामिबधामर्षितैः मङ्गोल-
स्वभटै155र्ब्बहुभिरेको हन्यमानो मया दृष्टः, क्व गतः क्वेदानीमस्ति वा तत्र ज्ञायते। ततो यवनराजः परसैन्धंहतनायकं पलायमानं दृष्ट्वा परमसानन्दो156 परमश्चासौ सानन्दश्चेति परमसानन्दः। क्वचित् द्वयोः विशेषणयोरपि कर्म्मधारयदर्शनात् साधु। In rendering the phrase into English, the word “परम")बभूव। पुरुषांश्च तदनुगामिनः स्वसैनिकान् प्रत्याह, रे रे सैनिकाः! पलायमानान् परभटान् किं निहथ? सम्प्रति राज्यरक्षितारं कार्फरराजकृतान्तं नररूपिणं नरसिंहमिव नरसिंहदेवं मे विज्ञापयत। तदनन्तरमेकत्र संग्रामप्रदेशे बहुतरनाराचभिन्नशरीरं157वहद्रुधिरधारासहस्रं158पुष्पितं किंशुकमिव
वेदनामूर्च्छितं नरसिंहदेवं यवनराजोददर्श, तुरङ्गादवतीर्य्य च बभाषे, हे नरसिंहदेव! जीविष्यसि? नरसिंहदेव उवाच, राजन्! मया यत् कृतं तदवगतं भवता? यवनेश्वर उवाच, ज्ञातं मया। कथितं चाचिकदेवेन, त्वया मम शत्रुर्हतः। नरसिंहदेव उवाच, तर्हि जीविष्यामि। यतः—
स्वीकृतं दुस्करं कर्म्म मया यस्य हितेच्छया।
तेन विज्ञायमानोमे फलितः श्रमपादपः॥
ततस्तच्छरीरादापुङ्गनिमग्नान्159वाणान् उद्धृत्य यवनराजस्तं कुमारं नानाभेषजप्रयोगेण नियमेन160च स्वल्पैरेव दिवसैर्निर्व्वाणक्षतमचीकरत्। तदनन्तरं सहस्रसंख्यैः तुरङ्गैर्लक्षसंख्यैः काञ्चनछत्रचामरादिभिश्च तं पूजयितुमुपचक्रमे। प्रसादावसरे161नरसिंहदेव उवाच, राजन्! युद्धं राजपुत्राणां स्वाभाविक एव धर्मस्तत् किमद्भुतं मया कृतं, यदियं मम पूजा क्रियते? यदि तु पूजैव कर्त्तव्या तदा चाचिकदेवस्य
क्रियतां, येन रिपुशिरोऽप्यानीय सत्यरक्षणानुरोधेन भवतः पुरस्तान्मम यशः प्रकाशितं, स्वपौरुषं न स्थापितम्! अन्यथानेन नीयमानं मारणचिह्नं162रिपुशिरो दृष्ट्वा को वाध्यगमिष्यत्, यन्मया मारितोरिपुरिति। तदयमेव प्रथमं पूज्यतां। चाचिकदेव उवाच, कुमार नरसिंहदेव मामेवं ब्रूहि, कथमहं तव पराक्रमफलमादाय परोच्छिष्टजीवी भविष्यामीति। नरसिंहदेव उवाच, साधु सत्यवीर साधु ; अनेन तव सत्येन सर्व्वमेव विवेचितम्।163
महेच्छोऽसि विदग्धोऽसि सतीपुत्रोऽसि चाचिक॥
ततस्तयोः परस्परमालापमुपकर्णयता समुपजातपरितोषेण यवनराजेन द्वावपि कुमारौ तुल्यमेव सत्कृतौ।
<MISSING_FIG href="../books_images/U-IMG-172261217245.png"/>
दानवीरकथा।
आसीन्महीमण्डले सकलराजलक्षणोपेतो164सार्व्वभौमः शूद्रको165नाम राजा। एकदासौ अमात्यमणपरिवृतः परिषदमास्थितः। तदैको राजपुत्रः पुत्रभार्य्यासमेतो देशान्तरादाजगाम, वर्त्तनार्थी166च द्वौवारिकमब्रवीत्, भो द्वौवारिक! मामवेहि राजपुत्रम्। अहं पुत्रभार्य्यासहायः शूद्रकमहाराजस्य यशः श्रुत्वा वर्त्तनार्थी समागत्य तिष्ठामि। मम वृत्तान्तं राज्ञे विज्ञापय। श्रुत्वैतत् प्रतीहारी राजानं विज्ञाप्य आगन्तुकमुपनिनाय। तमवलोक्य राजा पप्रच्छ, को भवान् किमर्थमिहागत्य मिलितः? इति पृष्टः स ब्रूते देव! वीरवरमामा क्षत्रियोऽहम्। भवत्सेवाकाङ्क्षी समागत्य तिष्ठामि। राजा वदति, किं जीवनं कर्त्तव्यं
तद्वद। वीरवरेणोक्तं, प्रत्यहं सुवर्णशतपञ्चत्रयं167ददातु देव! राजाब्रवीत्, अहो! अत्रानेकमहागुणवन्तः सन्ति। केषामपि एतावज्जीवनं न विद्यते। तत् श्रुत्वा वीरवरो नृपतिमभिवन्द्य चलितः। ततः सान्धिविग्रहिकेणोक्तं168,देव! एतेन मा कातरो भव, दिवसकतिपयं एतावज्जीवनं दत्त्वा वीरवरः परीक्ष्यताम्। बहुलधनमपि विनष्टं न भविष्यति। ततो राज्ञा पुनरानीय तस्मै यथाभिलषितवर्त्तनं दत्त्वा स्थापितोऽयम्। वीरयरोवर्त्तनधनस्याऽर्द्धंब्राह्मणेभ्यो दत्वा चतुर्थांशं अन्धपङ्गुजनेभ्यो दत्त्वा अवशिष्टचतुर्थांशेनात्मानं वर्धयति। एवं राजसेवां कुर्व्वनास्ते। अथैकदा दक्षिणस्यां दिशि रात्रौएका स्त्रीकरुणस्वरेण रोदिति। तत् श्रुत्वा राजा वदति, द्वारि कस्तिष्ठति? वीरवरेणोक्तं देव! अहमस्मि। नृपेणोक्तं, वीरवर! का रोदिति, तां निश्चित्य मां ज्ञापय। ततोऽयं गतः। राजा
च तस्य पश्चात् अनुपलक्षितो जगाम। वीरवरस्तत्र गत्वा रुदतीमालोक्याब्रवीत्। मातर्भवती किमर्थं एकाकिनी रोदिति? सा तु यत्नेन पृष्टा ब्रूते, वत्स! अहं शूद्रकस्य लक्ष्मीः, स महात्मा प्रातःकाले नाशं गमिष्यति, तदहमिदानीं कुत्र स्थास्यामि इति रोदिमि। तत् श्रुत्वा वीरवरेणोक्तं मातर्भवतीयथा चिरस्थायिनी, राजा च चिरजीयी भवति, तदुपायं वदतु भवती, अहं तावत् करोमि। लक्ष्मीः ब्रूते, वत्स! तत् दुष्करं कर्म कः करिष्यति? वीरवरेणोक्तंमयाऽशक्यमपि कर्त्तव्यमिति169वदतु भवती। लक्ष्मीः ब्रूते, द्वात्रिंशलक्षणोपेतं170कुमारं समानीय तन्माताभगिन्यौ तच्चरणौ स्वेच्छया दधति। स्वयमपि पिता कात्यायन्यै बलिं ददाति, तदा राज्ञः शोभनं171भवति। केशाकर्षणशिरश्छेदंयदि पुत्रः स्वीकरोति, तदैव नान्यथेति निगद्यलक्ष्मीरन्तर्हि ता बभूव। राजा सर्व्वं श्रुत्वा सुगुप्तं
तदनुसरणं172करोति। वीरवरः सहसा स्वगृहंगत्वा पत्न्यांपुत्रे दुहितरि च सर्व्वमकथयत्, ग्राबोधयच्च173। तत् श्रुत्वा पत्नी वदति यद्येतत् दुष्करं कर्म्म नकर्त्तव्यं तदा परलोके निस्तारः कथं भविष्यति? तत्पुत्रः शक्तिवरो ब्रूते, तात! धन्योऽहं यन्मम मरणे राजा चिरजीवी, राज्यस्य च निस्तारो भविष्यति। दुहिता चाभिनन्दति। राजा सुगुप्तः सर्व्वं श्रुत्वाऽनुपलक्षितस्तिष्ठति। वीरवरः सपरिवारस्तत्र गत्वा तेनैव विधिना राज्ञो विपत्तिक्षयहेतोः स्वपुत्रंभगवत्यै बलिं ददौ, तच्छोकं परिहर्तुं राज्ञो दीर्घायुष्यकामस्तेन174खड्गेन आत्मनः शिरश्चिच्छेद च। गुरुतरशोकेन वीरवरपत्नी दुहिता च नृपतेर्दीर्घायुष्यकामा स्वशिरश्चिच्छेद। सर्व्वमेतदवलोक्य सपरिवारस्य वीरवरस्य सात्विकत्वमधिगम्य175स्वशिरश्छेत्तमुपचक्रमे। एतावति समये
आकाशवाणीबभूव, राजन् त्वं आत्मवलिं न दास्यसि। त्वयि कात्यायनी प्रसन्नाऽभवत्। राजा वदति, मातः! यद्येवं तदा वीरवरः सपरिवारो जीवतु। वीरवरे सपरिवारे जीविते176सति राजा अनुपलक्षितः सहसा स्वगृहमागतः। प्राप्तजीवनो वीरवरः पत्नों पुत्रं दुहितरं च स्वगृहे संस्थाप्य नृपद्वारमागतः। तमायातमवलोक्य राजा वदति, वीरवर! कुत्र गत्वा स्थितं भवता का रोदिति? तद्रहस्यं कथय। इति पृष्टो ब्रूते देव! एका स्त्री दुःखिनौरोदिति, तां निःसार्य्या177गतोऽस्मि। राज्ञोक्तं वत्स! स्वगृहंगच्छ। अथ परदिने राजा सर्व्वामात्यान् समाहूय वीरवरस्य सपरिवारस्य सात्विकत्वं निगदितवान्। तत् श्रुत्वा सर्व्वे विस्मिता बभूवुः। तदा वीरवरप्रसादात् राजा सार्बभौमो178बभूव। वीरवरश्च बहुतरहयहस्तिधनजनमणिरत्नानि179
दत्वा शेखरदेशे राजानं कृतवान्। वद राजन्! वीरवरशूद्रकयोर्म्मध्ये को महान् महासत्त्वश्च180? राजा वदति, शृणु रे वेताल! सेवकानामयमेव धर्म्मःयत् प्रभुकार्य्ये प्राणांस्त्यजन्ति। किन्तु शूद्रको नृपतिर्महान् महासत्त्वश्च, यदेवंविधसाहसेन सेवकं परिवारसहितं जीवयित्वा राजानं कृतवान्। नृपतावितिवादिनि वेतालः शिंशपावृक्षे पुनर्ललाग।
<MISSING_FIG href="../books_images/U-IMG-172261419045.png"/>
जीवदयाकथा।
अत्रैव भरते181क्षेत्रे राजपुरं नाम नगरं, यत्र नगरे मयूरगणा जिनमन्दिरे वाद्यमानातोद्यध्वनिं (३)182 श्रुत्वा नृत्यं कुर्वन्ति। तत्र नगरे सुनन्द इति नाम्ना वसति धीवरः, परं183स्वभावेन जीवदयापरः। तस्य जिनदासनामा श्रावकः184
परममित्रं बभूव। अन्यदा जिनदासेन सह सुनन्दो गुरूणां पार्श्वंजगाम। गुरून् वन्दित्वा द्वावपि उपविष्टौ। गुरुभिः जीवदयाविषये धर्म्मादेशना185कृता—
कल्याणकोटिजननौ दुरन्तदौर्भाग्यदुःखदलनौभवति जीवदया।
सुनन्देन अभिग्रहो186. अभि + ग्रह + अल् ( कर्मणि )।")गृहीतः, भगवन् अतःपरं जीवबधोन कार्य्यःमया मांसं न भक्षितव्यम्। एवं बहुषु दिनेषु व्यतिक्रान्तेषु दुर्भिक्षः सञ्जातः। तस्मिन् दुर्भिचे सर्वोऽपि जनोऽन्नस्य अप्राप्तौ मत्स्यमासाहारं करोति। सुनन्दोऽपि भार्य्यया भणितः त्वमपि लोकाचारं प्रतिपालय। तेन कथितं पापहेतुना कर्मणाऽलम्। भार्य्या प्राह, रे मूर्ख! त्वं केन भ्रामितः यत् कुलाचारं न पालयसि। इतश्च तस्य श्यालका मिलिताः, तैर्बलात् महाङ्कदे नीतः तत्र जालं क्षेपितः187। जाले पतितान् व्याकुलान् बहून् मत्स्यान् दृष्ट्वा सुनन्दस्य हृदये कृपा
समुत्पन्ना। सर्व्वान् मत्स्यान् विमुच्य सुनन्दो गृहं आगतः। एवं त्रीणि दिनानि तैः श्यालकैस्तेन सुनन्देन तत् पापकर्म कारितम्। तेन मनसाऽपि न विहितम्। परं संघट्टवशात् एकस्य मत्स्यस्य पाङ्कुड़ी188भग्ना। तेन श्यालकानां अग्रे कथितं, भो भो कुटुम्बस्य कृते प्राणिबधं न करोमि।इत्युक्त्वातेन अनशनं गृहीतं मृतञ्च।
अत्रैव भरते राजगृहे189")नगरे नरवर्मा नाम राजा। तत्र मणिकारो नाम श्रेष्ठीद्वादशसुवर्णकोटीनां अधिपतिः, तस्य सुयशानाम्नोभार्य्या, तस्याः कुक्षौ सुनन्दजीवः समुत्पन्नः। तस्य दामन्नक इति नाम कल्पितं। क्रमेण अष्टवार्षिको जातः। अन्यदा भवितव्यतावशेन तस्य श्रेष्ठिनो गृहे मारिरोगः सञ्जातः। राज्ञा भणितं, अयं मारिरोगः सर्व्वत्र पुरे सञ्चरिष्यति, अतोऽस्य गृहद्वारे वाटी190कारिता। कियता कालेनैव मारिरो-
गेण सर्व्वे मातापितृप्रमुखाः191परिजनाः मृताः। पूर्व्वभवकृतानुकम्पावशेन परं दामन्नकः उद्धारितः192। परं गृहात् निःसारं न लभते। क्रमेण मृतकभक्षकाणां शुनां193प्रवेशमार्गेण निर्गतः भिक्षानिमित्तं भ्रमन् सागरपोतस्य व्यवहारिणो गृहे गतः। यावत् गृहद्वारि तिष्ठति तावत् मुनियुगलं विहरणाय194समागतम्। दामन्नकं दृष्ट्वा ज्येष्ठतपोधनेन उक्तम् —
अहो भाग्यं भवेद्रङ्कोगृहेऽस्मिन् सर्व्वशर्म्मभाक्॥
कुष्यान्तरितेन सागरपोतव्यवहारिणा इदं वचः श्रुत्वा स्वमनसि चिन्तितं, मुनयः प्रलयेऽपि अलीकं न वदन्ति तावत् किं मम कुलक्षयो भविष्यति, समुद्रदत्तो मे पुत्रः किं विनाशं यास्यति? यत द्वयति प्रौढ़े195मम कुटुम्बे प्रवर्त्तमाने अयं रङ्को मम गृहस्वामी भविष्यति। अन्यच्च यत् मुनिना उक्तं तत्
अन्यथा न जायते। श्रेष्ठीदुःखीबभूव, धिक् संसारनाटकम्! यो विभवो मम पितृपितामहप्रमुखैः अतिचिरपरिपालितः, हा! तस्य विभवस्य अयं रङ्गःस्वामीभविष्यति। तावत् किमपि उपायं करिष्यामि। किं कृतेन दुःखेन? तावत् अस्य मारणोपायं चिन्तयामि।अयं रोग इव उपेक्षितो मरणाय जायते इति स्वचित्तेन स मन्त्रयित्वा मोदकं गृहीत्वा तस्य दामन्नकस्याग्रेउक्तं, ‘वत्स! आगच्छ, यथा ते मोदकं ददामि। इति श्रुत्वा दामन्नकोऽपि तेन सह जगाम। गतो व्यवहारीचण्डालपाटके196। तत्र खड्गिकोनाम चण्डालाग्रणीः। तं आकार्य्य एकान्ते तस्मै द्रव्यं प्रदाय तस्याग्रे इत्युक्तं, भो मदीयं एतत् प्रयोजनं कुरु, यथा बालः प्रच्छन्नंहन्तव्यः। मारितस्य अभिज्ञानं मम दर्शयितव्यम्। चण्डालेनापि प्रतिपन्नम्197। नगरात् दूरं नीतो दामन्नकः। चण्डालेन चित्ते चिन्तितं, अनेन वरा-
केण कोऽपराधो विहितः, यत् सागरपोत एनं मारवति। तदहं सर्व्वथा एनं न मारयिष्यामि, मम हस्तौ न वहतः। ततो यमजिह्वासमानां कर्त्तिकां समाकृष्य तस्य कनिष्ठाङ्गुलीछिन्ना, तस्य वालकस्योक्तं, यदि अस्मिन् नगरे स्थास्यसि ततो मारमिष्यामि त्वां, यदि नगरं मुक्त्वाअन्यत्र यासि ततो मुञ्चामि त्वाम्। तेन रुदता उक्तंएवं करिष्ये। ततो मुक्तश्चण्डालेन। चण्डालेन गृहे गत्वा अङ्गुलीखण्डं दर्शितं सागरपोतस्य। सोऽपि भ्रष्टो बभूव। दामन्नकोऽपि वने भ्रमन् सागरपोतस्यगोकुलिकेन198दृष्टः पृष्टश्चकस्वम्? दामन्नकेनोक्तं उत्सन्नवंशोबणिक्पुत्रोऽहम्। ततस्तं स्वगृहे नीत्वा तेन गोकुलिकेन निजभार्य्यायाः समर्प्य उक्तं, तव अपुत्राया अयं पुत्रो गोत्रदेव्या199दत्तः। गोकुलिकगृहिणी परितुष्टा जाता। विनयप्रमुखैः गुणैः स तस्या अतीव वल्लभोबभूव। दामन्नकस्तत्रगोकुले बर्द्धमानो यौवनं समाससाद।
अथ कदाचित् गोकुलविलोकनार्थं सागरपोतव्यवहारी आजगाम। तत्र दामन्नकं दृष्ट्वा व्यवहारिणा पृष्टंअयं को बालः? तेनोक्तं, एकाकी अत्र वने भ्रमन् निर्नाथो मया पुत्रत्वेन प्रतिपन्नः। व्यवहारिणा कर्त्तित-कनिष्ठाङ्गुलीदर्शनात् दामन्नक एवायमिति निश्चितं, चिन्तितञ्च, मम बाह्यधनस्य अयं स्वामी भविष्यतीति मुनिवचनं किं अन्यथा भवति? तथापि पुरुषकारो200न मोक्तव्यः। एवं विचिन्त्य सागरपोतेनोक्तं, भो गोकुलिक! वयं (२)201 गमिष्यामोगृहम्। तेनोक्तं बहोः कालात् अद्य यूयं201आगताः। अद्यापि गोकुलं न विलोकितम्। सागरपोतेनोक्तं, गृहे महत् कार्य्यं अस्ति, अतोऽधुनैव यास्यामः। गोकुलिकेनोक्तं, यदि अपरिहार्यं कार्य्यमस्ति ततो लेखं गृहीत्वा अयं मम पुत्रस्तत्र यास्यति। सागरपोतेन लेखं लिखित्वा तस्य करे अर्पयित्वा प्रेषितः सः गतो दामन्नकः। यावत् राजगृहनगरोद्याने गतः, तावत् परिश्रान्तोविश्रामहेतोः देवगृहे सुप्तः। निद्रा समागता।
इतश्च तस्यैव व्यवहारिणो विषा मन्त्री पुत्री देवपूजानिमित्तं तत्रैव प्राप्ता। तथा दृष्टो दामन्नको विशाललोचनो विशालवक्षःस्थलः। तस्याः तं विलोकयन्त्याः पितृलेखे दृष्टिर्गता। यष्टिप्रान्तात् तं गृहीत्वा वाचयति, स्वस्ति श्रीगोकुलात् सागरपोतः समुद्रदत्तंसस्नेहमालिङ्ग्यवार्त्तयति202प्रस्तौति कार्य्यञ्च।
अधीतपादकस्यैव203पुरुषस्यास्य सत्वरं।
विषं दत्वा त्वया कार्य्यं निःशल्यं हृदयं मम॥
ततस्तया चिन्तितं, नूनं पित्रा मम योग्य एष वरो लब्धः, यत् अद्यैव विवाहः कार्य्यः, तत् अद्यतनीयं सुन्दरं दिनं दृष्टम्। अतोऽद्यैव विवाहः भविष्यति। यत् विषं दातव्यं, तत् औत्सुक्यवशात् आकारस्थाने अनुखारो विहितः। तदहं शुद्धंकरिष्यामि। इति विचिन्त्य नयनाञ्जनं गृहीत्वा विन्दुस्थाने आकारः कृतः। पुनरपि मुद्रयित्वा लेखस्तथैव मुक्तः। सा गृहं गता। स्तोकवेलानन्तरं दामन्न-
कोऽपि तत् गृहं आजगाम। समुद्रदत्तस्य लेखः समर्पितः, समुद्रदत्तेनाऽपि वाचयित्वा लेखोऽवधारितः। तातादेशो मम प्रमाणं204इति भणित्वा विवाहस्य सामग्री कृता। समग्रोऽपि स्वजनवर्गो मिलितः। तस्मिन्नेवदिने शुभे लग्ने समागते दामन्नको विवाहं कारितः।
अत्रान्तरं सागरपोतो नगरं प्राप्तः। मार्गमिलितेन लोकेन कथितं धन्यस्त्वं येन ईदृशो जामाता प्राप्तः। सागरेण चिन्तितं, नूनं तेन दुरात्मना मम पुत्रीपरिणीता। गृहागतेन दृष्टा स्वपुत्री विवाहकङ्कणालङ्कृतशरीरा, दृष्टश्च दामन्नकः कौतुकभूषितकरः205। हा अन्यथा अहं कार्य्यं चिन्तयामि, दैववशेन अन्यथा परिणमति। साम्प्रतं मम गृहमनुष्याणां अयं खामी बभूव। यतः गृहस्थानां गृहेषु स्त्रियः प्रमाणं; स्त्रीणां जामाता प्रमाणम्। एतत् अमुचितं द्रष्टुं न शक्नोमि। मम पुत्र्यावैधव्यं वरं सहिष्ये पुनरेनं सर्व्वथा मारयिष्यामि। इति विचिन्त्य गतो मातङ्गपाटके। खड्गिलः भणितः,
रे चाण्डाल! त्वया मम वचो न प्रमाणीकृतम्। तेनोक्तं तदा बालकं दृष्ट्वा कृपा उत्पन्ना। अधुना दर्शय यथा तं व्यापादयामि। सागरपोतेन भणितं यदि एवं ततोऽद्य नगरदेवतापूजनार्थं तं दामन्नकं प्रेषयिष्यामि; तदा त्वया मारयितव्यः। ततो गृहं आगतः। गृहं आगतेनोक्त, बधूवराभ्यां कुलोचित आचारः प्रतिपालितः किं वा न? परिजनैरुक्तंन प्रतिपालितः। ततो नगरदेवीपूजनाय सामग्री कृता। ततश्चलिते वरबध्वौ देवीपूजार्थं मार्गे व्रजन्त्यौ दृष्टे हट्टनिविष्टेन समुद्रदत्तेन, पृष्टे च ईदृशे सन्ध्यासमये सूर्येऽस्तमिते, तिमिरप्रसरे परिस्फुरति, युवां कुत्र चलिते? दामन्नकेनोक्तं नगरदेवीपूजनाय। समुद्रदत्तेनोक्तं, तर्हि युवां तिष्ठतं, अहमेव गत्वा देवीपूजां करिष्यामि। पूजोपकरणं गृहीत्वा गतः। समुद्रदत्तो देवीगृहं प्रविशन् पूर्व्वप्रविष्टेन खड्गिलेन हतः। यावत् सागरपोतः समुद्रदत्तनिरीक्षणाय आयाति तावद्दृष्टो दामन्नको बधूसहितः। ततः स पुत्रविनाशं श्रुत्वा हृदयं स्फुटित्वा मृतः। ज्ञातवृत्तान्तेन राज्ञा दामन्नकः तस्य गृहे स्वामी कृतः। अन्यदा मङ्गलपाठकैः पठितं —
परोपकरणं कायादसारात् सारमाहरेत्206।
तथाच —
प्रवर्त्ततां मनुनहिताय सज्जनोदयावति द्रविणततिर्नहीयताम्207।
एतत् श्रुत्वा तेषां त्रयाणां सहस्रं सुवर्णानि दत्तानि दामन्नकेन। राज्ञा अनुचितं दानं श्रुत्वा दामन्नक आकारितः, पृष्टंदानकारणम्। तेन निजपूर्व्ववृत्तान्तो राजोऽग्रे निवेदितः। राज्ञा परितुष्टेन तस्मै श्रेष्ठिपदं दत्तम्। अथ स विपुलान् भोगान् भुनक्ति दानं ददाति प्रसादान् उद्धरति208। अन्यदा तस्य चिन्ता बभूव, यत् पूर्व्वभवे मया किं कर्म्म विहितं यत् व्यसनस्थाने मम उत्सवः। इति विचिन्तयन्तस्तस्य प्रभातं जातम्। प्रभाते धर्म्मनियुक्तेन209पुरुषेण दामन्नकस्य अग्रे उक्तं, उद्याने विमलबोध
आचार्यः समागतः। दामन्नको दृष्टो बभूव। गतो वन्दनार्थम्। वन्दित्वा पूर्व्वभवः पृष्टः। मुनिनापि पूर्वोक्तस्तस्य पूर्वभवः कथितः, यत्त्वया पूर्व्वभवे मत्स्यानां त्रिवेलं कष्ट उत्पादितम्। ततोऽस्मिन् भवे तवापि त्रिवारं कष्टं आगतम्। यत् एकस्य मत्स्यस्य पाङ्कुड़ीभग्ना, ततस्तव कनिष्ठाङ्गुलीछिन्ना। जीवदयाप्रभावात् तव ईदृशीसम्पत्। इति श्रुत्वा जातिस्मरो जातः दीक्षां गृहीत्वा स्वर्गं जगाम।
<MISSING_FIG href="../books_images/U-IMG-172265354114.png"/>
सत्यमञ्जरीकथा।
अत्रैव भरते वैताढ्यपर्वते कनकपुरं नाम नगरं, तत्र कनकरथो नाम विद्याधरो राजा। तस्य एते गुणा निवसन्ति। त्यागी सरलः दाक्षिण्यसारो210रूपवान् कामरूपी211; विद्याप्रभावतः पूजितसमीहितसार्थः212। अन्यदा रात्रौ निजनग-
रस्य मध्ये नष्टचर्यायां213परिभ्रमति कनकरथः। तावत् एकस्मिन् देवकुले प्रेक्षणिका214भवति, तत्र गीतं गीयते। तावत् गायनेन एषा गाथा पठिता। तद्यथा—
हंसाः सर्व्वत्रसिताः शिखण्डिनः सदा चित्रिताङ्गरुहाः।
सर्व्वत्र जन्ममरणं सर्व्वत्र विभोगिनो भोगाः॥
इमां गाथां श्रुत्वा विद्याधरो निजमनसि चिन्तयामास। त्रयाणां पदानां अर्थः प्रत्यक्षं दृश्यते। अस्मिन् जीवलोके हंसाः सर्वत्र श्वेताः। मयूराः चित्रितरोमराजयः। जन्ममृत्यू सर्वत्र। परं एतत् वचनमात्रं न पुनः प्रत्यक्षं, यत् भोगिनां सर्वत्र भोगा भवन्ति। एतत् अलीकम्। अहं भोगवान् वर्त्ते, यदि एवंविधा भोगा मम विदेशेऽपि भवन्ति, तदा एतत् सत्यं वचः। इति चिन्तयित्वा निजमन्त्रिणं आकार्य्य तेन सह मन्त्रयित्वा श्रीताम्रचूड़नगरे गतो योजनशतप्रान्ते। नगरगतेन राज्ञाचिन्तितं, मनोज्ञवेशधारीरूपवान् पुरुषः सर्वत्र गौरवं लभते। ततःकारणात् विनष्टदेहो बभूव। प्रस्रवन्नयनयुगलः
विनष्टनासिकः प्रनष्टोष्ठपुटः, किं बहुना अतीव कुरूपः विलोकितुमशक्यो जातः।
इतश्च ताम्रचूड़ो राजा सप्तभूमिकप्रासादे उपविष्टो नगररमणीयतां विलोकयति। तत्र निजसमीपे सेवाकरणार्थं सामन्तप्रमुखसभ्येषु उपविष्टेषु निजराज्यैश्वर्य्येणगर्व्वितोराजा एवं वदति, हे सभ्याः! कस्य प्रसादेन यूयमीदृशींसम्पदंविलसथ215। तैन्छन्दानुवृत्त्याराज्ञोऽग्रे उक्तं,राजन्! तव प्रसादात् सर्वमेतत् विजृम्भते। अथ राजपुत्री सत्यमकञ्जरी सामन्तादीनां तेषां इति वचः श्रुत्वा ईषत् हसित्वा मौनेन स्थिता। राज्ञा हास्यकारणं पुत्रीपृष्टा, वत्से! किमेतत्? सा प्राह, तात! अमीभिस्तव सेवकैः अलीकं उक्तम्। अतो मया हसितम्। राजा प्राह, वत्से! किं अलीकम्? तया उक्तं अमी, तव प्रसादात् इति कथयन्ति, तत् असत्यम्। राज्ञा पुत्री पृष्टा, वत्से! तर्हि किं सत्यम्? तया उक्तं, सर्वः स्वकर्मणा वर्त्तते जनः। राजा सभामध्ये पुत्र्याइति वचः श्रुत्वा चटितः।ततो मन्त्रिण आकार्य्य एवं वदति, रे रे कञ्चित् दरिद्रं
कुष्ठिनं व्याधिपौड़ितं महादीनं नरं पुत्रीयोग्यं वरं आनयत, यथा इयं सत्यमञ्जरी तस्मै दीयते, यथा स्वकृतकर्मफलं प्राप्नोति। इति राज्ञोवचः श्रुत्वा सर्वेऽपि नगरमध्ये तादृशं नरं विलोकयन्ति। अत्रान्तरे तस्या माता लोकमुखात् इति श्रुत्वा सभामध्ये समागता। सत्यमञ्जरीं प्रति एवं वदति, वत्से! त्वया राज्ञोऽग्रे किं उक्तम्? पुत्री प्राह, मया अलीकं न उक्तम्। यतः सर्वेऽपि निजकर्म्मफलं भुनक्ति। माता प्राह, वत्से! अद्यापि किञ्चिदपि न विनष्टम्216। राज्ञोवचनं मानय। पुत्रीप्राह, प्रलयेऽपि अलीकं न वच्मि।
अथ तैः राजसेवकैर्नगरमध्ये परिभ्रमद्भिश्चतुष्पथमध्ये स एव कुष्ठरूपधारी पुमान् दृष्टः। तैः परस्परं इत्युक्तम्। यादृशो देवेन आदिष्टः अयन्तादृशएव। एतस्मात् अपरः कोपि दुःखीन जायते। तत एनं गृहीत्वा यास्यामो राजसमीपे। इति विचार्य उक्तंतैः, मोः कुष्ठिन्! उत्तिष्ठ राजा त्वां निजकन्यापरिग्रहाय आकारयति। ततः तेन कुष्ठिना उक्तं,
अहं अग्रेऽपि दैवेन हसितः, भवतां नहि युक्तं मया सह हास्यं कर्त्तुम्। किं राजपुत्रीयोग्योऽपरः कोऽपि वरो नास्ति। राजपुरुषैरुक्तं, भो! उत्तिष्ठ, वयं राजादेशकारिणः। परन्तु एनं अर्धंअस्माकं स्वामी वेति, वयं न विद्मः। एवं उक्त्वा तैः सर्वैरुत्थाप्य नीतो राजसमीपे। ततो मन्त्रिभिः करान् वियोज्य217राजा विज्ञप्तः, स्वामिन्! भवतां आदेशेन अयं नरः समानीतः। ततो राज्ञा निजपुत्रीतस्मै कुष्ठिने प्रदत्ता। ततः कुष्ठी राजानं प्रति प्राह, स्वामिन्! अज्ञातकुलस्य व्याधितस्य नरस्य पुत्रींदातुं तव न युज्यते218। अन्यच्च ममापि एनां परिणेतुं न युज्यते। किं राजहंस्या सह पाणिग्रहणं कर्तुं काकस्य युज्यते?एवमनिच्छन्नपि कुष्ठीराजा निजपुत्रीं परिणाय्य विसर्जितः। सत्यमञ्जरी मातापित्रोश्चरणान् अभि-
बन्द्यहृष्टमुखकमला राजभवनात् निःसृता। यावत् निजभर्त्रासह याति सत्यमञ्जरी, तावत् कुष्ठीराजमार्गे पतित्वा स्थितः। निजप्रियां प्रति कुष्ठी प्राह, देवि! अस्मात् स्थानात् पदमपि चलितुं न शक्नोमि। ततः सत्यमञ्जरी भणति, नाथ! कातरो मा भव, मम पृष्ठप्रदेशमारोह, यथा समीहितं स्थानं प्रापयामि। तस्याः स्वभावं ज्ञात्वा कुष्ठीप्राह, अत्रैव तिष्ठावः, कल्ये219यत् युक्तंतत् करिष्यावः। अस्मिन् प्रस्तावे महाजनवर्गो राजधवलगृहे220मत्वा राजानं विज्ञापयति। स्वामिन्! प्रसादं कुरु, यथा तवजामातुः एकं तृणकुटीरकं कृत्वा अर्पयामो वयम्। राज्ञा प्रसादः कृतः। ततो महाजनवर्गेणतयोः कुटीरकं कृत्वा अर्पितम्। तस्मिन् कुटीरके निजभार्य्यासहितः कुष्ठीस्थितः। अत्रान्तरे तेन कुष्ठिनानिजहृदये चिन्तितं, एषा मम भार्य्या मयि रक्ता, किंवा अरक्ता, तत् अहं अस्या रागविरागौ विलोकयिष्यामि। ततो वक्तुं आरभत, देवि! सावधानहृदया एकं मम वचनं शृणु। मम संसर्गात्
स्तोककालेनैव त्वमपि कुष्ठिनीभविष्यसि, यतः एते रोगाः सञ्चारिणो भवन्ति। पामा क्षयः कुष्ठं कामलः नेत्ररोगः, एते पञ्च रोगाः संसर्गात् जायन्ते। कुष्ठप्रभावात् तव शरीरं विनाशं यास्यति, विषवृक्षयोगात् यथा आम्म्रफलं विनाशं याति। तावत् निजजननीमातुलानां शरणं221व्रज। मम कृते किं मरिष्यसि? इत्युक्त्वामौनमाधाय कुष्ठीस्थितः। ततः सत्यमञ्जरीभणति, नाथ! ईदृशं असमञ्जसं किं प्रलपसि? सुकुलोत्पन्नाःप्रलयेऽपि ईदृक् कर्म्म न समाचरन्ति। आर्य्यपुत्र! एतत् किं न श्रुतं, उत्तमनारीणां भर्त्तार एव देवता भवन्ति। हे नाथ! तावत् मम अग्रे एवंविधं नीचजनसदृशं वाक्यं न भाषितव्यम्। तेन विद्याधरेण निजपत्न्याअनुरागं ज्ञात्वा बहुरूपकारिणी222देवता स्मृता। स्वामिनि बहुरूपकारिणि देवते! साम्प्रतं जात्यसुवर्णमयं223प्रासादं कुरु। ततो देवतया क्षणार्द्धेन प्रासादोनिर्मितः। स कीदृशः? पञ्चवर्णरत्ननिर्म्मितं यस्य
भूपीठं224शोभते, निर्मलस्फाटिकमणिरचिता यस्य भित्तयो राजन्ते। यस्मिन् च प्रासादे काञ्चनस्तम्भेषु रचिताः सहस्रसंख्या रत्नपुत्तलिका वर्त्तन्ते। तस्य मध्यगृहे सुवर्णसिंहासनम्। उपरि स्थितं देवकुमारसमानरूपं आत्मानं पश्यति कुष्ठी। तं प्रासादं दृष्ट्वा नगरलोको विस्मितः। किं स्वर्गादवतीर्णं देवविमानम्। एषः प्रासादः पूर्वं न दृष्टः, पुस्तकेषु न श्रुतः। सर्वश्चामहाश्चर्य्यकारी अयं प्रासादः।
इतश्च ताम्रचूड़ेन राज्ञा स दृत्तान्तः श्रुतः। श्रुत्वा महाकौतुकपूर्णहृदयः विलोकनार्थं चचाल राजा। यावत् निजपरिवारेण सहितो राजा तस्मिन् प्रासादे आरोहति, तावत् स्फाटिकभित्तिरचनात् न लभते मार्गं, सर्व्वं तेजोमयमिव दृश्यते। ततो राज्ञा महता कष्टेन लब्धो मार्गः। राजा तस्य प्रासादस्य शिखरे सिंहासनोपविष्टं तं दिव्यरूपं दिव्याभरणधारिण विद्याधरं ददर्श। तथाविधं दृष्ट्वा राज्ञो मनसि विस्मयो बभूव।
इतश्च तस्य विद्याधरस्य अमात्यो बुद्धिसागर-
नामा विद्याधरसुभटसहितस्तत्र आगतः। बुद्धिसागरो राजानं प्रणम्य उपविष्टः। सर्वे विद्याधरसुभटा यथास्थानं उपविष्टाः। अत्रान्तरे विद्याधरैर्नाटकं प्रारब्धं, तद्दृष्ट्वा सर्वेऽपि नगरनिवासी लोको विस्मितः, ताम्रचूड़ोऽपि विस्मयं गतः। सर्वे सकौतुकं एवं कथयन्ति। पूर्वं कुष्ठीसाम्प्रतं एवंविधरूपधरः कोऽयम्? किं इन्द्रः, किंवा कन्दर्पः, किंवा नारायणः, किंवा बलदेवः, किंवा धनदनामा यक्षः? यावत् ताम्रचूड़प्रमुखः सर्व्वेऽपि लोकः एवं वितण्डयति तावत् एकेन विद्याधरसुभटेन एषा गाथा पठिता —
जय वैताढ्यनगाधिप! जय बहुविद्याविजितप्रतिपक्ष!
जय प्रणयिजनवत्सल! जय जय श्रीकनकरथ भूप!
एनां गाथां श्रुत्वा लोकैरिति चिन्तितं, निश्चितमयं विद्याधरेन्द्रः; केनापि कारणेन स्वरूपं विहाय कुष्ठीइह आगतः। तावत् एषा सत्यमञ्जरीराजपुत्री धन्या कृतपुण्या, यया विध्याधरस्वामी अयं भर्त्ता प्राप्तः। अथ कनकरथराज्ञा स्वयं उत्थाय ताम्रचूड़स्य राजासनं दापितम्। अत्रान्तरे राजपत्नी सत्यमञ्जरीमाता धारिणीनान्त्री सा तत्र आगता। सत्यमञ्जरीताम्म्रचूड़ंस्वपितरं प्रणम्य ऊचे, तात।
त्वया कुत्सितशरीराय कुष्ठिने अहं दत्ता, ममभाग्यप्रभावात् सोऽपि अमरकुमारोपमो जातः।
तत् तात! तव वचनं सत्यं, किंवा मम वचः सत्यम्? राज्ञा भणितं, पुत्रि! तव कथितं सत्यं, नास्ति सन्देहः। इयन्तं कालं यात्रत् अहं आत्मकुग्रहेण225विड़म्बितः। अद्य मे ज्ञातं, सर्व्वस्य स्वकर्म्म प्रमाणम्। ततश्च ताम्रचूड़ेत राज्ञा विद्याधरः प्रत्युक्तः, स्वामिन्! यूयं केन कौतुकेन एवंविधं रूपं विधाय अत्रागताः। ततो विद्याधरेण आमूलचूलं226निजवृत्तं राज्ञोऽग्रे कथितम्। राजा तत् श्रुत्वा हृष्टो बभूव। ततो विद्याधरो राजानं प्रति प्राह, राजन्! अनुजानीत227मां, यथा निजपुरं गच्छामि। ततो यौतुकदानैस्तं विद्याधरेन्द्रं सन्तोष्य राज्ञा खपुत्रीउक्ता, वत्से! समयान्तरे पुनर्दर्शनं दद्याः। इत्युक्त्वातौविसर्जितौ स्वनगरम्प्रति।
सम्पूर्णम्।
<MISSING_FIG href="../books_images/U-IMG-172265581745.png"/>
SÁHITYAPARICHAYA
PART. I.
ENGLISH TRANSLATION.
<MISSING_FIG href="../books_images/U-IMG-17218246251.png"/>
STORY OF LEARNED FOOLS.
Then on being again brought down, the Vampire related another story — Please your majesty, in olden times, in the Deccan, there was a town named Brahmapura. There lived a brahman of the name of Vishnusvámin. He was very poor. He had four sons. Sometime after, Vishņusvámin having died, his four sons, to keep body and soul together, went over to the house of their maternal uncle. But finding them poor, the uncle did not receive them. Then they made an attempt to put an end to their existence; when some good man, dissuading them from it, said — “Sons of a bráhman! do ye acquire knowledge; then all kinds of happiness will ensue.” On hearing that, they gave up the idea of suicide, and went away to acquire knowledge.
Sometime afterwards, they all becoming proficient in learning, met together and questioned each other — the first man said “I know the science of collecting the bones of the dead”. Another said — “I know the science of causing the circulation of the blood”. The third observed — “I know the science of collecting the nails, hairs, and tooth.” The fourth exclaimed — “I know the science of reviving the dead.” Desi-
rous to test their knowledge, they, coming by the bones of a tiger, imparted life to it. The tiger thus restored to life, devoured all the four. “Now say, O king !” asked the vampire, which of them, will incur the sin of murder ?" “Hear, O vampire,” replied the king, “he who gave the life will be the real murderer.” The king, having spoken thus, the vampire again stuck up to the Sinsapa-tree.
<MISSING_FIG href="../books_images/U-IMG-172265600614.png"/>
STORY OF AN ASCETIC.
Then on being again brought down, the Vampire related another story. Please your majesty, in the country of Kalinga, there was a city named Yajnasthala. A bráhman of the name of Yajnasoma lived there. His wife was Somadattá. On her he begat a son named Brahmasvámin. He, after having become versed in the truths of all the sciences, came by his death through the dispensations of fate. Then his parents, together with their friends and relatives bewailing much, came to the burning-ground for performing the rites of cremation.
At that very time, an ascetic, who lived in the place of cremation, having beheld the bráhman-lad who was versed in all the sciences and was of a most beautiful person, cried aloud with a plaintive voice; and (then) danced merrily. Then getting up abruptly, he by the exercise of supernatural powers quitted his worn-out frame and entered the corpse of the Brahman-lad. The boy having risen (as if) from a sleep, his parents were in a rapture; and all their friends felt delight- ed. Brahmasvámin being thus restored to life, renounced all kinds of pleasures, and passed his time in religious meditation. “Please your majesty, (asked the vampire) tell me the reason why the ascetic, the dweller of the burning-ground, cried and why also he danced.” “Listen O, vampire,” replied the king, “he cried, thinking that he should have to abandon a body in
which he had dwelt long; and he danced, thinking that by quitting a worn-out body he should receive that of a twiceborn, which was the receptacle of all virtues.”
<MISSING_FIG href=”../books_images/U-IMG-172265600614.png"/>
STORY OF A HERO OF COMPASSION.
Then on being taken down again, the Vampire related another story. Please your majesty, there is on the banks of the Narmadà, a town a named Dharmapura. There was a king named Jímútaváhana. Once upon a time as the king sat at his ease with his ministers, a lady cried in plaintive strains. On hearing her lamentations, he ordered the door-keeper saying, “warder, go and enquire who is crying.” Having gone thither he said**—**“who art thou, mother! why dost thou mourn.” “O child!” replied she, “I am a mother of Nagas. Eight of my sons have been devoured by Garuda; and here is only one son surviving. Garuda desired to eat him too out of spite, and hence I am bewailing." Then the warder returned and informed the king of everything, saying, “Please your majesty, she is the mother of a Nága called Sankha and mourns in apprehension of her future grief for her child. For, eight of her sons have been devoured by Garuda; and she has only one son surviving; but Garuda desires to eat him also out of spite.”
On hearing that, the king said, “Warder, go and tell her that I will insure the safety of her son; but she must take me along with her, after having ascertained the time of Garuda’s arrival.” Having heard that the warder departed and told the mother of the Nágas, “O mother of Nágas! the king will protect thy son; but as soon as Garuda arrives, thou shouldst inform his majesty of it." Having said that, he departed. Then at the time of Garuda’s arrival, she conducted Jímútaváhana, most virtuous of kings, who presented his own body to Garuda. Then Garuda ate one of the sides of the king’s
person. After that, turning himself up and presenting his other side to him, the king said “Thou high-minded lord of birds do thou eat at thine ease this side of mine also, and then return to thy place.” On hearing this, Garuda reflected much and said within himself in great astonishment — “Who is this glorious person, whom I, a vile wretch, have devoured? Others expire at my very sight; but he, though being eaten, utters words like these with serenity. In particular he is seen wearing the sacred thread. I have therefore killed a brahman.” Having mused thus, Garuda said to him, “O magnanimous being art thou a bráhman? “I am not a bráhman” replied the king; “banishing all misgiving, do thou eat me.” “Art thou a Kshetriya ?” rejoined Garuda. “On hearing that the king remained silent. Garuda said to him again — “O magnanimous being? I have made out thy caste; but tell me, scoundrel that I am, thy name.” At his most pressing request, the king replied, “O lord of birds! I am king Jímútaváhana.” “Surely I devour Nágas” exclaimed garuda, “but why hast thou caused thyself to be eaten.” “Thus questioned he replied, “Lord of birds! thou hast devoured the eight sons of Sankha’s mother; and only one of her sons survives; but thou seekest to eat him too. Hence she mourns. I have therefore presented my body to thee on account of a promise (made by me) to protect him.” He heard that and was (very) sorry, and then descended into the nether world, brought nectar and was ready to heal the body of Jimutavahana, when the king exclaimed — “O lord of birds if such is to be the case, then first of all restore to life the young Nágas and then thou wilt do whatever (seems) proper to thee.” Feeling delighted at these words, he first restored them all to life, and then made him revive. Now, the mother of the Nágas with her nine sons, rejoicing much, took up her abode in that very place without fear. Jímútaváhana too came back to his own palace.
“Please your majesty, (quoth the vampire) tell me, between Jímútaváhana and Garuda, which is the more glorious.” “Listen, O sprite,” replied the king, “thinking that the lord of birds would not devour him, as he wore the sacred thread, and specially as he bore no grudge against him (Garuda), thinking also that he would acquire great merit by extending his protection to the Naga’s sons, Jímútaváhana presented his body to Garuda. But Garuda is eminently glorious.” The king having spoken thus, the Vampire again stuck up to the Sinsapȧ-tree.
<MISSING_FIG href=”../books_images/U-IMG-172265600614.png”/>
A DIFFICULT RIDDLE.
Then the king, jumping from one branch to another, pressed hard the vampire and stood (a while) on a certain branch catching hold of him. Unable to take him down by tying him up (with a string), he cut off the bough with his scimitar and placing him on his shoulder together with the bough, began to walk in silence to the presence of Kshántisíla. Nevertheless, the Vampire put to him a question most difficult to solve. Please your majesty, in the southern regions, there lived a king named Dharmasena. Chandrávatí was his queen consort, on whom he begat a daughter, named Vilásavatí. Once on a time, the ruler of Sinhala came to conquer Dharmasena. Now, between those two kings a contest ensued. Dharmasena subdued by his more powerful foe, the lord of Sinhala, abandoned his dominions and mounting a steed went into a forest. Receiving the tidings of this, his queen consort, Chandrávatí, took her daughter Vilásavati (with her) and fled to a wood. To that very wood, a Kshetriya, named Prachandasinha, accompanied by his son, came for hunting the deer. Noticing the foot-prints of two ladies on the muddy pathway, he thus addressed his son, “O my son! here are seen foot-prints of
two beautiful fair ones; should they be found out, then she, who has the larger feet, will be my wife, and she, who has the smaller, will be yours.” On hearing that, his son gave his assent. Then by following the foot-marks, they tracked Chandravati and Vilasavatí to a tank, through the dispensations of fate. The lady with the larger feet, was espoused by Prachandasinha, and the one with the smaller, by his son. In course of time they begat two sons on them. “What will be the relationship between these two boys? Please your majesty, mitigate your anger and remove my doubts.” Having heard that, the king was quite unable to reconcile their (conflicting) relationship, and thinking that there was no fault in not returning an answer when he knew it not, he went on to the presence of Kshantísíla in complete silence.
<MISSING_FIG href=”../books_images/U-IMG-172265600614.png"/>
STORY OF A MUSICIAN.
In the city of Gorakshapura there lived a king named Udayasinha. He was an admirer of all virtues, and was discerning and generous. Hence the learned resorted to him. One day, a musician, named Kalánidhi, (a receptacle of the fine arts) arrived there from the state of Tirahuta. While singing songs at the time of the worship of the king’s (household) idols, he was lauded by all those who were in the king’s audiience-hall, and rewarded by the king with gold. Hearing his praise, and observing his reward, the native musicians became angry, and traduced him out of jealousy. “Please your majesty,” they said to the king, “that musician is a foreigner, and is the “receptacle of the fine arts only in name. He knows nothing of music; why then does your majesty reward him. For —
The ignorance of a king is as much (exhibited) before the world in neglecting the learned, as in rewarding dunces.”
“Oh” musicians” replied the king, “by the singing of this man my soul becomes bathed in nectar, as it were, and therefore I give him reward. Why do you say what is oppsed to experience.” “As he has no worth,” replied the musicians; “so let your majesty judge between his and our performances in your audience-hall.” “Kalanidhi !” asked the king, “do thou give a reply to their speech." “Please your majesty” replied Kalanidhi, “this is not the fit time to give a reply, or to sing a song; for —
While Harasinhadeva was my hearer, then O king! I sang; for the black bird warbles not his best air (the fifth note) with his sweet voice, when the spring has passed away.’
“Please your majesty” replied the musicians, “his vanity is excessive; let your majesty then judge (between ourselves).” ‘Oh!” exclaimed the king, “the people of Tírahuta are naturally very vain of their worth.” “Please your majesty,” said Kalànidhi, I am not a vain man ; but I speak the truth. Should I sing, and should your musicians sing, who will judge of the difference of our performances ? For—
There were two persons who were versed in the science of music, the god, Hara, and Harasinhadeva. Now Harasinha having gone to heaven, there is only Hara, the master of music.
If that supreme lord, coming down in person, judge (between ourselves), then shall I sing in competition with others.”
“The great lord” said the musicians, “is certainly invisible228and this gentleman does not approve of other umpires ; hence the fact of his recognizing no umpires, is to be considered as a sign of his defeat.”
“If so” demanded Kalanidhi, “you (had better) appoint an umpire, and I will sing before him.”
“A native umpire,” replied the musicians, “would be regarded by you as partial to us. Hence we would sing before the deer, for they understand music, and would not be biased in favor of either party.”
“The deer,” rejoined Kalanidhi, “though they are beasts, are fond of music, but they would be moved by any kind of performance. If beasts are to be admitted as umpires, let then the kine be so appointed. The condition will be, that he alone will be the musian, deserving of reward, by whose songs the kine tormented with thirst, and going in search of water, will refrain from drinking it, and come back from near the tank in their eagerness to enjoy the music.” Then accordingly as the trial was being proceeded with, Kalanidhi triumphed, and received marks of royal favor (was honored by the king).
<MISSING_FIG href="../books_images/U-IMG-172265600614.png"/>
STORY OF A BORN FOOL.
He, who has a good intellect, is one of the best of men, and he, who has a bad intellect, is one of the worst of his kind; (but) he, who has no intellect, is like a brute, neither good nor bad.
Hunger, sleep, fear, anger, inadvertence, fellow-feel ing and aversion — are the qualities commom to both man and brute, and belong even to fools.Fatuity is two-fold congenital, and from the contagion of society. Both presuppose an ignorance of all sorts of work, and belong to such as are called fools by the world. On hearing the story of a fool, even children feel curious, andlaugh, and look down upon him as mean.
There was a city named Kausámbi, where an astrologer
called Devadhara resided. He had a son called Santidhara; who being a born-fool, did not understand the nature of things, though taught with great care. For —
A father, in his complacency, can bestow the whole of his wealth on his sons; but even he cannot alter their destiniy, nor give them intellect.
As he had an only son, the germ of his aspirations both here, and hereafter (in both the worlds) and the centre of all his hopes, he, refraining from all other work, would always follow his shadow, and teach him. After a long time by the great exertions of his father, he learned the Sastras by heart like a parrot. Having made him learn the Sastras, the astrologer thought — “I shall introduce this son of mine to the king.” Then the astrologer took his son into the presence of the king. On beholding the lad before him the king asked, “Oh astrologer Devadhara! what has been learned by this son of yours?” “Please your majesty” replied the astrologer, “he knows the science of foretelling, and answering questions by divination. If on being asked by your majesty, he can solve questions (put to him), then he will reap the fruits of his study.” Whereupon the king being curious, put a gold ring in his closed hand and asked—“Tell me ; thou son of an astrologer what thing is in my hand” The son of the astrologer took a piece of chalck and began to compute according to the Sastras; and having solved the question by his computation answered—“ Please your majesty, it is neither animated nor massive; but a thing, metallic in its nature, is in your hand." “Thy speech is consistent,” exclaimed the king. The astrologer again observed—" it is a thing of a circular form." “Thy words,” said the king, “are relevant.” “The thing,” the astrologer went on, “has weight, but there is nothing in its middle.” “Bravo! bravo! O thou son of an astrologer!” exclaimed the king, “thou dost understand well, go on, go on.”
Then elated at the praise of the king, with the hair of his
body standing on end, he shook his shoulders and leaving his calculations said by way of inference — “Please your majesty, there is in thy hand a grinding-machine made of stone.” The king laughed, and remarked — “Oh astrologer! thy son has learned the sastras by rote, but is devoid of intellect. So far as he made his remarks by his calculations according to the Sâstras, they have been consistent enough; but what he has said by inference, has been inconsistent. At least, O son of an astrologer thou knowest that a grinding-machine cannot remain in a man’s hand. Why did not this inference, so absurd, strike you (find place in your mind); you must then be devoid of intellect." Observing that, the king slighted him. For—
One who is devoid of intellect, will never attain wisdom, though serving his preceptors throughout life, though travelling over the earth as far as the sea, and though constantly reflecting on the Sastras after having studied them.
<MISSING_FIG href="../books_images/U-IMG-172265600614.png"/>
STORY OF ONE ABLE TO RAISE LAUGHTER.
There was a city named Kanchi where lived a king of the name of Supratapa. At a certain time, some thieves, while stealing the effects of a wealthy citizen, were caught at the entrance of the breach by the police-men, who having put them in irons, reported them to the king. And the king thus commanded the executioners — “O executioners! take these four thieves outside the town and kill them by empalment. For ―
Wise men, who are versed in the science of government, enjoin, that the duty of a king (consists) in honoring the virtuous and punishing the wicked."
Then at the command of the king, three of the thieves were mounted on the stake and executed. The fourth reflected thus—
Though death is imminent, one should find means of saving oneself; for should the means (adopted) prove successful, one would be saved; if not, nothing more than death would ensue. Moreover, though afflicted with desease or going to be executed by the king, one who is intent on (finding) a remedy, might come back from the very threshold of the god of death.
“O executioners!” said the thief, “three of the thieves have been killed by you at the command of the king, but kill me after I have addressed the king, because I know a science which on my death will be extinct. Let the king kill me after having learned that science, and let it thus continue on earth.” “Pilferer! villain! thou most wicked of men,” answered the executioners, “thou art dragged to the place of execution ; why dost thou desire to live any more, and why should the king learn a science from thee, a scoundrel ?” “O executioners!” rejoined the thief, “what do you say? Do you intend to injure the king’s interests? Should it be made known to the king, he will certainly learn this great science; and your master may give a reward to you for your reporting the matter to him.”
Then at the request of the thief, out of their solicitude to promote the interests of their royal master, they reported the matter to the king; who out of curiosity, summoned the thief and said “O pilferer, what knowest thou ?” “Please your majesty” replied the thief, “I know the cultivation of gold.” “What is the method” demanded the king. “Please your majesty” rejoined the thief, “seeds of gold, being made as large as mustard-seeds, are sown in the ground; within a month they shoot forth into sprouts like those of mustard, and then flower. Those flowers are gold, and a seed measuring the1/96of a tola yields 4 tolas. Let your majesty see this with your own eyes.” “Is it true” enquired the king. " In the presence of your majesty" responded the thief, “who will
have courage (power) to tell an untruth. Should my words prove false, then at the expiration of a month, I shall meet with my end, and your majesty will then remain as much at liberty (master) to reward and punish (as now) “Good fellow” said the king, “sow some gold.” Then having got the gold melted and prepared the seeds of the size of mustard-seeds, the thief said — " Please your majesty, the seeds (to be sown) and the field are prepared, give me a sower.” “Why dost thou” answered the king, “not sow thyself ?” “If I had the power to sow gold, I should not have been so poor with the (knowledge) of this science. But a pilferer is not entitled to sow gold; let him sow, who has never purloined anything. “I stole from my Why does not your majesty yourself sow.” revered father (from feet of my father)” answered the king, “the money which was to be given to the players.” “Then” observed the thief, “let the ministers sow.” “We” replied the ministers, “are the servants of a king; how should we be free from pilfering ?” “Then” asked the thief, “let the judge sow.” “I,” answered the despenser of justice, purloined sweet meats from my mother." “You all,” exclaimed the thief, “are thieves; why should I alone then, a poor creature, be killed?” Then having heard the speech of the thief, all those who were in the audience-hall laughed, and the king also, having his anger pacified by the enjoyment of the joke, smiled and observed, “O thief! thou shalt not be executed. Ò ministers! this thief, though evil-minded, is intelligent, and is clever in exciting mirth. Let him attend on me, by telling tales, he will make me laugh and entertain me.” Hence the thief was kept near the king’s person. For—
There is no one more base than a thief; but even he, by his turn for redicule, broke the fetters of death, and became the favorite of a king.
<MISSING_FIG href="../books_images/U-IMG-172265600614.png"/>
STORY OF A MISER.
At Mathurá, there lived a Vaisya, named Gúdadhana (secret-wealth), who having hoarded a large treasure became a great miser. Once upon a time, fearing that a famine was close at hand, he thought within himself — “Should my treasure during the (coming) famine be consumed by my wife, children and the rest, then I shall die of grief for the same. That would not be proper ; for—
A man is himself the only sharer of his fortune, and money is his chief friend; all others are not his (real) friends; (for) money is the root of all relationship.
Hence I will not wait for what is to come, but keep concealed my treasure in a place out of sight of others." Having thus resolved, he acted accordingly; for―
Having acquired riches by the degrading relationship of son &c., by sycophancy, and by wicked deeds, a miser will never be able to enjoy the same.
Then when famine actually broke out, though his relatives were dying before his eyes, he would not give anything to any one. When they, being on the point of death (with their breath coming to their throats), importuned him, he read out to them this verse—
Money is the life of a miser, and why do not you, who ask that of me, take my life before it is embittered with grief for the loss of my treasure229.
Then when his children, wife and the rest, all died of starvation and he himself had only his last breath remaining230,he thought within himself, “How shall I spend that money, which was acquired by me, and which I did not give even to
my sons and wife; how should I, without pain, spend it, to save my own life.
On beholding him very weak and passing his days in fasting, certain kind-hearted residents of the town asked, “What wouldst thou, miser, do with that wealth, which thou possessest and (to save which) thou wouldst suffer even thy life to depart; Or it is as it should be (right); for—
A miser experiences troubles in the acquisition of riches, and feels sorrow at the loss of it; nor can he derive pleasure from utilizing it in charities.”
“I will never, townsmen!” answered Gúdadhana, “consent to part with my treasure, even when I am to lose my life.” “When you die” rejoined they, “Your riches will be seized by the king or by thieves.” “The riches of one who is devoid of sense,” exclaimed Gúdadhana, “could be taken by others. But I will fasten my treasure to my neck and then die.” Having said that, he took his money-bag and repaired to the shore of the Ganges to die. who was a boat-man, he said, cannot he parted with by me; and though desirous to give up life, I cannot bear to give them up. Kill me then, who am afflicted with grief for the loss of my family, by drowning ine in the Ganges, and for this I shall give you a piece of gold.” “Shew me then a piece of gold” demanded the boatman. Then having shown him some pieces of gold timidly, he looked at them with the desire to give. After having looked on them for a while, he said again, " brother, boat-man! all the pieces are (made) pure with melting, and are not fit to be given away to another. Kill me then for virtue’s sake." On eyeing those pieces of gold, the boat-man said, “surely I will kill thee for the sake of virtue.” Then having deprived him of life by drowning, the boat-man took the pieces of gold and had his object accomplished. There going up to a fisherman, “brother boat-man! these things.
<MISSING_FIG href="../books_images/U-IMG-172265600614.png"/>
STORY OF IDLERS.
Energy is an attribute of all living creatures, it is described as the source of all exertions, and without it one would become lazy in all kinds of work.
At Mithilá, there lived a minister named Viravara; he was naturally dificient in reading human character, but, being compassionate, used to bestow on all poor, helpless men, whatever they desired to enjoy. To those amongst them who were
lazy, he would give food and cloth. For—
Of all those who are helpless, a lazy man is considered to be the first, for he will not do anything even at the prompting of hunger231. Hearing (the report), that the lazy obtain there whatever they desire, many a vagabond resorted to the place.
Afterwards, observing the comforts of idlers, knaves too, displaying a feigned indolence, would take their food there. Observing the consumption of an enormous (quantity) of things in this way, the men, who had the charge of the same, consulted together. “Our master,” said they, “bestows alms only on the lazy, considering them to be incapable (of work) and out of compassion. But those who are not lazy, receive alms by deception, which is owing to our carelessness. It is then through our fault that the wealth of our master is wasted uselessly, and hence we are guilty of a great sin. (If it should so happen), if nothing prevents, we will put the idlers on their trial.” Having considered thus, the men in charge, when the idlers were asleep, set fire to the “castle of indolence232“and watched (their doings.) Then observing that the house caught fire, and the flames spread (on all sides); all the knaves fled; afterwards those, that were slightly lazy, took to flight. But there were four persons, who (continued) to lie down
there, and talked to each other. One of them, having covered his face with his clothes said, “oh, what is all this noise about?” “I fancy,” answered the second, that this house has caught fire.” “Is there no one,” exclaimed the third, “who is so virtuous as to wrap us up with cloth wet with water ?” “You babblers there,” broke in the fourth, “how many words are you able to speak; can’t you keep silent?”
Hearing such talk among those four persons, and observing also the rising conflagration about to reach them, in fear men in charge dragged the four idlers by the hair and brought them outside the house. Then eyeing them, they exclaimed―
“A husband is the refuge of a woman, and a mother, of children, but save the compassionate, there is no refuge for the lazy.”
<MISSING_FIG href=”../books_images/U-IMG-172265600614.png"/>
STORY OF A SWINDLER.
On the banks of the Godavari, was situated a town named Visálá, where there lived a king named Samudra-sena. Observing the king’s son, Chandrasena, to be a prince of guileless disposition, a certain rogue, a resident tradesman of that town, thought: “As the deer are the food of the tiger, as the snake, of Garuda, and birds, of the hawk, so are the honest, the food of knaves. This good-natured prince will therefore be easily stripped of riches by me; let me then wait upon him.” Reflecting thus, the tradesman entered into the service of the prince. The nature of a knave, like the tamarind-fruit, is delicious to the taste at first, though disgusting in the end.
With such a mind, he served him and got an ascendancy over him, by ministering to him. Now the knave thought, “By some means or other, I shall entice him away into a foreign land, and purloin the most precious jewels, that are in the royal treasury.” He would relate stories, pleasant to hear, of other coun-
tries during confidential chit-chat, and amidst topics introduced out of curiosity. On finding him evincing an interest in such tales, the trader said, “Prince! how can pleasures, which are easily obtained every day, gratify thee, though thou art a crown-prince. Happiness is to be found in a foreign country, where everyday things unseen, are seen, things untasted are tasted, and things unenjoyed are enjoyed.” “My friend,” exclaimed Chandrasena, “I am exceedingly anxious; how are other countries to be seen?” “The observation of other lands” replied the trader, “is practicable with wealth, light though precious. Should thy mind be made up, thou being the son of a king, canst have at thy disposal money enough. But make up thy mind.” “My friend” rejoined the prince, “I have made a firm resolve." “If this matter” said the swindler, “do not come to the ears of others, and be not the subject of conjecture to others, then our business will be accomplished.” The prince assured him that, it could not be guessed by any one.
Then luring away the prince, so eager for travelling, with wealth as above described, the trader departed on the pretext of (going to) the chase. Having sent back the retinue after travelling some way, these two youths went on in a certain direction. Then tired with their long journey, and overcome with hunger and thirst, they espied a large tree in a wood near a lake, and both alighted from their horses under its shade. The prince, who was used to ease, drank water, and lying down on a bed of grass, slept under the shade. “Now,” thought the deceiver, “is the fit time for accomplishing my object.” Then shampooing his legs, the scoundrel found him fast asleep, and tied him with creepers. Then getting upon his chest, he took a dagger and lacerated his eyes. While the prince was cryingout “save me friend,” the deceiver who had accomplished his purpose, took with him the valuables, and the two horses, and disappeared. And the prince in that wilderness shrieked
and cried. While crying, he struggled with his hands, and feet violently, through the pain in his eyes, and snapped his fetters, and then fell down on the ground, tired, exhausted and motionless.
In that tree there dwelt an old parrot and his two sons, (who being) big parrots, used every day to bring food to him, since he was incapable of moving about. Now, having fed the old parrot, their father, they said; “father, we have seen to-day on the bank of the Narmadá a very wonderful thing, and also a place of misery.” “What is that wonderful thing?” asked the old parrot, “and what is that place of misery?” The big parrots related :-In the city of Yúthikapura, there lived a king of the name of Nilaratha, who had an only son, named Chitraratha. He is blind, and, though attended by physicians, has not been cured of his blindness. Hence like a room at night without a lamp, a place of great misery has been witnessed by us to-day.” “There is a medicine” answered the old parrot, “for the recovery233of the eye-sight of those, who are blind; but those physicians do not know it.” “Father,” asked they, “what is that medicine?” The old parrot replied “if an ointment be made from the flower of this tree, either dried or fresh, then one, who has lost his sight, can recover it.”
On hearing that, the prince thought within himself, “Oh! fate seems to be propitious, since the birds have talked with each other on the subject of eye-medicines. The medicine çan be easily had; I will then prepare an eye-ointment with the flower of this tree.” Then the prince acted accordingly.
By the first application of the ointment, the pain in the eye was removed, by the second, the pupil was formed, and by the third, the power of sight was fully recovered. Then being overjoyed, he thought, “I have now extricated myself from the calamity, produced by my friendship with a knave; what is
to be done in future? Should I return home in this wretched state, then it would be a degradation on my part, deserving to be laughed at. Degradation is more reprehensible than death; I will not therefore return home from this place. Let me go to Yúthikápura with this medicine, whose power has been already tested, and restore the eyesight of prince Chitraratha where-upon his father Nilaratha may reward me.” Having mused thus, the prince took the medicine, and enquiring about the road (leading to Yúthikapura) reached that place after sometime; and having received an audience of Nílaratha, restored the eye-sight of his son. Then the king, feeling exceedingly delighted, asked him about everything (connected with him). Inferring his lineage by his speech, virtues and good disposition, he bestowed on him his daughter, Chitrasena, the younger sister of Chitraratha in marriage, together with the fourth part of his realm. Thence-forth Chandrasena, with his beloved, the moon-faced princess, enjoyed the pleasures of a tranquil kingdom. Once on the occassion of a festival, as Chandrasena was going to the palace of his father-in-law, Nilaratha, accidently espied a wayfarer passing in the street, who was that selfsame tradesman, named Vanchaka. On recognising him, Vanchaka exclaimed, “how is it that, that very prince should be here also," and took to his heels. As he was running away, the prince had him brought back by his foot-soldiers, and having embraced him asked, “Are you all right, friend?” But the tradesman did not say anything. Being delighted at meeting his friend, the prince forbore visiting court, and came back to his own house with the trader, and taking his seat in private, asked, “what is the news, friend? Why hast than been reduced to so wretched a condition, after having obtained so much riches ?” “Prince” replied Vanchaka, “being a tradesman I am naturally covetous. I crossed to the other side of the sea on board a ship with that money of thine for the purposes of trade. There I carried on trade a hundred-
fold. As I was returning from that place, my vessel foundered in the sea off the shore, and all my wealth was lost. I have returned only with my life remaining to me. Let the prince take the life of one, who has wronged him.” You should not fear, friend!” replied Chandrasena, “you are my friend, and friendship ought to be maintained by the virtuous; the money is lost; and you need not think about it. I shall give you more money, than you obtained at that time.” “My mind, prince;” rejoined the tradesman, “being stained with its own guilt, does not credit all this. I feel no yearning of a friend for thee, how then can’st thou relent.” “My acts only,” answered Chandrasena, “are under my control; what am I then to thee?” Having heard that, the tradesman, trembling with shame and contrition, fell down on the stony pavement and expired. In grief for his death, the prince wept much. On seeing her husband weeping, Chitrasena said, “O, my lord! who is he, whence is he come, why has he died? Why weepest thou, moved by compassion.” “My love,” replied Chandrasena, “he did me a great act of kindness, as he did not slay me outright, having had me in his power, although he took away my money.” “That was an act of inadvertence on his part,” rejoined Chitrasená, “and he did it unwillingly.” Yet he must needs be magnanimous," exclaimed Chandrasena, “as having recollected his former conduct, he expired from very shame even now.” For—
Though one has gone astray234only on one occasion, he who is contrite, deserves praise; for contrition finds no room in the mind of the ignoble."
Then the prince had the ceremonies of that tradesman’s cremation and Sraddha, performed by men of his caste. Nevertheless Vanchaka, as a consequence of his own misdeeds, in-
curred obloquy here, and had to pass through Purgatory hereafter.
<MISSING_FIG href="../books_images/U-IMG-172265743514.png"/>
STORY OF ROBBERS.
In the city of Ujjayini there was a king, named Vikramȧditya. Once upon a time, being curious to be the eye-witness of the doings of thieves, he put on the disguise of a mendicant, and loitered about, close to a temple in his own capital. On that very spot four robbers met, and consulted with each other, saying, “let us now eat our supper, which we have brought from our house, and then having become stronger, enter the town,” “You will give the leavings of your supper to me,’ asked Vikramaditya. “Oh! who art thou?” demanded the robbers suspiciously “I am a beggar,” answered the king, “being hungry, and unable to walk, I lie here stretched on the ground.” During the day-time too, when the roads of the city were being swept,” observed the robbers, “we saw him on this very spot. Why stayest thou still on this spot, beggar?” The king replied, “I have come to beg alms of the people, who were to meet here at a festival in honor of the gods. Whither am I to go? Having received no alms, I lie down here hungry.” “Should we give thee the leavings,” demanded the robbers, “what service wouldst thou then render to us.” “I shall point out to you,” replied the king, “the big mansions of the rich, and carry the loads of stolen property.” “Stay then with us,” asked the robbers, “and take the leavings of our supper.” When the robbers finished their meal, and gave him its remainings, the king, taking the same in a potsherd and causing it to be thrown away by the vampire, exclaimed, “I am very much gratified through your kindness”.
Amongst them there was one, named Sarísripa, who observed, “I have assiduously studied the science of augury, and
can therefore interpret what Jackals say. “Do soasked the others. “Hear friends,” replied Sarísriva. “The Jackal is saying, amongst us there are four robbers and one king.”
The robbers remarked, “the four have been acquainted with each other for a long time, and the fifth is the beggar, who was seen during the day-time on this very spot, and has just taken the leavings of our supper. Why should there be any apprehension of meeting a king here?” “What the Jackal says,” replied Sarisripa, “is never falsified.” The others ejaculated, “What fear from a thing which is not likely to happen235.”
Then the four men entered the city. And having broken through the house of the governor of the city, they stole considerable riches, and buried the same in a pit outside the town. All the four robbers, having bathed at a pond, came back to the town and entered a grog-shop. The king too returned to his palace. Then desisting from all other business, and seated on the throne in his council-hall, he summoned the police superintendent and enterrogated him thus, “thou detective officer, though bound to execute my orders, thou knowest nothing about the occurrences of the night. Go then now; four robbers are carousing at the shop of a malt-dealer, one Pindila; bring them hither forthwith, bound in fetters.” The staff-bearer having bowed down to the king, went away and acted accordingly. The king said, “O thieves! my friends! do you recognise me? Please your Majesty,” replied Sarisripa, “I knew thee even then ; but my comrades, who are very wicked, considered the sayings of the Jackal to be false. What can I do? I have been off my guard through the words of my friends. For—
One, that is versed in expedients, would be happy in doing his business single-handed (without being
pampered by others), but he, who waits for many, has his attention diverted from his real aim.
Though master of the subject, though valiant, and though learned, one engaged in a business, would sink, O great king! in the quag-mire of the opinions of many.”
“O robbers,” asked the king, “you regret your inadvertence, caused through the advice of others, but why do not you yourself repent of the aberrations brought about by your own mis-conceptions ?” “What are the aberrations, caused by our mis-conception,” asked the robbers.
“It is evidently a great aberration on your part,” replied the king, “that though capable of pursuing an honorable calling, you follow the calling of a thief.” “A bad habit is the cause of this,” rejoined the robbers. “If you confess so much,” asked the king, “why do you not then leave it off?” “Please your majesty, poverty prevents us shaking it off.” The king observed, “By associating with you for a `while, I became a thief, why should you not then attain the position of a king through my fellow-ship? Leave off this bad habit first.” “Why should we not do so,” replied the robbers. “What would you not promise, now that you are put in fetters,” observed the king. For—
What scoundrel, when fallen into subjection, would not with a ready tongue236, consent to give up his bad habits and embrace virtuous ones. Should you however once more follow mal-practices, then you shall be again reduced to such a condition.”
Having spoken thus. he sent back the riches of the Governor of the City, and released the robbers. From amongst them one, that was named Sarisripa was made king of Sálmalipura, and the others were freed from poverty with gold, out of compassion and curiosity; he then dismissed them.
Then after the lapse of some time, the king thought, it be hoves me to enquire, how Sarísripa, having attained the position of a king, is behaving himself. For —
A load is burdensome to the weak, a feast is burdensome to one whose appetite is impured, and a royalty is burdensome to the evil-minded, and never ends happily.
Then the king despatched an emissary named Suchetana, enquire into the conduct of him who had received a kingdom. The emissary, having acquainted himself with the requisite information, returned. “Tell me the news, Suchetana,” asked the king. “Please your majesty,” replied the spy, “I do not consider whether it will be beneficial or prejudicial to thee; I must speak the truth. Telling a falsehood does not become a spy. For —
As one cannot see any thing with a blind eye, so a king sees nothing through a spy who speaks a falsehood. I will therefore describe in verse his conduct just as I have observed it. Let your majesty listen.
Having bestowed a kingdom out of compassion on one individual who is versed in injuring others, thou hast produced the misery of many.
He has been wicked even from before and is now invested with power by thee; what can he not attempt who is both wicked and powerful.
With a heart prompted237by compassion, thou highminded as thou art, hast changed his poverty, but not his nature.
Glory, virtue and happiness are the three-fold fruit of the tree of the realm, what need has he of a kingdom, who has failed to attain that fruit.
He confiscates the property of the honest, outrages the dignity (honor) of the high-minded; for what would a scoundrel leave unattempted for the sake of his own conveniences238.
He languishes not from sin, blushes not at his mal practices, feels not satiated with the riches of others; for the greedy have no compassion..
“I have attained,” says he, “the position of a king by the calling of a thief, for what offence am I to forsake her who is so friendly to me.” He himself undoes the acts that have been done by him; for how can there be consistency in keeping one’s promise, when one’s mind is perverted with covetousness.”
The king observed, “By these verses of thine, Suchetana, I have got an idea of the doings of that scoundrel, and feel myself now at ease. I deem it assuredly to be a disgrace to me, Then putting on a disguise, Vikramaditya repaired to the realm of the thief, and tested the correctness of the words of the spy. After that, he forced the thief to descend from the position of a king, and having reduced him to his former condition, caused him to be executed.
<MISSING_FIG href=”../books_images/U-IMG-172265804614.png”/>
STORY OF A HERO OF VERACITY.
In by-gone times, there lived in Hastinapura, a ruler of the Yavans, named Mahámalla. While he was governing the earth, as far as the sea, the king of Africa, jealous of his greatness, came to make war upon him with all his forces. Having received the intelligence of his arrival, the king of the Yavans, issued forth from his capital, surrounded with many lacs of cavalry (composed of) the Kambojas and Turks; and accepted his challenge. When the fighting was begun by both the parties,
the Yavan soldiers being worsted by the superior force of the king of Africa, turned their backs on the enemy239.
On finding his own army flying like a herd of elephants, frightened by the lion, the king of the Yavans cried, “O my soldiers, potentates and princes, is there none amongst ourselves, who can rally, with the force of his arms, my army routed through the dread of the enemy.” Having heard the speech of the king of the Yavans, Narasinhadeva, a scion of the Karnáta dynasty, and Chachika-deva, a descendant of the Chauhána-line, — these two princes said, “O king! who will now be able to rally thy forces, routed through dread of the enemy, and rushing like a torrent pouring downwards. Should your majesty turn back, and look on, then we two will make your enemy acquainted with the blades of our scimitars.” “Bravo, bravo,” exclaimed the lord of the Yavans, “who besides you would take such a resolve?”
Then Narasinghadeva urged on his steed with a stroke of the lash rivalling the crash of thunder, and turning round, plunged unperceived into the midst of the Karfara forces. On entering, he knew the king of Africa by his white umbrella, and as he, elated with the victory, was coming forward, Narasinghadeva struck him to the heart with a spear. The king of Africa fell lifeless to the ground. And Chachikadeva cut off his head as he lay stretched on the ground, and carried it before the ruler of the Yavans.
“Whose is this head?” exclaiined the king of the Yavans. “It belongs to the king of Africa,” replied Chachika. “Who is he slain by?” asked the king. Chachika replied, “by Narasinghadeva who rivals the man-lion deity; and I, following him, severed his head.” “Where is then Narasinghadeva?” demanded the king. Chachika replied, “He was seen (last) by me assaulted though single-handed, by numerous Mogul
soldiers, who were near the person of the ruler of Africa, and was enraged at the death of their suzerain (leige-lord). But I know not where he is gone to, and where he is now.”
Then observing that the army of the enemy having lost its commander, had taken to flight, the king was greatly delighted, and thus addressed the men, who belonged to his army, and who were pursuing the enemy,” “O my soldiers! why do you kill the enemy in flight? Bring me now the news of Narasinghadeva, who resembles the man-lion deity, in human form, who is the god of destruction to the king of Africa, and the protector of my realm.”
Then in the field of battle, the king of the Yavans espied Narasinghadeva with his body lacerated with many lances, with a thousand streams of blood trickling down, and looking there-by like a blooming Kinsuka-tree, and fainting with anguish. Then alighting from his horse, he exclaimed, “O Narasinghadeva, wilt thou survive?” “O king” answered Narasinghadeva, “Hast thou received the news of what I have done?” “I have,” replied the king, “Chachikadeva told me that, thou hadst killed my enemy.” “Then shall I survive,” ejaculated Narasinghadeva For—
The tree of my enterprise has borne fruit, being recognized by him for whose good I had undertaken a most arduous task.”
Then having extracted the arrows which were plunged into his body up to the very notches, the king of the Yavans administered various medicines, and kept him under strict regimen, so that his wounds healed up in a few days. Then he was about to reward him with a thousand horses, and a hundred thousand valuable presents, such as gold, umbrellas, chowries and
the rest.
At the time of his reward, Narasinghadeva observed, “O king, fighting is the proper element of the Rájputs; and what
is there so marvellous in what I have done, that so much Honour should be done to me. But if reward should at all be given, give it to Cháchikadeva, who, in order to preserve the truth, has proclaimed my achievement before your majesty, and did not make a display of his own prowess; although it was he who brought the head of the enemy. Otherwise, what person finding the enemy’s head marked with wounds, and carried by hím, would have believed that the enemy had been slain by me. Let him then be honored first.” “Don’t say so, prince, Narasinghadeva,” interposed Cháchikadeva, “Why should I, by receiving the fruit of thy valour, be-come one, who lives on the leavings of another’s meals.” “Bravo, O hero of veracity, bravo,” exclaimed Narasinghadeva; by this truthfulness of thine, thou hast wisely accomplished every thing; O Chachika, thou art high-mined, thou art clever, and thou art the son of a chaste lady."
Now hearing the conversation of those two princes, and being exceedingly delighted, the lord of the Yavans rewarded and honored them both equally.
<MISSING_FIG href="../books_images/U-IMG-172265828814.png"/>
STORY OF A HERO OF CHARITY.
There flourished on this earthly sphere a king, named Súdraka, who was endued with all the royal virtues, and was the lord of the whole world.
On one occasion, being surrounded by all his ministers, he held his sitting in the audience-hall, when a Rajaputra, accompanied by his son and wife, arrived from a foreign land, and, desirous of earning his livelihood, addressed himself thus to the door-keeper, “O door-keeper! understand me to be a Rajaputra, who is accompanied by his son and wife; having heard the renown of the great king Súdraka, I have come to earn my subsistence here; announce my purpose to the king240.”
On hearing that, the door-keeper informed the king, and then conducted him into the royal presence. On beholding hi.n, the king asked, “Who art thou, and what brings thee hither?” Thus questioned, he replied, “please your majesty, I am a Kshetrya, named Víravara, and have come to serve you.” “Tell me,” demanded the king, “what salary is to be given to thee?” “Please your majesty,” replied Víravara, “to give me 15 hundred gold pieces per diem.” “Oh!” exclaimed the king, “there are here many persons of great worth, but none gets so high a remuneration.” On hearing that, Viravara made an obeisance to the king, and departed. Then the prime minister (one who decides questions of peace and war) observed, “Please your majesty, be not troubled at this. Let such high salary be paid only for a few days, and test Viravara, so that not a large sum of money may be wasted.” Then the king called him back, and giving him, as much salary, as he wanted, retained him (in his service). Víravara gave half his salary to Brahmans, and one-fourth to the blind, and the lame, and supported himself with the remaining one-fourth.
In this way he continued to serve the king. On one occasion, at night, a female voice was heard lamenting in a most plaintive tone towards the south. On hearing that, the king exclaimed, “Who is there at the gate ?” “Please your majesty,” replied Viravara, “it is I.” “Viravara,” asked the king, “enquire, who is crying, and inform me.”
In order to watch his doings (to discover the secret of his high pay) the king followed him unperceived. Having come to that place, Viravara beheld a feinale crying, and asked, “Why mournest thou, mother, here all alone.” On being earnestly pressed, she replied, “I am, O child, the goddess of fortune of Súdraka; that noble-minded sovereign will come byhis death at day-break on the morrow, and I do not know, where I am to stay then. For this reason, I am weeping.” Having heard that, Viravara asked, “Tell me, mother, by what
means thou wilt endure here for ever, and the king will live long.” My son," rejoined the goddess of fortune, “who will undertake that most difficult of tasks?” “Tell me,” said Vìravara, “because I am bound to attempt even the impracticable.” The goddess continued, “having brought a boy bearing two and thirty auspicious marks (indications of character, and fortune), if his mother and sister, of their own free will, will hold his legs, and his father himself offer him up as a sacrifice to Kátyáyaní, then will happiness befall the king. Should the boy consent to his being dragged by the hair, and decapitated, then and not otherwise, (will the evil be averted).” Having said that, the goddess disappeared. The king overheard every thing and followed him verysecretly.
Now Viravara went back to his own house quite unexpectedly, and related and explained everything to his wife, son and daughter. On hearing that, his wife observed, “if this most difficult of deeds be not performed, how will there be liberation to us in the next world?” “Father,” exclaimed his son, Saktidhara, fortunate am I that, by my death, the king will have a long life, and the state will be saved from troubles." His daughter also offered congratulations.
The king overheard every thing in secret, and stayed there unperceived. Accompanied by all his family, Viravara returned to that place, and in order to avert the calamities of the king, sacrificed his son to the goddess, according to the way above-mentioned; and being desirous of ensuring a long life to the king, he cut off his own head with his scimitar, so that he might escape sorrow for the death of his son.
Having witnessed all that, and being sensible of the exalted virtue of Víravara, and his family, the king attempted to sever his own head, when an aërial voice was heard: — “Thou shalt not sacrifice thyself, O king; Katyayani has been pro- pitious to thee.” “If this be the case, mother,” exclaimed the king, “let then Vìravara revive with his family.” After
Vìravara was called back to life with his family, the king suddenly returned home quite unperceived. Having regained life, Vìravara took his wife, son and daughter to his own house, and then came back to the gate of the king. On seeing him coming, the king asked, “Where hast thou been, Vìravara? who is crying? tell me the secret. Thus interrogated, he answered, “Please your majesty, an unhappy woman was crying, and having turned her out, I am here back again.“Go home my child,” quoth the king. On the morrow, the king called together all his ministers, and related the sublime virtue of Víravara and his family, on hearing which all werestruck with astonishment.
At that time, through the favor of Víravara, the king became the lord of the whole earth, and, bestowing on him a considerable number of the choicest steeds, elephants, treasure, servants and jewels, made him king in the country of Sekhara.
“Tell me, king, between Víravara and Súdraka, who is the nobler and more magnanimous.” “Listen thou, sprite, then,” answered the king, “it is the duty of servants, that they should sacrifice their life for the sake of their masters. But king Súdraka is the nobler and inore magnanimous, as he at the risk of his life241revived the servant together with his family, and made him a king.” After the king had said that, the vampire stuck up to the Sinsapátree.
<MISSING_FIG href=”../books_images/U-IMG-172265862214.png”/>
STORY OF TENDERNESS TO ANIMALS.
In the land of Bharata, there was a city, named Rájapura, where peacocks danced responsive to the music played at the temple of Jina. In that town, there lived a fisherman, named Sunanda, who was by nature full of compassion towards animals. A Jaina votary, named Jinadasa,
was his most intimate friend. Once upon a time, Sunada accompanied by Jinadasa, repaired to the presence of his spiritual master. Having made their obeisance to him, they both sat down. The spiritual guide expounded the doctrine of tenderness to animals as follows—
“Tenderness to animals is the mother of millions of blessings, and the demolisher of the miseries of a hard destiny.”
Sunanda made a vow saying, “Please your reverence, from this time forth I will desist from the slaughter of animals, nor eat flesh.” In this way, many days having been passed, a famine broke out. During that scarcity all people lived upon flesh for want of (other) food, and Sunanda was addressed by his wife, “do thou observe the prevalent custom.” He replied, there is no use of resorting to practices which are sinful." “By whom art thou deceived, O fool!” demanded his spouse, “that thou wouldst not follow the calling of thy family!”
Now his brothers-in-law met together, took him by force to a lake, and made him ply his net. Having observed a great many fishes caught in the net and in great agitation, the heart of Sunanda was moved. Thus was Sunanda, in three days (successively) forced by his brothers-in-law, to perpetrate that wicked deed. But he did it not willingly even in thought. But the fins of a fish were torn owing to the squeezing in the net He declared before his brothers-in-law. Well sirs, I will not practise the slaughter of animals for the sake of my family. Having said so, he adopted the vow of fasting and expired.
In this very land of Bharata, there lived a king named Naravarman, in the city of Rájagrha. There was a merchant named Manikara, who was the lord of one hundred and twenty millions of gold pieces. He had a wife, called Suyasȧ, in whose womb, the spirit of Sunanda was begotten.
They gave him the name of Dámannaka. In the course of time, he became eight years old.
Once upon a time, through the dispensations of fate, a pestilence broke out in the house of the merchant. The king observed, “This destructive disease may spread throughout the whole town.” Hence the door of his house was walled up. Within a few days, the whole family including his father, mother and the rest, succumbed to the pestilence; but Dàmannaka was saved on account of his compassionateness in his previous birth. But he could not effect an egress from the house. After a while, he came out through the passage made by the dogs that (came) to devour the corpses; and wandering about in quest of alms, he came to the house of Ságarapota, a merchant. And scarcely had he presented himself at his door, when two ascetics arrived there in the course of their perigrinations. On beholding Dàmannaka, the elder ascetic observed, “Ah Destiny! this pauper will be the owner of all good things (that are) in this mansion.”
Ságarapota, who was behind the wall, heard this speach, and mused thus — “The sages do not speak a falsehood even at (the time) of the great annihilation. Will then my family be extinct? Will my son Samudradatta meet with an (untimely) death? So that this beggar will be the lord of my house, though I have got a large circle of relatives and friends. But what is declared by a sage, cannot be falsified. “The merchant became sad, (and exclaimed), “Fie on this drama of life Alas, this pauper will be the master of the treasures, that have been so long cherished by my father, grandfather, and the rest. I must then hit upon some expedient. What use is there of repining? I shall now think of some means for killing him. He, like a malady, if neglected, may cause destruction.” Having reasoned thus in his mind, he took some sweet meat, and addressed Dàmannaka, “Come along, child, so that I may give you this sweet ball.” On hearing that,
Dámannaka went along with him, and the merchant came to the Chandala-quarter. There lived Khadgila, the chief of Chandalas. Having called him aside, and given him some money in private, he said to him, “Sirrah, do a piece of business for me, let this boy be despatched secretly, and some proof of his being slain, shewn to me.” The Chandala promised to do that.
Dámannaka was led away to a distance from the town. The Chandala revolved thus in his mind, “What offence has this poor lad committed, so that Sagaradatta should kill him? I will not then murder him in any way; my hands refuse to work.” Then having drawn his dagger, resembling the tongue of Pluto, he cut off the boy’s little finger, and addressed him thus, — “Should you tarry in this city, then I will kill you, but if you depart elsewhere quitting the town, then I will release you.” “I shall do so,” replied he weeping. Then he was released by the Chandala, who returning home, shewed Sagarapota the severed finger, and he was in high spirits. Damannaka, while roving in a wood, was seen by the cowherd of Sagarapota, who asked, “Who art thou?” I am the son of a trader whose family is extinct,” replied Dàmannaka. Then the cowherd took him to his own house, and making him over to his wife, observed, “The guardian deity of our family has presented this son to thee, who art childless.” The wife of the cowherd was delighted: He became a great favorite with her, owing to his good qualities, of which docility was the first. Now thriving in that cattlefarm, he attained the age of puberty (youth).
Once upon a time, the merchant, Ságarapota came to inspect the (farm). Having seen Dámannaka, the tradesman asked, “Who is this lad?” He answered, “As he was roving about in this wood helpless, I adopted him as a son.” On finding him with his little finger chopped off, the trader concluded that he was assuredly Dámannaka, and mused thus :—
“Will the prophecy of the ascetic, that he shall be the lord of iny external property, be falsified? Nevertheless a manly spirit (of self-reliance) should not be abandoned.” Having reflected thus, Ságarapota said, “I shall return home, cowherd!” “After a long time,” replied he, “you have come to-day; and you have not as yet inspected the cow-house.” “I have an important business at home,” rejoined Ságarapota, “hence I shall depart even now.” The cowherd observed, “Should there be an indispensible business, then this son of mine will go there with a note.” Ságarapota having written a letter placed it in his hands, and ordered Dámannaka to go, who went off accordingly. When he reached the garden of the town of Rájagriha, feeling fatigued, he lay down in a temple for the sake of rest. Sleep came upon him).
Mean-while the daughter of that very merchant, named Vishácame to that very place for the worship of the divinity. She beheld Dámannaka, with the large eyes, and the broad chest. While eyeing him, she cast a look at her father’s note. Picking it up from the end of the stick, she began to read it over; “Greeting, Ságarapota, fondly embracing Samudradatta from the cow-house, presents his blessings to him and proposes this business.―
“Before this man has washed his feet, bestow Visha on him forth-with and free my heart from the dart (of anxiety).
Then she thought, truly my father has found him to be a worthy bridegroom for me; and the nuptials are to be celebrated this very day, (as) he found to-day to be an auspicious day. That “visha” is to be given is owing to his having written anusvåra instead of an à in his eager haste. Having reasoned thus, she scratched (a little) of the unguent of antimony from off her eyes, made an á in the place of the dot. Having again folded it up, she left the note as before, and went home. After some time Dámannaka too reached that
house, and made over the letter to Samudradatta. He perused it, and understood the contents thereof. Saying “the order of our father must be obeyed,” he made preparations for the wedding. All his relatives, and friends assembled together. On that very day at an auspicious conjuncture, Dámannaka was initiated into (the ceremony) of matrimony.
At that time, Ságarapota came back to the town, and was addressed by men, who met him on the way, “Fortunate are you that have got such a son-in-law.” Ságara thought “Perhaps, that scoundrel has married my daughter.” As soon as he came home, he saw his own daughter, decked with the nuptial bracelet, and Damannaka with his hand, adorned with the weddingribbon. ‘Alas, I lay my schemes (affairs) in one way, but through the dispensations of fate, they turn out differently. Now he has become the master of my house; for in a household the women rule the master of the house, and the son-in-law rules the women. I cannot bear to witness such improprieties. I should rather put up with the widow-hood of my daughter. But I will have him killed by all means.”
Having mused thus, he repaired to Mátanga-pátaka, and said to Khadgila, “You have not obeyed my orders, Chandala.” “On finding him an infant,” replied he, “I felt compassion then, but shew him now that I may kill him.” “If so,” answered Ságarapota, “then I shall send away Damannaka today for the worship of the urban deity, where you should kill him.” Then he returned home, and having come back to his house, asked whether, or not, the bridegroom and bride had observed the custom proper for the family?” “No: they have not,” answered the members of his family. Then preparations were made for the worship of the urban divinity. Now the bride and bridegroom took their departure for the worship of the goddess, and as they were passing in the street, Samudradatta, who stayed in the market place, beheld them, and asked, “Whither are you proceeding at this hour of twilight, when
the sun has set, and the expanse of darkness is enveloping all things round.” “For worshipping the urban divinity,” answered Dámannaka. “Do you stay, then,” observed Samudradatta, “and I will go and perform the worship of the goddess.” Having taken the articles for offering, Samudradatta went off, and as he was entering the mansion of the goddess, he was despatched by Khadgila, who had gone there before.
As Ságarapota was coming in search of Samudradatta, he beheld Dámannaka, accompanied by the bride. Then having learned the murder of his son, his heart burst and he expired. Being informed of this occurrence, the king constituted Dámannaka, the master of the house.
At another time, the panegyrists chanted as follows:—
“One should extract from this unsubstantial mortal frame benevolence, its quintessence.”
Moreover―
“Let the virtuous strive for the good of humanity, and let the store of wealth abate not in the compassionate.”
On hearing this, he gave a hundred pieces of gold to those three persons. Having heard of this unusual munificence, the king summoned Dámannaka, and asked the reason of his gift. He related his past history to the king. The king, well satisfied, conferred on him the office of royal merchant.
Now he enjoys great pleasures, bestows gifts, and requites favours.
At one time, the thought occurred to him, “What deed did I perform in my previous birth, that prosperity should come to me in the midst of adversity?” As he was pondering on this, the day dawned. At day-break, the persons charged with the performance of religious rites, said before Dámannaka; “The preceptor, Vimalabodha has come into the garden.” Dámannaka was delighted, and went to pay his respects to him. Having done this, he asked him about his own previous birth.
The sage related the story of his former birth, as narrated be. fore; (and observed) “As in your former state of existence you produced misery to the fish three times, thrice have misfortunes happened to you, and as you bruised the fins of a fish, your little finger has been lopped off. On the strength of your tenderness to animal life, such prosperity has happened to you.” On hearing this, he was endowed with the knowledge of his former birth. He took the vow and ascended to heaven.
<MISSING_FIG href="../books_images/U-IMG-172266117814.png"/>
STORY OF SATYAMANJARI.
In this land of Bharata, on mount Vaitadya, there was a city called Kanakapura, where the king was a Vidyadhara, named Kanakaratha. In him these virtues resided — He was liberal, unassuming, handsome, and endowed with what is the quintessence of generosity; he had the power of changing his form at will, and would grace (promote) all his schemes with the vigour of his learning.
Once upon a time, as Kanakaratha was wandering about in his own capital for observing malefactors at night; the exhibition (presentation of idols) was going on in some temple, and songs were being chanted there. Then the songster chanted
this ditty.
“The swan is white everywhere, and the peacock has always a variegated plumage; there happen together everywhere birth and death, and everywhere enjoy. ments ensue to one who is to enjoy life.”
Having heard this stanza, the Vidyádhara thought in his mind, “The truth of the first three verses is demonstrated by (every-day) experience — In this world everywhere the swan is white and the peacock has a variegated plumage, and everywhere (are seen) birth and death. But this saying alone is not tested by experience, that everywhere enjoyments attend one
who is to enjoy life. This is false. It is true I enjoy pleasures at home; if such pleasures happen to me in a foreign land, then only is this saying true.” Having mused thus, he sent for his minister, and after having consulted with him, re-paired to the city of Tamrachúda at the distance of a hundred yojans (from his capital). Having reached the town, the king thought, “A man handsome and wearing a fine apparel meets with a good reception (homage) everywhere.” For this reason, he assumed an ugly figure (he disfigured his body). His eyes exuded humours, his nose was deformed, and his lips were mis-shaped; what is more, he became so very ugly, that no body could bear to gaze upon him! So changed was he !!
At that time Támrachúda was holding his sitting in his seven-storied palace and was observing the beauties of his capital. There in the presence of the monarch, after his courtiers, among whom the tributary chiefs were foremost, had taken their seats to pay homage to him, his majesty, puffed up with his regal magnificence, exclaimed thus, “Through whose favour do you, courtiers, enjoy this prosperity ?” Accommodating their words to the bent of his thought (in accordance with his intentions), they replied to the king, “Please your majesty, it is thorough your grace, that all this shines forth.” Then the daughter of the king, Satyamanjarí, having heard the above observation of the chiefs and of the rest, smiled and kept silent. The king asked his daughter the reason of her smiling and (exclaimed), “What is this, child?” “Sire,” answered she, “These servants of thine have told a lie. It is for this reason that I have laughed.” “What is the lie” demanded the king, “Their saying” replied she, “that it is from thy favor, is false.” “What is then the truth, child?” asked the king. “All (men)” observed she, “live to enjoy the fruits of their own actions. On hearing such a speech from his daughter in the midst of his audience-hall, the king flew into a pas-.
sion. Having then summoned his ministers he exclaimed, “Get me for my daughter, you there, a fit bride-groom, who shall be poor, leprous, afflicted with diseases, and utterly wretched, so that I may bestow this Satyamanjari on him, and she may enjoy the fruits of deeds done by herself.”
Having heard such a speech from the king, all began to search for such a bridegroom throughout the city. In the meantime, her mother having heard the news from the mouths of people, came into the audience-hall, and thus addressed Satyamanjarí, “What hast thou said before the king, child?” “I have not spoken any thing false” answered the princess; “Since every one enjoys the fruits of his own actions.” “Child,” observed the mother, “no mischief has as yet befallen you,. so pay due regard to what the king says.” The daughter replied, “I would not tell a lie even (through a dread) of annihilation.”
Now those servants of the king’s as they traversed the town in search, found out that very man, who had assumed the form of a leper at a place where four roads meet. They talked thus amongst each other, “He is just the sort of man, his majesty has told us (to procure). None could be in a more miserable condition than he is; we shall then take him to the presence of the king.” Having mused thus, they said, “Halloo leper, get up; the king invites you to accept (the hand of) his daughter.” Then the leper answered, “I have already been made an object of ridicule by fate, and it does not behove you to make fun of me. Is there no other bridegroom fit for the princess?” “Get up,” cried the officers of state, " Iwe are to execute the king’s command; our master knows the meaning of this; but we do not.” Having said this, they raised him up and conducted him into the presence of the king. The ministers, clasping their hands, addressed the king, “At thy command, our liege lord, this man has been brought here.” Then the king bestowed his daughter on the leper.
Now the leper addressed the king, “My lord, it behoves thee not to bestow thy daughter on one, who is afflicted with disease, and whose lineage and character are not known. Moreover, it does not become me to marry her. Will it be befitting for a crow to espouse (win the hand of) a swan.” Though thus reluctant, the leper was forced by the king to marry his daughter, and was then dismissed. Satyamanjarí embraced the feet of her mother and father, and came out of the palace, with the lotus of her face beaming with joy. As she was walking with her husband, the leper fell down and lay on the king’s high-way. The leper said to his spouse, “Please your ladyship, I cannot move a single step from this place.” Then Satyamanjarí answered,” “My lord, don’t be sorry; get over my back, and I will take you to whichever place you like.” Having thus tested her disposition, the leper said, “Today we will stop here, and do what is proper to-morrow morning.”
A number of virtuous men went over to the white palace of the king, and informed him concerning the above matter. “Vouchsafe thy grace to us, my lord, that we may build a little hut of straw, and make it over to thy son-in-law.” The king gave his gracious assent. Then the virtuous men prepared a shed, and made it over to that couple. The leper stayed in that cottage with his wife.
At that time the leper thought in his mind, “Is this wife of mine attached to me, or the reverse? I will therefore try her affection or aversion.” Then he began to speak, “Listen, good lady, to a word of mine attentively. From my contact, thou wilt also become leprous within a short time; as diseases like this are infectious. Itches, consumption, leprosy, jaundice eye-diseases - these are the five maladies, that are engendered from contact. Through the effect of leprosy, your body will be contaminated, just as from a contact with a poisonous tree, a mango fruit is marred. Then go to the house of your mother
and maternal uncles. Wilt thou die for my sake?” Having said this, the leper remained silent. Then Satyamanjarí replied, “Why utterest thou, my lord, such inconsistencies? Those, who are sprung from good families, would never do such a thing even at the annihilation. Hast thou not heard, my lord, that husbands are divinities unto good ladies? Words like these, my lord, which become only the ignoble, should not be uttered before me,” That Vidyadhara, having tested the affection of his own wife, called to mind the gooddess, named Bahurúpakárini and said, my mistress, goddess Bahurúpakariní, build me now a palace made of pure gold.
Then the goddess erected an edifice in half a moment. What was it like to? (It was one), whose foundation shone forth, formed of gems of fine different colours; whose walls glowed constructed with pure alabaster; where there arose a thousand statues made of precious stones, chiselled out in pillars of gold. In a hall in the centre of that house, there was a throne of gold, on which that leper seated himself, and was eyeing his own person, which rivalled that of a young god in beauty. Beholding that palace, the townsmen were astonished. “Has a celestial chariot descended from heaven? This edifice Iwas not seen before, nor read of in books. This mansion is wonderful in every respect.”
In the meantime, king Támrachúda heard the news. Having I heard, the king, with his mind filled with great curiosity, started to see (the spectacle). When the king, followed by his own retinue, ascended the palace, he could not find his way on account of the walls being made of alabaster. Every thing seemed as if formed of pure light. Then with great difficulty, the king found his way, and beheld that Vidyadhara of celestial beauty, wearing celestial ornaments, and seated on a throne in the highest story of the palace. Having beheld him such, the king was struck with admiration in his mind.
Now too, Buddhiságara, the minister of the Vidyádhara
attended with Vidyádhara-warriors arrived there. Buddhisàgara, having done obeisance to his sovereign, sate down, and all the warriors were seated according to precedence. At that time the Vidyádharas commenced a dramatic performance. On witnessing that, all men, the residents of the town, were struck with wonder; and Tamrachúda was surprised too. All felt curiosity, and talked thus — " Who is this person that was a leper before, but has now assumed such a beautiful form. Is he Indra, or Cupid, or Narayana, or Baladeva, or the Yaksha named Dhanada?" While all men, Támrachuda being the foremost among them, were disputing thus, a Vidyádhara-officer read out this stanza.—
“Victory to the lord of mount Vaitadya! Victory to one who has triumphed over his adversaries by means of his many scientific attainments! Victory to one who is gracious to those that love him! Victory to the auspicious Kanakaratha, the king!”
Having listened to this stanza, the people thought, “He is assuredly the lord of the Vidyádharas. For a reason, not known to us, he has quitted his natural form, and becoming a leper, has come here. This princess, Satyamanjari, is then fortunate, and has done meritorious deeds, as she has had the lord of the Vidyadharas for her husband. Now king, Kanakaratha rose up himself and caused a regal seat to be offered to Tamrachúda. At this time the queen, named Darini, the mother of Satyamanjarí, appeared on the scene. Satyamanjarí, bowing to Támrachúda, her own father, observed,” thou didst bestow me, father! on a leper of an ugly form; but through my good fortune, even he has become like the son of a god. What is then true, father! my words or your words?" “What you said, daughter!” replied the king, “was true; there is no doubt about it. I have been deceived for so long a time by my own perversity. Now, it is evident to me, that every one must reap the fruits of his own acts (have his own deeds for
his authority).” Then king Támrachúda asked the Vidyádhara, “What curiosity induced thee, my lord, to assume that form, and come here? The Vidyadhara then related before the king. his own history from beginning to end. On hearing that, the king felt delighted. Then the Vidyadhara addressed himself to the king, “Permit me, sire, to return to my own capital.” Having gratified then that lord of Vidyadharas with many post-nuptial gifts, the king addressed his own daughter, “Thou wilt grant me an interview at another time, child?” Having said so, he dismissed them for their own metropolis.
——————
THE END.
शुद्धिपत्रम्।
<MISSING_FIG href="../books_images/U-IMG-172266172114.png"/>
| अशुद्धम् | शुद्धम् |
| व्राह्मण | ब्राह्मण |
| तच्छुत्वा | तच्छ्रुत्वा |
| परीवारान् | परिवारान् |
| पण्यार्थमेव | पुण्यार्थमेव |
| नित्यसुखभाभिः | नित्यसुखभैः |
| कुमारवणिगहं | कुमार! वणिगहं |
| सोऽप्य | सोऽस्य |
| बहूनपेक्षामाणस्य | बहनपेक्षमाणस्व |
| परिणाममुखं | परिणामसुखं |
| यथा दृष्टं | यथादृष्टं |
| तन्माताभगिन्यौ | तन्मातृभगिन्यौ |
| दुर्भिक्षः सञ्जतः | |
| किमपि | कमपि |
| पेषयिष्यामि | प्रेषयिष्यामि |
| परं | ० |
| कुष्ठ | कुष्ठि |
| कनकरथराज्ञा | कनकरथेन राज्ञा |
ERRATUM.
ENGLISH TRANSLATION.
| a named | named |
| oppsed | opposed |
| ourseleves | ourselves |
| commom | common |
| two fold | two–fold |
| destiniy | destiny |
| chalck | chalk |
| empalment | empalement |
| desease | disease |
| the 1/96 | 1/96 th |
| redicule | ridicule |
| than | thou |
| impured | impaired |
| enquire | to enquire |
| was | were |
| leige-lord | liege-lord |
| moved. | moved. He,letting off all the fishes, returned home. |
| do not | would not |
| haste. | haste. So I willcorrect the mistake. |
| persons | person |
| Itches | The itch |
| fine | five |
[TABLE]
Please dont Edit this page (Blank Page)
PREFACE.
<MISSING_FIG href="../books_images/U-IMG-172266224514.png"/>
The principles which I followed in compiling the first part of the Sáhitya-parichaya, have guided me in the preparation of the second part also. I have not confined my choice to printed works alone, but made my selections from manuscripts, in which the Library of the Sanskrit College is so rich. I am fully sensible that a language can be better learned from prose-compositions than from poetry, and that as the students who prepare themselves for the University Entrance Examination have scarcely learned the rudiments of Sanskrit, it is not at all desirable to overload them with poetry.
The first two stories have been taken from the Vetálapanchavinsati; they relate king Vikramáditya’s first acquaintance with the Ascetic and the Vampire, and his eventual attainment of the highest object of his ambition. The third and fourth stories are found in the Purushaparíksha, a very interesting book, which I noticed in another place; they refer to those stirring events which occurred at the first dawn of Indian history, when king Nanda was dethroned by his illegitimate son Chandra-gupta (the Sandra-cottus of Arian), and by his minister and preceptor Chánakya, the Macchiavelli of India.
For the next two stories I am indebted to the Jaina work, whereof mention was made in the preface to the first part of my Sáhitya-parichaya. The second of these two fables is the Jaina version of that celebrated episode in the Mahábhárata, which is known to European scholars under the appellation of “The story of Nala and Damayanti”.
The concluding portions of my prose-selections are compiled from the Lalita-vistara or the autobiography of Buddha. In modernising and epitomising the incidents of Buddha’s. life from this remarkable work, I have followed the poet Arnold. But the “Light of Asia” is more varied in incidents, and covers a larger ground than my Buddha-charita which begins with the advent of Buddha-deva, and ends with his Bight from Kapila-vastu. The life of Buddha, as compiled by me, contains but a sprinkling of poetry, but. I have made my poetical selections chiefly from the Mahábhárata and Rámayana, the two perennial sources of Sanskrit poetry.
In deference to a remark made by Dr. Banerjea, and in imitation of the Sanskrit courses of the Bombay and Madras Universities, I have made my book a little larger in bulk, and more varied in style than usual. Another new feature of the present compilation is that the different stories, herein comprised, are arranged progressively, so that the learner may be led into higher topics by easy steps till at last he reaches the “Life of Buddha”.
Presidency College,
CALCUTTA,
The 31st January 1881.
Nilamani Mukherjee.
<MISSING_FIG href="../books_images/U-IMG-172266248714.png"/>
| CONTENTS. |
| Vetàlapanchavinsati. |
| Upakramanikà (Introduction) |
| Upasanhàra (Conclusion) |
| Purushaparíkshà. |
| Lokavidya-kathà (Story of Nanda) |
| Ubhayavidya-kathá (Story of Chandragupta) |
| Kathà-kosha. |
| Dànadharma-kathà (Story of Lalitànga) |
| Nala Davadanti (Story of Nala & Davadantí) |
| Lalita-vistara. |
| Buddha-charita (Story of Buddha). |
| Mahàbhàrata. |
| Story of Dharmaraja (in the disguise of a crane) |
| Ràmàyana. |
| Ráma-pravásana (Exile of Rama) |
<MISSING_FIG href="../books_images/U-IMG-172266264114.png"/>
साहित्यपरिचयः।
द्वितीयभागः।
<MISSING_FIG href="../books_images/U-IMG-17226627489.png"/>
वेतालपञ्चविंशतिः।
उपक्रमणिका।
इह हि महीमण्डले नरपतितिलकः पुरन्दर इव सर्व्वाङ्गसुन्दरो242राजचक्रवर्त्ती243श्रीमान् विक्रमकेशरी बभूव। स खलु नरपतिरनेकसामन्तामात्य244परिवृतोऽनिर्व्वचनीयं राज्यसुखमनु-
भवन् कालं नयति। तस्याऽधिकारे अष्टसिद्धिकामः245क्षान्तिशीलो निवसति।
अथैकदा अभ्युदिते भगवति मरीचिमालिनि तस्य नरपतेर्मुखप्रचालनसमये पानीयोपढौकयितृ246पुरुषेण विचित्रं विश्वफलमेकं क्षान्तिशीलो नाम कापालिकः247, characterized by carrying skills of men as ornaments and by eating and drinking from them.")राज्ञे प्रदापयतिस्म। ततो नरपतिस्तदादाय सुप्रशस्तं प्रत्यूषकाललब्धं फलमिदमभिनन्द्य तस्मिन्नेव राजपुरुषे अवस्थापयति स्म।
एवं पूर्णेषु द्वादशसु वर्षेषु एकदा तद्दीयमानं विल्वफलं राज्ञः करकमलानिपत्य प्राङ्गणे भग्नं खण्डखण्डं बभूव। ततो नरपतिरपि तन्मध्यात् अमूल्यानि इतस्ततो गलितानि पञ्चरत्नान्यवलोक्य
परां प्रीतिमवाप व्याजहार च, अये किमेतदाश्चर्य्यम्। मदीयरत्नभाण्डारभवने प्रयत्नेनान्विष्यमाणान्येतादृशानि रत्नानि न दृश्यन्ते। इत्यालोच्य विस्मितस्तं पानीयोपनायकं पप्रच्छ, अरे पानीयोपनायक! यत् त्वं श्रीफलं नित्यमेव ददासि, तत् कुतः प्राप्नोषि? इति पृष्टः स कथयति, देव! क्षान्तिशीलः कापालिको भवत्प्रीतये प्रत्यहं मम हस्ते श्रीफलं ददाति। ततो राजा भणितं, पुरा न्यस्तविल्वफलानि सर्वाणि तान्यानीयन्ताम्। ततो राजादेशं शिरसि निधाय तेन राजपुरुषेण भाण्डारगृहात् तान्येव फलान्यानीय राज्ञे प्रायच्छत्। राजा च सकलफलानि भङ्क्ता अनेकरत्नानि ददर्श, जगाद च, अये! मदीयभाण्डारे बहुमूल्यानि नह्येतादृशानि रत्नानि विद्यन्ते। अरे! विस्वफलदातारं पुरुषं सम्प्रति धातुमिच्छामि। पुरुषो यदादिशति देव इति निगद्य बहिर्द्वारमुपेत्य तं कापालिकमादाय आगत्य राजानं व्यजिज्ञपत्, देव! विल्वफल-दातासौ कापालिकः समानीतो द्वारि विद्यते। राजा आह, प्रवेशय तम्।
ततस्तेनानीतः कापालिको राजदर्शनात् प्रमोद-
रभसं248सम्प्राप्य दक्षिणपाणिमुत्तोल्य राजानमाशीर्व्वचनशतैःप्रीणयाञ्चकार। ततो राज्ञा काप्रालिकोऽभिहितः, भोः कापालिक! किमर्थमस्माकं चिरकालं विल्वफलव्याजेकामूल्यानि रत्नान्येतानि प्रदत्तानि? महासत्व! भवतःकिमभीप्सितसस्तितद्वद। ततः कापालिकेनोक्तं, महाराज! यदि मयि देशान्तरिणि249 अनुग्रहोऽस्ति तदा निभृतं यत्किञ्चित् निगदानि तत् शृणोतु॥ ततो राज्ञा समालोकितः परिजनो दूरमपससार।
ततोऽसौकापालिको वदति, राजन्! क्षान्तिशीलनामाहं महायोगी, इमां पृथ्वींसमस्तां प्रदक्षिणीकुर्वाणोमृतकसिद्धेः250उत्तरसाधकं251महासात्विकं
प्रवीणं252 पुरुषविशेषमन्विष्यन् कुत्रापि न लेभे। तदत्रैवागत्य सकलगुणसम्पन्नोमहासत्त्वो महाप्रवीणो भवान् दृष्टः। तत् यदि मदीये वचसि अवधानं करोति भवान्, तदा स्वकीयाभिलषितं निवेदयामि। राज्ञोक्तं, समभिधेहि, यत्ते अभिमतं तत् सम्पादयिष्यामि। श्रुत्वा कापालिको जगाद देव! मृतकवेतालसिद्धिसाधनाय भवन्तमनुवर्त्तयामि। तद् यदि मया समुदीर्य्यमाणवचनं भवानङ्गीकरोति, तदा मदीया सिद्धिर्महतीभवति नान्यथा। इति श्रुत्वा महापुरुषेण नृपतिनाङ्गीकारपराययेनाभूयत। ततः स राजानमब्रवीत् यदि भवान् ममोत्तरसाधको भवति तदाहं सिद्धिं साधयिष्ये। तदर्थे भाद्रकृष्णचतुर्द्दश्यां दक्षिणश्मशानायतने253मया स्थातव्यम्। तस्मिन् दिवसे प्रदोषसमये परेषानुपलक्षितशरीरेणभवता मत्समीपमागन्तव्यम्। तदा तस्मिन्नेव समये स्वाभिमतविशेषं भवते समभिधास्येऽहम्। श्रुत्वैतत् राज्ञोक्तं, भवतु गच्छ स्वाभिमतं साधय तत्रैवाहं गमिष्यामि, करिष्ये तवाभिमतसिद्धिम्। इत्युक्त्वा राज्ञा विसर्ज्जितस्तदा कापालिकः स्वस्थानं चलितः।
ततः समायाते भाद्रमासि कृष्णचतुर्दश्यांरात्रद्वारे समागत्यराजपुरुषमुखेन कापालिकेनविश्वपितो राजा। ततः स देवान् पितृृनभ्यर्च्च्यदिनकृत्यं254समाप्यप्रदोषसमये परेणानुपलक्षितो बहिर्निःससार, प्रमाणपाणिरेकतरो255दक्षिणश्मशानं कापालिकसमीपमाजगाम च। राजा वदति, कापालिक! अयमहमागतोऽस्मि स्वाभिमतं वद। ततः कापालिको राजानमालोक्यहर्षोत्फुलनयनः तं प्रशशंस। भो महाराज! त्वमेव परमसात्त्विको महापुरुषः, यत् कृष्णचतुर्दश्यां भाद्रे मासि चक्रवर्ती भूत्वा कृपाणपाणिमात्र256द्वितीयो घोरान्धकारे रात्रौमत्समीपंश्मशानायतनं समायातोऽसि। सफलं ते जन्मसंसारेऽस्मिन्।
श्रुत्वा राजा सविनयमुवाच भोः कापालिक! ब्रूहि यदभिमतं भवतः, मया श्रवणकुतूहलेन समयातं, का मे भीतिः। तदा क्षान्तिशीलेनोक्तं, भो महाराज! मया मृतकसिद्धिः साधयितव्या।
तत्र भवता ममोत्तरसाधकेय भवितव्यम्।एतेन मम सिद्धिर्भविष्यति। साधितायान्तु सिद्धौभवतामपि257सिद्धिर्भविष्यति। तत् श्रुत्वा राज्ञाभवितं, कापालिक! मम सिधिर्भवतु न वा त्वमात्मनः कार्य्यं साधय, मया किन्ते कर्त्तव्यं तद्वद। कापालिकेनोक्तं,भो महाराज! घर्घरा258तरङ्गिणीतीरे उत्तरस्यां दिशि शिंशपातरोत्तरशाखायां लम्बमानोऽक्षतो मृतः पुरुषो योऽवतिष्ठते, तं बहुमायाभाषिणं259पातयित्वा स्कन्धे कृत्वा सत्वरं समादाय मौनेन गच्छतु भवान्। समायाते भवति अत्र नानाविधपूजोपकरणरचितमण्डले260तं शवं स्नापयित्वा देवार्च्चनंविधाय महामन्त्र संजप्यसिद्धिर्मयार्मवा साधयितव्या। भवतामभिमतञ्चभविष्यति।
श्रुत्वैतत् राजा तेनैव प्रकारेण तत्र नदीतीरे गत्वा तादृशं शवं ददर्श। स च राजानमवलोक्यमहाभीतिं
प्राप्तवान्। ततो राजा तत्समीपमुपगम्य आकर्षणाय यावत् करं प्रसारयति तावद्वेतालाधिष्ठितः261 शवस्तदग्रशाखायांगत्वा ललाग। ततो राजा विहस्य मृतकमब्रवीत्, अरे मृतक! किमर्थं दूरं पलायसे? पश्य तरुवरमिममारुह्य त्वामहमवतारयिष्यामि। ततोऽपि स मृतकस्तद्भीत्या शाखायाः शाखान्तरं पलायते, विक्रमादित्योऽपि भ्रमति, एकशाखायां262धृतवान्। ततो राजा स्वैरं स्वैरं तरुवरमारुह्यकृपाणेन द्विरटिकां263कर्त्तयित्वा तरोरधस्तात् मृतकमपातयत्।
ततो मृतकः पतनपीड़ाव्याजेन264अत्युच्चैश्चक्रन्द, सविनय265काकुवादं राजानमवादीत् च, भो राजन्! किं मया तव वैरमाचरितम्। यतो
जीवलोकबहिर्भूतं266कृपणं कृपापात्रं निजनवनतरुशास्त्रामात्रावलम्बिनं निरपराध मां एवं कदर्थयसि267। पतनपीड़या मेऽस्थीनि जर्ज्जरितानि। श्रुत्वा राजोवाच भो मृतक! नास्त्यत्रमम दूषणं268, तवैषा भवितव्यता, मा कातरो भव, त्वामहमवश्यं नेष्यामि। इत्युक्त्वायावत् राजा तरोः सकाशात् पुनरपि भवं ग्रहीतुं करं प्रसारयति तावत् मृतकः पलाय्यतरोरग्रशाखायां269गत्वा लगति।
मृतकोऽयं अनेन प्रकारेण वारपञ्चकं तं कदर्थयति राजा विमृष्य तरुमारुह्य तदग्रशाखायां द्विरटिकां कर्त्तयित्वा मृतकं पातयित्वा तदुपरि झम्पं दत्त्वा पतति। उच्चैः क्रन्दन्तं मृतकमपि स्कन्धे समारोप्य सत्वरं कापालिकसमीपं गन्तुमारभते। तदा मृतकदेहवर्त्ती वेतालस्तन्मौनभङ्गं चिकीर्षुः राजानमब्रवीत् भो राजन्! यदि त्वयाहं निश्चितं नेतव्य-
स्तदा द्वाभ्यां कथाप्रहेलिकया270पथि गम्यतां, गमनपरिश्रमोन वाधिष्यते। देव! कथामहं कथयामि तत्रमतिं देहि, किन्तु कथायां प्रश्नोऽस्ति, तस्योत्तरं विज्ञाय न भणसि चेत्, तदा महापातकी भवसि, अविज्ञाते तु पातकं नास्ति।
<MISSING_FIG href="../books_images/U-IMG-172266751714.png"/>
वेतालपञ्चविंशतिः।
उपसंहारः।
वेतालो वदति, भो राजन्! अनेन सत्त्वेन271प्रज्ञाबलेन च त्वयि प्रीतोऽस्मि। त्वं विजयीभव; किन्तु तव हितं यद्वदामि तत् शृणु। राजोवाच, को भवान् मृतकाधिष्ठितः, केन वा सर्वज्ञता तवाधिष्ठात्री? तदहं श्रोतुमिच्छामि। श्रुत्वा विहस्य वेतालोऽब्रवीत्, शृणु राजन्! मम वृत्तान्तम्। अहमिह राजधान्यां जात्या तैली गृहस्थः स्थितोऽस्मि। एकदा दैवयोगेन मम गृहे ज्ञानी
पुरुष एकः समागत्य मिलितः। कतिपयमासान् मदीवायतने मठं कृत्वा मया स्थापितः प्रतिदिनं तस्मै भिक्षा दीयते।
अनन्तरं वर्षाप्रभाते272तेन ज्ञानिना देशान्तरं गन्तव्यमिति कृत्वा निभृतमहमेवमुक्तः, भोगृहस्थ! त्वमस्माकमनेकसेवां कृतवान्, तेन त्वयि परितुष्टोऽस्मि। आगच्छ ते ज्ञानसिद्धिं273कथयामि। इति कथयित्वा कृपया मह्यंसिद्धिज्ञानं कथयामास। पुनः सत्यमिदं कारयाञ्चक्रे। मम पूर्व्वसेवकः पुत्रप्रतिमो वर्षाभ्यन्तरे ममान्वेषणे समागमिष्यति। तस्मै ज्ञानं कथयिष्यामीति स्वीकृत्य तिष्ठामि। स तु मम गमनसमये समागत्य न मिलितः समीक्ष्यते। त्वमस्माकं सत्यमनुपालयन् भ्रमणोद्देशेनात्र समायाताय तस्मैज्ञानमिदं विज्ञापयिष्यसि। स च तव भ्राता तस्मै कपटं न करिष्यसि। यद्येवं न
करिष्यति तदा तवविपरीतमरणं भविष्यति। सुदृढ़मिति274सत्यंवारयित्वा गुरुर्द्धानुपदिश्य देशान्तरं चचाल।
अतएव निगद्यते त्वं मदीयोपदेशेऽवहेलां न करिष्यसि। इति प्रतिपाद्य275वेतालो दृष्टिं चकार। ततो गाजाविज्ञस्य वेतालं पुनराह, भोवेताल! निगद्यतां तत् वृत्तम्। ततो वेतालोहसित्वा पुनराह, शृणु राजन्! ज्ञानिनि मम गुरौ गते देशान्तरे तच्छिवः समागत्य मम गृहे मिलितः मामुवाच। योऽसौ ज्ञानीअत्र स्थितः स तु क्व? तदा मयोक्तंस तु देशान्तरं गतः। मां प्रति किं विधानं कृत्वा गतः। तदा मयोक्तं न किञ्चित्। श्रुत्वा सः तु हा हा हतोऽस्मीति कृत्वा, बहु विलाप्यनिराशो भूत्वा जगाम। गते तस्मिन् ततः प्रभृति मया गुरूपदेशं ध्यायता सुखेन गृहवासः क्रियते। गुरुवचनमन्यथा कुर्वाणे सापराधे मयि महती शङ्का
बाधते। ततो देवयोगेन राजभवने चौराः सन्धिं कृत्वा अनेकसामग्रीःअपहरन्ति स्म, अश्वशालायाञ्चघोटकमेकं गृहीत्वा मम द्वारि बद्धाविहाय पलायिताः। प्रभाते राजा चौर्य्यं दृष्ट्वा दुःसाधुमानीय276समादिदेश, अरे दुःसाधो! मदीयभाण्डागारे अपहृतिर्भूता, घोटकोऽश्वशालाया नीतोऽस्ति। ज्ञायतामस्य निर्णयः। सुदृढ़मपि ज्ञात्वा यदि चौरं समानीय न ददासि, तदा त्वामेव सपरिवारमेकत्र कर्त्तित्वा प्रोथयिष्यामि। इति श्रुत्वा दुःसाधुना गृहे गृहे चौरान्वेषणं कुर्व्वता मम द्वारि घोटकं प्राप्य मामपि धृत्वा राजनि विज्ञापितम्। श्रुत्वा राजा सकोपः समादिदेश, एनं शूले निधेहि। अथ तेनैव राजादेशं शिरसि निधाय ग्रामोपान्ते समानीयाहं तैरेव दण्डपाशिकैः277शूले समारोपितः। शूले स्थित्वा योगबलेन प्राणान् वाहयित्वा सम्मुखस्थितघर्घरातीरवर्त्तिनि वृक्षे वेतालाधिष्ठितो भूत्वा तिष्ठामि। ज्ञानबलेन सर्वज्ञता मयि समुत्पन्ना।
स तु मम गुरुशिष्यो देशे देशे परिभ्रम्य हिङ्गुलादेवीसमीपवर्त्तिनि देशान्तरिणां विश्राममण्डपे278गुरुं ददर्श। दृष्ट्वा सर्वं वृत्तान्तं गुरवे निवेदितवान्। श्रुत्वा व्यथितेन गुरुणा प्रोक्तम्। स तु गृहाश्रमी तैलिको मदीयज्ञानम् अपहरन् चौरः संवृत्तः। तेन तस्य यथोचितफलं भूतम्। स तु ज्ञानबलेन वेतालाधिष्ठितो भूत्वा शिंशपातरोः शाखायां मङ्गलकोटिराजधान्यां घर्घरातोरे लम्बमानोऽवतिष्ठते। त्वयि परितुष्टोऽस्मि त्वमस्मदीयः पुत्रः मम प्रसादेन त्वयि ऋद्धि279र्भविष्यति। ममोपदेशेन वरेण च सिद्धिस्ते भविता। ऋद्धिसिद्धिभ्यां त्वमेव खेचरो भूत्वा सुखेन परिभ्रम। इत्युक्त्वाकुणपो विरराम। श्रुत्वा राजा हर्षगगद्गदवचाः पुनरिदमाह, अरे कुणप! यदि प्रसन्नोऽसि तदा विशेषेण कथां सकलां मे कथय समुपदिश किमहं करिष्यामि। ततो वेतालः पुनरुवाच।
शृणु रे महाराज! त्वं देवरूपी280मानुषविग्रहः।
पूर्वसञ्चितानि महान्ति तपांसि ते सन्ति। तेन भाग्योदयेन त्वमत्रानीतोऽसि। शृणु कथयामि।ततः प्रसन्नेन गुरुणायं पुनरुपदिष्टः। “त्वमितो महासत्वस्य महाराजस्य श्रीविक्रमादित्यस्य राजधानीं गच्छ। तस्य राज्ञ उपढौकनाय विल्वफलाभ्यन्तरे रत्नानि विनिवेश्य दिनकतिपयं योजयित्वा राजानं वशीकुरु। तं महासत्वं सहायं कृत्वा प्रेताधिष्ठितं ज्ञानिनं दक्षिणश्मशाने नय। ततः मण्डलं रचयित्वा मण्डलपूजां विधाय राजानं देव्यै बलिं देहि। शवद्वयस्य मस्तके पादद्वयं दत्त्वा निगदिष्यसि, देवि! गृहाण मम बलिं, ऋद्धिसिद्वीमे भवताम्। इति निगदितवति त्वयि देव्याः प्रसादो भविष्यति।" इति गुरूपदेशं प्राप्य स तु क्षान्तिशीलः समागत्य कपटभावेन भवन्तं वशीक्कृत्य भवद्वशेनमामेवं गृहीत्वा त्वामपि कर्त्तित्वा सिद्धिं साधयिष्यति। सर्वमिदम् रहस्यं ते ज्ञापितं, अधुना यदुचितं तद्विधीयतामित्युक्त्वास विरराम।
ततो राजा समुत्फुल्लनयनो हर्षाश्रुणा पूर्णलोचनः पुनर्व्वेतालमाह, भोः सर्व्वज्ञ! महामते! ब्रूहि, किमिदानीं करिष्ये। नृपवचनं श्रुत्वा
वेतालः पुनराह। तव महासत्वतयाहं प्रीतोऽस्मि। तेन त्वयि रहस्यं ज्ञापयामि, त्वमिदानीं मामेव नीत्वा तत्सकाशं गच्छ। गते त्वयि स कापालिकः त्वां सहर्षं निगदिष्यति “भो महाराज! समायातोऽसि? द्रुतं स्नानं कुरु। देवताराधनं समाचर। त्वया सह देवतापूजां विधाय यथोभयोरेव सिद्धिर्भवति तथा कर्त्तव्यम्”। ततस्तद्वचनेन देव्याः कुण्डे स्नात्वा तत्समीपमुपगतं त्वां वदिष्यति “देवतां पूजयाग्रे त्वं, पश्चादहं पूजयिष्यामि।” कृते देवताराधने तदा स वदिष्यति, “देवतां प्रदक्षिणीकृत्य दण्डप्रणामं281कुरु।” तदा त्वं वदिष्यसि, “नरपतिरहं दण्डधारी सिंहासनस्थितः। मम पादपद्मं मण्डलिका282राजानः प्रणमन्ति। स्नातकब्राह्मणो283मन्निमित्तं देवताराधनं पितृक्रियां दिनकृत्यञ्च284कुरुते। तेन मम नित्यक्रियाकरणं सुसिद्धं
भवति। मम हस्ते राजदण्डोविद्यते। तेन देवताराधनदण्डप्रणामादिषु ममाधिकारो285 नास्ति। यदीदानों भवतोविधानेन286दण्डप्रणामः कर्त्तव्यः, तदा शिक्षय केन प्रकारेण दण्डप्रणामः कर्त्तव्यः। दृष्ट्वा तेनैव प्रकारेण करिष्यामि।" तव वचनमिदमवगम्य, यदा स तु क्षान्तिशीलोदेवताया दण्ठप्रणामं कुर्व्वन्कायप्रपातं287 कुरुते, तत्क्षणात् त्वमपि खड्गेन शिरश्छित्त्वा तन्मस्तके मृतकस्य मस्तके च पादद्वयं दत्त्वा मुकुलाकारं शिरस्यञ्जलिं निवेश्य वदिष्यसि, देवि ! परितुष्टा भव। गृहाण बलिमिमम्। तव प्रसादेन तालवेतालसिद्धिर्मे सुनिश्चला भवतु। वरमिमं प्रार्थयिष्यसीति निगद्य वेतालो विरराम।
श्रुत्वैतद्राजा महोत्साहेन आह्लादोत्फुल्लहृदयो मृतकं स्कन्धे निधाय शान्तिशीलसमीपमाजगाम। समागतं राजानं दृष्ट्वा योगी हर्षनिर्भरमना288
राजानमाह, महाराज ! समायातोऽसि, रात्रिप्रहरत्रय289मिदानीम्। वेगेन देव्याः कुण्डेस्नात्वा समागत्य मया सह एकत्र कृतमण्डलमध्ये षोड़शोपचारै290र्देवताराधनं कुरु। तव समीहितं भविता, ममापि प्रयोजनं सुसिद्धंभविष्यत्येव। श्रुत्वा राजा तद्वचनेन सरोवरे स्रात्वा समागत्य मिलितः। कृतपूजामण्डले योगिसमाहृतषोड़शोपचारैः योगिना समं देवीं समाराधयामास। पूजावसाने योगी प्रोवाच राजन् ! देव्यै दण्डप्रणामेन प्रणम। राजोवाच, चक्रवर्त्ती नृपतिरहं, सकलभूपाला मम पादपीठं प्रणमन्ति। विशेषतोऽहं दण्डधारीशास्त्रतो देवपित्राराधनं स्वयं न करोमि, स्नातकब्राह्मणेन सर्व्वमिदमनुष्ठीयते। तत् केनप्रकारेण दण्डप्रणामः कर्त्तव्यस्तन्मां शिक्षय। राजवचनं श्रुत्वा दैवप्रेरितो291योगी स्वयं दण्डप्रणामं
चकार। इत्यवसरे राजा पार्श्वस्थितः खड्गंहस्ते गृहीत्वा योगिनं चकर्त्त। तन्मस्तके कुणपमस्तके च पादद्वयं निधाय पुष्पाञ्जलित्रयं देव्यै प्रदाय उच्चैर्जगाद, जय जय देवि जगन्मातः! प्रलयोत्पत्तिस्थितिकारिणि! वरदे! बलिमिमं गृहाण, परितुष्टा भव। ऋद्धिसिद्धी मे प्रयच्छ। नृपताविति निगदितवति देव्या आयतने गम्भीरोऽट्टाट्टहासो भूतः, प्रत्यादेशश्चाभूत्, राजन्! महासात्त्विक! जीव वत्सरशतम् अखण्डितप्रतापः सन्, चक्रवर्त्तित्वेन राज्यसुखं भुङ्क्ष्व। ऋद्धिसिद्धीतव सुसिद्धे भवतामित्युक्त्वान्तर्द्दधौ देवी। प्रभातसमयो भूतः। प्रसन्नशरीरः292 परैरलक्षितो राजा राजधानीं समागत्य मिलितः सुखेन महता राज्यं चकार।
<MISSING_FIG href="../books_images/U-IMG-1721908768Screenshot2024-07-25172906.png"/>
पुरुषपरीक्षा।
लोकविद्यकथा।
लोककर्म्मणि यो दक्षो विद्ययापि विना भवेत्।
फले293 सविद्यसादृश्यालोकविद्यः स उच्यते॥
आसीत् कुसुमपुरे294 नन्दो नाम राजा। तस्य कायस्थः शकटारो नाम मन्त्रीबभूव। स च केनचिदपराधेन सर्व्वस्वंगृहीत्वा सपुत्रकलत्रो राज्ञा कारागृहे निक्षिप्तः। तत्रापि तस्मै सपरिवारायैकशरावपरिमिता एव निम्ब शक्तवः प्रतिदिनं भक्ष्यत्वेन दीयन्ते। तत् दृष्ट्वा तेन शकटारेण परिवारेश्वभिहितं, यदयं राजा चण्डालहृदयो विनापराधेनास्मान् दुःखं दत्त्वा घातयति। शरावमात्रैः शक्त्रुभिः
सर्व्वेषामस्माकमाहारसिद्धिर्न सम्भवत्येव। ततःस खादतु शक्तुशरावं, योऽस्य वैरस्य प्रत्युहारे समर्थोभवति। परिवारैरुक्तं, आर्य्य! यदि भवान् जीवति तदा चरमे तस्य वैरस्य परिवारसंहारसम्भवस्य प्रत्युद्धारः सम्भवति। ततः सकलपरिवाराणां परामर्शेण शकटार एव तदन्नंखादित्वा स्वकीयं जीवनं रक्षितवान्। परिवारास्तस्य मृता एव।
एकदा स राजा नन्दः प्स्रावगृहान्मन्दस्मितं कुर्व्वन् वहिर्बभूव। तं हसन्तं दृष्ट्वा पानीयपरिचारिका तदानीं तत्रावस्थिता विचक्षणानाम्नीचेड़ी जहास। ताम् हसन्तौमवलोक्य राजोवाच, रे विचक्षणे! कुतो हससि? विचक्षणोवाच, यतो देवो हसति। राजोवाच, मया कुतो हस्यते। विचक्षणोवाच, देव ! तदहं न जानामि। राजोवाच, आःकपटिनि पापे ! त्वयैवोक्तं, यतो देवो हसति ततोऽहमपि हसामि। त्वमेवाभिदधासि यत्तदहं देवस्य हासकारणं न जानामि। किमेतन्ममापि पुरतः परस्परविरोधिनी वचने कथयसि। यदि स्वहितमिच्छसि तदा कथय सत्वरं ममहासवीजं, नोचेत्तदा शास्तिं करिष्यामि। ततो राज-
कोपभीतया भणितं, देव ! सद्यः कथयितुं न शक्नोमि एकमासाभ्यन्तरे कथयिष्यामीति।
ततो लब्धावसरा सा दासी चिन्तयामास, यत् सुबुद्धि295परामर्शपरिच्छेद्यमेतत्। ततः सुबुद्धिं कमपि पृच्छामि। सुबुद्धिषु प्रथमगणनीयः शकटारः, स चेदानीं भागधेयदोषतः कारागृहे विद्यते। ततस्तमेव गत्वा पृच्छामि। इति परामृश्य तत्र गतवती। तत्र च कारागृहदुःखदुर्ब्बलं शकटारं मिष्टान्नपानैः परितोष्य तावद्वृत्तान्तमपृच्छत्। शकटार उवाच, विचक्षणे विना देशकालानुसारिणा296 प्रकरणज्ञानेन297 परिच्छेत्तुं न शक्यते राज्ञः स्मितकारणं,तदवसरं298 कथय। विचक्षणावसरं कथितवती। शकटार उवाच, त्वं कथयसि, यन्मूत्रप्रवाहं दृष्ट्वा अश्वत्थवृक्षं
पश्यन् राजा जहास। तर्हि पूर्व्वदृष्टस्य कस्यापि वस्तुनः स्मरणं न हासनिमित्तम्। तदिदानीं वृक्षंदृष्ट्वामनसस्तदासक्तत्वेऽपि299 प्रकृत एव वृक्षधर्म्मोन हासनिमित्तं हासस्यवस्तुविकृति300दर्शनजन्यत्वात्। किन्तत् विकृतं दृष्टं राज्ञा अश्वत्थवृक्षे ? आंज्ञातं। मूत्रप्रवाहवहदश्वत्थवीजं क्षुद्रतरं दृष्ट्वा तदुद्भूतं महापरिमाणं वृक्षं पश्यन् परामृष्टवान् राजा, यदहो वैक्कृत्यं301विधातुः प्रपञ्चस्य302। क्वेदं वीजं क्वायन्तरुः तदुद्भवः303। एवं परामृश्य हसितं भूपालेन पुनः पुनः। शकटारस्तदेव निर्द्धार्य्यअब्रवीत्। विचक्षणया च तदेव वचनं गत्वा राज्ञः पुरस्तादुक्तं। राजोवाच, विचक्षणे ! सत्यं कथय शकटारो जीवन्नपि वर्त्तते।
विचक्षणोवाच,अथ किं ? राजोवाच, कोऽन्यः शकटारादिदं निर्द्धारयितुमलम्भवति ? अहो तर्कः304 शकटारस्य ! ततस्तर्कपरितुष्टेन राज्ञाशकटारः पुनरानीय सम्मानपात्रं कृत्वा राज्यचर्च्चायां मन्त्रिराक्षसस्य द्वितीयः कृतः। शकटारस्तु तां पदवीमासाद्य चिन्तयामास, अहो दुर्नीतिरस्य राज्ञः! सकलपरिवारं मम हत्वा मामेव मन्त्रिपदव्यां स्थापयति, मूलमुत्सृज्य दले जलं ददाति। तथाहि—
उत्कटंवैरमुत्पाद्य पुनर्यो मैत्रमिच्छति।
यमपत्तनयात्रायाः सपन्थानमवेक्षते॥
कथं वा मम पापि मनः प्रत्येति दुष्टाशयेऽस्मिन्।
यतः—
दृष्टा वैरक्रिया यस्यपुरा पर्य्यन्त305गामिनी।
तस्मिन् विश्वासमायान्तं मृत्युर्ज्जिघ्रतिमस्तके॥
तदिदानीं किमुचितम् ? पुरातनमस्य वैरमिदानीन्तनञ्च सौहृद्यं चिन्तयन् सन्दिग्धचित्तोऽस्मि। किं करवाणि ? अथ वैरोद्धारार्थमेव तदापि जीवनं
स्वीकृतं यदानेन दुरात्मना भूस्वामिना पश्यतो306 मम पुत्रादयो हताः। तद्यथा—
सर्व्वस्वं गतमेव गच्छतु नृपं307 स्वामिञ्चसा मामकी,
लक्ष्मीः प्रच्युतिनिश्चयैव सुधियः शोचन्ति के तां गताम्।
ते पुत्राः सदसि प्रगल्भ308 + ल ( अस्त्यर्थे )।")वचसस्ताः सानुरागाः स्त्रियो,
नप्तारः किल ते च चारुचटुलाश्चेतो न मुञ्चन्ति मे॥
तद्वैरम् अवश्यमुद्धरणीयम्। तथाप्यपयशो विनिवार्य्य येन वैरमप्युध्रियते, तेनाधमपुरुषपदवी न प्राप्यते। तथाहि—
पापात्रस्यति यः स एव पुरुषः स्यादुत्तमी भूतले,
पापात्मापि बिभेति योऽपयशसः स ज्ञायते मध्यमः।
त्रासो यस्य न पातकादपि न वा लज्जापराधादपि,
प्रज्ञावह्निरुदाहतोऽयमधमः सर्व्वत्र निन्दाष्पदम्॥
इति चिन्तयन्नेव स मन्त्री कदाचिदारामदर्शनकौतुकेन तुरगारूढ़ो भ्रमन् पुराद्वहिः किय-
त्यपि दूरे कुशानुत्खाय तन्मले तक्रं ददानमेकं ब्राह्मणं ददर्श। तं दृष्ट्वा शकटार उवाच, वटो कस्त्व, किमत्र कुरुषे? वटुरुवाच, चाणक्यशर्मा ब्राह्मणोऽहम्। साङ्ग309वेदमधीयानेन पथा विवाहार्थितया गच्छतो मम कुशाङ्कुरेण पदे क्षतं कृतं, तेन क्षतेन विवाहभङ्गः संवृत्तः। अमर्षितस्तदा प्रतिज्ञां कृतवानस्मि,यदस्याः स्थल्याः कुशं निर्मूलं करिष्ये। ततो वृक्षायुर्व्वेदाधिगमः310 कृतः। नोचेत् प्रतिज्ञापूरणं कथं स्यात्? तदयमभ्युपायः सुकरो निर्द्धारितः, यत्तक्रेणकुशा विनश्यन्तीति। तथा समाचरन् पूर्णप्रतिज्ञो भवामि। शकटार उवाच, दिष्ट्या311 भवता वृक्षायुर्व्वेदाधिगमः कृतः। नोचेत् प्रतिज्ञापूरणं कथं स्यात्? चाणक्य उवाच, यद्ययमुपायो न स्यात् तदाभिचारिक312कर्म्मणि मम प्रवीणतास्त्येव। ततः कुशविनाश-
कामनया होममेव करिष्ये। तदाकर्ण्य शकटारश्चिन्तयामास अहोऽस्य ब्राह्मणस्यामर्षः ! अहो उपायप्रवीणता ! यद्ययं मम वैरिणो वैरीभवति तदाहं वैरोद्धारकर्म्मणि विनायासेनैव कृतार्थो भवामि। ततः शकटारस्तत्सहितः कुशोन्मूलनं कृत्वा तं ब्राह्मणं स्वकीयागारमानीतवान्। पश्चात् पुरोधसा समं संप्रधारणां313 विधाय राज्ञः पितृक्षयाहश्राद्धे314 तं पात्रत्वेनोपनीतवान्, परामृष्टवांश्च यदयं ब्राह्मणोऽकृतविवाहः कपिलः315 श्यावनखदन्तः पात्रानर्ह एव। विशेषतो मम विरोधिना मन्त्रिराक्षसेन मयोपन्यस्तोऽयमिति316 निश्चितमपमानयितव्यः। अथ राज्ञिश्राद्धं कर्त्तुमुद्यते ब्राह्मणे च पात्रासननिषस्मे317, मन्त्रिराक्षसः “देव ! नायं ब्राह्मणः पात्र-
———————————————————————————————
पात्रं भाजनविशेषः — श्राद्धकाले यस्मिन् भाजने विविधानि खाद्यानि सज्जीकृत्य पितरमुद्दिश्य निवेदितानि भवन्ति, तत् पात्रम्। एकोद्दिष्टश्राद्धे तादृशमेकं पात्रं दीयते ; पार्व्वणे तु पञ्च त्रीणिवा पात्राणि कल्पान्ते। यः कश्चित् ब्राह्मणः आहूतः श्राद्धविधेः साक्षित्वेन सदस्यत्वेन च स्थापितो भूत्वा पितुरुद्देशे दीयमानं द्रव्यादिकं गृह्णाति, सोऽपि यथोचितगुणयोगात् पात्रमित्यभिधीयते। नन्दराजसमये एषा प्राचीनरीतिरनुसृता आसीत्। आधुनिकैस्तु दर्भमयं ब्राह्मणं स्थापयित्वा श्राद्धकर्म्म क्रियते।
योग्य" इत्यभिधाय, तत् साधकानि318 पठितवान्, उवाच च, शकटारः शूद्रः कथमिदमपि कार्य्यमनुसन्धाय राज्ञो धर्म्माधर्म्म कुरुते ? तञ्च मन्त्रिराक्षसस्य वचनं श्रुत्वा जातामर्षेण मन्देन राज्ञा दुर्दैवदेशितेन पात्रासनादवतार्य्यसाधिक्षेपं319 ब्राह्मणश्चाणक्यो वहिर्निःसारितः। ततश्च तं चाणक्यं तथाविधापमानक्रुद्धं नन्दबधे कृतप्रतिज्ञं विज्ञाय शकटारो मन्त्रीकृतकृत्यो देहत्यागाय वाराणसीं जगाम। तथाहि—
विचक्षणा परित्राता चाणक्यश्च परीक्षितः।
बुद्ध्यैव शकटारेण वैरमुद्धृतमघ्नता (३)320 ॥
————
अथोभयविद्यकथा।
वेदमभ्यस्यतो यस्य मतिर्लोके न हीयते।
वेदे लोके च यो दक्षः स स्यादुभयपण्डितः॥
आसीत् कुसुमपुरे नन्दो नाम राजा। तेन पितृक्षयवासरे श्राद्धं करिष्यमाणेन सचिवदोषाच्चाणक्यशर्म्मा ब्राह्मणः पात्रत्वेनाहूय प्रकोपितः। क्रुद्धस्तु चाणक्यः प्रतिज्ञां कृतवान्। तद्यथा—
यावन्न प्रहिणोमि नन्दमवनीनाथं यमस्थालयं
यावन्नात्र नृपं करोमि वृषलं तस्यैव सिंहासने।
यावच्चास्य तु मन्त्रिराक्षसमहं नामात्यतामानये321 ए। यावच्छब्दयोगात् सर्व्वत्र भविष्यत्काले लट्।")
मुक्तां मूर्द्धि शिखां न तावदशमो322 बध्नामि चैनां पुनः॥
एवं कृतप्रतिज्ञः स चाणक्यश्चन्द्रगुप्तनामानं323वृषलं द्वारि दृष्ट्वा अवोचत्, रे वृषल ! यद्यस्मिन् राज्ये राजा भवितुमिच्छसि तदा मामनुगच्छ। वृषल-
स्तथाविधशुभादृष्टप्रेरितस्तमनुजगाम। चाणक्यस्तु तेन वृषलेनानुगम्यमानस्तपोवनं गत्वाभिचारिकेन होमेन नवापि नन्दान् यमनिकेतनं नीतवान्। ततोऽसौ चिन्तयामास, यदेका तावत् प्रतिज्ञा पूर्णा। इदानीं तावत् चन्द्रगुप्तवृषलं नन्दसिंहासने राजानं कृत्वा द्वितीयां पूरयामि। राजा च विना सेनया कुतः सम्भवति ? सेना च धनाधीना, धनञ्च संप्रति मम हस्ते नास्ति। किं करवाणि ?
ततः परामृष्य पर्व्वतकेश्वरं राजानमुपसृत्योवाच, राजन् ! पर्व्वतकेश्वर ! कुमारोऽयं चन्द्रगुप्तो मया कुसुमपुरे राजा कर्त्तव्यस्ततो भवानिमं स्वबलैरुपकृत्यार्द्धं राज्यं गृह्णातु। पर्व्वतकेश्वरस्तु नन्दबधे दृष्टानुभावस्य चाणक्यस्य उद्यमे फलसिद्धौ जातप्रत्ययः, सकलबलसहितः नन्दप्रदेशं कुसुमपुरं गत्वा चन्द्रवृषलं राजानञ्चकार। लब्धराज्ये तु चन्द्रगुप्ते राक्षसप्रयुक्तेन पुरुषेणोपायनीकृता324सुन्दरी। चन्द्रगुप्तपुरतोनृत्यन्यास्तस्याः श्रमजलपानघूर्णमाना मक्षिका दृष्ट्वाविषकन्येयमिति325 निश्चित्य चाणक्यः परिचिन्तयामास,
यदियं विषकन्या चन्द्रगुप्तबधाय राचसेन चरद्वारा प्रहितास्ति, तदनयैवार्द्धराज्यहरस्य बधो भवतु। तदनन्तरं तां विषकन्यां तस्यैव पुरुषस्य द्वारा पर्व्वतकेश्वराय दापितवान्। तस्याश्च सहवासवशात् तपस्विनि326 पर्व्वतकेश्वरे मृते चन्द्रगुप्तस्य निष्कण्टकं327 राज्यं जातम्।
चाणक्यः पुनश्चिन्तयामास, यदियं द्वितीया मम प्रतिज्ञा पूर्णा, तदिदानीं मलयकेतोः328 भूपालस्य राज्याद्राक्षसं समानीय चन्द्रगुप्तस्य मन्त्रितां ग्राहयित्वा पूर्णप्रतिज्ञो भवामि। तदर्थमपि कृत एवाभ्युपायः। यद्राक्षसस्य प्रियमित्रं चन्दनदासो वसत्यत्रैवतस्य स्थाने राक्षसस्य गृहजनाः सन्त्येव। अन्यश्च धर्म्मपटधारिणा329 पुरुषेण
राक्षसनामाङ्किता मुद्रा समानीय दत्ता। सा राक्षसहस्ताङ्गुल्यालिङ्गितेति330 तया मुद्रयाङ्कितं शकटदासलिपि331भूषितं पत्रं मलयकेतुं सेवमानस्य मम सहाध्यायिमित्रस्य भागुरायणस्य332 हस्ते प्रविष्टमेव। शकटदासोऽपि मया निःसारितो राक्षसमनुवर्त्तत एव। भद्रभटप्रभृतयः शूराः परमाप्ताः समयकृत्य333कुशला मया धनपरितोषिताः कृत्रिमविरोधं कृत्वेतः पलायिताः। संप्रति मलयकेतोर्विश्वासपात्रान्येव विद्यन्ते। अवश्यं तेन लेखनेन334 तैः पुरुषैरस्मिन्नवसरे राक्षसमलयकेत्वोः सौहृदभङ्गकारिणा भवितव्यम्। तदेवं सम्पन्ने कारणकलापे335 कार्य्यसिद्धिरपि नः सम्यक्प्राया336।
यतः—
सम्पन्ने कारणव्राते337कार्य्यं सम्पद्यते परम्।
प्रतिबन्धा यदा धाता न स्याद्विरुद्धचेष्टितः ॥
धातापि संप्रत्यनुकूल एव लक्ष्यते। यतः—
नन्दा हता राज्यमिदं गृहीतं नष्टोऽरिराज्यार्द्धहरो विपक्षः।
स्तोकावशेषां किल मे प्रतिज्ञां मन्ये क्रमात् पूरयितेव338 ता, पूरयिष्यति।")धाता ॥
अथवा धातुश्चरित्रे क्वानुगतिः339? कस्यचिन्नीस्तीर्णपारावारस्य तटान्तमागत्य नौर्न्निमज्जति। किन्तु यदायत्त340ततो न प्रमाद्यामीति परामृष्य शार्ङ्गरवनामानं शिष्यमाइयापृच्छत्, वत्स ! चन्द्रगुप्तमभियोक्तुं कृतप्रयाणस्य मलयकेतोः किं वृत्तम् ? शार्ङ्गरव उवाच, आर्य्य ! मलयकेतुरन्तिकमेवागतः। किन्तु मन्त्रिराक्षसस्य सनिकारं341 निःसारण व्या-
वृत्या द्वित्राणि342।") दिनानि पथि विलम्बितोऽस्ति स राजा। चाणक्य उवाच, आः कथं राक्षसस्यापि निकारः ! किन्तत्र निमित्तम् ? शिष्य उवाच, गहनं खलु राजचरितं क्वचिन्निमित्तनिरपेक्षापि343 क्रिया सम्भाव्यते। राक्षसनिकारे त्विदं निमित्तं, यत् शकटदासलिपिविभूषितं पत्रं राक्षसमुद्राङ्कितं राक्षसानुजीविना343 विपक्षस्थानं नीयमानं वर्त्मनि प्राप्तम्। चाणक्य उवाच, तदिदं स्थानमेव344 निकारस्य। राजापथ्यकारिणो ध्रुवमेव निकारमनुभवन्ति। सनिकारं निःसारितो राक्षसः कुत्रेदानींश्रूयते। शिष्य उवाच, मानभङ्गदुःखितः क्वाप्यरण्ये भविष्यति। चाणक्य उवाच, वत्स ! घातकपुरुषेष्वभिधेहि, यच्चन्दनदासमानीय शूलमारोपयत। चन्दनदासं ब्रूहि यद्राक्षसः स्वकीयगृहजांस्तव मन्दिरे न्यासीकृत्य345 कुसुमपुरग्रहणसमये पलायितस्तानानीय देहीति।
शिष्यस्तथा कृत्वा पुनरागत्य प्रणम्योवाच, आर्य्य ! चन्दनदासो मित्रवत्सलो मरणमप्यङ्गीकुरुते, न राक्षसस्य गृहजनान् ददाति। राक्षसोऽपि तां वार्त्तामाकर्ण्य चन्दनदासबणिजः प्राणरक्षानुरोधेन बधस्थानमागत्य वदन्नस्ति346, यदाचार्य्यःचाणक्यो मां यत् कुरुते तत् कुरुताम्। चन्दनदासबणिजं निरपराधं मदर्थं प्राणानुपेक्षितुम् उद्यतं परित्यजतु। चाणक्य उवाच, पूर्णा तर्हि मम प्रतिज्ञा, मन्त्रिराक्षसं ब्रूहि, यदि चन्दनदासस्य सुहृदः प्राणान् रक्षितुमिच्छति भवान्, तदा चन्द्रगुप्तस्य राज्ञो मन्त्रितामङ्गीकृत्य खड्गंगृह्णातु। शिष्य उवाच, किं करोतु राक्षसो वराकः। संप्रति चन्दनदासरक्षानुरोधपराधीन347एवाङ्गीकरिष्यति। दुरतिक्रमणीयो हि कर्म्मधारापाशबन्धः (३)348।
तथाहि—
अङ्गीचकार किल वामनतां मुरारी रामोऽध्युवास वनमब्धिरुवाह बन्धं ।
दन्तावला349इवसृणिव्यवसायरुद्धाः किन्नाचरन्त्यहह कार्य्यवशात् पुमांसः॥
ततो मन्त्रिराक्षसश्चन्द्रगुप्तस्य साचिव्यमनभिमतमप्यङ्गीकृत्य खड्गंजग्राह। चाणक्यस्तु चन्द्रगुप्तं राजानं प्रति निश्चिन्तो बभूव। तावदेवं वेदाध्ययनसामर्थ्यान्नन्दं हत्वा लौकिककार्य्यदक्षतया चन्द्रगुप्त नृपं राक्षसञ्च तन्मन्त्रिणं कृत्वा पूर्णप्रतिज्ञःशिखां बद्ध्वासोल्लासः स्वाभिमतस्थानं जगाम।
रोषो यस्य कृतान्तपत्तनमितो350 ततः कर्त्तरि अच्। तस्य पत्तनं नगरम् इतः भूलोकात्।") नन्दान्नव प्राहिणोत्
निर्वीजो351 वृषलाय नूनमभवत्तोषस्तु राज्यप्रदः।
स ख्यातः किल विद्यया च सकले बुद्ध्या च भूमण्डले
चाणक्यश्चतुरानन352 प्रतिनिधिः केषां न वा गोचरः353॥
<MISSING_FIG href="../books_images/U-IMG-1721925794Screenshot2023-11-07200636.png"/>
दानधर्म्मकथा।
जम्बुदीपेऽत्र भारते श्रीवासो नाम पत्तनम्। तत्र नरवाहनो नाम राजा, तस्य कमला नाम पट्टमहादेवी354। तयोर्मातापित्रोर्नेत्रानन्दनो ललिताङ्ग इति नाम नन्दनोऽजनि। सर्व्वकलाकुशलोऽतीव विद्यावान् विवेकवान् गुणज्ञः, बालोऽपि विदुषां मनसि उवास। ‘देवगुरुपितृमातृप्रमुखसर्व्वस्वजनानां भक्तिमान्, परम् अतीव दानेश्वरः355याचके दृष्टेतस्य महती प्रीतिः।
गलितेव तिथिस्तस्य चित्ते मास इवाधिका।
तद्दिनं गणनां नैति यस्मिन्नार्थिसमागमः356 ॥
अथ सज्जन इति नाम सेवकस्तस्य मित्रमभवत्। नाम्ना सज्जनः परन्तु परिणामेन357 दुर्ज्जनः। अन्यदा
तेन राजकुमारेण पित्रा प्रसादीकृतं बहुमूल्यम् आभरणं याचकाय दत्तम्। सज्जनेन राज्ञोऽग्रे ललिताङ्गस्य दानावगुणः कथितः358। राजा तस्य वचसा कोपं गतः। कुमारमाकार्य्यपूर्व्वं सामवाक्यैः कथितम्। किन्तु प्रौढ़ः पुत्रोऽपि मित्रवत्।
यतः—
**लालयेत् पञ्चवर्षाणि दशवर्षाणि ताड़येत्।
प्राप्ते तु षोड़शे वर्षे पुत्रं
मित्रवदाचरेत्359॥ **
वत्स ! किं न श्रुतं भवता—
तरुदाहोऽतिशीतेन दुर्भिक्षमतिवर्षणात्।
अतित्यागात् अनौचित्यं नातिः कुत्रापि शोभते360।
वत्स ! अतः कारणात् त्वया अल्पतरो व्ययः कार्य्यः! कुमारः प्राह, तात—
**गरीयसापि त्यागेन न याति निधनं धनम्।
ग्रामेणोद्गृद्ध्यमाणेऽपि महाकूपे जलं यथा361॥
**
तथाप्यहं राजन् तत् न करिष्ये यत् भवतः अप्रियं, पूज्यादेशः प्रमाणम् इत्युक्ता कुमारः खगृहं ययौ। कुमारोऽतिदानात् निषिद्धः। याचकाः कथयन्ति, कुमार ! किमेतत्—
चिन्तामणिनिभो362 भूत्वा सौम्य ! दानेन भूतले।
पाषाण इव संवृत्तः तदिदानींकथं भवान्॥
कलामिन्दुः करं363 दाता धारांधाराधरो यदि।
सङ्कोचयिष्यते364 तर्हि, जीविष्यति कथं जगत्॥
संग्रहैकपरः प्राप समुद्रोऽपि रसातलम्।
दाता तु जलदः पश्य भुवनोपरि गर्ज्जति365॥
समुद्राः स्थितिमुज्झन्ति चलन्ति कुलपर्व्वताः।
प्रलयेऽपि न मुञ्चन्ति महान्तोऽङ्गीकृतं तु यत्366॥
———————————————————————————
प्रलये समुद्राः स्थितिं मर्य्यादाम् उज्झन्ति उद्देला भवन्ति; कुलपर्व्वताः महेन्द्रादयः चलन्ति स्वस्थानात् भ्रंशन्ते। किन्तु महान्तः यत् अङ्गीकृतम् उपपन्नं तदिति शेषः यत्तदोर्नित्यसम्बन्धात् न मुञ्चन्ति त्यजन्ति। तथाहि – “अद्यापि नोज्झति हरः किल कालकूटं कूर्म्मों बिभर्त्ति धरणीं खलु पृष्ठकेन। अम्भोनिधिर्वहति दुःसहवाड़वाग्निम् अङ्गीकृतं सुकृतिनः परिपालयन्ति। खलु पृष्ठकेन। अम्भोनिधिर्वहति दुःसहवाड़वाग्निम् अङ्गीकृतं सुकृतिनः परिपालयन्ति। खलु पृष्ठकेन। अम्भोनिधिर्वहति दुःसहवाड़वाग्निम् अङ्गीकृतं सुकृतिनः परिपालयन्ति।”
Kuláchalas——family-mountains. A series or system of seven chains of mountains in Southern India. They are Mahendra, Malaya, Sahya, Saktimat, Riksha ( for which Gandhamádana is sometimes substituted), Vindhya, and Paripátra.
कुमार एवं श्रुत्वा पुनर्द्दानं दातुम् आरभे। राज्ञा श्रुतं, राजमन्दिरमध्ये प्रवेशो रक्षितः367। कुमारो मनसि दुःखं चकार।
व्याधिमालिन्यदारिद्रापमानव्यसनागमे368 ।
परदेशं विना नान्यदिह श्रेयो मनस्विनाम्॥
इति निश्चित्य मध्यरात्रेनिर्जने जाते तुरङ्गममधिरुह्य एकां दिशं प्रति चचाल। तस्य मित्रंसज्जनोऽपि सहैव चचाल। मार्गे व्रजतोर्हयोरिति संलापो बभूव। कुमारेण कथितं, भोः सज्जन ! ब्रूहि कामपि वार्त्ताम्। तेनोक्तं, कुमार ! पुण्यपापयोः। किं श्रेष्ठम् ? कुमारः प्राह, रे मूर्ख !
अबलाबालगोपालहालिकानामपि स्फुटम्।
इदं हि यज्जयोधर्म्मात्अधर्म्मेण पुनः क्षयः॥
तेनोक्तं, अहं मूर्खः, परं कथय किं पुण्यं किं पापं वा ? कुमारः प्राह,—
वचः सत्यं गुरौ भक्तिः शक्त्यादानं दयार्द्दिते।
धर्म्मोऽयमिष्टसंयोगकरोऽनिष्टनिवारकः369॥
एतस्मात् विपरीतोऽधर्म्मः। सज्जनेनोक्तं, हे कुमार ! धर्म्मेण क्षयः पापेनैव जयः। यत् इदानीं तव धार्मिकस्यापि दुःस्था370 ईदृशी अवस्था जाता। ततो धर्म्मात् कुतो जयः ? साम्प्रतं पापं कर्त्तुं युक्तम्। चौर्य्यादिना व्यापारेण लक्ष्मीम् उपार्जय। कुमारः प्राह, सज्जन ! एवं मा भण।
अन्यायेनागता लक्ष्मीःखद्योत इव दीप्यते।
क्षणं प्रकाश्य वस्तूनि निर्व्वाणे केवलं तमः॥
अत्र वने आवां द्वावेव जनौ, को वादे371 निर्णयं ददाति। यदि आवयोरन्यतो गच्छतोः केऽपि साक्षिणो धर्म्मात् जयं कथयिष्यन्ति, तदाहम् आजीवितान्तं तव किङ्करत्वं करिष्ये। सज्जनेनोक्तं, कुमार ! यदि मम वचः प्रमाणं, तदाहं तव तुरङ्गाभरणादिकं ग्रहीष्ये। कुमारेणोक्तं, एवमस्तु। इति
प्रतिपन्नेगतौ। पल्लीग्रामे जरातुरा वृहपुलीन्द्राः पृष्टाः, भोः पुलीन्द्राः372 धर्मात् जयः पापात् वा ? दैवयोगात् तैरपि पापादेव जयः कथितः। सज्जनेन कुमारपार्श्वात् तुरगाभरणादिकं जगृहे। ललिताङ्गकुमारोऽपि चरणचारीसमेति। शठः सज्जनो वदति, कुमार! धर्म्मपक्षपातफलं प्रत्यक्षम् अनुभूतं, अधुनापि पापं प्रमाणीकुरु। कुमारः प्राह, सज्जन! प्रलयेऽपि नाहं धर्म्मंत्यजामि। तर्हि धर्मजये373 नेत्र हारितव्ये। इत्थं पणबन्धश्चक्रे। पूर्व्वपरित्यक्ता पल्ली पुनः प्राप्ता। दैवयोगात् तैर्ज्जरतपुलोन्द्रेः पापादेव जयः कथितः। दूरे गत्वा सज्जनेन कुमारोऽभाणि, देव! निजं वाक्यं पालय, नेत्रेमम समर्प्यताम्। कुमारेणापि वटतरोस्तले गत्वा धर्माज्जयं ब्रुवता स्वयमेव उद्धृत्य स्वनेत्रे सज्जनाय समर्पिते।सज्जनोऽपि चक्षुषीगृहीत्वा गतः पापी। तत्रैव वटतरोस्तले स्थितस्य कुमारस्य सूर्य्योऽस्तमितः।
शब्दायमाना विविधाः पक्षिणोऽपि तदापदि।
क्रन्दन्त इव दुःखेन374निखीलानीड़वेश्मसु॥
अत्रान्तरे वटे तत्रैकत्रसंमिलितास्तदा।
भारुण्डपक्षिणः375स्वैरं संखापमिति चक्रिरे॥
भोः पक्षिणः! केन किं किं कौतुकं दृष्टम् ? एकेन पक्षिणोक्तं, चम्पायां376 नगर्य्यांजितशत्रुर्नाम महीपतिः। तस्य पुत्री पुष्पावती नाम। दैवयोगात् पूर्व्वभवकर्म्मवशात् सा नयनविकला जाता। पाणिग्रहणयोग्या पितुर्मनसि सा जीवितशल्यं वर्त्तते। अन्यदा राज्ञा नगरीमध्ये पटहो दापितः377। यः कश्चित् जितशत्रोः पुष्पावत्याः पुत्र्याःलोचने औषधबलेन मन्त्रबलेन वा सज्जीकरोति378, राजा तस्मै निजराज्यस्य अर्द्धंकन्याञ्च दास्यति। एकेन लघुपक्षिणा379वृद्धपक्षिणः पार्श्वे पृष्टं, तात ! उपायः
कोऽप्यस्ति, येनोपायेन तस्या नेत्रेपुनर्नवे भवतः ? वृद्धपक्षिणोक्तं वत्स !
दिवा निरीक्षा वक्तव्यं रात्रौनैव च नैवच।
सञ्चरन्ति महाधूर्त्ता बटे यक्षादयोयथा380॥
ततः कारणात् अधुना मा पृच्छ, प्रभातसमये उपायं कथयिष्यामि। लघुपक्षी आग्रहं न विमुञ्चति, अत्याग्रहेण पृष्टं, कथितं381।") विना त्वां न मोक्ष्यामि। तेनोक्त, वल्लीवटमूलं वेष्टयित्वा वटोपरि समागतास्ति। तदीयरससंरेकात् लोचने तत्कालमेव382 पुनर्नवे भवतः। एवं तस्य वचः कुमारेण वटमूलस्थितेन आकर्णितम्। प्रथमं तत् औषधं स्वलोचनयोः क्षिप्त, लोचने निले जाते। चिन्तितं कुमारेण, औषधं गृहीत्वा यास्यामि चम्पा नगयीं, राजपुत्रीलोचने निर्म्मलेकरोमि। ततः पुण्यम्383 औषधं लब्ध्वा एकस्य भारुण्डपक्षिणः पक्षमध्ये प्रविश्य निलीनः। प्रभातसमये ते सर्व्वेऽपि
भारुण्डपक्षिणो गताश्चम्पायां पुरि। कुमारः पक्षमध्यात् निःसृत्य नगरींप्रविष्टः। ततश्च राजकुले384 जगाम। तत्र गत्वा तेनैव औषधेन राजपुत्रीनेत्रेनिर्म्मलीकृते। राज्ञार्द्धराज्यं दत्तं, कुमारीदत्ता। ललिताङ्गकुमारेण शुभलग्ने परिणीता पुष्पावती। अर्हराज्यं करोति।
कियति काले गते स एव सज्जनो ग्रासमात्रार्थं385 गृहात् गृहं रङ्गवत् भ्रमन् राजकुमारसिंहद्वारे आजगाम, तेन दृष्टः। अथ तेन आत्मनः परममित्रंसज्जनः उपलक्षितः386 ।
अथ त्याजितदुर्व्वेशं कारितस्नानभोजनम्।
परिधापितसहस्रंकुमारस्तमभाषत॥
अद्य मे सफलं राज्यं यत्रदुःखसख387ोभवान्।
समाजगाम तत्सौख्यं388 भुङ्क्ष्व निश्चितमानसः॥
कुमारेण सज्जनस्य महासनं389दत्तम्।
एकदा एकान्ते पुष्पवत्या पृष्टं, नाथ! सज्जनेन सह भवतो महतीप्रीतिर्वर्त्तते। कोऽयं सज्जनः? कुमारेणापि आमूलचूलं390 देशान्तरगमनादारभ्य सर्व्वेयथावृत्तं391 कथितम्। कुमार्य्या उक्तं नाथ! नायं सज्जनः किन्तु दुर्जनः। अनेन साकं प्रीतिं कर्त्तुं तव न युज्यते। सर्व्वथा अयं त्याज्य एवेति विमृश्यामुं विसृज। राजन् किं न श्रुतम् ?
उत्तमैः सह साङ्गत्यं392 पण्डितैः सह संकथा393।
अलुब्धैःसह मित्रत्वं कुर्व्वाणो नावसीदति॥
हंसवायसवन्मैत्रीयुवयोर्न हि युज्यते394।
नीचसङ्गप्रसङ्गेन मृत्युरेव न संशयः॥
एवम् उक्तोऽपि कुमारः सज्जनं न मुञ्चति। यतः—
महतामप्यही दैवात् दुर्व्वारा नीचसङ्गतिः।
कर्पूरस्य कथं न स्यात् अङ्गारेण समं रतिः395॥
अन्यदा ललिताङ्गश्वशुरेण जितशत्रुणा एकान्ते
सज्जनः पृष्टः, कोऽयं ललिताङ्गकुमारः, अस्य का जातिः? तेन प्रकटितः आत्मस्वभावः, राजन्! अहं राजकुमारः, अयं कौलिकपुत्रः396। एवं श्रुत्वा क्रुद्धेन राज्ञा ललिताङ्गमारणाय सेवका आदिष्टाः, सन्ध्यासमये यो धवलगृहप्रतोलीद्वारमार्गेण397 समायाति स विनाश्य इति। एवं सन्ध्याकालप्रेषितं398 ललिताङ्गस्य आकारणम्। कुमारोऽपि खड्गंगृहीत्वा यावदुत्तिष्ठति, तावत् पुष्पवत्या निषिद्धः।
विश्वासोऽत्रन कर्त्तव्यः तं नरेण विजानता399।
नीतौकिं न श्रुतं राजा मित्रंकस्यापि नो
भवेत्400॥
तत् स्वामिन् तिष्ठन्तु भवन्तः। अस्मिन् कार्य्ये सज्जनं प्रेषय। प्रेषितः सज्जनो राजप्रतोलीद्वारं प्रविशन् मारितः। कुमार्य्या ज्ञातं तस्य पिता रुष्ट इति,पत्युरग्रेनिवेदितं, स्वामिन्! सैन्यं सज्जीकृत्या
बहिर्याहि। तथा कृतम्। जितशत्रुरपि सन्नद्धो401 बभूव। प्रधानैर्विज्ञप्तो402 राजा।
सहसाकारिणं सद्योमुञ्चन्ति सुखसम्पदः।
इत्यर्थे403 श्रूयतां देव जयराजनिदर्शनम्॥
तथाहि — विन्ध्याचलमहाटव्यां वटवृक्षे शुकमिथुनं वसति। सुतो जातः। अन्यदा मातापित्रोर्वने गतयोः नीड़ात् शुको निःसृतः, स्तोकं भूमिं यात्वा शैशवात् भूमौ पतितः, श्रान्तः केनचित् मुनिना दृष्टः, कृपया जलं पायितो, निजे आश्रमे जगृहे। शुकनाश इति नाम दत्तम्। शुकस्य पितरावपि तं पुत्रं गवेषयन्तौ तत्रैव आश्रमे आगतौ। अन्यदा कुलपतिना404 कथ्यमानं शिष्यानाम् अग्रे शुकः शुश्राव, यत् समुद्रमध्ये हरिमेलो नाम द्वीपः। तस्य ईशानदिक्कोणे405 सहकारी महाद्रुमोऽस्ति अमृतसिक्तः406। तस्य फलेन दोषरोग-
जरामुक्तंवपुर्भवति। उड्डीय ययौ शुकः सहकारफलानयनाय। तत्रैव द्वीपे विलम्बमान407 आम्रभारेण समुद्रमध्ये पतितः सागरसार्थपतिना408 दृष्टः गृहीतो जीवापितः409। व्यवहारिणा पृष्टं, शुकस्त्वं किमिदं फलं प्राप्तः। शुकेन स्ववृत्तान्तः कथितः। फलं सागरदत्तस्य दत्तम्। अन्यफलं गृहीत्वा पित्रोरर्पितम्। सागरेण तत्फलं जयपुराधीशस्योपढौकितम्। तस्य फलस्य सम्बन्धो410माहात्मांच कथितम्। राज्ञा विश्वस्यउपकाराय411सहकारतरूर्वाटिकायां वापितः, महोत्सवेन पुष्पितः, फलितः, सह राजमनोरथैः412। अन्यदा शकुनिकामुखगृहीतसर्पगरलम् आम्रफलस्य उपरि पतितम्।
विषतापात् तत्फलं सकलमपि पक्कं गलित्वा413 भूमौ पतितम्। आरामरक्षकेण राज्ञ उपढौकितम्। राज्ञा “इष्टं धर्म्मे नियोजयेत्414” इति कारणात् पुरोहिताय फलम् अर्पितम्। तेन पुरोहितेनापि अप्रक्षालितमेव सहसा भक्षितं विपन्नञ्च415। क्रुद्धेन राज्ञा “विषतरु”रिति भणित्वा छेदितः सहकारः। मर्त्तुकामा, देहविकला, रोगातुरा, अन्धाः, कुष्ठिनः सर्वेऽपि जनास्तस्य फलानि तथा अदन्ति स्म, यथा स्पष्टदेहा416 बभूवुः। राज्ञा तत्स्वरूपं ज्ञातम्। आजीवितावधि417 सन्तापो बभूव। तथा त्वमपि मा कुरु जयराजकथां श्रुत्वा।
इतश्च नरवाहनस्य राज्ञः प्रधानैः कुमारानयनाय आगतैः कुमारस्य कुलादिकं कथितम्। ललिताङ्ग-
मातापितरौ तत्र समागतौ। श्वशुरको418ललिताङ्गकुमाराय निजं राज्यं दत्त्वा प्रव्रज्य त्रिदिवं ययौ। नरवाहनराजेन स्वपुत्रो निजनगरे आनीतः अपराधं क्षमितः419। वत्स ! इदानीं मे ज्ञातं, यद्दानप्रभावात् द्रव्यं न क्षयति। ततः पिता ललिताङ्गस्य राज्यंदत्त्वा, दीक्षांगृहीतवान्, चारित्रं420 पालयित्वा च दिवं ययौ। राजा ललिताङ्गः राज्यंप्रतिपालयति।
<MISSING_FIG href="../books_images/U-IMG-1721898755Screenshot2023-11-07200636.png"/>
नलदवदन्ती।
अत्र भारते कोशलदेशे कोशला421 नाम नगरी। तत्र इक्ष्वाकुकुलोत्पन्नो निषधो नाम राजा, तस्य सुन्दरा422नाम राज्ञी, नलकूवरौ दौ पुत्रौ च। इतश्च विदर्भदेशे कुण्डिनपुरं नाम नगरम्। तत्र भीमरथो राजा, तस्य पुष्पदन्ती भार्य्या। तयोः समुत्पन्ना पुत्री। तस्या भाले सूर्य्यविम्बमिव स्वाभाविकं423 तिलकं वर्त्तते। यत् अस्यां गर्भगतायां मात्रा स्वप्ने दवे424 दह्यमानो दन्तीदृष्टः, अतस्तस्या दवदन्ती इति नाम कृतम्। सा खलु श्वेतपक्षचन्द्रकला इव दिने दिने वृद्धिं याति। समर्पिता कलाचार्य्यस्य समीपे विद्याग्रहणाय, क्रमेण समग्रविद्यायां निपुणा जाता। क्रमेण यौवनं प्राप्ता।
तां यौवनस्थां दृष्ट्वा राज्ञा चिन्तितं, एषा निरुपमरूपाकस्मै दातव्या। तावत् अस्याः समानरूपो वरो नास्ति। यदि वा अस्ति तथापि न
ज्ञायते। अतः स्वयंवरं कर्त्तुं युक्तं, यथा निजेच्छयाइयं मम पुत्रीवरं वृणोति। ततो दूतं प्रेष्य आकारिता राजानः राजपुत्राश्चआगता गजतुरगरथपदातिभिः परिवृताः। नलोऽपि तत्रप्राप्तः। भीमरथेन राज्ञा सर्व्वेऽपि सम्मानिताः प्रवरावासेषु। ततः कारितः काञ्चनमयस्तन्ममण्डितः स्वयंवरमण्डपः। तत्र स्थापितानि सुवर्णसिंहासनानि, तेषु उपविष्टाः राजानो राजपुत्राश्च। अत्रान्तरे जनकादेशेन प्रकटितप्रभाजालतिलकालङ्क्षता प्रसन्नवदना स्वयंवरमण्डपं मण्डयन्ती दवदन्ती समागता। तां दृष्ट्वा विस्मितमुखाः सर्व्वेऽपि राजानो जाताः। ततोऽन्तःपुरप्रतीहार्य्या भद्रया सह क्रमेण काशीकुङ्कणकाश्मीरकौशाम्बीकलिङ्गोज्जयिनीश्वरादीन् प्रत्याख्याय, दवदन्त्याउक्तं, धिक् धिक् अनेन स्वयंवरमण्डपसंवरणपरिश्रमेण425 निर्व्विणाअहम्। तदग्रतो गच्छामि। ततो भद्रया उक्तं, देवि ! अयं कन्दर्पसमानरूपो निषधपुत्रो नलः। ततो विस्मितचित्तया दवदन्त्या चिन्तितं, अहो अस्य असामान्यं रूपम् ! अहो
उदग्रं सौभाग्यम्426 ! ततो नलस्य कण्ठे वरमाला क्षिप्ता। “अहो सुष्ठु वृत्तं427, सुष्ठुवृत्तं दवदन्त्या”इति समुत्थितो जनकलकलः। अत्रान्तरे खड्गम् आकृष्य नलं आक्षेप्तुं428 प्रवृत्तः कृष्णराजः, भो नल! दवदन्तीं परिणेतुं न लभ्यते। अनया दवदन्त्या प्रयुक्तं कृतं यत् त्वं वृतः। तावत् एनां मुञ्च अथवा युद्धसज्जो भव। नलेन भणितं, अरे नराधम! यदि दवदन्त्या त्वं न वृतः, तत किं दूनितोऽसि429? तावत् परित्यक्तसाधुमार्गोमया त्वं शिक्षयितव्यः।खङ्गम् आकृष्य ज्वलत्कोपानलो नलो बभूव।
ततो द्वयोरपि दले सन्नद्धेजाते दवदन्त्या चिन्तितं, हा मन्दभाग्या अहं, यत् मम कृते एष प्रलयः430 उपस्थितः। तावत् यदि मम अर्हति देवे भक्तिः, तदा श्रीशासनदेवात् नलो विजयलक्ष्मीं
प्राप्नोतु, उपशाम्यतु संग्राम इति। ततो झटिति देवप्रभावेण प्रबुद्धः431 रोषरहितः कृष्णराजश्चिन्तयति, न सामान्योऽयं पुरुषः, अहो मया अयुक्तं कृतम्। तावत् नमस्कर्त्तुंयुज्यते। ततः कृष्णराजेन प्रणामपूर्वं क्षमितो नलः। तेन च सम्भाष्य विसर्जितः कृष्णराजः। नलस्य पराक्रमं विलोक्य विस्मितेन भीमरथराजेन महाविस्तरेण432 पाणिग्रहणं कारितम्। करितुरगरत्नालङ्कारवस्त्रादीनि नलकुमाराय दत्तानि। एवं विवाहानन्तरं कियन्ति दिनानि तत्र स्थित्वा पुनर्नगरीं प्रति चलितो नलः। नलेन सह व्रजन्ती दवदन्ती मात्रा एवं उक्ता—
जपजपनीयं विनयं, कुरु पुत्रिवर्ज्जय परनिन्दाम्।
व्यसनेऽपि मा विमुञ्च स्वदेहच्छायावन्निजनायकम्433 ॥
इति जननीशिक्षाम् अङ्गीकृत्य पितरौ प्रणम्य प्रस्थिता दवदन्ती। मार्गे व्रजतो नलस्य अस्तं गतो रविः। अन्धकारपटलेन पूरितो भुवनगर्भः, जल-
स्थलवृक्षगिरिगर्त्तादिविशेषो434 न ज्ञायते। तथापि निजनगरोत्कण्ठितमना गमनात् न निवर्त्ततेनलः। कियद्धिरखण्डितप्रयाणैः435 कोशलानगरीपरिसरे436 गतो नलः। नलेन दवदन्ती प्रत्युक्ता, देवि ! जिनभवनमण्डितप्रदेशा437 एषा मम पुरीकोशला नाम। तया भणितं धन्याहं, नलं प्रियं प्राप्य नित्यं देवान् पूजयिष्यामि। अथ प्रशस्तदिवसे विविधतूर्य्यरवापूरितदिगन्तरां पदे पदे क्रियमाणमङ्गस्लोस्तवां नलो निजनगरींप्रविष्टः। ततश्च दवदन्तीसहितेन नलेन प्रणतौमातापितरौ। नलो दवदन्त्याअवियुक्तो नवनवैर्व्विनोदैः438 कालं अतिक्रामति।
अन्यदा निषधराजेन नलं निजपदे निवेश्य कूवरं कुमारत्वे स्थापयित्वा दीक्षा गृहीता। ततोऽनल इव दुर्व्विषहतेजःप्रसरो नलो राज्यं पालयति। अन्यदा नलेन मन्त्रिणः पृष्टाः। अहं जनकोपार्जितामेव महीं पालयामि, किंवा अधिकाम् ? मन्त्रिभिः उक्तं, त्रिभागन्यूनं439 पूरणार्थकत्वम्।") भरतार्द्धं440 वशीकृतम्। किन्तु इतो द्वियोजनशतैः तक्षशिला441 नगरी वर्त्तते। तत्र कदम्बो राजा तव आज्ञां न मानयति। अयं त्वया उपेक्षितो रोगलेश442 इव दुःसाध्यो बभूव। ततः प्रथमं दूतः प्रेष्यतां, येन तस्य चित्तं ज्ञायते। ततो दूतः
प्रहितो गतोऽविलम्बं तक्षशिलाम्। तेन भणितः कदम्बः, वैरिवनदहनदावानलेन443 नलेन आज्ञातं, यत् मम पदसेवाम् अङ्गीकृत्य निजराज्य परिपालय, यदि एवं न करिष्यसि ततोऽस्माद्राज्यात् भ्रशं प्राप्स्यसि। इति दूतवचनं श्रुत्वा दशनाग्रदष्टोष्ठपुटः आत्मानम् अजानन्444 कदम्बराजः दूतं प्रति प्राह, रे दूत! तव स्वामीकिं बालोऽथवा किं प्रमत्तोऽथवा वातग्रस्तः यः सकलरिपुभुजङ्गगरुड़ं मां न जानाति? अथवा किं तस्य गुणदोषविचारज्ञाः केऽपि मन्त्रिणो न सन्ति यैः एवम् असमं445जल्पन् नलो न निषिद्धः? अहो दूत ! गच्छ यदि तव स्वामी जीवितस्य अतीव निर्व्विणः, ततः संग्रामविषये सज्जो भूत्वा त्वरितम् आगच्छतु। अहमपि सज्जीभूय स्थितोऽस्मि। ततो दूतेनापि आगत्य कदम्बोक्तं कथितं नलस्याग्रे।
ततः कोपारुणितलोचनः चतुरङ्गसेनायुक्तो नलराजश्चचाल, क्रमेण प्राप्तस्तक्षशिलायाम्। ततो वेष्टिता नलेन तक्षशिलानगरी। तदसहमानः कदम्बः सन्नह्य वहिर्निर्गतः।द्वाभ्यां बलाभ्यां प्रारब्धं युद्धम्। नलेन कदम्बो भणितः, एभिः कृमितुल्यैः पदातिभिर्मारितैः किं प्रयोजनम् ? अहं स्वञ्चद्वावपि युद्धं कुर्व्वः। ततो द्वावपि बाहुयुद्धप्रमुखैर्युद्धैर्योद्धुं प्रवृत्तौ। कदम्बे न यत् यत् युद्धं प्रार्थितं, तत्र तत्रासौ निर्जितो बभूव नलेन। ततः पलाय्य संयमं प्रतिपद्य कायोत्सर्गे446 स्थितः कदम्बः। नलेन एवं भणितं, अमेन सच्चरित्रेण त्वया अहं निर्जितः। तावत् निजराज्यं कुरु। कदम्बेन न गृहीतं राज्य निस्पृहत्वेन। ततश्च नलेन जयशक्तिनामा कदम्बपुत्रः राज्ये स्थापितः । अथ नरेन्द्रैर्नलस्य भरतार्द्धराज्याभिषेकः कृतः। ततो विविधबिनोदैः दवदन्त्या सह कालं गमयति।
कूवरोऽपि निजकुलाङ्गारो राज्यलुब्धो नलस्य कूलं विलोकयन् वर्त्तते। अन्यदा भवितव्यतावशेन
नलस्य द्यूतव्यसनं जातम्। नलस्य राज्यं गृह्णामि, इति चिन्तयन् कूवरो नलेन रमते। निरन्तरं डमरुवत्447 मध्ये जयः सञ्चरति म।") द्वयोरपि जयः सञ्चरति। बहुकालो गतः। दैववशेन नलेन कूबरो जेतुं शक्तः। नलस्य वाञ्छितः पाशको न पतितः। ततः क्रूरःकूवरः पुनः पुनर्नलसारिमारणं करोति। ततः कूवरेण विजितो ग्रीष्मेजलेन हीयमानं सर इव विभवेन हीयमानो नलो बभूव। विखिन्नोलोकः। द्यूतान्धनलेन संपद्यमानमनोरथो हर्षितः कूवरः। नलानुरक्तेनलोकेन कृतो हाहारवः। तं हाहारवं श्रुत्वा समागता दवदन्ती। सा जल्पति, नाथ ! मम प्रसादं कुरु। त्वामहं प्रार्थयामि एतत् द्यूतव्यसनं मुञ्च। निश्चितं वैरिण इव तव व्यसनदानदक्षा इमे अक्षाः। वरं लघुबान्धवस्य448कूवेरस्य एतत् राज्यं देहि। आत्मनः पुनरकीर्त्तिं मा अर्जय। अनेकयुद्धप्रारम्भैः अर्ज्जितं राज्यं द्युतेन हारितं मम चित्तं दुनोति। दवदन्त्या इत्थं भणितोऽपि नलो
द्यूतात् न निवर्त्तते। ततो दवदन्त्यामन्त्रिणः प्रहिताः। तैर्बहुविधम् उक्तोऽपि मलो द्यूतात् न निवर्त्तितः। सन्निपातगृहीतस्य449 किञ्चित् भेषजादिकं न सम्भवति। ततश्चहारितसमग्रराज्यो हारितदवदन्तोप्रमुखान्तः पुरो450 हारितशरीरपरिहितसकलाभरणो नलो बभूव। ततः कूवरेण भणितं, मम राज्यं त्यज, अत्र मा तिष्ठ। एतत् राज्यं पूर्व्वं तव पित्रा दत्तम्। साम्प्रतं पुनर्ममः अक्षैर्दन्तम्। ततो नलः परिहितवस्त्रद्रव्यो451 राज्यं त्यक्त्वाचलितः। दवदन्त्यपि नलेन सह चलन्ती कूवरेण प्रथमं निषिद्यापि अमात्यभयेन विसर्ज्जिता। पाथेयसारथिसहितः समर्पितो रथः। नलेन उक्तंयेन मया भरतार्हविजयोपार्ज्जिता लीलया लक्ष्मीः त्यक्ता तस्य मम एकेन रथेन किं प्रयोजनम् ? प्रधानैर्भणितोनलः चिरसेवकानपि अस्मान् त्वामनुव्रजतः कुवरो निवारयति। किञ्च अस्मिन् वंशे यो राजा
तं मेवामहे वयम्। अस्माकं अयं क्रम452ः। साम्प्रतं दवदन्त्येव तव भार्य्या मन्त्री सहायश्च। शिरीष- कुसुम-सुकुमारशरीरा सूर्य्यकरनिकरसन्तप्तरेणुकणदुर्गमे मार्गे कथं कमलकोमलाभ्यां चरणाभ्यां चलिष्यति ? ततः स्वामिन् एनं रथं गृहीत्वा दवदन्त्या सह रथमारोह। एवं प्रधानैः प्रार्थितो रथम् आरुह्य दवदन्त्या संह प्रस्थितो नलः। स्नानोद्यतामिव453 एकवस्त्रां दवदन्तीं दृष्ट्वा नगरनारीभिः प्ररुदितम्। नलेन दवदन्तीदृष्टा, देवि ! कुत्र व्रजामो वयम् ? तया उक्तं, देव ! कुण्डिनपुरं प्रति गच्छामः। तत्र प्राघुणकीभूय454 कन् + च्वि+भू + यप्।") अनुगृहाण मे तातम्। ततो नलादेशेन सारथिना कुण्डिनपुरं प्रति प्रेरिता रथतुरङ्गमाः। क्रमेण रौद्रशब्दशार्दूलविद्रावितहरिणसमूहं विषविषमविसर्पत्सर्पभीषणम् अरण्यं प्राप्तो नलः। तत्र वने करविधृतधनुर्व्वाणशल्यैर्भिल्लैः रुद्धोनलः रथं मुक्त्वा तेषां सम्मुखो बभूव। ततश्च दवदन्ती तं करे धारयित्वा प्राह,
स्वामिन् ! एषु शृगालरूपेषु तव सिंहवत् कः आक्षेपः? भरतार्हविजयलक्ष्मीविलासभवनम्455एषु तव कृपाणं न विसृज। इतश्च अन्यभिल्लैः रथो गृहीतः। विपरीते विधौ पुरुषस्य पुरुषकारः किं करोति? तस्मिन् अरण्ये निजकरेण दवदन्त्याः करं गृहीत्वा पाणिग्रहणोत्सवं स्मारयन् चलितो नलः।दर्भाग्रभिन्नकोमलचरणकमलस्रवद्रुधिरविन्दुभिः दवदन्त्यातत् अरण्यम् इन्द्रगोपाङ्कितं456 कृतम्। दवदन्त्यापृष्टं, स्वामिन्! अद्यापि कियद्गन्तव्यम्? नलेन उक्तं देवि ! योजनशतम् एतत् अरण्यम्, अद्यापि पञ्चैव योजनानि उल्लङ्घितानि। अतो धीरा भव। तयोरेवम् उक्तवतोः अस्तं गतो रविः। ततश्च नलेन कोमलपल्लवैः प्रशस्तंप्रस्तरं457 अत्। शय्या।") विधाय भणितं, देवि ! अत्र शयनं कुरु, भयशङ्का न
कर्त्तव्या। अहं प्रहरकः458 स्थितोऽस्मि। इत्युक्त्वानलेन निजवसनार्द्धंप्रस्तरे क्षिप्तम्। ततो देवान् वन्दित्वा पञ्चपरमेष्ठिनश्च459 स्मृत्वा प्रसुप्ता दवदन्ती। तस्यां निद्रायमाणायां नलेन चिन्तितम्, येषां श्वशुरः शरणं ते पुरुषाः पुरुषेषु रेखां460 न लभन्ते। ततोऽहम् ईदृगवस्थो दवदन्त्याःपितृगृहे न व्रजामि। हृदयं वच्चवत् कठिनं कृत्वा प्रियामपि इमां मुक्ता रङ्गवत् आत्मोदरं गृहीत्वा अन्यत्र व्रजामि। दवदन्त्याःशीलप्रभावेण कोऽपि अपायो461।") न भविष्यति। यतः सतीत्वशीलमेव462 सर्व्वाङ्गरक्षणकरः सन्नाहः। ततः कुरिकया निजवसनार्ङ्गंछिनम्। दवदन्तीवस्त्राञ्चले निजरुधिरेण अक्षराणि लिखितानि।
याहि जनकस्य भवनं मा कुरु कान्तेकान्तारे भ्रमणम्।
अहमेव सह सकलं न यावन्मयि विधिः प्रसीदति॥
अहं पुनः अन्यत्र व्रजामि। ततश्चाशब्दं रुदन् चौरवत् निःशब्दपदो गन्तुंप्रवृत्तो नलः। प्रसुप्तां दवदन्तीं मुक्त्वाचलितकन्धरं463 विलोकयन् कियद्भूमिभागं गत्वा पुनः चिन्तितवान्, अरण्ये प्रसुप्तां बालाम् अनाथाम् एनां व्याला राक्षसा वा भक्षयिष्यन्ति। ततो मम का गतिर्भविष्यति ? अतः कारणात् सूर्य्योदयं यावत् रक्षामि एनाम्। प्रभातकाले व्रजतु एषा निजेच्छया। ततस्तैरेवपदैः464 निवृत्तो नलः। भूमिसुप्तां दवदन्तीं दृष्ट्वा चिन्तितं नलेन, हा ! दवदन्ती एकवस्त्रा एकाकिनी शून्यारण्येस्वपिति। अहो नलस्य असूर्य्यम्पश्यम्अन्तःपुरम् !!465 मम कर्म्मदोषेण एनाम् अवस्थां गता दवदन्ती। तावत् किं करोमि। अहं हताशः। अनाथामिव प्रियां महीपीठे लुण्ठितां विलोकयन्नपि यत् अहं न लज्जे, तत् निश्चितं निर्लज्जोऽहम्। वज्रघटितोऽस्मि यन्मया एषा दवदन्तीअरण्ये मुक्ता। तावत् पतिव्रताम् एनां मुक्त्वाअन्यत्र गन्तुं मम मनो न
उत्सहते। जीवितं मरणं वा मम अनया सह भवतु। अथवा अपायशतसंकुले अरण्ये अहमेव भवामि दुःखभाजनम्। एषा पुनः वस्त्रलिखितं मम आदेशं कुर्व्वतीस्वजनभवने गत्वा सुखेन तिष्ठतु। एवं कृतनिश्चयो रजनीं गमयित्वा दवदन्तीजागरणकाले तिरोहितः त्वरितपदक्षेपं नलः।
इतश्च रजनीविरामे दवदन्त्या स्वप्नो दृष्टः, “फुल्लपुष्पमनोहरे सहकारवृक्षे अहम् आरूढ़ा, मया तस्य पेशलानिफलानि भक्षितानि। ततश्च वनगजेन सहसैव उन्मूलितः सहकारवृक्षः। अहञ्च पृथ्वीतले निपतिता।” ततश्च प्रतिबुद्धा दवदन्ती। नलम् अदृष्ट्वा यूथभ्रष्टा466 हरिणीव दिशो विलोकयितुं प्रवृत्ता। हा अहितं क्वतं यत् शून्यारण्ये अशरणा प्रियतमेन मुक्तास्मि। अथवा प्रभातेमम वदनशुद्धिसलिला नयनार्थं कुत्रापि जलाशये गतो भविष्यति।
ते द्रुमाः पर्वतास्तेऽपि तदरण्यञ्चसा च भूः।
एकमेव न पश्यामि नलं कमललोचनम् ॥
एवम् अनल्पविकल्पव्याकुलचित्ता दिशो विलोकयन्तीनलम् अप्रेक्षमाणा भीता स्वप्नार्थं विचारयितुं प्रवृत्ता। यः पुष्पफलसमूहः सहकारवृक्षः
स नलोराजा। यत् मया फलानि आस्वादितानि तत् राज्यसौख्यं, यत् वनगजेन सहकारवृक्षः उन्मूलितः स दैवयोगेन नलस्य राज्यभ्रंशः, यत् पुनः तस्मात् सहकारवृक्षात् अहं पतिता, ततोऽहं नलात् भ्रष्टा जाता। अतोऽनेन स्वप्नेन दुर्ल्लभं मम नलस्य दर्शनम्। ततो मुक्तकण्ठम् उच्चैः रोदितुं प्रवृत्ता दवदन्तीः। यत् कातरचित्तानां स्त्रीणां व्यसने समुपस्थिते धीरिमा न भवति। हा नाथ ! त्वया अहं कथं त्यक्ता ? किं तव भारकारिणीभवामि ? सर्पस्यापि निजकञ्चुलिका भारं467 न करोति ? भो वनदेवताः ! युस्मानहं प्रार्थयामि मे प्राणनाथं दर्शयत,अथवा तस्य पदपङ्कजैः पवित्रितं मार्गं दर्शयत। पक्वदाड़िम्बफलमिव स्फुटधरणि468 ! यथा तेन तव विवरेण पातालं प्रविश्य निर्व्वृतिं प्राप्नोमि। एवं विलपन्तीअश्रुजलसारणीभिः469 अरण्यवृक्षान् सिञ्चन्ती नलं विना कुत्रापि जले स्थले रतिं न प्राप्तवती।
ततो वस्त्राञ्चले अक्षराणि दृष्ट्वा विकसद्वदना
दवदन्तीवाचयति, निश्चितं प्रियतमेन त्यक्ताहं देहमात्रेण न पुनश्चित्तेन। अन्यथा कथं आदेशदानेन अनुगृहीतास्मि। गुरुवाक्यमिव निजपतेः आज्ञां कुर्व्वत्या मम निर्म्मल इहलोकः, अतो व्रजामि पितुर्गृहम्। यत् पुनर्भर्त्तुर्भवनं, पतिं विना तत् पराभवस्थानं नारीणाम्। इति निश्चित्य चलिता पार्श्वस्थितं नलमिव नलाक्षराणि विलोकयन्ती। विमलशीलप्रभावेण तस्याः केऽपि उपद्रवा न प्रभवन्ति। कोपवशसज्जितक्रमोऽपि कुटिलदंष्ट्रः सिंहो दवदन्तीम् आक्रमितुं न शक्तः। गन्धलुब्धम्भ्रमरवधिरितसकलदिक्चक्रं विस्तृतशुण्डादण्डं कुपितमपि गजकुलं दंवदन्तीशीलप्रभावेण दूरं याति। विस्फारितस्फारफणाः हुङ्कारविमुक्तविषनिकराः प्रसरद्रोषविकलाः विषधराः तस्यां प्रहर्त्तुं470 न क्षमाः।
अथ मार्गपरिश्रमस्वेदजलक्लिन्नगात्रया कण्टकविद्धपादतलक्षरद्रुधिरया धूलिधूसरशरीरया दवदन्त्या दृष्टः सार्थ एकः समापतन्471 । ततश्चिन्तितं दवदन्त्या, अहो मम पुण्योदयेन अरण्य-
निस्तारणकारणं मया प्रशस्तः सार्थो दृष्टः। सार्थवाहो जननीमिव तां प्रणम्य पृच्छति, देवि! कासित्वम् ? कथम् अरण्ये परिभ्रमसि? ततो दवदन्त्यारुदत्यातस्याग्रे सर्व्वोनिजवृत्तान्तः कथितः। तेनोक्तं, महाराजनलस्य भार्य्या मम पूजनीयासि। ततो मम आवासं पवित्रीकुरु। इति भणित्वा निजावासं नीत्वा सार्थवाहो देवतामिव तां पूजयति। अत्रान्तरे प्राप्तो वर्षाकालः। त्रिरात्रंनिरन्तरा वृष्टिःसञ्जाता। दवदन्ती सुखेन स्थिता। विरतायां वृष्टौ सार्थंमुक्त्वाएकाकिनी पुनश्चलिता दवदन्ती।
ततश्च मार्गे गच्छन्तीपीतकेशं भ्रमरकुलकृष्णशरीरं कर्त्तिकाकरालकरं राक्षसं पश्यति। ततो भणितं राक्षसेन, अहो सप्तरात्रं बुभुक्षितस्य मम भक्ष्यमुपस्थितम्। दवदन्त्योक्तं, भद्र! जातस्य जीवस्य ध्रुवो मृत्युः। अकृतार्थस्य मृत्युर्भयाय नालम्। अहं अनेकदुःखदूनिता दुःखमोक्षस्य कृते मरणं प्रार्थयामि। त्वमपि नलविरहानलदग्धां मां सुखेन भक्षयिष्यसि। भक्षय मां किं विलम्बसे ? एष मया तुभ्यं आत्मा समर्पितः। मरणं विना दुःखानां जलाञ्जलिः कुतो जायते ? ततस्तस्याः
सत्त्वेन तुष्टो राक्षसः प्राह, भद्रे तुष्टोऽस्मि। तव किं प्रियं करोमि ? तया उक्तं, यदि तुष्टोऽसि, ततः कथय कदा मम पतिसङ्गमो भविष्यति ? विभुत्वबलेन472 ज्ञात्वा भणितं राक्षसेन, प्रवासदिवसादारभ्य सम्पूर्णेषु दादशवर्षेषु पितृगेहस्थितायाः स्वयमेव मिलिष्यति नलस्तव। पुनस्तेन भणितम्, अनेन मार्गखेदेन किम् ? यदि भणसि ततो निमेषमात्रेण त्वां पितृमन्दिरे नयामि। तया उक्तं कृतार्थाहं नलसङ्गमकथनेन। नाहं परपुरुषेण समं व्रजामि, व्रज त्वं स्वस्थाने। प्रभापुञ्जभास्वरं देवशरीरं दर्शयित्वा अदृश्यो बभूव राक्षसः। द्दादशवार्षिकं नलप्रवासं ज्ञात्वा दवदन्त्यानियमागृहीताः।
ततस्तीव्रतपश्चरणपरा पारणके वीजरहितफलविहितप्राणवृत्तिः473 चित्तस्थितां श्रीशान्तिनाथप्रतिमां ध्यायन्ती गिरिगुहायां स्थिता। सार्थवाहः सार्थमध्ये ताम् अदृष्ट्वा सम्भ्रान्तचित्तः सर्व्वत्र विलो-
कयन् गिरिगुहायां समागतः। ध्यानसमाहितया तथा सम्भाषितः सार्थवाहः। तयोः संलापं श्रुत्वा सम्प्राप्तास्तत्र केऽपि तापसाः हरिणा इव निश्चलकर्णाः स्थिताः। विस्मितचित्तैस्तापसैश्चिन्तितम्, अहो मानव्या ईदृग् रूपं ईदृशीशक्तिर्न भवति। ततो नूनं कापि देवता एषा। सार्थवाहेन उक्त देवि! किं त्वं ध्यायसि, किंवा निर्भया तिष्ठसि ? तया उक्तम्, अहम् अर्हन्तं देवं474 ध्यायामि। तस्य प्रभावात् नास्ति भयं मम। जिनधर्म्मंस्वरूपं सविस्तरं कथयित्वा तत्रप्रतिपत्तिं475 कारितः सार्थवाहः। तापसा अपि सम्प्राप्तक्षीरपाना काञ्जिकमिव निजधर्म्मंनिन्दन्तः जिनधर्म्मंप्रपन्नाः। तत्र सार्थवाहेन नगरं कारितम्। यत् तापसानां पञ्चशतानि प्रतिबुद्धानि476 ततस्तस्य नगरस्य तापसपुरं नाम कृतम्। तत्र जिनमन्दिरं कारितम्। मध्ये श्रीशान्तिनाथप्रतिमा स्थापिता। सर्व्वेऽपि जिनधर्म्मपराः तत्र मुखेन कालम् अतिक्रामयन्ति।
एवं धर्म्मप्रसक्ता मलिनगात्रीसप्तवर्षाणि गिरि-
गुहायां स्थिता। अन्यदा तया अकस्मात् एवं श्रुतं यथा – “दबदन्ति ! अमुकप्रदेशे तव पतिरद्य नलो दृष्टः”। एवं श्रुत्वा वचनानुसारेण प्रधाविता दवदन्तीगता दूरम् अरण्ये पतिता। नलम् अविलोकयन्तीरोदितुं प्रवृत्ता।
अत्रान्तरे केनचित् सार्थवाहेन दृष्टा पृष्टा सा,कासि त्वं ? तया उक्तं, बणिक्पुत्रीअहम्। पितृगृहं यान्तीअरण्ये प्रसुप्ता परित्यक्ता भर्त्रा। सार्थवाहेन उक्तम्, अहम् अचलपुरे गमिष्यामि, ततस्त्वमपि आगच्छ वत्से ! पुष्पमिव प्रयत्नेन त्वां नेष्यामि। ततः प्रधानवाहने आरोपिता। चलितः सार्थवाहः। प्रभाते प्राप्य अचलपुरं दवदन्तीं मुक्त्वाअन्यत्र गतः सार्थः। तत्र अचलपुरे ऋतुपर्णोनाम राजास्ति। तस्य चन्द्रयशा नाम राज्ञी। तस्यादासीभिर्दृष्ट्वा दवदन्तीम् अस्या रूपेण विस्मिताभिर्गत्वा कथितं चन्द्रयशायै477। तयापि आत्मसमीपे आनाय्य कथिता दवदन्ती, भद्रे कासि त्वम् ? दवदन्त्योक्तं, बणिकपुत्रीअहं अरण्ये त्यक्ता। चन्द्र-
यशया उक्तं, चन्द्रवतीपुत्रीव़478 मम वर्त्तसे, अतः सुखेन मम गृहे तिष्ठ। दवदन्ती राज्ञीनियोगेन नगरपरिसरे प्रतिदिवसं दीनानाथानां दानं ददाति।
अन्यदा भीमरथेन राज्ञा इति श्रुतं, यत् नलेन द्यूतासक्तेन राज्यं हारितं, दवदन्तीं गृहीत्वा महाटवीप्रविष्टा। न ज्ञायते कुत्रापि किं जीवति अथवा मृतः। तत् श्रुत्वा स्थूलाश्रुसलिलसिच्यमानहृदया प्ररुदिता पुष्पदन्ती। ततो भीमरथेन राजा तयोर्विलोकनार्थं प्रभुकार्य्यकरणपटुः प्रेषितो हरिमित्रनामा वटुः। क्रमेण परिभ्रमन् अचलपुरे समागत्य,ऋतुपर्णस्य राज्ञः पार्श्वेगतः। चन्द्रयशया पृष्टं, मम भगिन्याः पुष्पदन्त्याः कुशलं, बटुकेनोक्तं, नित्यमपि कुशलं पुष्पदन्त्याः। किन्तु नलदवदन्त्योः राज्यभ्रंशश्रवणात् पुष्पदन्त्याः महान् चित्तसन्तापो वर्त्तते। चन्द्रयशया उक्तं, वटुक एवं किं भणति ? ततो हरिमित्रवटुकेन मूलादपि479 नलदवदन्त्यो-
र्वृत्तान्तः कथितः। एवं श्रुत्वा चन्द्रयशा अत्यर्थं रोदनं करोति। तां रुदन्तीं दृष्ट्वा सकलोऽपि राजलोको480 रोदिति। सर्व्वं शोकनिर्भरं481 दृष्ट्वा क्षुधापीड़ितो वटुको दानशालायां गतः। तत्र भोजनार्थं प्रविष्टः। तत्र दानाधिकारिणींदवदन्तीम् उपलक्ष्य सहर्षो बभूव। उत्थाय दवदन्तीं प्रणमति, एवमाह च, देवि! तव का एषा दुःस्था अवस्था जाता? माङ्गल्यं482वर्त्तते यदद्यापि जीवन्तीदृष्टासि। ततो विस्मृतक्षुधादुःखोगतश्चन्द्रयशासमीपे। एवं भणति, देवि! बर्द्धसे483। तव दानशालायां दवदन्तीवर्त्तते। तत् श्रुत्वा तत्र आगता चन्द्रयशा देवी, दवदन्तीं दृष्ट्वा गाढ़म् आलिङ्गति। चन्द्रयशया उक्तं धिक् धिक् मां यया ईदृगवस्था त्वं न उपलक्षिता। वत्से! आत्मानं गोपयित्वा त्वया अहं कथं वञ्चिता ? हा ! किं त्वया नलो मुक्तः किंवा
नलेन त्वं मुक्ता? निश्चितं नलः त्वया मुक्तः। यदि त्वमपि व्यसनपतितं पतिं परित्यजसि, ततो निश्चितं रविः पश्चिमदिशायामुदेति484। हा नल! न लज्जसे त्वं गुणसञ्चयामेनां485 परिहरन्? किं नल एतत्ते कुलोचितम्? वत्से! तव दुःखानि गृह्णामि486। क्षमस्व ममापराधं यत्रउपलक्षितासि त्वम्।
अथ चन्द्रयशया निजकराभ्यां स्नानं कारयित्वा दिव्यवस्त्राणि परिधाप्य राज्ञः समीपे नीता दवदन्ती। चन्द्रयशादवदन्त्यौद्वेऽपि राज्ञासह उपविष्टे। राज्ञा दवदन्ती राज्यभ्रंशादिवृत्तान्तं पृष्टा। ततोऽवनतमुख्या रुदन्ता दवदन्त्या सकलोऽपि राज्यभ्रंशादिवृत्तान्तः कथितः। राज्ञा निजोत्तरीयवस्त्रेण तस्या नयनयुगलं परामृशता487 उक्तं, वत्से ! मा रोदनं कुरु, सुरासुरेष्वपि प्रभवति विधिः।
इत कियद्दिनानन्तरं वटुकेन ऋतुपर्णो राजा एवं विज्ञप्तः। देव ! विसर्ज्जय दवदन्तीं पितुर्गृहे।
चन्द्रयशया उक्तम्,एवं भवतु। ततो ऋतुपर्णेन राज्ञा विसर्ज्जिता चतुरङ्गसेनाकलिता चलिता दवदन्ती। आगच्छन्तीं दवदन्तीं श्रुत्वा स्नेहतन्तुसन्दामितो488") निर्गतः पुष्पदन्तीसहितो भीमरथभूपालः। ततो दूरादपि निजपितरौ दृष्ट्वा वाहनं त्यक्त्वापित्रोः पदेषु पपात दवदन्ती। तेषां चिरात् मिलितानां नेत्रजलेन निपतता समन्तात् महीतले कर्द्दमं जातम्। यमुनेव गङ्गां, जननीम् आलिङ्ग्य दवदन्ती जननीकण्ठे लगित्वा विमुक्तकण्ठ’ चिरं रोदिति। ततो मुखकमलं प्रक्षाल्य अखिलमपि सुखदुःखं परस्परं कथयन्ति। अथ पुष्पदन्तीदवदन्तीम् उत्सङ्के आरोप्यभणति, वत्से ! यत् त्वं जीवन्तीदृष्टा, तत् अस्माकं पुण्यं जागर्त्ति। अस्मद्गृहे तिष्ठन्तीसुखेन निजपतिं विलोकयिष्यसि। भीमरथराजेन च परितुष्टेन हरिमित्राय ग्राम-पञ्चशतानि दत्तानि। ततो नगरमध्ये प्रवेशमहोत्सवो489 बभूव। सप्तदिनानि यावत् विशेषतो देवगुरुपूजा कृता।
अष्टमदिने भीमरथेन राज्ञादवदन्तींप्रत्युक्तं, वत्से ! तथा करिष्ये यथा तव नलसङ्गमो भविष्यति।
इतश्चतस्मिन् क्षणे नलेन दवदन्तींमुक्त्वाअरण्ये परिभ्रमता वननिकुञ्जात् सञ्जातो धूमो दृष्टः। क्षणान्तरेण ज्वालाकरालो जातः। ततश्च दह्यमानवंशचटत्रलटारवेण पूरितदिङ्मुखः विविधश्वापदाक्रन्दभैरवः कृतद्रुमोपद्रवः प्रदीप्तोवनदवः! तत्र “इक्ष्वाकुकुलकमलमार्त्तण्ड नल! मां रक्ष" इति शब्दः नलेन श्रुतः। ततश्च निष्कारणकरुणापरवशेन शब्दानुसारतो गच्छता नलेन “रक्ष रक्ष” इति भणन् महाभुजङ्गमो दृष्टः। अयं मम नाम कुलं वा कथं जानाति? अथवा सर्पस्य ईदृशी मानुषी भाषा कथं भवति? इति विस्मितचित्तेन तस्य आकर्षणार्थं निजम् उत्तरीयवस्त्रं क्षिप्तं नलेन। तत् निजभोगेन490 वेष्टितं सर्पेण। निस्तीर्णेन तेन मोक्तुकामो नलो दष्टः करे। तं सर्पं भूमितले प्रक्षिप्य नलेन भणितं, त्वया कृतज्ञेन साधुकृतं, यत् मम
उपकारिणः491 एवम् उपकृतम्। निश्चितम् एतत् सत्यं, यः क्षीरं पाययति सोऽपि तव जात्या दश्यते। एवम् उक्तवतो नलस्य विसर्पता सर्पविषेण क्षणेन कुब्जं वपुर्बभूव। पिशाच इव कपिलकेशः, करभ इव सूक्ष्मपाणिपदः, गणपतिरिव लम्बोदरः नलो बभूव। ततश्च वीभत्स492 सर्व्वगात्रम् आत्मानं विलोक्य नलेन चिन्तितम्, अहो अनेन रूपेण मुधा मम जीवितम्। अतः परलोकोपकारिणींदीक्षांगृह्णामि। इति चिन्ताप्रपन्नस्य नलस्य सर्परूपं त्यक्त्वा देवः प्रकटीबभूव। उवाच च, राजन् ! विषादं मुञ्च, अहं निषधनामा तव पिता। तदा तव राज्यं दत्त्वा दीक्षांप्रतिपद्य मृत्वा ब्रह्मलोके देवत्वेन उत्पन्नः। अवधिज्ञानेन493 मया तव एषा अवस्था ज्ञाता। ततो मया मायया सर्परूपं कृत्वा दुर्द्दशापतितस्य तव शरीरं विरूपं विहितम्। तत् त्वया कटुकौ-
षधपानमिव चिन्तयितव्यम्। यतः त्वया सर्व्वेऽपि राजानः किङ्करीकृताः अतो विरूपत्वेन अनुपलक्षणीत्वंत्वां न उपद्रविष्यन्ति। साम्प्रतं दीक्षामनोरथमपि मा कुरु। अद्यापि भोक्तव्या त्वया सकलापि मही। अहमेव तव चरित्रसमयं494 कथयिष्यामि। तथाच एतत् विल्वम् एनां रत्नकरण्डिकां च गृहाण। एतत् द्वयं यत्नेन धार्य्यम्। यदा पुनः स्वरूपं वाच्छयिष्यसि तदा एतत् विल्वं स्फोटनीयम्। अस्य मध्ये देवपुष्पानि प्राप्स्यसि। रत्नकरण्डिका उद्घाटनीया। तत्र हारप्रमुखाभरणानि द्रक्ष्यसि। तैर्देवपुष्पैराभरणैश्च परिहितैर्निजरूपं प्राप्स्यसि।
इतश्च नलेन देवसमीपे दवदन्तीवृत्तान्तःपृष्टः। तेन देवेन सतीत्वप्रधानः495 सर्व्वोऽपिवृत्तान्तः कथितः। भणितो देवेन नलः, किम् एवम् अरण्ये परिभ्राम्यसि? यत्र त्वं गन्तुम् इच्छसि तत्र नयामि त्वाम्। नलेनोक्तं, सुंसमारपुरे नय माम्। ततश्च क्षणमात्रेण सुंसमारपुरे
नलं विमुच्य गतो देवः स्वस्थानम्। नलोऽपि तस्य नगरस्य उद्याने जिनभवने नमिनाथं नमित्वा सुंसमारपुरद्वारे गतः। इतश्च उन्मूलितालानस्तम्भः पवनस्पर्शेन496 यस्य तथोक्तः।") कम्पितासनः उपरि सञ्चरतो विहङ्गमानपि करेणाकर्षन् तरुवनं भञ्जयन् भ्रान्तो मत्तहस्ती। तत्र दधिपर्णेन राज्ञा प्राकारम् आरुह्य भणितं, यः एनं कुञ्चरं वशीकरोति, तस्य यत् वाञ्छितं तत् ददामि। नलकुलेन उक्तं, कुतः स मत्तगजो यं वशीकरोमि। एवं कथयतो नलस्य पुरतः मेघ इव गर्ज्जन् तत्र प्रदेशे समागतो गजः। तं प्रति धावितः गजः शुण्डपातवञ्चनाकुशलेन497 अग्रतः पृष्ठतःपार्श्वतः सञ्चरता नलेन परिश्रमं गमितो गजः। गरुड़ इव उत्प्लुत्य तस्य स्कन्धमारुह्य कुब्जःपूर्व्वार्पितासने498 उपविश्य पृष्ठप्रदेशे चरणौ प्रक्षिप्य कुम्भस्थले चपेटया आह्वतवान् गजम्।
ततो लोकेनजयारवः उत्सृष्टः, राज्ञा सुवर्णशृङ्खलं दत्तम्। वशीकृत्वा नलेन मालानस्तम्भे नीतो गजः। ततो गजादुत्तीर्य्यदधिपर्णस्य प्रणामम् अकृत्वा आसने उपविष्टो नलः। राज्ञा दधिपर्णेनोक्तं, भोः कुब्ज! हस्तिशिक्षाविचक्षण! अन्यदपि किञ्चित् विज्ञानम् अस्ति? कुब्जेनोक्तं, यदि सूर्य्यपाकां रसवतीं499 द्रष्टुम् इच्छसि, ततः करोमि। ततो राज्ञा समर्प्पितारसवतीसामग्री500 कुब्जस्य। सूर्य्यातपे स्थालीं मुक्त्वा सूर्य्यविद्यां501 स्मरता कुब्जेन कृता दिव्या रसवती502। कल्पवृक्षदत्तामिव मनोज्ञां तां रसवतींसपरिवारो भुक्तवान् राजा। ततो दधिपर्णराजेनोक्तम्, अहो रसवत्याः पाकप्रकर्षः,
अहो रसमाधुर्य्यम्, अहो विशेषपेशलता503, अहो सर्व्वेन्द्रियोपकारकत्वम्504! ईदृशींरसवतींनल एव जानाति। नलं सेवमानस्य मम चिरपरिचिता एषा505। ततः किमयं कुञ्जः नलः? अथवा ईदृशो विरूपो नलो न सम्भाव्यते। अथवा द्वियोजनशतान्तरे तस्य आगमनं कुतः? अथवा तस्य भरतार्द्धस्वामिनः एकाकित्वं कुतः? ततस्तुष्टेन राज्ञा कुलस्य वस्त्रालङ्करणानि दत्तानि, टङ्गलक्षं, ग्रामाणां च पञ्चशतं दत्तम्। शेषं सर्व्वमपि गृहीतं, ग्रामाणां पञ्चशतानि न गृहीतानि। राज्ञा कुब्जंप्रत्युक्तं तव अन्यदपि किञ्चित् प्रदीयताम्। कुब्जेनोक्तं, यदि एवं, ततो निजराज्येआखेटकञ्च मद्यञ्च निवारय। राज्ञापि सस्य वचनबहुमानतस्तथैव कृतम्।
अन्यदा दधिपर्णेन राज्ञा कब्जः पृष्टः, कस्त्वं कुतो वागतः ? कुब्जनोक्तं, कोशलायां नगर्य्यां
राज्ञो नलस्य हुण्डिकनामा अहं सूपकारः। तस्य नलस्य समीपे मया कलाः शिक्षिताः। नलः कूवरेण द्यूते राज्यंहारितः दवदन्तींगृहीत्वा प्राप्तोऽरण्यं तत्रैव विपन्नः। ततः कारणात् अहं तव समीपे आगतः। पुनरगुणज्ञस्य कपटकूटस्य506 कूवरस्य समीपे न स्थितोऽहम्। ततो दधिपर्णनरेन्द्रो नलस्य मरणवृत्तान्तं श्रुत्वा तं शोचन् कथयितुमपि न शक्यते507। अन्यदा दवदन्त्याः पितुः समीपे केनापि कारणेन दधिपर्णेन राज्ञादूतः प्रेषितः, भीमेन राजा सत्कारितः। कदाचित् प्रस्तावे508 भीमस्य राज्ञोऽग्रे तेनोक्तं मम स्वामिनः समीपे नलसूपकारोऽस्ति। नलोपदेशात् स सूर्य्यपाकां रसवतीं जानाति। तत् श्रुत्वा दवदन्त्या पिता उक्तस्तात! चरं प्रेष्य जानीहि कोदृशोऽस्ति सूपकारः; नलं विना न जानाति कोऽप्यन्यः सूर्य्यपाकां रसवतीम्; यदि पुनर्गेपितात्मा नलो
भवेत्। ततः स्वामिकार्य्यकुशलः कुशलो नाम विप्रो दधिपर्णसूपकारस्य रूपज्ञानस्य कृते राजा भीमेन प्रहितः। कुशलविप्रः सुंसुमारपुरे गतः, शुभशकुनैर्द्विगुणितोत्साहो जातः। परं कुलं दृष्ट्वानिखिन्नो509 विषण्णश्चिन्तयति, कुत्र नलो दिव्यरूपीकुत्र अयं कुब्जः,यत् मेरुसर्षपयोरन्तरम् एतयोर्नलकूवरयोस्तदेवान्तरम्। ततः कुशलश्चित्ते किमपि सम्प्रधार्य्यनलपरीक्षार्थम् इदं गीतं गायति —
निर्घृणनिष्ठुरकापुरुषेण केनचित् मुक्ता निशि सुप्ता दवदन्ती !
ततः गीतं पुनः पुनर्गीयमानं श्रुत्वा दवदन्तीं स्मरन् सूपकारो गलदश्रुजलो रोदिति। कुशलेनोक्तं भोः कुब्जः! कथं रोदिषि ? कुब्जेनोक्तं, करुणारससम्पूर्णं तव गीतं श्रुत्वा रोदिमि। कुब्जेनपृष्टः कुशलो गीतार्थम्। ततो नलद्यूतादारभ्य कुण्डिनपुरे दवदन्तीगमनपर्य्यन्तं कुशलेन कथा कथिता। पुनरपि उक्तं कुशलेन, भोः कुब्ज्! दधिपर्णराजस्य दूतेन भीमराजस्याग्रे त्वं सूर्य्यपाकरसवतीकारः कथितः। सूर्य्यपाकरसवतीसमर्थो नल एव चिन्तयन्त्या दवदन्त्या जनकन् अभ्यर्थ्यतव विलोक-
नार्थम् अहं प्रेषितः। त्वां दृष्ट्वा मया चिन्तितं, कुत्र अत्यर्थं कुरूपः कुब्जः, कुत्र सर्वाङ्गोपाङ्गपेशलो510 नलः। कुत्र मत्स्यकुटम्बको511वकः, कुत्र वा कृतजनानन्दश्चन्द्रः। तव स्थानं प्रति आगच्छतो मम शुभशकुनसङ्घातः512 सञ्जातः, सोऽपि निष्फलो बभूव यत् त्वं न भवसि नलः। ततो दवदन्तीप्रेमपरवशेन कुब्जेन निजगृहे नीतो विप्रः। कुब्जेनोक्तं,भो विप्र ! महापुरुषस्य नलस्य गीतश्रावणेन तव किमपि स्वागतं क्रियताम्। इत्युक्त्वाभोजनादिसामग्री कृता। कुब्जेन दधिपर्णदत्तम् आभरणं सर्व्वं विप्राय दत्तम्। ततश्च कुशलेन513 कुशलः सम्प्राप्तः कुण्डिनपुरम्। भीमराजस्याऽग्रे मत्तगजवशीकरणमूलः514सर्व्वोऽपि कुब्जवृत्तान्तः कथितः। दवदन्त्या
उक्त तात ! निश्चितं स नल एव केनापि आहारदोषेण कर्म्मदोषेण वा विरूपो जातः। यतः—
करिशिक्षाकुशलत्वं सूर्य्यपाकस्य च करणसामर्थ्यम्,
अत्यद्भुतञ्च दानं नलं विनान्यस्य नास्त्येव।
ततः केनापि उपायेन तं कुब्जम् इह आनय यथा तस्य स्वयमेव परीक्षां करोमि। भीमराजेन उक्तं, वत्से ! अलीकं स्वयंवरं श्रुत्वा त्वरितं आगमिष्यति। यदि स कुब्जो नलो भवेत् ततस्त्वाम् अन्यस्मै दीयमानां श्रुत्वा न सहिष्यते; अवश्यमेव दधिपर्णेन सह समेष्यति। तथाच तुरङ्गमहृदयज्ञोऽस्ति515नलः। यदि स कुब्जो नलो भवति, ततो रथतुरङ्गमप्रेरणेन ज्ञातव्यः। आसन्नं दिवसंकथयिष्यामि516, यदि तत्र कुब्जो वेगेन समेष्यति, ततो निश्चितं नल एव सः। अन्योऽपि स्त्रीपराभवं न सहते किं पुनर्नलनरेन्द्रः ? ततो भीमेन दधिपर्णस्य दूतः प्रेषितः, तेन चैत्रस्य सितपञ्चम्यां दवदन्तीस्वयंवरः कथितः। दधिपर्णेन चिन्तितं, मम अभिलषणया दवदन्ती, परं सा दूरदेशे वर्त्तते, प्रभाते पञ्चमी, तत्र गन्तुं न शक्यते।
तावत् किं करोमि? चिन्तापरवशो मत्स्य इव स्तोकजले अरतिं प्राप्तो दधिपर्णः। कुब्जेन चिन्तितं, दवदन्ती महासती, अन्यं वरं न वाञ्छति, कदाऽपि यदि इच्छति तथापि मयि विद्यमाने तां को गृह्णाति। अतो दधिपर्णं षड़्भिः प्रहरैर्नयामि तत्र, यथा अनेन सह ममापि प्रसङ्गेन गमनं भवति। ततः कुब्जेन उक्तो दधिपर्णः एवं किं त्वं ताम्यसि? कारण॑ कथय। अकथितरोगस्य रोगिणश्चिकित्सा न क्रियते। राज्ञोक्तं, भोः कुब्ज! कृतसुरपुरप्रवेशमङ्गलो नलो बभूव। दवदन्ती पुनरपि प्रभाते स्वयंवरं करिष्यति। मम दवदन्तीलाभाभिलाषोऽस्ति। विदर्भास्तु दूरे, षड़ेवप्रहरा अन्तरे517 बहुभिर्दिवसैर्दूतः समागतः। अहं पुनरियता कालेन कथं गमिष्यामि इति चिन्तया निर्वृतिं न प्राप्नोमि। कुब्जेन उक्तं राजन्! मा कुरु चिन्ताम्। जात्यतुरङ्गमसहितं518 मम अर्पय रथं यथा प्रभाते त्वां कुण्डिनपुरं नयामि।
अयं न सामान्यपुरुषः, किन्तु विद्याधरः सुरो वा इति विचिन्त्य जात्यतुरङ्गयुक्तः अर्पितो रथो राज्ञा। तं रथं प्रगुणीकृत्य519 नलेन दधिपर्णो भणितः, रथमारोहतु देवः। ततो राजा स्थगिकारः520छत्रधरो द्वौ चामरधरौ तस्मिन् रथे एते पञ्च आरूढ़ाः, षष्ठः कुब्जश्च तत् विल्वञ्च करडिकाञ्च कटितटे वस्त्रेण बद्ध्वाकृतदेवगुरुस्मरणस्तुरङ्गमान् खेटयति। ततो हयहृदयज्ञेन नलेन प्रेर्य्यमाणचतुस्तुरङ्गमो रथो गन्तुं प्रवृत्तः।
इतश्च रथवेगपवनोद्धूतो दधिपर्णस्य पटः पतितः। दधिपर्णेनोक्तञ्च कुब्जस्याग्रे। कुब्जे नोक्तं विहस्य, राजन् ! कुत्र तव पटः ? परपवनात्521 योजनानां पञ्चविंशतिं रथः समागतः। ततः विस्मितेन दधिपर्णेन अग्रे विभीतकवृक्षं दृष्ट्वा कुब्जं प्रत्युक्तं भोः कुब्ज! अत्र विभीतके यावन्ति फलानि तिष्ठन्ति तानि अगण-
यन् अहं तेषां संख्यां जानामि। कुब्जेनोक्तं, तर्हि दर्शय कौतुकम्। राज्ञोक्तं, साम्प्रतम् कालविलम्बो भवति, प्रत्यावर्त्तमानस्तव कौतुकं दर्शयिष्यामि। कुब्जेनोक्तं राजन्! मा बिभीहि, मयि सारथी अस्ति कालविलम्बो न भविष्यति। एकमुष्टिप्रहारेण522 सर्व्वाणि फलानि तव अग्रे पातयामि। राजोवाच, पातय त्वं फलानि। आश्चर्य्यं विलोकय, फलानाम् अष्टादशसहस्राणि तिष्ठन्ति। ततो मुष्टिप्रहारेण पातितानि कुब्जेन। दधिपर्णेन यावन्ति कथितानि तावन्त्येव कुब्जेन गणितानि। ततः प्रार्थितेन कुब्जेन दधिपर्णस्यअश्वहृदयविद्या523 दत्ता। स्वयं दधिपर्णात् संख्याविद्या524 गृहीता। प्रभातेकुण्डिनपुरासन्ने525 गतो रथः। दधिपर्णोविकसितमुखकमलो जातः।
अत्रान्तरे दवदन्त्या रात्रिविरामे526 स्वप्नं दृष्ट्वा पितुरग्रे कथितं यत् मया श्रीनिर्वृतिदेवी दृष्टा। तया गगनमार्गे कोशलोद्यानम् आनीतम्। ततो देवीवचनेन पुष्पफलं कलयितुम् अहं सहकारवृक्षे आरूढ़ा। मम हस्ते देव्या प्रधानफलं समर्पितम् ! तस्मिन् क्षणेपूर्व्वारूढ़ो विहङ्गमः पतितः। भीमेनोक्तं, पुत्रि ! त्वया उत्तमः स्वप्नो दृष्टः। या निर्वृतिदेवी, स तवपुण्यराशिर्जागरितः527। यत् कोशलोद्यानं तत् कोशलाराज्यं , यत् सहकारारोहणं तत् नलसङ्गमकारण॑, यत् पूर्व्वारुढ़विहङ्गमपतनं तत् कूवेरस्य राज्यभ्रंशः, यत् प्रभाते दृष्टः स्वप्नः तत् तव अद्यैव नलो मिलिष्यति। तदानीमेव दधिपर्णः पुरद्वारे समागतः। मङ्गलाभिधानपुरुषेण आगत्य भीमस्याग्रे निवेदितो दधिपर्णः। भीमेन मित्रमिव आलिङ्गितो राजा, समर्पितः प्रवरावासः। भोजनादिकं कारयित्वा भीमेन पृष्टो दधिपर्णः,
तव सूर्य्यपाकसूपकारोऽस्ति तं दर्शय मम। ततो दधिपर्णेन रसवती-करणार्थं कुब्जः समादिष्टः। कुब्जेनापि तत्क्षणादेव रसवती कृता। दधिपर्णः सपरिवारः तां रसवतीं भुक्तवान्। ततो दवदन्त्यातस्य आस्वादपरीक्षार्थं भक्ष्यपूरितं स्थालम् आनाय्य भुक्तम्। रसास्वादनात् निश्चितम् अयं कुब्जो नल एव इति भणितं दवदन्त्या। पूर्व्वं ज्ञानिना गुरुणा मम कथितं, भरतक्षेत्रे नलं विना अन्धो जानाति सूर्य्यपाकां रसवतीम्। ततो निश्चितम् अयं नल एव। यत् पुनरयं कुब्जस्तत् केनापि कारणेन भवितव्यम्। नलस्य एका528 परीक्षा रसवती।
ततः दवदन्तीकुब्जसमीपं गत्वा आह, तदा त्वया अहं सुप्ता मुक्ता, साम्प्रतं प्राणनाथ ! दृष्टोऽसि त्वं, कुत्र गमिष्यसि ? इति भणन्त्या तया नीतो गृहाभ्यन्तरं नलः, अभ्यर्थितः स्वरूपं प्रकाशयति। ततो विल्वात् करण्डकात् वस्त्राभरणानि परिधाय स्वरूपं प्राप्तो नलः। तं दृष्ट्वा हृष्टचित्ता
दवदन्ती वल्लीपादपमिव गाढ़म् आलिङ्गति। भीमेनापि ज्ञात्वा नलो निवेशितो निजसिंहासने, उक्तंच, त्वं स्वामी, समादिश किं करोमि। इति भणन् कृताञ्जलिरग्रे उपविष्टो भीमः। दधिपर्णेन विज्ञप्तो नलः, त्वयि नाथेऽपि अज्ञानात् यदनुचितं मया विहितं तत् क्षमस्व। दवदन्त्याआकारितः समागतः ऋतुपर्णो राजा चन्द्रयशा- समेतः। तथाच तापसपुरस्वामीवसन्तः श्रीशेखरः529आकारितः। भीमेन तेषां प्रतिपत्तिः530कृता। ऋतुपर्ण वसन्तभीमप्रमुखैर्महोनाथैर्मिलित्वा नलो राज्ये अभिषिक्तः।
ततो नलादेशेन तैः सर्व्वैर्निजबलान्वितैः परिवृतो गर्ज्जन्मत्तमातङ्गदलस्तुरगक्षतक्षौणिरेणुरुद्धनभस्तलो रथचक्रनिर्घोषोत्कम्पितारिचक्रकर्णयुगलोनलः प्राप्तः अयोध्यापरिसरे।नलं समागतं श्रुत्वा महासन्तापकवलितकलेवरः कूवरो बभूव। दूतमुखेन नलेन कूवरस्य एष
सन्देशः कृतः, मया सह युध्यस्व, तव लक्ष्मीर्म्मम भवतु अथवा मम लक्ष्मीस्तव भवतु। कूवरेण पुनर्द्यूतं प्रारब्धं युद्धभीतेन। पुण्यपरिभृतेन531नलेन सर्व्वं हारितः कूवरः। ततो नलेन क्रूरोऽपि कूवरो मम लघुबन्धुःइति कारणात् पूर्वमिव युवराजपदे कृतः। इत्थंनिजराज्यं लब्ध्वादवदन्तीसहितो नलो राजा अयोध्याचैत्यानि532 नमस्करोति। कृतविविधप्राभृतै533र्नरेन्द्रैः नलो नमितपदकमलोभरतार्द्धराज्यं बहूनि वर्षसहस्राणि करोति।
<MISSING_FIG href="../books_images/U-IMG-1721998715Screenshot2023-11-07193418.png"/>
बुद्धदेवचरितम्।
अथ खलु शिशिरकाले निर्गते वैशाखे मासि विशाखानक्षत्रानुगतायां पञ्चदश्यां534 पूर्णिमायां तरुवरपत्राकीर्णे प्रवरपुष्पसंकुसुमिते सुसंस्थिते535 च सर्व्वतो धरणीतले त्रिभुवनज्येष्ठः536लोकमहितः बोधिसत्त्वः537 तुषितवरभवनात्538 (५) च्युत्वा, जनन्याः दक्षिणायां कुक्षौ अवाक्रामत्। मायादेवीस्वप्ने चैतदपश्यत्। अथ सा प्रह्लादितकार्यचित्ता539 शयनवरतन्त्रादुत्थाय नारीगणपरिवृता प्रासादवरशिखरादवतीर्य्यअशोकवनिकामुपाजगाम। तत्र सा सुखोप-
विष्टा राज्ञःशुद्धोदनस्य दूतम् प्रेषयामास सन्दिदेश च आगच्छतु देवः देवीत्वां द्रष्टुकामेति।
अथ स राजा शुद्धोदनः तद्वचनं श्रुत्वा प्रहर्षितमनाः भद्रासनादुत्थाय540अमात्यबन्धुजनपरिवृतः द्रुतमशोकवनिकामाजगाम। यावत् स तस्याः द्वारमासाद्य मुहूर्त्तं चिन्तयामास तावदियमशरीरिणी वाणी प्रादुरभूत् व्रततपोगुणयुक्तः त्रिसहस्रलोकेषु पूज्यः मैत्रीकरुणानुपेतः पुण्यज्ञानाभिषिक्तः महात्मा बोधिसत्त्वः तुषितपुरात् च्यवित्वा मायाकुक्षिमुपपन्नइति। ततः विस्मयमापन्नःस्वंशिरः कम्पयन् नृपतिरनुप्रविश्याह, करोमि किं ते प्रिये शोभनानीति। देवी आह, हिमरजतनिकाशः चन्द्रसूर्य्यातिरेकीसुचरणः सुविभक्तगात्रः541 षड़् विषाणः गजवरदृढ़सन्धिः542 वज्रकल्पः सुरूपो महात्माममोदरे प्रविष्ट इति। अयि साधो नृपते वेदोप-
निषद्विदो ब्राह्मणान् शीघ्रमाह्वय ये हि ममेमं स्वप्नंव्याकुर्य्युःनिश्चिनुयुश्चकिमस्मात् श्रेयः पापं वा कुलस्य भवेदिति। वचनमिदमाकर्ण्य पार्थिवः तत्क्षणमेव वेदज्ञानाजुहाव। ब्राह्मणा देव्याः पुरत आगत्य स्वप्नवृत्तान्तमाकर्ण्य आहुः, विपुलां प्रीतिं विन्दस्व कुलस्य किञ्चिदपि पापं नाशङ्कनीयम्। पुत्रं जनयिष्यति भवतीलक्षणैःभूषिताङ्गं राजकुलपुङ्गवं चक्रवर्त्तिनं महात्मानं, स च पुनः विहाय कामराज्यं543च गेहञ्च प्रव्रजिता निरपेक्षः544सर्व्वलोकानुकम्पी। भविष्यति बुद्धएषः दर्शनीयस्त्रिलोके यो हि अमृतरसवरेण545तर्पयिष्यति सर्व्वलोकम्।
व्याहृत्येति गिरं सौम्यां भुक्त्वापार्थिवभोजनम्।
आच्छादनानि चोद्गृह्यप्रययुर्ब्राह्मणास्तदा ॥
ततः प्रमुदितमनाः नृपतिः तस्यामेव वेलायां
कपिलवस्तुनि महानगरे चतुर्षु पुरद्वारेषु सर्व्वनगरचत्वरशृङ्गाटकेषु546च दानं दापयति स्म।अन्नमन्नार्थिभ्यः पानं पानार्थिभ्यः वस्त्राणि वस्त्रार्थिभ्यः यानानि यानार्थिभ्यः गन्धमाल्यविलेपनचूर्णशय्यादिकमुपजीविभ्यश्च प्रददौ।
अथ खलु परिपूर्णे दशमे मासि बोधिसत्त्वो मातुर्दक्षिणपार्श्वात् निष्क्रामति स्म। अत्रान्तरे शक्रब्रह्मप्रमुख लोकपालादयः बहवोदेवा बोधिसत्त्वं जातमात्रं नानागन्धोदकैः स्रापयन्तः कुसुमैरवकिरन्ति स्म। अन्तरीक्षे द्वेचामरे रत्नच्छत्रं च प्रादुरभूत्। तस्मिन् खलु पुनः समये बोधिसत्त्वस्य दिव्यचक्षुरजायत। येन खलु ससनगरग्रामजनपदराष्ट्रराजधानीकं सदैवमानुषं लोकत्रयं पश्यतिस्म, सर्व्वसत्त्वानाञ्च547चित्तचरितं प्रजानाति स्म। तस्मिन् खलु समये पुलकिताः सर्व्वेऽपि सत्त्वा अभूवन्। दिव्यमानुषकानि तुर्य्याणि सम्प्रवादितानि।
सर्व्वर्त्तुकालिकाश्च वृक्षाःसङ्कुसुमिताः फलिताश्च। विशुद्धाच्चगगनतलात् मेघशब्दाः श्रूयन्ते स्म।
नानादिव्यकुसुमचूर्णगन्धविमिश्राः परमसुखसंस्पर्शाश्चवाताः प्रवान्ति स्म। व्यपगततमोरजोधूमनीहाराश्च सर्व्वादिशः सुप्रसन्ना विराजन्ते स्म। उपरिष्टाच्चान्तरीक्षात् अदृश्या गम्भीरा महाब्रह्मघोषाः548संश्रूयन्ते स्म। सर्व्वे अकुशलक्रियाःप्रविरताः। व्याधितानां सत्त्वानां व्याधयः उपशान्ताः, क्षुत्पिपासितानां सत्त्वानां क्षुधा पिपासा च प्रसस्ताभूत्। मद्यमत्तानाञ्च सत्त्वानां मदापगमः संवृत्तः। उन्मत्तैश्च स्मृतिः प्रतिलब्धा। चक्षुर्विकलैश्च सत्त्वैश्चक्षुःप्रति लब्धम्। दरिद्रैश्च धनानि प्रतिलब्धानि। संयताश्च बन्धनेभ्यो विमुक्ताः। संक्षेपादचिन्तनीयः स खलु समयः यदा बोधिसत्त्वो लोके प्रादुरभूत्।
ततो राजा शुद्धोदनः बोधिसत्वं महता संस्कारेण549सत्कृत्य अस्य हि जातमात्रेण मे सर्व्वे अर्थाः संसिद्धा इत्ययं कुमारः नाम्ना सर्वार्थसिद्धोभवतु इति नामास्याकार्षीत्। सप्तरात्रंयावत् तन्नगर-
मुत्सवपूर्णमभवत्। सर्व्वे शाक्यगणाः सन्निपत्य आनन्दशब्दमुदीरयन्ति स्म। विविधखाद्यानि विश्राण्यन्ते550स्म, दानानि च दीयन्ते स्म, पुण्यानि चानुष्ठीयन्ते स्म।ब्राह्मणशतसहस्राणि च अहन्यहनि सन्तर्प्यन्ते स्म। किं बहुना येषां येन प्रयोजनं तेभ्यस्तत् दीयते स्म। अस्मिंस्तु महामहोत्सवावसरे सप्तरात्रजातस्य551बोधिसत्त्वस्य माता मायादेवी कालमकरोत्552। सा कालगता देवेषु उपपन्नाभवत्। ततः महाप्रजावती553गोतमी कुमारस्य मातृष्वसा तं सम्यक् संवर्द्धयितुं राजानमभिधारयितुञ्च निरताभूत्। तेन खलु समयेन हिमवतः पर्व्वतराजस्य पार्श्वे असितो नाम महर्षिः प्रतिवसति स्म। स बोधिसत्त्वस्य जातमात्रस्य बहूनि परमा हुतानि
निमित्तानि अद्राक्षीत् दिव्येन च चक्षुषा सर्व्वं जम्बुद्दीपमनुवीक्ष्यइदमचीकलत् कपिलाह्वये554महापुरेराज्ञः शुद्धोदनस्य गृहे कुमारो जातः शतपुण्यतेजोभिरुद्भासितः सर्व्वलोकमहितः द्वात्रिंशन्महापुरुषलक्षणैः समलङ्कृत इति।
अथ खलु असितो महर्षिः कपिलवस्तुमहानगरमासाद्य राज्ञः शुद्धोदनस्य गृहद्वारे अतिष्ठत्,दौवारिकमुपसंक्रम्य एवमुवाच च, गच्छ त्वं भोः पुरुष! राज्ञः शुद्धोदनस्य निवेदय द्वारे ऋषिर्व्यवस्थित इति। ततोऽसौ मुनिवरः नृपतेरनुमतिं लब्धां तमुपससर्प पुरतश्च स्थित्वा एवमुवाच। जय जय महाराज! चिरायुर्लोकं पालय धर्म्मेण राज्यं कारयेति। अथ स राजा महर्षि मासनमनुग्रहीतुमामन्त्र्यापाद्यार्घ्यादिभिः पूजयामास। सुखोपविष्टञ्चैनं ज्ञात्वा सगौरवः सप्रीतिरेवमाह। न स्मराम्यहं ऋषेर्दर्शनं तत् केनार्थेन इहाभ्यागतोऽसि। महर्षिः प्रत्युवाच पुत्रस्ते महाराज ! जातस्तमहं द्रष्टुकामः इहागत इति। राजा आह, स्वपिति कुमारः,
महर्षे मुहर्त्तमपेक्षख यावदुत्तिष्ठतीति। ऋषिरवोचत् न महाराज! तादृशाः महापुरुषाश्चिरं स्वपन्ति। ननु जागरणशीलास्तादृशाः सत्पुरुषा भवन्ति।
अथ खलु राजा शुद्धोदनः सर्व्वार्थसिद्धं कुमारम् उभाभ्यां पाणिभ्यां सुष्टुपरिगृह्य असितस्यान्तिकमुपानयति। महर्षिस्तु तमवलोक्य अहोवतायं महापुरुषपुङ्गवो555लोके प्रादुर्भूत इत्युत्यायासनात् कृताञ्जलिपुटो बोधिसत्त्वस्य चरणयोः प्रणिपत्य प्रदक्षिणीकृत्य च तं परिगृह्य ध्यानस्तिमितलोचनो बभूव। स कुमारं दृष्ट्वा प्रारोदीत्, गभीरञ्चनिश्वसिति स्म। ततः राजा तं पृच्छति स्म किमिदमृषे रोदिषि। मा खलु काचित् कुमारस्य विप्रतिपत्तिः556? एवमुक्ते असितो महर्षीराजानमाह, नाहं महाराज! कुमारस्यार्थे रोदिमि, नाप्यस्य काचित् विप्रतिपत्तिः, किन्त्वात्मानमहमनुशोचामि। महापुरुषोऽयं सर्व्वार्थसिद्धः कुमारः सदेवस्य लोकस्य
हिताय सुखाय च धर्म्मं देशयिष्यति557तस्य च आदौ कल्याणं मध्ये कल्याणं पर्य्यवसाने कल्याणम्। अयंखलु स्वर्थं558सुव्यञ्जनं केवलं परिपूर्ण पर्यवदातं धर्म्मं सम्प्रकाशयिष्यति। जराव्याधिमरणपरिदेवनदौर्मनस्यं परिहरिष्यति, रागद्वेषमोहाग्निसन्तप्तानां सद्धर्म्मजलवर्षणेन प्रह्लादनं करिष्यति, संसारपञ्जररुद्धानां बन्धननिर्मोक्षं करिष्यति, अज्ञानतमतिमिरपटलपर्य्यवनद्धनयनानां प्रज्ञाचक्षुरुत्पादयिष्यति, सत्त्व कोटिनियुतशतसहस्राणि संसारसागरात् पारमुत्तारयिष्यति अमृते च प्रतिष्ठापयिष्यति। अहञ्चमहाराज ! जीर्णोवृद्धस्तादृशं बुद्धरत्नं559 न द्रक्ष्यामि न वाराधयिष्यामि इत्यहं रोदिमि परिदीनमना दीर्घञ्च निश्वसिमि। यदयं कुमारः द्वात्रिं-
शन्महापुरुषलक्षणैः समन्वागतः, तन्नार्हति महाराज! अगारमधिवस्तुम् अवश्यं निष्क्रमिष्यति प्रव्रज्यायै।
अथ खलु राजा शुद्धोदनो महर्षेः सकाशात्कुमारस्येदं व्याकरणं560श्रुत्वा प्रीतिप्रमुदितः उत्थायासनात् बोधिसत्त्वस्य चरणयोः प्रणिपत्य इमां गाथामभाषत—
वन्दितस्त्वं सुरैः सेन्द्रैःऋषिभिश्चापि पूजितः।
बैद्यः561सर्व्वस्यलोकस्य वन्देऽहमपि त्वां बिभो॥
एवमुक्त्वानृपतिरसितं महर्षिं सन्तर्प्य विससर्ज्ज।अथ राजा स्वगृहं प्रविश्य महाप्रजावतींगौतमीम् आमन्त्र्यएवमाह अलङ्क्रियतां कुमारःदेवकुल562मुपनेष्यते। ततः कुमारः मण्ड्यमानः प्रहसितवदनः परमया मधुरया वाचा मातृष्वसारमेवमाह अम्ब! कुत्राहमुपनेष्ये। सा आह देवकुलं पुत्र ! ततः कुमारः स्मितं कुर्व्वन् मातृष्वसारमाह।
“देवो न मेऽस्ति सदृशः किमूत्तरोयम् अम्बाहमद्य प्रणमेयमिहातिदेवः563”
तथापि लोकानुवर्त्तनप्रीणनार्थ564मभियास्यामि।
ततो राजा महता राजव्यूहेन565महत्या राजर्द्ध्याब्राह्मणनैगमामात्यपारिषदमित्रज्ञातिपरिवृतः हय- गजरथपंक्तिकलितेन उच्छ्रितच्छत्रवैजयन्तीसमाच्छादितदिवाकरेण नानातूर्य्यनिनादितेन मार्गेण कुमारं गृहीत्वा देवकुलं प्रविशति स्म। समनन्तरं प्रतिष्ठापितश्च बोधिसत्त्वेन दक्षिणचरणः तस्मिन् देवकुले, निपतितच्च तस्य चरणतले स्वेभ्यः स्वेभ्यः स्थानेभ्यः प्रोत्थाय शिवस्कन्दनारायणकुवेरचन्द्रसूर्य्यशक्रब्रह्मलोकपालप्रभृतिभिरचैतन्याभिः देवप्रतिमाभिः। तत्र सर्व्वे एवं साश्चर्य्यंहीहीकारकिलकिलादिकं प्रामुञ्चन्; चेलाञ्चलैश्चमुखानि प्रावृत्य
स्थिताः। सर्व्वञ्च कपिलवस्तु महानगरं प्रकम्पितम्। दिव्यानि च पुष्पाणि प्रावर्षितानि, तूर्य्याणि च शतसहस्राणि तुमुलं प्रणेदुः।
अथ संवृद्धः सन् कुमारः लिपिशालामुपनीयते स्म। विश्वामित्रो नाम दारकाचार्य्यःबोधिसत्त्वस्य श्रियं तेजश्चावलोक्य विस्मयस्तिमितोऽधोमुखस्तिष्ठति स्म। अथ बोधिसत्त्वः मलयसारचन्दनमयं566लिपिफलकमादाय तमेवमाह, भो उपाध्याय! अङ्गवङ्गमगधद्राविड़चीणहूण567लिपीनां देवनागयक्षगन्धर्व्वकिन्नरासुरलिपीनां वा मध्ये कतमां मां शिक्षयिष्यसीति। तत् श्रुत्वा स दारकाचार्य्योविस्मितः प्रहसितवदनः हतमददर्प इमां गाथामभाषत।
आश्चर्य्यं शुद्धसत्त्वस्य लोके लोकातिवर्त्तनम्568।
शिक्षितः सर्व्वशास्त्रेषु लिपिशालामुपागतः॥
यासां नाहं नामधेयं लिपीनां शश्रुवानपि।
तत्रैव शिक्षितः सम्यक् प्रज्ञया परयान्वितः।
अथ वास्यानुभावेन इममेव बुधोत्तमम्।
शिक्षितं शिक्षयिष्यामि यथाज्ञानविचारणम्569 ॥
इत्थं लिपिशालामधितिष्ठता बोधिसत्त्वेन सार्द्धंदशदारकसहस्राणि लिपिं शिक्षन्ते स्म। मातृकां570 वाचयतामेव तेषां बोधिसत्त्वानुभावेन सर्व्वधर्म्मेषु सर्व्वशास्त्रतत्त्वेषु च प्रज्ञाचक्षुः स्फुरति स्म।
अथ कदाचित् विवृद्धःकुमारः अमात्यपुत्रैः सार्द्धंकृषिग्राम571मवलोकयितुम् गच्छति स्म। पश्यंश्च कृषिकर्म्मंअन्यतममारामं प्रविवेश। तत्र एकाकीअद्वितीयः परिचङ्क्रम्यमानः जम्बुवृक्षमेकमपश्यत् विशेषेण दर्शनीयम्। तस्य कायायां निषणश्चित्तैकाग्रतामाससार्द्धंतेन च समयेन पञ्च ऋषयःविहायसा उत्तरां दिशमभिगच्छन्ति स्म। ते तस्य वनषण्ड572स्योपरि गच्छन्तः प्रत्याहता इव न शक्नुवन्ति स्म गन्तुम्। ते चाधस्तात् अवलोकयन्तः
अद्राक्षुः कुमारं श्रिया तेजसा च जाज्वल्यमानम्। ततस्तेषामेतदभूत् कोन्वयं573निषस्मः।
रूपं वैश्रवणातिरेकि विकचं व्यक्तं गिरीशोह्ययम्
आहोवज्रधरस्य वैष प्रतिमा चन्द्रोऽथ सूर्य्योह्ययम्।
कामोऽङ्गाधिपतिश्चवा प्रतिकृतीरुद्रस्य कृष्णस्य वा
श्रीमान् लक्षणचित्रितोऽयमनघो बुद्धोऽथवास्यादहो574॥
ततः वनदेवता तानृषीन् गाथया प्रत्यभाषत।
या श्रीर्वैश्रवणेच वै निवसते575या वा सहस्रेक्षणे
लोकानां परिपालकेषु दशधा या वा विशालामला576।
रुद्रे या च सहाम्पतौ577निवसते या वा ग्रहेषूज्वला
सा श्रीः प्राप्य सुजातशाक्यतनयं नापैति कान्तं किल॥
अथ ते ऋषयः देवताया वचनमुपश्रुत्य धरणीतले प्रतिष्ठन्तः ध्यायन्तं बोधिसत्त्वमभितुष्टुवुः। तत्रैक आह—
लोके क्लेशाग्निसन्तप्ते प्रादुर्भूतोह्ययं हृदः।
अयं तत् लप्स्यते धर्म्मंअज्जगन्मोचयिष्यति॥
अपरोऽप्याह—
अज्ञानतिमिरे लोके प्रादुर्भूतः प्रदीपकः।
अयं तत् लप्स्यते धर्म्मं यज्जगद्द्योतयिष्यति॥
अपरोऽप्याह—
शोकसागरकान्तारे पीतश्रेष्ठमुपस्थितम्।
अयं तत् लप्स्यतेधर्म्मं यजगत्तारयिष्यति॥
अपरोऽप्याह—
जराव्याधिकिलिष्टानां578प्रादुर्भूतो भिषग्वरः।
अयं तत् लप्स्यते धर्म्मंजातिमृत्युप्रमोचकम्॥
अथ खलु ऋषयः बोधिसत्त्वंत्रिः प्रदक्षिणीकृत्य विहायसापाक्रामन्।
अथैकदा राजा शुद्धोदनः शाक्यगणेन सार्द्धंसंस्थागारे निषस्मोऽभूत्। तत्र ते नृपमेवमाहुः, जानाति खलु देवः नैमित्तिकै579र्ब्राह्मणैःनिर्द्दिष्टं
यदयं सर्व्वार्थसिद्धः यदि अभिनिष्क्रमिष्यति तदा न प्रत्यागतो भविष्यति। अयं हि अर्हन् सम्यक् सम्बुद्धःइहपृथिवीमण्डलम् अदण्डेन580अशस्त्रेणाभिनिर्ज्जित्य अधिष्ठास्यति सह धर्म्मेणेति। तदयं कृतदारपरिग्रहः क्रियतां येन गृहधर्म्माभिरतो नाभिनिष्क्रमिष्यति। एवमस्माकं चक्रवर्त्तिवंशस्य चानुपच्छदो भविष्यति। मानिताश्च भविष्यामः सर्व्वकोट्टराजैः581ततो राजा शुद्धोदन एवमाह यद्येवं तेन हि व्यवलोकयत कतमा कन्या कुमारस्यानुरूपा स्यात्। तत्र पञ्चमात्राणि582शाक्यशतानि एकैकमाहुः, मम दुहिता अनुरूपा स्यात् कुमारस्य, सुरूपा मम दुहितेति। राजा आह दुरासदो583।")हि कुमारः तत् प्रतिवेदयि-
ष्यामः तावत् कुमारस्य, कतमा ते कन्या रोचते इति। ततश्च ते सर्व्वे सन्निपत्य कुमारस्यैनां प्रवृत्तिमारोचयन्ति584 स्म। कुमार उवाच, सप्तमे दिवसे प्रतिवचनं श्रोष्यते इति।
ततो बोधिसत्त्वस्य एतदभूत्—विदितं मे विषया अनन्तदोषाः विषपत्रसविकाशाः585शोकदुःखमूलाः ज्वलननिभा असिधारातुल्यरूपाश्च। विषयनिषेवने नास्ति मे छन्दो586रागश्च। नचाहं शोभे स्त्रागारमध्ये योऽहमुपवने वसेयं तुष्णीं समाधिसुखेन शान्तचित्त इति। अथवा पङ्कसम्पर्कादेव पद्मानि विवृद्धिमायान्ति, जलविलसनादेव कुमुदानि राजन्ते। तत् यदि बोधिसत्त्वः परिवारबलं587लभेत तदा सत्त्वशतसहस्राणि अमृते निवेशयेत्। येऽपि पूर्व्वतना बोधिसत्त्वा आसन् सर्व्वेऽपि ते भार्य्या
सुतयुता बभूवुः, न च ते रागयुक्ताः न वा समाधिसुखेभ्यो भ्रष्टाः। न नूनं प्राकृता ममानुरूपा बधूःस्यात्। या खलु ईर्ष्यादिदोषविवर्ज्जिता सदा सत्यवचना, अभिजात्यसम्पन्ना, गाथालेखने निपुणा, मम चित्ताभिराधने अप्रमत्ता भवेत् तामहं वरिष्ये। इत्थं विचिन्त्य लिपिं लिलेख।
या रूपयौवनवरा न च रूपमत्ता माता स्वसेव ममतां कुरुते ऽनुरक्ता।
त्यागेरता श्रममब्राह्मणमानशीला588
तां तादृशीं ममबधूं वरयस्व तात॥
स्वप्नान्तरेऽपि पुरुषे च परे न रक्ता तुष्टा स्वकेन पतिना चिरमप्रमत्ता।
गर्व्वाभिमानरहिताऽचपला सलज्जा भिक्षाप्रलोभविगता589स्वधनेन तुष्टा॥
कायेन वाक्यमनसा चिरशुद्धभावा590
शास्त्रे विधानकुशला न च मानमूढ़ा591
स्वश्रुजने च विनताह्यनुजीविरक्ता एतादृशीं नरपते स्वबधूं वृणीष्व॥
अथ खलु राजा शुद्धोदन इमां लिपिं वाचयित्वा पुरोहितमामन्त्रयते स्म। गच्छ त्वं महाब्राह्मण592कपिलवस्तुनि महानगरे सर्व्वगृहाणि अनुपविश्य कन्यां व्यवलोकय। यस्या एते गुणाः विद्यन्ते क्षत्रियकन्यायाः वा ब्राह्मणकन्यायाः वा वैश्यकन्यायाः वा शूद्रकन्यायाः वा, तां कन्यामस्माकं प्रतिवेदय। नहि कुमारः कुलार्थी किन्तु गुणार्थी एव। ततः पुरोहितस्तां लिपिं गृहीत्वा कपिलवस्तुनि महानगरे गृहाद् गृहमवलोकयन् कन्यामन्विष्यति स्म। एवंगुणयुक्तामपश्यन् आनुपूर्व्वेण593विचरन् दण्डपाणीःशाक्यस्य निवेशने प्रविवेश, ददर्श च कन्यां दर्शनीयां नातिदीर्घांनातिह्रस्वांनातिस्थूलां नातिकृशांनातिगौरींनातिकृष्णां प्रथमयौवनावस्थितां स्त्रीरत्नमिव विराजमानां निरुपमाम्।
अथ सा दारिका पुरोहितस्य चरणौ गृहीत्वा
एवमाह, केन ते महाब्राह्मण! कार्य्यम्? तत् श्रुत्वा स तस्याः तं लेखमुपनिनाय। सा च लेखं वाचयित्वा स्मितं कृत्वा तं पुरोहितं गाथया प्रत्यभाषत।
सो594मे पतिर्भवतु सौम्य! सुचारुरूपः
मा हीनप्राकृतजनेन595
भवेन्निवासः।
ततः स पुरोहितः राजानमुपसंक्रम्य आह, दृष्टा मया देव! कन्या या कुमारस्यानुरूपा स्यात्। तच्छ्रुत्वा शुद्धोदनस्यैतदभूत्—दुरासदः खलु कुमारः। तदहमशोकभाण्डानि596कारयेयं यानि कुमारः सर्व्वदारिकाभ्यः स्वयमनुप्रयच्छेत्। तत्र यस्यां दारिकायां कुमारस्य चक्षुरभिनिवेक्ष्यति597तामहं तस्य वरयिष्यामीति।
अथ खलु राजा अशोकभाण्डानि कारयति स्म सुवर्णमयानि रौप्यमयानि वैदूर्य्यमयानि नानारत्नमयानि। ततश्च कपिलवस्तुनि महानगरे घण्टाघोषणां कारयामास— सप्तमे दिवसे कुमारो दर्शनं दास्यति, अशोकभाण्डानि च दारिकाभ्यो विश्राणयिष्यति। तत्र सर्व्वदारिकाभिः संस्थागारे598सन्निपतितव्यमिति599।
अथ सप्तमे दिवसे सम्प्राप्ते बोधिसत्त्वः संस्थागारमुपसंक्रम्य भद्रासने न्यषौदत्। राजाऽपि तत्र पुरुषानदृश्यान् स्थापयति स्म। समनन्तरञ्च यावत्यः कपिलवस्तुनि दारिकास्ताः सर्व्वाः तत् संस्थागारम् उपसंक्रामन्ति स्म बोधिसत्त्वं द्रष्टुम् अशोकभाण्डानि ग्रहीतुञ्च। बोधिसत्त्वश्च यथागताभ्यस्ताभ्यः दारिकाभ्यः अशोकभाण्डानि प्रयच्छति स्म। ताश्च अशक्नुवत्यः बोधिसत्त्वस्य श्रियं तेजश्च सोढुंअशोकभाण्डानि गृहीत्वा लघु लघु निष्क्रामन्ति स्म। अथ दण्डपाणैः शाक्यस्य दुहिता गोपा नाम दासीगणपरिवृता संस्थागारं प्रविश्य एक स्ते स्थिता बोधिसत्त्वमनिमेषाभ्यां नयनाभ्यां प्रेक्षमाणा। यदा
खलु बोधिसत्त्वेन सर्व्वाण्येवाशोकभाण्डानि दत्तानि, तदा सा तमुपसङ्क्रम्य प्रहसितवदना एवमभाषत, कुमार ! किन्ते मयापकृतं यत् त्वं मां विमानयसि। स आह, नाहं त्वां विमानयामि, त्वं पुनः पश्चादागतासि। इत्युक्ता तस्यै तदनेकशतमूल्यमङ्गुरीयकं निर्म्मोच्यप्रादात्। सा चाह, कुमारेदमहं तव सकाशादर्हामि600। स आह इमानि मदीयाभरणान्यपि गृह्यन्ताम्। सा आह, न वयं कुमारंब्यलङ्करिष्यामः601। इत्युक्ता सा कन्या निरगात्।
ततस्ते गुह्यपुरुषाः राजानमुपसङ्क्रम्य इमं वृत्तान्तं निवेदयामासुः। तच्छ्रुत्वा स दण्डपाणेसकाशंपुरोहितं दौत्येन प्रेषयामास सन्दिदेश च, दुहिता ते मम कुमाराय प्रदीयतामिति। दण्डपाणिरिदमुत्तरं प्रेषयामास, आर्य्य! कुमारो गृहे सुखं
संवृद्धः602। अस्माकञ्चायं कुलधर्म्मःशिल्पज्ञस्य603कन्या दातव्या नाशिल्पज्ञस्येति। तत् श्रुत्वा बोधिसत्त्वः राजानमुपसङ्क्रम्य उवाच देव! मम शिल्पनैपुण्यं परीक्ष्यतामिति। अथ राजा शुद्धोदनः प्रहसितवदनः तमेवमभाषत, पुत्रक! शक्ष्यसिकिं शिल्पमुपदर्शयितुम्? कुमार आह, वाढ़ं शक्ष्यामिदेव! तेन हि सन्निपात्यन्तां सर्व्वशिल्पज्ञाः, येषां पुरतः स्वक्तंशिल्पकौशलम् उपदर्शयिष्यामि। ततो राजा कपिलवस्तुनि महानगरे घण्टाघोषणां कारयति स्म, सप्तमे दिवसे कुमारः स्वं शिल्पमुपदर्शयिष्यति, तत् सर्व्वशिल्पज्ञैःसन्निपतितव्यमिति।
तत्र सप्तमे दिवसे पञ्चमात्राणि शाक्यकुमारशतानि रङ्गभूमौ समेतानि बभूवुः। दण्डपाणेश्चशाक्यस्य दुहिता तत्रागत्य जयपताकां स्थापितवती, पणञ्चकृतवती, यो वात्र असिधनुर्युद्धादिशिल्पकला-
पेषु जेष्यति तस्यैषा पताकेति। अत्रान्तरे सर्व्वेषां पुरतो देवदत्तो नाम कुमारः सदर्पमाजगाम, ददर्श च श्वेतं हस्तिनमेकं महाप्रमाणं बोधिसत्त्वस्यार्थे प्रवेश्यमानम्। ततः स देवदत्तः ईर्ष्यया च शाक्यबलमदेन च मत्तः तं हस्तिनं वामेन पाणिना शुण्डायां गृहीत्वा दक्षिणेन पाणिना चपेटया एकप्रहारेणैव जघान। तदनन्तरं सुन्दरनन्दः कुमारोऽभिनिष्क्रामति स्म। स तं हस्तिनं लाङ्गुलेन गृहीत्वापसारयामास। ततः बोधिसत्त्वः रथाधिरूढोऽभिनिश्चक्राम। महाकायोऽयं सत्त्वः क्लिन्नः604सर्व्वनगरं दौर्गन्धेन उद्वेजयिष्यतीति उक्त्वा, रथस्यएव एकपादं भूमौ प्रसार्य्यपादाङ्गुष्ठेन तं हस्तिनं लाङ्गूले गृहीत्वा सप्तप्राकारान् सप्त च परिखा अतिक्रम्य वहिर्नगरात् क्रोशमात्रेचिक्षेप च। यत्र च प्रदेशे स हस्तीपतितः तत्र महत् विलं संवृत्तं; यत् साम्प्रतं हस्तिगर्त्त इत्यभिधीयते। ततः सर्व्वे जयध्वनिमशनैश्चक्रुः चेलञ्च विचिक्षिपुः605।
ततः लिपिपरीक्षा प्रारब्धा। विश्वामित्रश्चदारकाचार्य्यःसाक्षीस्थापितः एवमादिष्टोऽभूत्। स त्वं व्यवलोकय कतमोऽत्र पञ्चमात्रेषु शाक्यकुमारशतेषु लिपिज्ञाने विशिष्यते इति। अथ बोधिसत्त्वः गणनादिषु यं यं प्रश्नं करोति स्म न कोऽपि शाक्यकुमारेषु तदुत्तरं प्रदातुमशक्नोत्। ततः बोधिसत्त्वः आह उद्दिशत606यूयमहं पूरयामि। तत् श्रुत्वा द्वावपि त्रयोऽपि पञ्चापि दशापि शाक्यकुमारा युगपदुद्दिशन्ति स्म, बोधिसत्त्वश्चासम्मूढ़ो607मीमांसते। ततो मध्यस्थः आश्चर्य्यंप्राप्त आह—
नेदृशं बुद्धिचातुर्य्यं दृष्टपूर्वं मया क्वचित्।
ततः प्रदर्शिते सालम्भे608धनुर्व्विद्यालक्ष्यवेधनं अक्षक्रीड़ा सूचीकर्म्मवीणावादनं वाद्यनृत्यं गीतं नाट्यं चित्रं ऐन्द्रजालिक स्वप्नाध्ययनं609शकुनिमृगनिरुतं स्त्रीलक्षणं पुरुषलक्षणं अश्वलक्षणं गज-
लक्षणं गोलक्षणं पुराणम् इतिहासः वेदः व्याकरणं काव्यं ग्रन्थरचनं निरुक्तं610शिक्षा611छन्दः यज्ञकल्पः612ज्योतिषं साङ्ख्यंयोगः613वैशेषिकम् अर्थविद्या इत्येवमाद्यासु सर्व्वकलासुबोधिसत्त्व एव सम्यक् विशिष्यते स्म।
अथ पुनस्तेन समयेन दण्डपाणिः शाक्यः स्वां दुहितरं गोपां बोधिसत्त्वाय प्रादात्! राजा शुद्धोदनःसुमनीकृतः श्लोकमिमं पपाठ।
यथा च पुत्रो मम भूषितोगुणैस्तथा च कन्या स्वगुणैःसुशोभते।
विशुद्धसत्त्वौतदुभौ समागतौ समेति सर्पिश्चरुणा यथा मखे ॥
ततोऽन्तः पुरमध्यगतेन बोधिसत्त्वेन गोपया सह कियच्चिरम् सुखमुषितम्। अथ गच्छति काले एकदा रात्रौ प्रशान्तायां बोधिसत्त्वः स्वप्नेददर्श, क्रीदेवः614नाम कश्चिद्देवपुत्रः तं सम्बोध्य गाथाभिरिदमभाषत।
अतिपतति यौवनमिदं गिरिनदीवसुचञ्चलप्रबलवेगा।
गतयौबनस्य भवतो निष्क्रान्तिमतिर्न615जातु शोभते हि ॥
ये जनाः कामदासा गृहधनपुत्रदारपरिवृताः।
ते त्वया शिक्षामाणानिष्क्रान्तिमतिं सुखं कुर्य्युः616॥
तत्साधुरूप प्रथममेव वरयौवनेऽभिनिष्क्रम्य।
उत्तारय प्रतिज्ञां कुरुष्व कार्य्यंसुरगणानाञ्च617॥
तस्मिन्नेव समये राजा शुद्धोदनः स्वप्नान्तरगतोऽद्राक्षीत् बोधिसत्त्वंरात्रौ प्रशान्तायां देवगणपरिवृतमभिनिष्क्रम्य प्रव्रजितं कषायवस्त्रावृतम्। स प्रतिबुद्धस्त्वरितं कञ्चुकिनं परिपृच्छति स्मअस्ति मे कुमारः अन्तःपुरे? स आह, अस्ति देव! तदा प्रभृति शुद्धोदनस्यान्तःपुरे शोकशल्यः सर्व्वेषां हृदयमनुप्रविष्टः शङ्काचैषा सञ्जाता, अभिनिष्क्रमिष्यतिअवश्यमेव कुमारोऽयम् इमानि च तस्य पूर्व्वनिमित्तानि618दृश्यन्ते इति।
एकदा तु रथवरमारुह्य पूर्वेण नगरद्वारेण उठांजभूमिमभिनिष्क्रामता बोधिसत्वेन मार्गे जराजीर्णः धमनीसन्ततगात्रः619गलितदन्तः बलीनिचितकायः पलितकेशः कुब्जआतुरः खुरखुरावसक्तकण्ठः620दण्डमवलम्बमानः पुरतो ददृशे ऊचे च।
धिक् सारथे ह्यबुधवालजनस्य बुद्धिं या यौवनेरितमदेन जरां न पश्येत्।
आवर्त्तयस्व च रथं न खलु प्रतिष्ठे621किं मे विलासरतिभिर्जरयाश्रितस्व622
इत्युक्त्वा स प्रतिनिवर्त्त्ययथागतं गृहं प्रतिययौ।
अथ खल्वपरेण समयेन बोधिसत्त्वः उद्यानभूमिं द्रष्टुकामः दक्षिणेन नगरद्वारेण निर्गच्छन् ददर्श
मार्गे पुरुषं व्याधिस्पृष्टं दुर्बलकायं स्वके मूत्रपुरौषे निमग्नमशरणं कृच्छ्रेणोच्छसन्तं, दृष्ट्वा च सारथिमवोचत्।
आरोग्यमत्रभवति स्वपनं ह्यलीकं व्याधेर्भयञ्च सततं तपति प्रभूतम्।
कोनाम विज्ञपुरुषः प्रविलोक्य दुःखं कुय्याद्रतिं मुचिरसुस्थमना मनाक् च623
ततः बोधिसत्वः पुनरपि प्रतिनिवृत्तः।
अथान्यदा पश्चिमेन नगरद्वारेणाभिनिष्क्रामन् सोऽद्राक्षीत् पुरुषं मृतं मार्गे समारोपितं चेलवितानीकृतं624परिवृतं स्वजनैः परिदेवमानैरुत्क्रोशद्भिरुरांसि ताड़यद्भिः। दृष्ट्वा च इदमुवाच।
धिग्यौवनेन जरया विरसीकृतेन स्वास्थ्येन धिक् विविधरोगपराहतेन।
धिग्जीवितेन चपलाद्युतिचञ्चलेन625धिक् पण्डितस्य पुरुषस्य रतिप्रसङ्गैः626
इत्युक्त्वास प्रतिनिवृत्त्य पुनरपि पुरं प्राविशत्। अथ खल्वपरेण समयेन बोधिसत्त्वः उत्तरेण नगरद्वारेण निश्चक्राम, ददर्श च मार्गे भिक्षुमेकं शान्तं संयतं ब्रह्मचारिणम्। दृष्ट्वा च स इदमवोचत्।
साधु सुभाषितमिदं मम रोचते च627
प्रव्रजनं बुधगणैः सततं प्रशस्तम्।
हितमात्मनश्च परसत्त्वहितञ्चयत्र।
सुखणीवतं सुमधुरं ह्यमृतं फलञ्च628॥
एवमनुचिन्त्य रथवरं प्रतिनिवर्त्त्यपुनरपि पुरं प्राविशत्, इदानीं स सर्व्वविषयनिषेवनमुज्भित्वा समाधिनिष्ठो बभूव। शुद्धोदनश्च कुमारस्य ईदृशं दशान्तरमवलोक्य तस्य परिरक्षणार्थं प्राकारान् निर्म्मापयतिस्म, परिखाः खानयति स्म,द्वाराणि सुदृढ़ानि करायति स्म सर्व्वत्र रक्षकान् स्थापयति स्म, अन्तःपुरे च आज्ञां ददौ मास्मभूत् कदाचित्
सङ्गीतिविच्छेदः क्रीड़ाविलासश्च629 निरन्तरं प्रवर्त्ततां कुमारश्चतथा निबध्यतां630 यथानुरक्तचित्तो न निर्गच्छेत् प्रव्रज्यायै। तदानींकपिलवस्तुनि महानगरे सर्व्वं विषादमग्नमिवालक्ष्यत।
तथाहि—
हंसक्रौञ्चमयूरहारितशुक्रांमुञ्चन्ति दीनंरुतम्
लीलापुष्करिणीषु पद्मकुमुदान्युद्यन्ति शुष्यन्ति631 च।
वृक्षाः शुष्कपलाशपुष्परहिताः पुष्पन्ति भूयो न च
वीणःवल्लकिवंशतन्त्रिनिचयाश्चिन्दन्त्यकस्मात्तदा॥
नोनृत्यं न च गायनेन632अनट्, गायन’ ; तस्य भावः गायनं भावे णः। रमिते - क्रीड़ायां भावे क्तः।") रमिते भूयो मनः कस्यचित्।
सर्वे शाक्यगणा विषणमनसो रक्षन्ति633 रात्रिन्दिवम्॥
राजापि प्रणतः634 सदीननयनः शून्यान्तरो ध्यायति।
हा धिक् शाक्यकुलस्य ऋडिरमिता यातीयमस्तं ध्रुवम्॥
अथ खलु निशीथसमये गोपा स्वप्ने इदमपश्यत्
यत् सर्व्वेयं पृथिवीसशैलसागरा प्रकम्पिताभूत्, वृक्षाः समूलमुन्मुलिताः प्रचण्डेन मारुतेन समन्तात् विक्षिप्ता आसन्, चन्द्रसूर्य्यौभूमिनिपतितौ हीनप्रभया पुष्फुरतुः, उत्पातिका उल्का अशनैःपेतुः, समग्रं नगरं घोरतमसाभिभूतञ्च संवृत्तम्।
दृष्ट्वैतत् प्रतिबुध्य घूर्णनयना635स्वं स्वामिनं साब्रवीत्।
भान्ता नाथ मतिर्ममाशुभभिया शोकार्द्दितं मे मनः।
श्रुत्वासौ कलविङ्कदुन्दुभिरुतः636प्रेमार्द्रवाचा चिरम्॥
गोपामालपते637भव प्रमुदिता पापं638 न ते विद्यते।
विन्दानन्दं मा च खेदं भजस्वशङ्कां त्यक्त्त्वासाधयास्मत्प्रतीतिम्639
पुण्येनेव स्वप्न ईदृक्चकास्ति गोपे सत्यं शर्म्मदं ते निमित्तम्640 (५)॥
अथ खलु बोधिसत्त्वस्य एतदभूत्—अयुक्तमेतत् मम स्यादकृतज्ञता च यद्यहमननुज्ञातः पित्रा निष्क्रामेयम्। इति विचिन्त्य स रात्रौ प्रशान्तायांस्वभवनादवतीर्य्यराज्ञः प्रासादतलं प्राविशत्। गत्वा पुरतस्तस्य सप्रश्रयमिदमवोचत्। मा कुरु विघ्नं देव ! परिहर खेदं, अयं मे निष्क्रमणक्षमः समयः। हन्त नृपते क्षमस्वमाम्। श्रुत्वेदं नृपतिरश्रुपूर्णनयनो बभाषे निष्क्रमणेनालं मा मां जहीहि कं पुनर्वरं याचसे वद सर्व्वं दास्ये। अनुगृहाण राजकुलं माञ्च इदञ्च राष्ट्रम् अथ प्रियंवदो बोधिसत्त्व आह इच्छामि चतुरो वरान् तस्मैदेहि, यदि दातुं शक्नोषि, तदा मां गृहे सदा द्रक्ष्यसि, नाहं निष्क्रमिष्यामि। इच्छामि देव ! जरा मां नाक्रामेत्, यौवनञ्च चिराय तिष्ठेत्; इच्छामि तात ! आरोग्यमविच्छिन्न लभेय व्याधिबाधां विहाय; इच्छामि सुखसन्ततमायुः मृत्युभयेन शून्यं; इच्छामि विपुलां सम्पदं यत्र न भवेद्विपत्तिः। तदाकर्ण्य परमदुःखार्त्तः राजा उवाच अयुक्तं याचसे कुमार ! नाहं शक्तोऽस्मि परित्रातुंजराव्याधिमृत्युतः विपत्तितश्च। अथ कुमार आह, यदीदानींचतुरो वरान् दातु-
मशक्तोऽसि, हन्त नृपते अपरमेकं वरं मह्यं देहि येन गृहान्निष्क्रामतोमे परिपन्थीन भवेरन्वेषणञ्च न कारयेः। श्रुत्वैवं वचनं नरपुङ्गवस्य राजा शुद्धोदनः तृष्णां तनूकृत्य कृच्छ्रेण पुत्रस्नेहं छेत्तुं यतते स्म; उवाच च तव प्रमोक्षोजगतो हितकरः मया अनुमोदनीयश्च; पूर्य्यतां यस्तवाभिप्रायः, क्रियताञ्च यत् तवाभिमतमिति।
अथ खलु शाक्याः वृत्तान्तमिमं निशम्य राज्ञा सह मन्त्रयन्ते स्म। पूर्व्वदक्षिणपश्चिमोत्तरद्वारेषु शतसहस्रशाक्यकुमारा धृतास्त्राःप्रभूतबलोपेताः स्थापिताश्चरन्ति स्म। राजा शुद्धोदनश्चकुमारशतानि सर्व्वेषु गृहद्वारेषु हयेषु गजेषु च समारोप्य जागर्त्ति स्म। महाप्रजावतीच गौतमी चेटीवर्गमामन्त्रयते स्म। द्वारेद्वारे प्रदीपान् विमलानुपनयत ध्वजाग्रेषु मणिरत्नानि विमलानि स्थापयत आलम्बयत च हारान् मणिमयान् येनास्मिन् अन्तःपुरे सर्व्वाण्यपि स्थानानि आलोकमयानि भवेयुरिति।
अथ खलुबोधिसत्त्वः सर्व्वं नगरजनं प्रसुप्तं विदित्वा अर्द्धरात्रसमयं चोपस्थितं ज्ञात्वा पुष्यञ्च
नक्षत्राविपतिना युक्तमवलोक्य साम्प्रतं निष्क्रमणकाल इति निश्चित्य छन्दकं सारथिवमामन्त्रयते स्म। छन्दक! मा मामिदानींखेदय, प्रयच्छ मे हयवरं कण्टकं, मा च विलम्बिष्ठाः। ततः स शशिपूर्णमण्डलनिभं तमखराजमारुह्य शाक्यान् अतिक्रम्य, अतिक्रम्य च मल्लान् रक्षकान् महानगरात् निरगात्। वैनतेयनिर्गमे षट्सु योजनेषुतस्य रात्रिः प्रभाताभूत्। अथ स छन्दमामन्त्र्यएतदवोचत्, गच्छ त्वं छन्दक! इमानि आभरणानि कण्ठकञ्चगृहीत्वा निवर्त्तस्व। यत्र प्रदेशे बोधिसत्त्वः छन्दकं विससर्ज्जतत्र चैत्यं641स्थापितमभूत्। अद्यापि तच्चैत्यं छन्दकनिवर्त्तनमितिज्ञायते642।
ततः अन्तःपुरिकाभिः कुमारमपश्यन्तीभिः ग्रैष्मिकवार्षिकहैमन्तिकेषु प्रासादेषु643प्रतिगृहं
प्रत्यासनञ्च644मृगयमाणाभिः यदासौ न ददृशे, तदैकीभूताभिः कुररीभिरिव उत्कश्यते स्म तञ्चशब्दं श्रुत्वा, राजा शाक्यानामन्त्रयते स्म। अत्रान्तरे महाप्रजावती गोतमी परिदेवमाना महीतले विलुठन्तीशुद्धोदनसेवमाह, क्षिप्रं मां महाराज ! पुत्रेण सङ्गिनों कुरुष्वेति।
ततोराजा चतुर्द्दिक्षुअस्वारोहदूतान् प्रेषयामास, आदिदेश च, गच्छत यावत् कुमारः न दृश्यते, तावत् मा निवर्त्तध्वम्। ते खलु बहुदूरमन्विष्यन्तः कुत्रापि कञ्चिदपि कुमारोदन्तमप्राप्य नैराश्यात् सुदीनमनसः निवृत्ता बभूवः। छन्दकस्तु भयशोकविकलः कण्ठक्तमाभरणानि च आदाय शनैः शनैरन्तःपुरं प्रविवेश \।
यदा तु गोपा विद्ध्वाशयनं बोधिसत्त्वशून्यं ददर्श, तदा उत्कटमुत्कशत्रुन्मुच्य उन्मत्तेव स्खलितकवरोनरपतेरगारमभ्यधावत् सगद्गदमुवाच च, वञ्चिताः स्म देव! पलायितः बोधिसत्त्व इति।
गोपा सुदीना धरणीतले निपत्य
केशान् लुलुञ्चाभरणचयं बभञ्च।
अङ्गानि सन्ताड्यसकरुणं रुरोद
हा नाथ ! कुवासि निजगृहं विहाय॥
यातेऽधुना भवति मम मन्दमत्याः सर्वप्रियेण भवति चिरं वियोमः।
हा धन्य पुण्य भुवन-मनोज्ञरूप क्व त्वं गतोऽसि मम हृदयं गृहीत्वा॥
न पा645नंपिवामि न वसामि मेहे
चरिष्यामि
कृछ्वमनिशं646यतात्मा।
धरिष्यामि चीत्ररजटाः व्रताय
न पश्यामि यावदिह बोधिसत्त्वम्॥
अत्रान्तरे सारथिरशुभं विमृष्यन्647
अन्तःपुरे धीरनिभृतभाजताम्।
दृष्ट्वा तु गोपा कुलिशहता लतेव भूमौ पपात लुठितशरीरयष्टि648ः
॥
<MISSING_FIG href="../books_images/U-IMG-1722077129Screenshot2023-11-07193418.png"/>
महाभारतम्।
बकरूपीधर्म्मोपाख्यानम्।
ततो युधिष्ठिरो राजा नकुलं वाक्यमब्रवीत्।
आरुह्य वृक्षं माद्रेय ! निरीक्षस्वदिशो दश॥
पाणीयमन्तिके पश्य वृक्षांश्चाप्युदकाश्रितान्649।
एते हि भ्रातरः श्रान्तास्तव तात650 ! पिपासिताः॥
नकुलस्तु तथेत्युक्त्वाशीघ्रमारुह्य पादपम्।
अब्रवीद्भ्रातरं ज्येष्ठमभिवीक्षासमन्ततः॥
पश्यामि बहुलान्राजन् ! वृक्षानुदकसंश्रयान्।
सारसानाञ्च निर्हादमत्रोदकमसंशयम्॥
ततोऽब्रवीत् सत्यधृतिः651कुन्तीपुत्रो युधिष्ठिरः।
गच्छ सौम्य ! ततः शीघ्रं तूणैःपानीयमानय॥
नकुलस्तु तथेत्युक्त्वा भ्रातुर्ज्येष्ठस्य शासनात्।
प्राद्रवद् यत्र पानीयं शीघ्रञ्चैवान्वपद्यत652 ॥
सदृष्ट्वा विमलं तोयं सारसैः परिवारितम्।
पातुकामस्ततो वाच-मन्तरीक्षात् प्रशुश्रुवे653 ॥
मा तात ! साहसं कार्षीर्म्मम पूर्वपरिग्रहः654।
प्रश्नानुक्तातु माद्रेय ! ततः पिव हरस्वच॥
अनादृत्य तु तद्वाक्यं नकुलः सुपिपासितः।
अपिवच्छीतलं तोयं पीत्वा च निपपात ह॥
सहदेवस्ततो जिष्णुः भीमसेनः क्रमेण च।
सरसीमेत्य वाचं तां हित्वा पीत्वा पपात ह॥
चिरायमाणाननुजान् दृष्ट्वा राजा समाकुलः।
समुत्थाय महाबाहुर्दह्यमानेन चेतसा॥
व्यपेत जननिर्घोषं प्रविवेश महावनम्।
सगच्छन् कानने तस्मिन् हिमजालपरिष्कृतम्655॥
ददर्श तत्सरः श्रीमान् विश्वकर्म्मकृतं यथा॥
स ददर्श हतान् भ्रातॄन् लोकपालानिव च्युतान्।
युगान्ते समनुप्राप्तेशक्रप्रतिमगौरवान्॥
विनिकीर्णं धनुर्व्वाणंदृष्ट्वा निहतमर्ज्जुनम्।
भीमसेनं यमौ चैव निर्व्विचेष्टान् मतायुषः॥
दीर्घमुष्णं विनिश्वस्य शोकवाष्पपरिप्लुतः।
तान् दृष्ट्वा पतितान् भ्रातॄन् सर्व्वांश्चिन्तासमन्वितः।
धर्म्मपुत्रो महाबाहुर्व्विललाप सुविस्तरम्॥
ननु त्वया महाबाहो ! प्रतिज्ञातं वृकोदर।
दुर्योधनस्य भेत्स्यामि गदया सक्थिनीरणे॥
व्यर्थं तदद्य मे सर्व्वं त्वयि भीम ! निपातिते।
महात्मनि महाबाहौ कुरूणां कीर्त्तिबर्द्धने।
मनुष्यसम्भवा वाचो विधर्म्मिस्यः656प्रतिश्रुताः।
भवतां दिव्यवाचस्तु ता657
भवन्ति कथं मृषा॥
देवाश्चापि यदाऽवोचन् सूतके त्वां धनञ्जय।
सहस्राक्षादनवरः कुन्ति ! पुत्रस्तदेति वै॥
उत्तरे पारिपात्रे च658
जगुर्भूतानि सर्व्वशः।
विप्रनष्टां श्रियञ्चैषामाहर्त्ता पुनरञ्जसा659।")॥
नाऽस्य जेता रणे कश्चिदजेतां नैष कस्यचित्।
सोऽयं मृत्युवशं यातः कथं जिष्णुर्म्महाबलः॥
अयं ममाशां संहत्य शेते भूमौ धनञ्जयः।
आश्रित्य यं वयं नाथं दुःखान्येतानि सेहिम॥
रणे प्रमत्तौ वीरौ च सदा शत्रुनिवर्हणौ।
कथं रिपुवशं यातौ कुन्तीपुत्रौ महाबलौ॥
अश्मसारमयं नूनं हृदयं मम दुर्हृदः।
यमौ यदेतौ दृष्ट्वाऽद्य पतितौ नाऽवदीर्यते॥
शास्त्रज्ञा देशकालज्ञास्तपोयुक्ताः क्रियान्विताः।
अकृत्वा सदृशं कर्म्म कि शेध्वं पुरुषर्षभाः॥
अविक्षतशरीराश्चाप्यप्रमृष्टशरासनाः660।
असंज्ञाभुवि सङ्गम्य661 कि शेध्वमपराजिताः॥
इत्थं शोशुच्यमानस्तु धर्म्मत्मा स नरेश्वरः।
शोकसागरमध्यस्थो दध्यौ कारणमाकुलः॥
इतिकर्तव्यताञ्चेति देशकालविभागवित्।
नाभिपेदे महाबाहुश्चिन्तमानो महामतिः॥
बुद्ध्या विचिन्तयामास वीराः केन निपातिताः।
नैषां शस्त्रप्रहारोऽस्ति पदं662 नेहास्ति कस्यचित्।
भूतं महदिदं मन्ये भ्रातरो येन मे हताः॥
एकाग्रं चिन्तयिष्यामि पीत्वा वेत्स्यामि वा जलम्।
स्यात्तु663दुर्य्योधनेनेदमुपांशु विहितं कृतम्॥
गान्धारराजचरितं664सततं जिह्मबुद्धिना।
यस्य कार्य्यमकार्य्यं वा सममेव भवत्युत ।
कस्तस्य विश्वसेद्धीरो दुष्कृतेरकृतात्मनः॥
अथवा पुरुषैर्गूढै़ःप्रयोगोऽयं665
दुरात्मनः।
भवेदिति महाबुद्धिर्बहुधा तदचिन्तयत्॥
तस्यासीन्न विषेणेदमुदकं दूषितं यतः।
मृतानामपि चैतेषां विकृतं नैव जायते666 ।
मुखवर्णाः प्रसन्नामे भ्रातॄणामित्यचिन्तयत्॥
एकैकशश्चौघबलानिमान्667पुरुषसत्तमान्।
कोऽन्यः प्रतिसमाक्रामेत् कालान्तकयमादृते॥
एतेन व्यवसायेन तत्तोयं व्यवगाढ़वान्।
गाहमानश्च तत्तोयमन्तरीक्षात् स शुश्रुवे॥
अहं वकः शैवलमत्स्यभक्षी
नीता मया प्रेतवशं तवाऽनुजाः।
त्वं पञ्चमो भविता राजपुत्र !
नचेत् प्रश्नान् पृच्छतो व्याकरोषि॥
युधिष्ठिर उवाच।
रुद्राणां वा वसूनां वा मरुतां वा प्रधानभाक्668।
पृच्छामि को भवान् देवो नैतच्छकुनिना कृतम्॥
हिमवान् पारिपात्रश्च बिन्ध्योमलय एव च।
चत्वारः पर्व्वताः केन पातिता भूरितेजसः॥
यान्न देवा न गन्धर्व्वा नासुराश्च न राक्षसाः।
विषहेरन् महायुद्धे न्यबधीत् तान् कथं भवान्॥
न ते जानामि यत्कार्य्यंनाभिजानामि काङ्क्षितम्।
कौतूहलं महज्जातं साध्वसञ्चागतं मम॥
येनाऽस्म्युद्विग्नहृदयः समुत्पन्नशिरोज्वरः।
पृच्छामि भगवंस्तस्मात् को भवानिह तिष्ठति॥
यक्षउवाच।
यक्षोऽहमस्मि भद्रं ते नास्मि पक्षी जलेचरः।
मयैते निहताः सर्व्वे भ्रातरस्ते महौजसः॥
ततस्तामशिवां श्रुत्वा वाचं स परुषाक्षराम्।
यक्षस्य ब्रुवतो राजन्नुपक्रम्य669तदा स्थितः॥
विरूपाक्षं महाकायं यक्षं तालसमुच्छ्रयम्670।
ज्वलनार्कप्रतीकाशमधृष्यं पर्व्वतोपमम्॥
वृक्षमाश्रित्य तिष्ठन्तं ददर्श भरतर्षभः।
मेघगम्भीरनादेन तर्ज्जयन्तं महास्वनम्॥
इमे ते भ्रातरो राजन् वार्य्यमाणा मयाऽसकृत्।
बलात्तोयं जिहीर्षन्तस्ततो वै मृदिता मया॥
न पेयमुदकं राजन् ! प्राणानिह परीप्सता।
पार्थ! मा साहसं कार्षोर्म्मया पूर्व्वपरिग्रहः।
प्रश्नानुक्त्त्वातु कौन्तेय ! ततः पिव हरस्वच॥
युधिष्ठिर उवाच।
न चाहं कामये यक्ष ! तव पूर्व्वपरिग्रहम्।
कामं नैतत्671प्रशंसन्ति सन्तो हि पुरुषाः सदा॥
यक्षउवाच।
का चवार्त्ता किमाश्चर्य्यंकः पन्थाः कश्च मोदते।
इति मे चतुरः प्रश्नान् कथयित्वा जलं पिव॥
युधिष्ठिर उवाच।
मासत्तुदर्व्वीपरिवर्त्तनेन672
सूर्य्याग्निना रात्रिदिनेन्धनेन।
अस्मिन्महामोहमये कटाहे
भूतानि कालः पचतीति वार्त्ता
अहन्यहनि भूतानि गच्छन्ति यममन्दिरम्।
शेषाः स्थिरत्त्वमिच्छन्ति किमाश्चर्य्यमतः परम्॥
वेदा विभिन्नाः स्मृतयो विभिन्ना
नासौ मुनिर्य्यस्य मतं न भिन्नम्।
धर्म्मस्य तत्त्वं निहितं गुहायां673
महाजनो येन गतः स पन्थाः॥
दिवसस्याष्टमे भागे शाकं पचति यो नरः।
अनृणी674चाप्रवासीच स वारिचर! मोदते॥
यक्ष उवाच।
प्रीतोऽस्मि त्वयि राजेन्द्र ! प्रश्नानां पूरणेन वै।
तस्मात्त्वमेकं भातॄणां यमिच्छसि सजीवतु॥
युधिष्ठिर उवाच।
श्यामो य एष रक्ताक्षोवृहत्साल इवोत्थितः।
व्यूढोरस्कोमहाबाहुर्नकुलो यक्ष! जीवतु॥
यक्ष उवाच।
प्रियस्ते भीमसेनोऽयमर्ज्जुनो वः परायणम्675।
तत्कस्मान्नकुलं राजन् ! सापत्नं जीवमिच्छसि॥
यस्य नागसहस्रेण दशसंख्येन वै बलम्।
तुल्यं तं भीममुत्सृज्य नकुलं जीवमिच्छसि॥
तथैनं मनुजाः प्राहुर्भीमसेनं प्रियं तव।
अथ केनाऽनुभावेन676सापत्नं677जीवमिच्छसि॥
यस्य बाहुबलं सर्व्वे पाण्डवाः समुपासते।
अर्ज्जुनं तमपाहाय नकुलं जीवमिच्छसि॥
युधिष्ठिर उवाच।
धर्म्मएव हतो हन्ति धर्म्मोरक्षति रक्षितः।
तस्माद्धर्म्मंन त्यजामि मा नो678धर्मो हतोबधीत्679॥
धर्म्मशीलः सदा राजा इति मां मानवा विदुः।
स धर्म्मान्नचलिष्यामि नकुलोयक्ष ! जीवतु॥
कुन्ती चैव तु माद्री च द्वेभार्य्येतु पितुर्मम।
उभे सपुत्रे स्यातां वै इति मे ध्रियते680मतिः॥
यथा कुन्ती तथा माद्री विशेषो नास्ति मे तयोः।
मातृभ्यां681सममिच्छामि नकुलो यक्ष!जीवतु॥
यक्षउवाच।
यस्य तेऽर्थाच्च कामाच्च आनृशंस्यं परं मतम्।
तस्मात्ते भ्रातरः सर्व्वे जीवन्तु भरतर्षभ॥
ततस्ते यक्षवचनादुदतिष्ठन्त पाण्डवाः।
क्षुत्पिपासे च सर्व्वेषां क्षणेन व्यपगच्छताम्॥
युधिष्ठिर उवाच।
सरस्येकेन पादेन तिष्ठन्तमपराजितम्।
पृच्छामि को भवान् देवो न मे यक्षोमतो भवान्॥
वसूनां वा भवानेको रुद्राणामथवा भवान्।
अथवा मरुतां श्रेष्ठो वज्रोवा त्रिदिवेश्वरः॥
यक्ष उवाच।
अहन्ते जनकस्तात ! धर्म्मोऽमृदुपराक्रमः।
स्वांदिदृक्षुरनुप्राप्तो विद्धि मां भरतर्षभ॥
यशः सत्यं दमः शौचमार्ज्जवं क्रीरचापलम्।
दानं तपो ब्रह्मचर्य्यमित्येतास्तनवो मम॥
अहिंसा समता शान्तिस्तपः शौचममत्सरः।
द्वाराण्येतानि मे विद्धि प्रियोह्यसि सदा मम॥
धर्म्मोऽहमस्मि भद्रन्ते जिज्ञासुस्त्वामिहागतः।
आनृशंस्येन तुष्ठोऽस्मि वरं दास्यामि तेऽनघ॥
युधिष्ठिर उवाच।
देवदेवो मया दृष्टो भवान् साक्षात्सनातनः।
यं ददासि वरं तुष्टस्तं ग्रहीष्याम्यहं पितः॥
जयेयं लोभमोहौ च क्रोधञ्चाहं सदा विभो!।
दाने तपसि सत्ये च मनो मे सततं भवेत्॥
धर्म्म उवाच ।
उपपन्नोगुणैरेतैः स्वभावेनाऽसि पाण्डव।
भवान् धर्म्मः पुनश्चैव682यथोक्तं ते भविष्यति।
इत्युक्त्वाऽन्तर्द्दधे धर्म्मो भगवाल्लोकभावनः683॥
<MISSING_FIG href="../books_images/U-IMG-1722054251Screenshot2023-11-07193418.png"/>
रामायणम्।
एतत्तुवचनं श्रुत्वा सीता रामस्य दुःखिता।
गलदश्रुमुखीमन्दमिदं वचनमब्रवीत्॥
ये त्वया कीर्त्तिता दोषा वने वास्तव्यतां प्रति।
गुणानित्येव तान्विद्धि तव स्नेहपुरष्कृतान्॥
त्वया सह च गन्तव्यं मया गुरुजनाज्ञया।
त्वद्वियोगेन मे राम त्यक्तव्यमिह जीवितम्॥
न हि मां त्वत्समीपस्थामपि शक्रोऽपि राघव !
सुराणामीश्वरः शक्तः प्रधर्षयितुमोजसा ॥
शुद्धात्मन् प्रेमभावाद्धिभविष्यामि विकल्मषा।
भर्त्तारमनुगच्छन्तीभर्त्ता हि परदैवतम्॥
प्रेत्यभावे हिकल्याणः684सङ्गमो मे सह त्वया।
इत्यतोऽनुगमिष्यामि त्वाहं कृतविनिश्चया॥
श्रुतिर्हि श्रूयते पुण्या ब्राह्मणानां यशस्विनां।
भर्त्तारं किल या नारी च्छायेवानुगता सदा॥
अनुगच्छति गच्छन्तं तिष्ठन्तं यानुतिष्ठति।
तद्भावभावनिरता685तत्संयोगपरायणा।
तमेव भूयो भर्त्तारं सा प्रेत्याप्यनुगच्छति॥
अनुरक्तां प्रियां भार्य्यां सुव्रतां पतिदेवतां।
न त्वं रोचयसेनेतुं मामितः केन हेतुना॥
भक्तां पतिव्रतां दीनां मां समांसुखदुःखयोः686।
नेतुमर्हसि काकुत्स्थसमानसुखदुःखिनीम्॥
यदि मां दुःखितामेवं वनं नेतुं न चेच्छसि।
विषमग्निं जलं वाहमास्थास्ये मृत्युकारणात्॥
एवं बहुविधं तं सा याचते गमनं प्रति।
नानुमेने महाबाहुस्तां नेतुं विजनं वनं।
सा तमुत्तमसंविग्ना सीता विपुलवक्षसं।
प्रणयाच्चाभिमानाच्च परिचिक्षेप687 राघवं॥
किं हि कृत्वा विषण्णस्त्वकुतो वा भयमस्ति ते।
यत्परित्यक्तुकामस्त्वं मामनन्यपरायणां॥
द्युमत्सेनसुतं वीरं सत्यवन्तमनुव्रताम्688।
सावित्रीमिव मां विद्धि त्वमात्मवशवर्त्तिनीम्॥
न मातुर्न पितुस्तत्र689स्मरिष्यामि न वेश्मनः।
आर्त्तवान्यु पभुञ्जाना690पुष्पाणि च फलानि च॥
न च तत्र ततः691किञ्चिद्रष्टुमर्हसि विप्रियम्।
मत्कृते न च ते शोका न भविष्यामि दुर्भरा॥
यस्त्वया सह सर्गो मे निरयो यस्त्वया विना।
इति जानन् परां प्रीतिं गच्छ राम मया सह॥
इति सा शोकसन्तप्ता विलप्य करुणम्बहु।
चुक्रोश पतिमायस्ता भृशमालिङ्ग्यसस्वरम्॥
तांपरिपूज्य692बाहुभ्यां विसंज्ञामिव दुःखिताम्।
उवाच वचनं रामः परिविश्वासयं693स्तदा॥
न देवि तव दुःखेन स्वर्गमप्यभिरोचये।
न हि मेऽस्ति भयं किञ्चित् स्वयम्भोरिव सर्व्वतः॥
मम सन्ना मतिः सीते नेतुं त्वां दण्डकावनम्।
तथाष्यद्य नयामि त्वामनुयातुं सुनिश्चिताम्॥
आरभस्वचारुशीले वनवासक्षमाः क्रिया।
नेदानीं त्वदृते सीते स्वर्गोऽपि मम रोचते॥
ततः प्रहृष्टा प्रतिपूर्णमानसा
यशस्विनीभर्त्तुरवेक्ष्य भाषितम्।
धनानि रत्नानि च दातुमङ्गना
प्रचक्रमे धर्म्मभृतां694मनस्विनी॥
ततोऽब्रवीन्महातेजा रामो लक्ष्मणमग्रतः।
स्थितं प्राग्गामिनं धीरं याचमानं कृताञ्जलिम्॥
मयाद्यसह सौमित्रेत्वयि गच्छति तद्वनं।
को भजिष्यति कौशल्यां सुमित्रां वा यशस्विनीम्॥
अभिवर्षति कामैर्यः पर्ज्जन्यःपृथिवीमिव।
स विमितृवंशयातो महातेजा महीपतिः॥
सा हि राज्यमिदं प्राप्य नृपस्याश्वपतेः695सुता।
दुःखितानां सपत्नीनां न करिष्यति शोभनम्॥
न स्मरिष्यति कौशल्यां सुमित्राञ्चसुदुःखिताम्।
भरतो राज्यमासाद्य कैकेय्यां पर्य्यवस्थितः696॥
एवमुक्तस्तु रामेण लक्ष्मणः श्लक्ष्णया गिरा।
प्रत्युवाच तदा रामं वाक्यज्ञो वाक्यकोविदम्॥
तवैव तेजसा वीर भरतः पूजयिष्यति।
कौशल्याञ्चसुमित्राञ्चप्रयतो नास्ति संशयः॥
कुरुष्व मामनुचरवैधर्म्म्यंनेह विद्यते।
कृतार्थोऽहं भविष्यामि तव चार्थः प्रकल्प्यते॥
धनुरादाय सगुणं तूष्णयुग्मं ससायकम्।
पुरतस्तेगमिष्यामि पन्थानमनुदर्शयन्॥
आहरिष्यामिते वित्यं मूलानि च फलानि च।
वन्यानि च तथान्यानि स्वाहार्हाहितपखिनाम्॥
भवांस्तुसह वैदेह्या गिरिसानुषु रस्यते।
अहं सर्व्वंकरिष्यामि जाग्रतः स्वपतश्च मे॥
रामस्वनेन वाक्येन सम्मीतः प्रत्युवाच तम्।
व्रजापृच्छस्यसौमित्रे सर्व्वमेव सुहृज्जनम्॥
ततः सीतां समालिख्य श्वश्रुर्व्वचनसब्रवीत्।
परिदेवमानां कृपणां मूर्द्ध्न्युपाघ्नाय मैथिलीम्॥
असत्यः सर्व्वलोकेऽस्मित् सततं सत्कृताः प्रियैः697।
भर्त्तारं नानुमन्यन्ते विनिपातमतं698स्त्रियः॥
एष स्वभावो नारीणामनुभूय पुरा सुखम्।
अल्पामप्यापदं प्राप्य दुष्यन्ति प्रजहत्यपि॥
साध्वीनान्तु स्थितानान्तु शीले सत्ये श्रुते स्थितौ699।
दैवतं परमं स्त्रीणां पतिरेको विशिष्यते॥
स त्वया नावमन्तव्यः पतिः प्रव्राजितो वनम्।
तव देवस्तमस्त्वेष निर्धनः सधनोऽपि वा॥
विज्ञाय वचनं सीता तस्या धर्म्मार्थसंहितम्700।
कृताञ्जलिरुवाचेदं श्वश्रूमभिमुखे स्थिताम्॥
करिष्ये सर्व्वमेवाहमार्य्या यदनुशास्ति माम्।
अभिज्ञास्मियथा भर्तुर्व्वर्त्तितव्यं श्रुतञ्चमे701 ॥
न मामसज्जनेनार्य्या समानयितुमर्हति702।
धर्माद्विचलितुंनाहमलं चन्द्रादिव प्रभा॥
नातन्त्रीवाद्यते वीणा नाचक्रो वर्त्तते703रथः।
नापतिः सुखमेधेत या स्यादपि शतात्मजा704॥
मितं ददाति हि पिता मितं भ्राता मितं सुतः।
अमितस्य तु दातारं भर्त्तारं का न पूजयेत्॥
सीताया वचनं श्रुत्वा कौशल्याहृदयङ्गमम्।
शुद्धसत्वा मुमोचाश्रु सहसा दुःखहर्षजम्॥
तां प्राञ्चलिरभिप्रेक्ष्यमातृमध्येऽतिसत्कृताम्।
रामः परमधर्म्मात्मा मातरं वाक्यमव्रवीत्॥
अम्ब मा दुःखिता भूत्वा पश्ये स्त्वं पितरं मम।
सुप्तायास्तेगमिष्यन्ति नववर्षाणि पञ्च च।
समग्रमिह705सम्प्राप्तं मां द्रक्ष्यसि सुहृद्वृतम्॥
अथ रामश्च सीता च लक्ष्मणश्च कृताञ्जलिः।
उपसंगृह्य राजानं चक्रुर्दीनाः प्रदक्षिणम्॥
तेनापि समनुज्ञातो धर्म्मज्ञः सह सीतया।
राघवः शोकसंमूढ़ो जननीमभ्यवादयत्॥
अन्वक्षं706लक्ष्मणो भ्रातुःकौशल्यामभ्यवादयत्।
अपि मातुः सुमित्राया जग्राह चरणं पुनः॥
तं वन्दमानं रुदती माता सौमित्रिमब्रवोत्।
हितकामा महाबाहुं मूर्द्ध्न्युपघ्रायलक्ष्मणम्॥
सृष्टस्त्वं वनवासाय स्वनुरक्तः सुहृज्जने।
रामे प्रमादं मा कार्षीः पुत्र भ्रातरि गच्छति॥
व्यसनोवा समृद्धो वा गतिरेष तवानघ।
एष लोके सतां धर्म्मोयज्ज्येष्ठवशगो भवेत्॥
इदं हि वृत्तमुचितं कुलस्यास्य सनातनम्।
दानं दीक्षाच यज्ञेषु तनुत्यागो मृधेषु हि॥
ज्येष्ठस्याप्यनुवृत्तिश्चराजवंशस्य लक्ष्मण॥
रामं दशरथं विद्धि मां बिद्धि जनकात्मजाम्।
अयोध्यामटवीं विद्धिगच्छ तात यथासुखम्॥
लक्ष्मणन्त्वेवमुक्त्वासा तत्परं प्रियराघवम्।
सुमित्रा गच्छ गच्छेति पुनः पुनरुवाच तम्॥
गम्यतामर्थलाभाय क्षेमाय विजयाय च।
शक्रपक्षविनाशाय पुनः सन्दर्शनाय च॥
निर्गच्छति महाबाहौरामे पौरजनाश्रुभिः।
पतितैरभितः सिक्तं प्रणनाश महीरजः॥
दृष्ट्वा तु नृपतिः श्रीमानेकचित्तगतं पुरम्।
निपपातैव दुःखेन कृत्तमूल इव द्रुमः॥
ततस्तु तमसातीरं रम्यमाश्रित्य राघवः।
सीतामुद्वीक्ष्यसौमित्रिमिदं वचनमब्रबीत्॥
इयमद्य निशा पूर्वा सौमित्रेनो वनेषिणाम्।
गृहवासस्य सौख्यानां नचोत्कण्ठितुमर्हसि॥
ततः समास्थाय रथं महारथः
ससारथिर्दासरथिर्वनं ययौ।
उदङ्मुखं707तन्तु रथञ्चकार स
च्छलेन पौरानषहातुमुत्सुकः॥
प्रभातायान्तु शर्वर्य्यांपौरास्ते राघवं विना।
अगत्या शोकसन्तप्ता अयोध्यां प्रति चक्रमुः॥
विशालान् कोशलान् रम्यान् प्राप्य लक्ष्मणपूर्व्ववः।
अयोध्याभिमुखो धीमान् प्राञ्जलिर्व्वाक्यमब्रवीत्॥
आपृच्छेत्वां पुरीश्रेष्ठे काकुत्स्थपरिपालिते।
दैवतानि च यानि त्वां पालयन्त्यावसन्ति च708॥
निवृत्तवनवासस्त्वामनृणो जगतीपतेः।
पुनर्द्रक्ष्यामि मात्रा च पित्रा च सह सङ्गतः॥
समाप्तः।
]
-
“Brahmapura—the city of Bráhmans ; the word Brahman, when masculine, means both the god Brahman and Bráhmans. It can not be indentified in the present state of oriental researches.” ↩︎
-
“मरणविधिं — विधीयते यः स विधिः विधानं उद्योगः व्यवसाय इति यावत्।” ↩︎
-
“मृतास्थिसञ्चयनविद्यां — यया विद्यया मृतस्य अस्थीनि यत्र तत्र स्थितानि अपि एकत्र संगृह्यन्ते तां विद्यां।” ↩︎
-
“कलिङ्गनामा विषयः देशः तस्मिन्। The ancient capital of Kalinga was Kalinga, which was situated from 233 to 250 miles to the southwest of Ganjám. Rájamáhendrí was the capital of the junior or eastern branch of the Chalukya princes,” ↩︎
-
“सुप्तोत्थिते— आदौ सुप्तः पश्चात् उत्थितस्तस्मिन् निद्राया उत्थिते इव प्रतीयमाने नतु वस्तुतः सुप्तोत्थिते इत्यर्थः।” ↩︎
-
“योगं—जीवात्मपरमात्मनोरैक्यं चिन्तयन्।” ↩︎
-
“Dharmapur - might be the same with Dharmaranya, which was founded by Amurtarajas, son of Kuśa.” ↩︎
-
“नागमातृशब्दःमनसादेवीरूपे अर्थे रूढः। अत्रतुयौगिकार्थवत्वात् अन्यस्यां कस्यांचित् नागजनन्धांवर्त्तते।” ↩︎
-
“प्रधाननानाःअष्टौशङ्कस्तेषामेकतमः। अत्रतु ते नव इति वर्णितमिति तेषां प्रधाननागत्वं न प्रतिभाति। तथाहि " ↩︎
-
“आचर्य्य — कृत्वा।” ↩︎
-
“ब्रह्मवधं—व्रह्मणःव्राह्मणस्य वधः तं पुंलिङ्गः ब्रह्मशब्दःचतुरानने ब्राह्मणे च वर्त्तते।” ↩︎
-
“वर्णः व्राह्मणचत्रियाद्यन्यतमत्वम्।” ↩︎
-
“प्रतिज्ञातः प्रतिज्ञया प्रतिज्ञाहेतोः।तृतीया स्थाने तस्। यतोऽहं प्रतिज्ञातवान् अत इत्यर्थः। यद्वा प्रतिज्ञातः प्रतिज्ञारुढः, प्रति + ज्ञा + (कर्त्तरि ↩︎
-
“पाताले, अमृतस्य सम्भवः न पुराणसम्मतः। ‘अमृत’ प्राक् जलधिगर्भे गुप्तमासीत्, ततो देवासुरैः समुद्रं मथित्वा लब्धं देवैः पीतम्। तत्पीतावशिष्टञ्च चन्द्रलोके न्यस्तमासीत्। ततो गरुड़ः स्वजनन्यादासीभावं मोचयितुंसंग्रामे देवान् निर्ज्जित्य अमृतं जग्राह इति पुराणवार्त्ता अनुसन्धेया।” ↩︎
-
“सम्पूर्णं खादिताङ्गप्रत्यङ्गानां नवीकरणात् पूर्व्ववत् समग्रावयवान्वितं इत्यर्थः।” ↩︎
-
“जीवयतिस्म जीवन्मृतस्य तस्य क्षतप्रतीकारात् तं नवजीवन युक्तमिव अकरोत्।” ↩︎
-
“प्रबन्धेन—सम्यक् बन्धनेन। शाखायाः दृढ़लग्नं तं विवीज्य बद्धा आनेतुमक्षमः शाखां छित्त्वा तत्सहितं वेतालं स्कन्धे उवाह।” ↩︎
-
“गुरुवाक्यं दुर्वोधार्थकेषु वाक्येषु निवद्धम्।” ↩︎
-
“चन्द्रावती चन्द्रः अस्ति अस्याः चन्द्रावती, निपातनात् दीर्घः।” ↩︎
-
“दिव्यं दिविभवं दिव्यं खर्गीयं परमोत्कर्षयुक्तं इति यावत्।” ↩︎
-
“स्वीकृता भार्य्यात्वेन परिगृहीता। प्रचण्डसिंहःक्षत्रियः तेन अन्यपरिनीतायाश्चन्द्रावत्या भार्य्यात्वेन परिग्रहः आर्य्यानामाचारविरुद्धः न सम्भवति। आख्यायिकायामपि देशकालपात्रविरुद्धा वर्णना न युज्यते। यद्वा पत्युरनुद्देशात् पत्यन्वरग्रहणं शास्त्रीयमिति मत्वा तथा कृतम्।” ↩︎
-
“विपरीतयोः सम्बन्धयोः पितृव्यमातुलत्वयोः भ्रातुष्पुत्रभगिनीपुत्रत्वयोश्चपरिच्छेदे निरूपणे अशक्तः असमर्थः बभूव।” ↩︎
-
“Gorakshapura — a town in the North-west provinces, noted for a temple dedicated to god, Hara, called Gorakshanátha. It stands on the bank of Raptī (Revatī ↩︎
-
“विशेषज्ञः विशेषं गुणदोषयोः हिताहितयोः सदसतोश्च वैलक्षण्यंजानाति यः सः।” ↩︎
-
“Tírabhukti — is the modern Tírahut or Tirhoot. The modern town of Janakpur in the Motihári district is acknowledged to be the same place as the ancient Janakapura, the capital of Mithilá.” ↩︎
-
“राजदेवार्च्चनकालेराज्ञः ये देवाः तत्प्रतिष्ठितदेवप्रतिमाः तेषां अर्चनं तस्य कालः तस्मिन्।” ↩︎
-
“नाममात्रेण कलानिधिः केवलेन नाम्रा एव कलानिधिः कलानां गीतादीनां निधिः आधारः। कार्य्यतस्तु न तथा इति भावः।” ↩︎
-
“परिग्रहात् स्वीकारात् गुणवत्तया आदरात् पुरस्कारदानादित्यर्थः।” ↩︎
-
“अनुभवविरुद्धं प्रत्यक्षविरुद्धं। opposed to common–sense, experience.” ↩︎
-
“मध्ये – सभं सभाया मध्यं। अव्ययीभावः।” ↩︎
-
“गीतकलां — गीतविद्यां।” ↩︎
-
“गीतोऽहमासं अहं गीत आसं अभवम्। असेः लङि उत्तमपुरुषैकवचनम्। गीतं गानं भावे क्तः। गीतमस्यास्तीति गीतः। अर्शआदित्वात् अप्रत्ययः।” ↩︎
-
“परस्पर्द्धया परैः सह स्पर्धा उत्कर्षापकर्षप्रदर्शनं तथा।” ↩︎
-
“मध्यस्थः — मध्ये उभयपक्षयोः वादिप्रतिवादिनोः अन्तरा तिष्ठति यः सः। An umpire.” ↩︎
-
“गीतरसलम्पटाः — गीतमेव रसः आस्वाद्यः तस्मिन् लम्पटा लोलुपाः अतिलोभात् सदसद्दिवेकविधुरा इत्यर्थः।” ↩︎
-
“व्यवस्था—नियमः।” ↩︎
-
“सामान्यः — समान एव सामान्यः। स्वार्थे यः।” ↩︎
-
“सङ्गिता — सङ्गलिप्सा, सहचरत्वं। घृणा-द्वेषः।” ↩︎
-
“जन्मसंसर्गभेदतः — जन्मसंसर्गयोर्भेदः भिन्नता तस्मात्। जन्मना संसर्गेण च।” ↩︎
-
“संकुतूहलाः — सम्यक्कौतुकयुक्ताः।सम्यक् कुतूहलं येषां इति विग्रहः।” ↩︎
-
“Kauśámbí — The city is said to have been founded by Kuśamba, the tenth in descent from Puraravas. But its fame begins only with the reign of Chakra, the eighth in descent from Arjuna, who made Kausambí his capital after Hastinapura had been swept away by the Ganges. It is indentified with the old village of Kosam, on the Jamuná, about 30 miles above Allahabad.” ↩︎
-
“पदार्थं — विषयस्वरूपं वस्तुतत्त्वंनाधिगच्छति न जानाति।” ↩︎
-
“लोकद्वयप्रत्याशाङ्कुरः - लोकद्वयस्य प्रत्याशा ऐहिकपारत्रिकश्शुभकामना तस्या अङ्कुरः बीजं। लोकद्वयेयत् शुभं भविष्यति तस्य प्रथमचिह्नस्वरूपमित्यर्थः। “पुत्रेण लोकान् जयति” इति स्मरणात्।” ↩︎
-
“सकलमनोरथस्थानं — सकलमनोरथानां उभयलोकविषयकानां कामनानां स्थानं आधारः केन्द्रस्वरूपं इत्यर्थः। The centre of all his hopes.” ↩︎
-
“छायावाही — छायां प्रतिबिम्बं वहति धारयति। छायां अनुवर्त्तते न कदापि तां विहाय गच्छति। नियतसङ्गीत्यर्थः।” ↩︎
-
“गणनशास्त्रं — ग्रहनक्षत्रराशीनां स्थानानुसारेण करकुष्ठीदर्शनेन भाविशुभाशुभनिर्णयोगणनं तस्य शास्त्रं ज्योतिषं। मानसप्रश्नं — यत् किञ्चित् वस्तु मनसि विचिन्त्यकस्यचिदपि न कथयित्वा गणकः तद्दिनिर्णयार्थं पृछ्यते, स एव मानसप्रश्नस्य विषयः।” ↩︎
-
“संवादिनी — अविरुद्धा, वस्तुस्वरूपस्य अनुरूपा। consistent.” ↩︎
-
“संवदति युज्यते वस्तुस्वरूपेण सह मिलनि सङ्गतार्थं भवतीत्यर्थः। agrees with the thing; is consistent.” ↩︎
-
“जातरभसः — जातहर्षः, जातवेगो वा related, excited.” ↩︎
-
“पुलकितकायः - पुलकयुक्तः सीमाञ्चितः कायी यस्य सः। बाहुमूलस्फुरितं कृत्वा वाह्रीः मूलवीः स्फुरितं स्फुरणं स्पन्दनं कम्पनं कृत्वा। भावे क्तः।” ↩︎
-
“नियोगेन — अनुमानेन, तर्केण, स्वबुद्ध्या वस्तुधर्मपर्य्यालोचनया इत्यर्थः।” ↩︎
-
“पाषाणघरट्टकमण्डलं — पाषाणनिर्मितं मण्डलाकारं पेषणयन्त्रं, जाता इति भाषा।” ↩︎
-
“ऊहः तर्कः अनुमानम्।” ↩︎
-
“विसंवादः — विरोधः सामञ्जस्याभावः।” ↩︎
-
“अव्याप्तिमूलः — लक्षो लक्षणगमनाभावः अव्याप्तिः, सा एव मूलं निदानं यस्य। अप्रासङ्गिक इत्यर्थः। irrelevant, inconsistent.” ↩︎
-
“पदं — स्थानं, आस्पदं।” ↩︎
-
“Kánchipura — is the true sanskrit name of Conjeveram, on the Palar river. It was the capital of Drávida, and one of the seven sacred cities (अयोध्या मथुरा माया काशी काञ्ची अवन्तिका। पुरी दारावती चैव सप्तैता मोक्षदायिकाः ↩︎
-
“सन्धिद्वारि — चौरकृतस्य विलस्य प्रवेशमार्गे।” ↩︎
-
“प्रशास्तृपुरुषैः — दण्डनायकैः शान्तिरक्षकैः by the police constables.” ↩︎
-
“सम्बर्द्धनं — सभाजनं पुरस्कारः। निवर्हणं हननं दण्डनं। दण्डनीतिः — राजनीतिः, Science of Government.” ↩︎
-
“उपाये — उद्भाविते उपाये सफले सति रक्षा सङ्कटात् त्राणं भवति। निष्फले तु मृतेः मरणात् अधिकं अधिककष्टकरं किञ्चित् न भवति। यतः मरणादधिकं शान्त्यन्तरं न विद्यते खलु।” ↩︎
-
“राजसम्बोधं कृत्वा — राजानं सम्बोध्य; राजानं किञ्चित् निवेद्य पश्चात् मां मारयत।” ↩︎
-
“रे चौर — रे चौर रे पाप, रे पुरुषाधम! रे इति पदं प्रत्येकं परामृश्यते। पापं अस्य अस्ति पापः तत्सम्बुद्धौ पाप। अर्श–आदित्वात् अस्यर्थे अ-प्रत्ययः।” ↩︎
-
“राजकार्यवाधं — मयि मृतेऽपि भूलोके मदीयविद्या यदि तिष्ठति, तदा राज एव कार्य्यं साधितं भविष्यति। किन्तु यूयं तस्यप्रतिबन्धंकर्त्तुमिच्छथ।” ↩︎
-
“परिपाठिःक्रमः कार्य्यानुष्ठानप्रणाली। process, method.” ↩︎
-
“कन्दल्यः नवाङ्कुराः।” ↩︎
-
“रत्तिका — रति इति भाषा। पलं — तोलकचतुष्टयं।” ↩︎
-
“व्यभिचरति — विसंवदति मिथ्या भवति। proves false.” ↩︎
-
“वप्ता — वपनकर्त्ता।” ↩︎
-
“चारणेभ्योः नटेभ्यः।” ↩︎
-
“अस्तेयिनः — अचौराः।” ↩︎
-
“धर्म्माधिकारी — धर्म्मे अर्थिप्रत्यर्थिकृततर्कश्रवणात् परं विचारेण सत्यसंस्थापनरूपे न्यायनिरूपणे अधिकारी, प्राड्विवाक्। Judge.” ↩︎
-
“वराकः — कृपणः दीनः। an object of pity.” ↩︎
-
“प्रस्तावैः — कथाप्रसङ्गैःहास्यरसभयालापैरित्यर्थः।” ↩︎
-
“खेलयिष्यति — मोदयिष्यति—entertain.” ↩︎
-
“कलाः — नृत्यादिकाः चतुःषष्टिविधा उपविद्याः।” ↩︎
-
“प्रत्यासन्ने सन्निहिते, सन्नातभयः — सञ्जातं भयं धनक्षयाशङ्का यस्य तथोक्तः।” ↩︎
-
“श्रीमान् लक्ष्मीवान्। पुरुषा हि निजभाग्यगुयेनैव लक्ष्मीवन्तो भवन्ति, परभाग्येन परानुकूल्येन च कस्यचिदपि धनं न जायते इत्यर्थः।” ↩︎
-
“कुटुम्बकं — कुटुम्बस्य भावः। भावे कन्।” ↩︎
-
“अनागतापेक्षां — अनागतस्य अनिष्टस्य प्रतीक्षां। अनिष्टं यदा” ↩︎
-
“हीनैः अपत्यसम्बन्धैः तुच्छैः कृत्रिमपुत्रत्वादिसम्बन्धैः, अहं ते धर्म्मपुत्रः त्वं मे धर्मपिता इत्यादि कल्पितसम्बन्धैरिति भावः। काकुभिः चाटुवचनैः। उपयोगक्षमः भोगक्षमः।” ↩︎
-
“धनशोकविवर्ज्जिताः धनशोकशून्याः धनचयात् पूर्व्वं प्राणनाशे तु धनक्षयजनितः शोकः न स्यादेव। कृपणस्य धनं प्राणेभ्यः वरमित्यर्थः।” ↩︎
-
“दानोपयोगजं — दानं परोपभोगार्थं त्यागः, उपयोगः स्वसुखसाधनाय व्ययश्च ताभ्यां सुखं तेन। यदा दानेन य उपयोगः परानुकूल्यरूपः तेन यत् सुखम्।” ↩︎
-
“तदुपाधिना — स मारणरूप उपाधिः कारणं तेन, तस्मात् मारणात् हेतो रित्यर्थः।” ↩︎
-
“सुवर्णखण्डं — सुवर्णमुद्राम्।” ↩︎
-
“दित्सया ददर्श — दानेच्छया सुवर्णानि ददर्श। दानात् पूर्व्वं सुवर्णं मुद्राणां मध्ये कतमा देयेनि ता उत्सुकुदृष्ट्याददर्श।” ↩︎
-
“दाहविशुद्धानि अग्नौ दग्धत्वात् निर्म्मलानि।” ↩︎
-
“पुण्यार्थं यदि वेतनं विना मां मारयित्वा उपकरोषि तदा ते निःस्वार्थपरोपकरणात् पुण्यं भविष्यति।” ↩︎
-
“क्रियासु सर्व्वरूपासु — सकलप्रकारासु स्नानाहारादिदैनिकेभ्यः अनायाससाध्येभ्यः कार्य्येभ्यः आरभ्य कृषिवाणिज्यराजसेवादिषु प्रयाससाध्येषु कार्येषु।” ↩︎
-
“स्वभावाज्ञानशीलः — स्वभावानां विचित्राणांमानवप्रकृतीनां अज्ञानं विवेकराहित्यं तत् शीलं यस्य सः। शिष्ट-दुष्ट-परिज्ञान-हीनः।” ↩︎
-
“इच्छाभोगं — इच्छया इच्छानुसारेण भोगः तम्।” ↩︎
-
“किञ्चिन्न क्षमते — किञ्चिदपि कार्य्यं कर्त्तुं न शक्नोति।” ↩︎
-
“तन्नियोगिपुरुषैःतस्यां नियोगिनः कार्य्यदर्शिनः पुरुषाः कर्म्मचारिण इत्यर्थः।” ↩︎
-
“यदि भवति — यदि एवं भवति। यदि काचित् बाधा न जायते इत्यर्थः।” ↩︎
-
“विशाला — is another name of Ujjayiní, but here a different city is meant.” ↩︎
-
“शुद्धं आर्जवयुक्त हृदयं चित्तं यस्य तथोक्तं, सर्व्वत्र विश्रम्भपूर्णम्।” ↩︎
-
“सुखेन ग्राह्य धनं यस्य सुखग्राह्यधनः।” ↩︎
-
“चिञ्चाफलप्राया — प्रायेण तिन्तिड़ीफलतुल्या। परिणामविरसा चरमे क्लेशकरौ। आपातसुरसा तत्कालरम्या। तिन्तिड़ी—भोजनकाले स्वादुरपि परिणामे पीड़ाकरी। तथाच भिषजामाभाषकं " ↩︎
-
“विश्रम्भप्रस्तावे — विश्रम्भः विश्वासः परस्परहृदयोद्घाटनं तेन यःप्रस्तावः कथाप्रसङ्गः तस्मिन् विश्रम्भालापे इत्यर्थः। कुतूहलप्रस्तावे कौतूहलात् प्रारब्धे परस्परालापे।” ↩︎
-
“श्रवणरसिकं — श्रवणे रसिकं अनुरागिणम्। रसः रागः।” ↩︎
-
“अन्यकर्णपथगामिनी — अन्येषां कर्णपथं श्रवणगोचरं न गच्छतीति। अन्धैः न श्रूयते इत्यर्थः। परतर्कविषयः परेषां तर्कविषयः अनुमानेन उन्नेतव्यः। परैर्न उद्भाव्यते इत्यर्थः।” ↩︎
-
“देशान्तरसाभिलाषः अन्योदेशः देशान्तरं, अभिलाषेण सह साभिलाषः, देशान्तरे साभिलाषः विदेशभ्रमणानुरागीत्यर्थः।” ↩︎
-
“आखेटकः मृगया स एव व्याजः कूलं तेन।” ↩︎
-
“संवाहनं मृदुमर्द्दनं तच्च वेदनानिरासार्थं गाढ़निद्रानुकूलञ्च।” ↩︎
-
“निर्दयं सवलं यथा तथा निक्षिप्तं चालितं हस्तपादं येन तथोक्तः,हस्तौ च पादौ च एतेषां समाहारः हस्तपादम्। स्फुटितः छिन्नः बन्धो येन तथोक्तः।” ↩︎
-
“निःसत्त्वः बलहीनः। निष्क्रियः निश्चेष्टः।” ↩︎
-
“तेन—तेन हेतुना।” ↩︎
-
“कार्पस्मं – दैन्यं।” ↩︎
-
“उपलब्धानुभावं — उपलब्धः ज्ञातः अनुभावः प्रभावी वीर्यं यस्य।” ↩︎
-
“शीलेन — सत्स्वभावेन। शीलं स्वभावे सङ्गत्ते इत्यमरः।” ↩︎
-
“राजकुलगमनं — राज्ञः कुलं गृहं तत्र गमनम्।” ↩︎
-
“शतगुणं — शतगुणलाभयुक्तं, वाणिज्येन मूलधनं शतगुणं वर्द्धितमभूत्।” ↩︎
-
“तटान्तनिकटे — तटस्य समुद्रतीरस्य अन्तः प्रान्तः पुलिनं तस्य निकटे समीपे।” ↩︎
-
“तव त्वहं कः — अहं पुनः तव कार्य्याकार्य्येषु न नियन्ता नापि फलभोक्ता इत्यर्थः।” ↩︎
-
“स्वायत्तिपतितः — स्वस्य निजस्यआयत्त्यां क्षमतायां पतितः। तदधीन-जीवन-मरणः।” ↩︎
-
“कापथेऽपि ब्रजन् क्वचित् — कस्मिंचित् कुत्सितमार्गे विचरन् अपि कुशब्दस्य कादेशः।” ↩︎
-
“अकुलीनस्य – कुले सत्कुले भवः कुलीनः, तस्य सद्वंशजातस्य गुणवत इत्यर्थः। तद्विपरीतस्य अकुलीनस्य।” ↩︎
-
“और्द्धदैहिकं — देहात् ऊर्द्ध्वे माशात् परं कर्त्तव्यं, श्राद्धतर्पणादिकं। संस्कारं सत्कारं दाहनादिकं।” ↩︎
-
“रङ्गवेशं — दरिद्रवेशं।” ↩︎
-
“तमस्विन्यां — कृष्णपक्षीयत्वात्अन्धकारवत्यां ; निशीथभागे अर्द्धरात्रे।” ↩︎
-
“सवितर्कं — सविचारं ससन्देहं। Suspeciously.” ↩︎
-
“देवयात्राप्रवृत्तं — देवस्य कस्यचित् यात्रायां उत्सवे प्रवृत्तं। उज्जयिन्यां महाकालनाथः महादेवस्य लिङ्गं प्रतिष्ठितं आसीत्।तस्य उत्सवकाले महतीघटा बभूव। भवभूतिसमकाले तत्प्रणीतानि नाटकानि तत्र अभिनीतानि आसन्।” ↩︎
-
“शाकुनिकशास्त्रे — अत्र शाकुनिकशास्त्रमिदं पदं पशुपक्षिभाषितपरिज्ञाने वर्त्तते। पशुपक्षिणां ध्वनिश्रवणेन गतिविगतिजातिपङ्क्तिप्रभृतिदर्शनेन च भाविश्शुभाशुभगणनमपि शाकुनिकशास्त्रस्य विषयः।” ↩︎
-
“प्रत्यक्षबाधितेऽर्थे — प्रत्यक्षप्रमाद्यविरुद्धे वस्तुनि।” ↩︎
-
“पुरपतिगृहे — पुरस्य पतिः शासने अधिकृतः राजपुरुषविशेषः। At the house of the governor of the city. सन्धिं दीर्घविलं, सुड़ङ्ग इति भाषा।” ↩︎
-
“आस्थानमण्डपे — सभागृहे। सर्व्वावसरं सर्व्वेभ्यो राजकार्य्येभ्यः अवसरं कृत्वा निवृत्तो भूत्वा इत्यर्थः। Refraining from all other work.” ↩︎
-
“दण्डनायकं — शान्तिरक्षकं, कोटाल इति भाषा।” ↩︎
-
“परलक्षकः – परान् विपक्षान् शान्तिनाशकान् लक्षयति यः सः।अत्र नामविशेषः। आज्ञापालोऽपि — मदाज्ञानुसरणे अधिकृतोऽपि। राक्षिचरित्रं — रात्रिसम्भूतघटनां, रात्रौ यत् चौर्य्यादिकमनिष्टमापतति तदपरिज्ञानात् मदाज्ञापालनात्ते प्रमादी दृश्यते, तश्च शान्तिरल्पकस्य ते महत् स्खलनं इति तात्पर्य्यार्थः।” ↩︎
-
“शौण्डिकस्य शुण्डाकारेण वाकयन्त्रविशेषेण मद्यपचनात् मौखिकः। शण्ड+ इक।” ↩︎
-
“स्थानात् प्रकृतकार्य्यात् ईप्सितलक्ष्यात्।” ↩︎
-
“ज्ञातसारः ज्ञाततत्त्वः; यः कर्त्तव्यार्थस्य स्वरूपं ज्ञातवान्। बहूनां मतिकर्द्दमे बहूनां परस्परविरुद्धभाषिणां मतिकर्द्दमे विभिन्नमतिरूपे पङ्केइत्यर्थः।” ↩︎
-
“ज्ञानस्य दोषाः भ्रमसंशयमीहादयः तेभ्यः जन्म यस्य सः।” ↩︎
-
“वीरवृत्तिः — वीरजनोचिता वृत्तिः युद्धादिका ; कृषिवाणिज्यादिका स्वाधीना निर्दोषा वा वृत्तिः।” ↩︎
-
“राजतां — राज्ञीभावः राजता राजवत् ऐश्वर्य्यमित्यर्थः।” ↩︎
-
“आक्रमे चमतायां पतिताः प्रायत्तीकृता इत्यर्थः। के दुष्टा जना जिह्वाग्रगतया जिह्वाग्रेण उच्चार्यमाणया गिरा वाकयेन दूषणं दोषं न मुञ्चन्ति न त्यजन्ति; न वा गुणं गृह्णन्ति अवलम्बन्ते। वाक्यमात्रेण दोषत्यागः गुणपरिग्रहश्च सुकरः, कार्य्यतस्तु दुष्कर एव इत्यर्थः।” ↩︎
-
“शामलिपुर — a city in the continent of Sálmali ; one of the seven dvipas, which is imagined to be surrounded by the sea of clarified butter. Sálmali is also the name of a river in the infernal regions, so that Sálmalipura may mean a city situated on the bank of the river Sálmali.” ↩︎
-
“दुष्टाग्नेःमन्दाग्रेः उदरामयग्रस्तस्य। गुरुः दुर्व्वहः दुःसहः।” ↩︎
-
“परानिष्टप्रवीणाय — परेषां अनिष्टे प्रवीणः पटुः तस्मै।” ↩︎
-
“समर्थः शक्तियुक्तः परेषां निग्रहानुग्रहयोः क्षमः।” ↩︎
-
“कृपास्तिमितचित्तेन — कृपया स्तिमितं स्थिरं आयत्तं चित्तं यस्य तेन। अनुकम्पापरतन्त्रमनसा इत्यर्थः।” ↩︎
-
“निजसौकर्य्यलोभेन — निजं यत् सौकर्य्यं सुविधा सुखस्वच्छन्दादिकं तस्मिन् लोभः लालसा तेन।” ↩︎
-
“घस्मरस्य भक्षकस्य उपघातकम्य सर्वनाशकस्य इत्यर्थः। घस भक्षणे, तस्मात् वरः। घृणा दया, परक्लेशासहनं।” ↩︎
-
“चौरवृत्त्या — चौरव्यवसायेन। तां चौरवृत्तिं।” ↩︎
-
“स्वयं कृतानीति — यानि कार्य्याणि तेन चौरराजेन स्वयं कृतानि, तानि स्वयमेव विलुम्पति अपलपति ; यद्वा विपरीताचरणेन तानि निष्फलानि करोति इत्यर्थः।” ↩︎
-
“दुरकीर्त्तिः — दुर् दुष्ठा अकीर्त्तिः, महतीअकीर्त्तिः।” ↩︎
-
“वीरस्तावत् चतुर्विधः, सत्यवीरः दानवीरः युद्धवीरः दयावीरश्च। तत्र युधिष्ठिरादयः सत्यवीराः वलिप्रभृतयः दानवीराः अर्ज्जुनादयः युद्धवीराः जीमूतवाहनादयः दयावीराश्च।” ↩︎
-
“हस्तिनापुर — The capital of the Kauravas and Pandavas, the remains of which still exist about 57 miles to the north-east of the modern city of Dehli, on the bank of the old channel of the Ganges. It was founded by Hastin, a King of the Lunar line.” ↩︎
-
“कार्फर — is a corruption of Africa” ↩︎
-
“काम्बोज — This name is applied to the people ofthe northwestern corner of India; the country was noted for the breeding of horses” ↩︎
-
“सैन्यस्य स्वभटाः स्वपक्षीययोधाः सैन्यान्तर्गतयोधा इत्यर्थः ।” ↩︎
-
“कर्णाट —The modern Karnatic; the name however was anciently applied to the central districts of the peninsula, including Mysore.” ↩︎
-
“The Chouháns are one of the Agnikulas, who are divided into four tribes, the Pramaras, the Pariharas, the Cháluks, and the Chouháns. The last mentioned tribe was the most valiant of all, the name meaning the " ↩︎
-
“जितकाशिनं — जितं जयः भावे क्तः। तेन काशते उल्लसति जितकाशी जयोद्धत इत्यर्थः।” ↩︎
-
“पराक्रमतुलितनरसिंहेन — पराक्रमेण तुलितः अनुकृतः नरसिंहः नृसिंहावतारो येन तथोक्तः।” ↩︎
-
“मङ्गोलस्वभटः — मङ्गोलाः महम्मदीयजातिविशेषाः सेकसैयदमङ्गोलपाठानानामन्यतमाः तेषां स्वभटैःस्वपक्षीययोधैः।” ↩︎
-
“परमसानन्दः आनन्देन सह मानन्दः ( बहुब्रीहिः ↩︎
-
“बहुतरनाराचभिन्नदेहं — बहुतरा नाराचाः तैः भिन्नः क्षतःदेहो यस्य तथोक्तः।” ↩︎
-
“वहद्रुधिरधारासहस्रं — रुधिरस्य धाराणां सहस्रं रुधिरधारासहस्रंवहत् रुत्रिरधारासहस्रंयस्मात्।सहस्रशब्दोऽत्र अनियतसंख्यावाची।” ↩︎
-
“आपुङनिमग्रान् फलात् आरभ्य पुङंपर्य्यन्तं शरीरान्तःप्रविष्टान्।” ↩︎
-
“नियमेन — पथ्याहारादिना।” ↩︎
-
“प्रसादावसरे — प्रसादस्य प्रसादचित्रप्रदर्शनस्य पारितोषिकदानस्य अवसरे समये।” ↩︎
-
“मारणचिह्नं — मारणस्य बधस्य चिह्नानि असिप्रहारादिजनितानि लक्षणानि यत्र तत्।” ↩︎
-
“सर्व्वमेव विवेचितं — सर्व्वं ऐहिकं पारत्रिकं समस्तमेव कुशलं विवेचितं विचारितं विचार्य्य सम्पादितमित्यर्थः। इदं ते सत्यं इह चामुत्र च कल्याणाय कल्पते इत्यर्थः।” ↩︎
-
“सकलराजलक्षणोपेतः — सकलानि राज्ञः लक्षणानि विलक्षणधर्म्माः शौर्य्यौदार्य्यादयः तैः उपेतः युक्तः। सामुद्रिकैः उक्तानि आजानुखम्बितबाहुवत्त्वादीनि शरीरगतचिह्नानि वा।” ↩︎
-
“शूद्रक — The name of the first Andhra king, author of the drama called Mrichhakatika.” ↩︎
-
“वर्त्तनार्थी — आजीवार्थी। ३ जीवनं जीवति अनेन जीवनं वेतनं। करणे अनट्।” ↩︎
-
“सुवर्णानां सुवर्णमुद्राणां तीलकपरिमितानां शतानां पञ्चत्रयं पञ्चदश्। पञ्चदशशतसुवर्ण मुद्राः इत्यर्थः। अत्र — राजाधिकारे।” ↩︎
-
“सान्धिविग्रहिकेण — सन्धिविग्रहोवेति सान्धिविग्रहिकः सन्धिबन्धने युद्धकरणे च कुशल इत्यर्थः।” ↩︎
-
“इति — इति हेतोः।” ↩︎
-
“द्वात्रिंशल्लक्षणोपेतं — द्वात्रिंशता लक्षणैः शरीरस्थैःसामुद्रिकैश्चिक्रैः महापुरुषत्वसूचकैः इत्यर्थः।” ↩︎
-
“शोभनं — शुभं।” ↩︎
-
“तदनुसरणं — तस्य वीरवरस्य अनुसरणं अनुगमनं।” ↩︎
-
“प्राबोधयत् — प्रकर्षेण ज्ञापयामास,तेषां सम्यग्ज्ञानार्थं व्याचष्टे स्म इत्यर्थः।” ↩︎
-
“दीर्घायुष्यकामः — आयुरेव आयुष्यं। स्वार्थे ण्यः। दीर्घं आयुष्यं कामयते यः सः। कर्त्तरि अः।” ↩︎
-
“सात्त्विकत्वं सत्त्वेन सत्त्वगुणेन जनितं सात्त्विकं तस्य भावः। विशुद्धधर्मबुद्ध्या अनुष्ठितं आचरणंइत्यर्थः।” ↩︎
-
“जीविते — जीवनं प्रापिते कात्यायन्या इति शेषः। जीव + णिच् + क्तः।” ↩︎
-
“निःसार्य्य — दूरं अपवाह्य। निर् + सृ + णिच् + यप्।” ↩︎
-
“सर्व्वस्याः समग्राया भूम्याः पृथिव्याः ईश्वरः सार्व्वभौमः।” ↩︎
-
“बहुतरेषु हयेषु, हस्तिषु, धनेषु, सुवर्णादिषु जनेषु दासादिषु, मणिषु मरकतद्वीरकादिषु यानि रत्नानि जातिश्रेष्ठवस्तूनि तथोक्तानि “जातौ जातौ यदुत्कृष्टंतद्रत्नमिति कथ्यते” ↩︎
-
“महासत्त्वः — महत् सत्त्वं मनःस्वभावो वा यस्य सः।” ↩︎
-
“भरते — भरतस्य इदं भरतं तस्मिन्। “भणित्कार्य्यं’ सर्व्वत्र इत्यनेन न दीर्घः” ↩︎
-
“अतोद्यध्वनिं — आतोद्यस्य बीणादिवाद्यचतुष्टयस्य ध्वनिं।” ↩︎
-
“परं – यद्यपि जात्या धीवर, तथापि प्रकृत्या जीवदयापरः।” ↩︎
-
“श्रावकः – A particular class of Buddhist saints or ascetics ; a Buddha or Jaina votary.” ↩︎
-
“धर्म्मादेशना — धर्म्मस्य आदेशेन आदेशनं, exhortation.” ↩︎
-
“अभिग्रहः — अभि सम्यक् गृह्यते असौ अभिग्रहः व्रतं (a vow ↩︎
-
“क्षेपितः — क्षिप् + णिच् + क्तः। अत्र प्रयोज्यकर्तुः कर्मत्वं व्याकरणविरुद्धमपि तदानीन्तनव्यवहारसिद्धमिति सम्भाव्यते।” ↩︎
-
“पाङ्कुड़ी — पाक्ना इति भाषा।” ↩︎
-
“Rájagriha — was sometime the chief city in Magadha, (said to be nine yojanas distant from Pátaliputra. ↩︎
-
“वाटी — दूतियुक्तं गृहं, तस्य गृहस्य द्वारं दूत्या तथा रुद्धमकारि यथा प्रवेशनिर्गमौ सर्व्वथा रहितौ।” ↩︎
-
“माता च पिता च मातापितरौ प्रमुखौ प्रधानं येषां ते मातापितृप्रमुखाः।” ↩︎
-
“उद्धारितः — मारिरोगात् निस्तारं प्रापितः। उत् + धृ + णिच् + क्तः।” ↩︎
-
“शुनां — कुक्कुराणां। श्वन् + आम्।” ↩︎
-
“विहरणाय — यादृच्छिकपर्य्यटनाय।” ↩︎
-
“प्रौढ़े — प्रवृद्धे।” ↩︎
-
“चण्डालपाटके — चण्डालानां पाटकः विभागः पाड़ा इति भाषा। the half of a village, part of a village, a kind of village.” ↩︎
-
“प्रतिपन्नं — स्वीकृतं।” ↩︎
-
" गोकुलिकेन — गोकुलरचणे नियुक्तेन पुरुषेण।” ↩︎
-
“गोत्रदेव्या — कुलदेवतया।” ↩︎
-
“पुरुषकारः — उद्योगः, अभीष्टसाधने प्रयत्नः।” ↩︎
-
“वार्त्तयति — वार्तं आशिषं करोति, अनामयं पृच्छति वा। वार्त्तशब्दात् तत्करोतीत्यर्थे णिच्।” ↩︎
-
“अधौतौ पादौयेन तथोक्तस्य बहुव्रीहौ कः। पादधावनात् पूर्व्वमेव। विलम्बं विना, अद्यैव इत्यर्थः।” ↩︎
-
“प्रमाणं — बहुमानास्पदं, सर्व्वथा पालनीयमित्यर्थः।” ↩︎
-
“कौतुकं — विवाहहस्तसूत्रम्।” ↩︎
-
“असारात् क्षणभङ्गुरत्वात् सारहीनात् अस्थिरात् कायात् सारं सारांशभूतं परोपकरणं परोपकारं आहरेत् उद्धरेत्।” ↩︎
-
“दयावति जने द्रविणततिः धनविस्तारः न हीयतां न न्यूना भवतु। हीयतामित्यत्र हा धातोः कर्म्मणि प्रार्थनायां लोट्। ततिः — तन विस्तारे इत्यस्मात् क्तिः।” ↩︎
-
“प्रसादान् उद्धरति — अनुग्रहान् परिशोधयति, प्रत्युपकारेण पूर्वोपकारेभ्य आनृण्यं लभते।” ↩︎
-
“धर्म्मनियुक्तेन — धर्म्मेदेवार्च्चनादौ नियुक्तेन।” ↩︎
-
“त्यागी — दानशीलः, दाक्षिण्यं परच्छन्दानुवर्त्तनं तस्य सारी यस्मिन्, परमदाक्षिण्ययुक्तः।” ↩︎
-
“कामरूपी — कामेण इच्छानुसारेण नवनवरुपधारणे पटुः” ↩︎
-
“विद्याप्रभावतः — शास्त्रज्ञानवलेन पूजितः पुरस्कृतः समीहितानां अभीष्टानां सार्थः समूहो येन, शास्त्रज्ञानानुसारेण सम्पाद्यमानं हि अभीष्टंशोभते।” ↩︎
-
“नष्टचर्य्यायां — नष्टानां दुष्टानां चौरादीनां चर्या गूढ़चरणंगूढ़दर्शनम्।” ↩︎
-
“प्रेक्षणिका — सन्ध्याकालीनं प्रतिमाप्रदर्शनं।” ↩︎
-
“विलसथ — उपभुङ्ग्ध्वे, enjoy.” ↩︎
-
“राजकोपस्य फलं अद्यापि नानुभूतं, अतः अद्यापि किञ्चिदपि ते सुखस्वाच्छन्द्यं न विनष्टं जातं।” ↩︎
-
“करान् वियोज्य — अञ्जलिपुटं कृत्वा।” ↩︎
-
“अत्र तव, मम, काकस्य च इत्यत सम्बन्धे षष्ठी; युज्यते इति कर्त्तरि लट्। दातुं परिणेतुं कर्तुमिति च कर्त्तृपदमिति कथचित् व्याख्येयं। Properly speaking these are instances of sanskrit impersonal verbs, not recognized in sanskrit grammars.” ↩︎
-
" कल्ये — प्रत्यूषे।” ↩︎
-
“राजधवलगृहे — राज्ञः सौधे। धवलनामके गृहविशेषे वा।” ↩︎
-
“शरणं — गृहं।” ↩︎
-
“बहुरूपकारिणी — बहुविधं रूपं रूपयुक्तं वस्तु हर्म्यादिकं करोति या सा” ↩︎
-
“जात्यं — जातौभवं कुलीनं, श्रेष्ठं कान्तमिति यावत्।” ↩︎
-
“भूपीठं — भूमेरधस्तात् कियद्दूरपर्यन्तं यत् मूलं स्थाप्यते, यस्योपरि गृहं निर्म्मीयते, तत् भूपीठं।” ↩︎
-
“आत्मकुग्रहेण — आत्मनः कुग्रहः अशुभग्रहः मङ्गलादिकः तेन। यद्वा स्वस्य कुग्रहेण दुष्टेन ग्रहेण आग्रहेण।” ↩︎
-
“आमूखचूलं — मूलञ्च चूला च मूलचूले तत्पर्य्यन्तं मामूलचूलं। चूला — चूड़ा उभयोर्नास्ति भेदः।” ↩︎
-
“अनुजामीत — गौरवात् बहुत्वम्।” ↩︎
-
“Literally, attainable with difficulty.” ↩︎
-
" Literally, which is devoid of grief for money.” ↩︎
-
“Literally, had only his life remaining.” ↩︎
-
“Literally, with the fire of the stomach.” ↩︎
-
" Literally, house of idlers.” ↩︎
-
“Literally, for the strength of the eyes.” ↩︎
-
“Literally, though travelling along a wrong path.” ↩︎
-
“Which is opposed to the experience of the senses,” ↩︎
-
“With his speech reaching to the tip of his tongue.” ↩︎
-
“Literally made motionless with pity.” ↩︎
-
“Literally in his covetousness for his own convenience.” ↩︎
-
“Literally turned their faces from the field of battle.” ↩︎
-
“Literally, present a description of my object to the king.” ↩︎
-
“Literally, by that kind of adventure.” ↩︎
-
“सर्व्वाङ्गसुन्दरः — सर्व्वेषु अङ्गेषु स्वाम्यमात्यादिषु सुन्दरः समीचीनः। अङ्गानि यथा — स्वामी—the sovereign ; अमात्याः—the ministry’; सुहृदः—the allies ; कोषं—the exchequer ; राष्ट्रं—the territory; दुर्गानि—the fortresses; बलानि—the army. यद्वा सर्व्वाङ्गसुन्दरः सर्व्वावयवानवद्यः चारुदर्शनः। शरीरसौन्दर्य्ये वासवो न उपमानत्वेन प्रसिद्धः इति चिन्तनीयम्।” ↩︎
-
“राजचक्रवर्तीं — राजां चक्रं द्वादशराजमण्डलं तस्मिन् वर्त्तते नायकतया विद्यते इति।” ↩︎
-
“सामन्ताः — समन्तात्भषाः वरदा राजानः chiefs who owe allegiance and military service to the lord’ paramount.” ↩︎
-
“अष्टसिद्धिकामः — अष्टौसिद्धीः कामयते यः स।ताः खलु ,— अणिमा लघिमा व्याप्तिः प्राकाम्यं महिमा तथा। ईशित्वञ्च वशित्वञ्च तथा कामावसायिता।” ↩︎
-
“पानीयोपढौकयितृपुरुषेण—पानीयस्य जलस्य उपढौकयिता उपनेता यः पुरुषस्तेन।” ↩︎
-
“कापालिकः — a worshiper of Śiva of the lefthand order (वामाचारी ↩︎
-
“प्रमोदराभसं — transports of joy.” ↩︎
-
“देशन्तरिणि — अन्यदेशः देशान्तरं तदस्य अस्तीति देशान्तरो तस्मिन् विदेशिनि।” ↩︎
-
“मृतकसिद्धेः — मृतकेन शवेन या सिद्धिस्तस्याः। शवमारुह्य यागादिकं कृत्वा भूतादिविभीषिकामवगम्य साधकः मन्त्रसाधनं करोति नासिकादिसिद्धिं तालवेतालादिसिद्धिंलभतेइति तान्त्रिकाणामागमः।” ↩︎
-
“उत्तरसाधकं — स्वयमारब्धस्य काव्यस्य उत्तरं परवर्त्ति तदनुकूलं किञ्चित्कुर्मः सः साधयत्ति स उत्तरसाधकःकार्य्यासहायः॥” ↩︎
-
“महासात्विकं — महासाहससम्पन्नं ; निःस्वार्थधर्म्मनिष्ठानां प्रधानं वा।” ↩︎
-
“दक्षिणस्यां दिशि स्थिते श्मशाने यत् आयतनं देवमन्दिरं तस्मिन्।” ↩︎
-
“दिनकृत्यं - तस्मिन् दिने कर्त्तव्यं राजकार्य्यजातं।” ↩︎
-
“एकचरः — एकेन केवलेन आत्मना चरतीति एकचरः। द्वितीयेन अननुगम्यमानः।” ↩︎
-
“कृपाणयुक्तः पाणिःकृपाणपाणिः स एव द्वितीयोअस्त्र।” ↩︎
-
“गौरवात् बहुत्वं।” ↩︎
-
“घर्घरा — Identical with the far-famed Serayú.” ↩︎
-
“बह्वीभाषा तया भाषते यः सः बहुभाषाभाषीअलीकभाषी वञ्चनातत्पर इत्यर्थः।” ↩︎
-
“नानाविधैः पूजोपकरणैः रचिते सज्जितेमण्डपे मण्डपाकारस्थाने।” ↩︎
-
“वेतालेन भूतयोनिविशेषेण अधिष्ठितः आक्रान्तः अधिकृत इति यावत्।” ↩︎
-
“एकस्यां कस्याञ्चित् शाखायां, एकशाखायां।” ↩︎
-
“द्विरटिका दड़ा इति भाषा। a rope.” ↩︎
-
“पतनपीड़ाव्यजेन — शवस्य शवाधिष्ठितस्य वेतालस्य वा पतनेन काचिदपि वेदना न जायते, अतः पतनपीड़ाच्छलेन।” ↩︎
-
“विनयेन युक्तःकाकुवादः कातरोक्तिः विनयकाकुवादः तेन सह कविनयकाकुवादं।” ↩︎
-
“जीवकीकात् प्राणिसमूहात् बहिर्भूतं पृथग्भूतं। यस्य प्राणिनां मध्ये गणना न जायते।” ↩︎
-
“कुत्सितः अर्थोयस्य स कदर्थः तं करोतीति कदर्थयति पीड़यति। कु+अर्थ+णिच्” ↩︎
-
“दुषणं — दोषः।” ↩︎
-
“अग्रश्चासौ शाखाचेति अग्रशाखा।अग्रकेशादिवत्करणसमासः। शाखायाः अग्रं इति विग्रहेतु शाखायांभवेत्।” ↩︎
-
“कथायां या प्रहेलिका गूढ़ार्थकः प्रश्नः तया, आख्यायिकान्तःपानिना गूढप्रश्नेन इत्यर्थः ।” ↩︎
-
“सुत्वेन — साहसेन, निःस्वार्थधर्मानुष्ठानेन वा ।” ↩︎
-
“वर्षायां प्रभातं अवसानं तस्मिन्। प्रभातपदं दिनमुखे रूढ़ं तथापि रात्रिप्रभातवदत्र अवसानं बोधयति।” ↩︎
-
“ज्ञानसिद्धिं — ज्ञानेन मन्त्रज्ञानेन सिद्धिः साधनप्रकारः, तां। सिद्धिज्ञानं — सिद्धीनां वेतालादिसिद्धीनां अष्टसिद्धीनां वा ज्ञानं मन्त्ररहस्यज्ञानं इत्यर्थः।” ↩︎
-
“सुदृढ़मिति — सुदृढ़ं सनिर्बन्धं इति इत्थंसत्यं शपथं कारयित्वा मां इति शेषः।” ↩︎
-
“प्रतिपाद्य — प्रस्तुत्य, पृष्ट्वाइत्यर्थः। दृष्टिं चकार राजानं प्रति दृष्टिं ससर्प्प।” ↩︎
-
“दुःसाधुं — तन्नामकं दण्डनायकम्।” ↩︎
-
“दण्डपाशिकैः — दण्डपाशान्वितैः पुरुषैः। ये हि राजपुरुषाः शान्तिरक्षाधिकृताः अपराधिनः पाशैः बद्धा दण्डैस्ताड़यन्ति।” ↩︎
-
“देशान्तरिणां — विदेशिनां पान्थानां, विश्राममण्डपे पथश्रान्त्यपनयार्थम् आश्रितशालायां “सराइ इति भाषा।” ↩︎
-
“ऋद्धिः - ऐश्वर्यं, पार्थिवसम्पत्तिः।” ↩︎
-
“देवरूपी — देवस्वरूपः, केवलं बाह्यकारेणैव मानुषः।” ↩︎
-
“दण्डप्रणामं — भूमौ दण्डवत् पतित्वा साष्टाङ्गप्रणामं।” ↩︎
-
“मण्डलिकाराजानः — द्वादशराजमण्डलान्तःपातिनः समग्राः नरपतयः।” ↩︎
-
“स्नातकब्राह्मणः — योहि गुरुगृहात् वेदमधीत्य, ब्रह्मचर्य्यव्रतं समाप्य गार्हस्थ्याश्रममवलम्बितुमनुमतः स स्नातकः।” ↩︎
-
“दिनकृत्यं — दिवसोचितं सन्ध्यावन्दनेष्टदेवतापूजादि नित्यकर्म्म।” ↩︎
-
" राज्ञः देवताराधनादिषु अधिकारो नास्तीति यदत्र वर्षितं तदलोकं भ्रमविजृम्भितमिति प्रतिभाति।” ↩︎
-
" भवतो विधानेन—भवदुक्त्या रीत्या।” ↩︎
-
“कायप्रपातं — भूमौ शरीरपातनं।” ↩︎
-
" हर्षनिर्भरमनाः — हर्षेण निर्भरं पूर्णं मनो यस्य तथोक्तः।” ↩︎
-
“रात्रयाः प्रहराजांस्वयम् अतीतमिति शेषः।” ↩︎
-
“षोड़शोपचाराः यथा “आसनं स्वागतं पाद्यमर्ध्यमाचमनीयकं। मधुपर्काचमनं स्नानं वसनाभरणानि च। गन्धपुष्पैर्धूपदीपैर्नैवेद्यैर्वन्दनं तथा।”” ↩︎
-
" दैवप्रेरितः – दैवेन नियत्या प्रेरितः प्रवर्त्तितः।” ↩︎
-
" प्रसन्न प्रसादयुक्तं शरीरं यस्यतथोक्तः।बाह्याकारेण तस्य तदानीन्तनः चित्तप्रसादः सुखेन उन्नीयते च।” ↩︎
-
" फले–कार्य्याकार्य्यनिर्णयरूपे सविद्यसादृश्यात् विदुषां तुल्यत्वात्। लोकविद्यः - having the knowledge of the world, contradistinguished from one who is versed in literature.” ↩︎
-
" Kusumapura— The city of flowers- It is another name for Pataliputra, the Modern Patna. In the drama of Mudrarakshasa, this name is always used, wihile ptaliputra or palibothra is the appellation mention by Megasthesnes, the ambassador of seleucus in the court of Chandragupta. Hence it follows that the latter was the ancient, and the former the dedieval name of the modern city of Patna." ↩︎
-
“सुबुद्धीनां यः परामर्शः उपदेशः तेन परिच्छेदद्यं निर्णेतव्यं।” ↩︎
-
“विना देशकालानुसारिणा — यस्मिन् स्थाने यस्मिन् काले च काचित् घटना सम्भवति, तस्य स्थानस्य तस्य कालस्य च अनुसारिणा अनुयायिना।” ↩︎
-
“प्रकरणज्ञानेन – प्रसङ्गज्ञानं विनां ; तत्तद्द्यापाराणां मध्ये पौर्ब्बापर्य्यसङ्गतिज्ञानं विनेत्यर्थः।” ↩︎
-
“तदवसरं – तस्य स्मितस्य अवसरं समयविशेषं। यस्मिन् समये स्मितं चकार तं।” ↩︎
-
“तदासक्तत्वेपि—दर्शनात् परं राज्ञश्चित्तं वृक्षविषयिन्या चिन्तया युक्तं। तथापि प्रकृतः स्वाभाविकः वृक्षधर्मः अश्वत्थवृक्षस्य गुणः उच्चत्वचञ्चलदलत्वादिरूपः।” ↩︎
-
“वस्तुविकृतिदर्शनजन्यत्वात् — हासः वस्तूनां स्वाभाविकैः गुणैः नोत्पद्यते; किन्तु स्वभावस्य अन्यथाभावदर्शनेन जायते एव।” ↩︎
-
“वैक्कृत्यं— विकृतिरेव वैकृत्य’ स्वार्थे णः।” ↩︎
-
“प्रपञ्चस्य—प्रपञ्चरूपस्य सृष्टिकार्य्यस्य। प्रपञ्चः विस्तारः चित्यप्तेजोमरुदाकाशानां पञ्चीकरणं वा।” ↩︎
-
" तदुद्भवः — तस्मात् वीजात् उद्भवति यः सः तथोक्तः।" ↩︎
-
" तर्कः अनुमानं। Reasoning." ↩︎
-
" पर्य्यन्तगामिनी—पय्यन्तं चरमसीमानं परं काष्ठां गच्छति वा सा। विश्वावमायान्त’ विश्वसन्तं जनं।" ↩︎
-
“पश्यतो मम पश्यन्तं माम् अनाहृत्य ।अनादरे षष्ठी। Before my eyes, under my very nose.” ↩︎
-
" गच्छतु नृपं – तत्सर्व्वस्वं नृपं गच्छतु नृपो मम सर्व्वस्वं गृह्णातु। किञ्च तेन सर्व्वस्वेन सह म्लानिः धनजनितं मे मनोमालिन्यमपि नृपं गच्छतु।" ↩︎
-
“प्रगल्भवचसः-वाग्मिनः। चारुचटुलाः– चारवः सुन्दराः, चटुलाः चञ्चलाः क्रीड़ाचपलाः, प्रियभाषिणी वा। चटु ( प्रियवाक्य ↩︎
-
“साङ्ग–अङ्गैः सह। अङ्गानि खलु—शिक्षा कल्पी व्याकरणं निरुज्योतिषां गणः। छन्दसां निश्चितिश्चैव षड़ङ्गो वेद इष्यते। शिक्षा—orthoepy ; कल्पः—ritual ; व्याकरणं–grammar ; निरुक्त– derivation ; ज्योतिषं—astronomy ; छन्दः –versification.” ↩︎
-
“वृक्षायुर्वेदाधिगमः —वृक्षाणाम् आयुर्वेदः जीवनविषयकं शास्त्रं तस्य अधिगमः अध्ययनम्। Study of botany.” ↩︎
-
“दिष्ट्या — भाग्येन, आनन्देनेत्यव्ययं।happily.” ↩︎
-
“आभिचारिककर्म्मणि – अभिचारः मारणवशीकरणोच्चाटनरूपः स प्रयोजनमस्य आभिचारिकं तादृशं कर्म तस्मिन्।” ↩︎
-
“सम्प्रधारणां सम्यगवधारणं बन्दोबस्त इति भाषा।” ↩︎
-
" पितुर्मृत्युदिनकर्त्तव्ये श्राद्धे, एकोद्दिष्टश्राद्धे।” ↩︎
-
“कपिलः — पिङ्गलः॥ श्यावनखदन्तः — श्वेतनखदन्तः। एतद्द्वयमपलक्षणम्” ↩︎
-
“उपन्यन्तः — स्थापितः, आहूतः।” ↩︎
-
“पात्रं भाजनविशेषः — श्राद्धकाले यस्मिन् भाजने विविधानि खाद्यानि सज्जीकृत्य पितरमुद्दिश्य निवेदितानि भवन्ति, तत् पात्रम्। एकोद्दिष्टश्राद्धेतादृशमेकं पात्रंदीयते ; पार्व्वणे तु पञ्च त्रीनि वा पात्राणि कल्पान्ते। यः कश्चित् ब्राह्मणः आहूतः श्राद्धविधेः साक्षित्वेन सदस्यत्वेन च स्थापितो भूत्वा पितुरुद्देशे दीयमानं द्रव्यादिकं गृह्णाति, सोऽपि यथोचितगुणयोगात् पात्रमित्यभिधीयते। नन्दराजसमये एषा प्राचीनरौतिरनुसृता आसीत्। आधुनिकैस्तु दर्भमयं ब्राह्मणं स्थापयित्वा श्राद्धकर्म्म क्रियते।” ↩︎
-
" तद्यथा—श्रोत्रियायैव देयानि हव्यकव्यानि दातृभिः। अर्हत्तमाय विप्राय तस्मै दत्तं महाफलम् ॥ प्रेष्यो ग्रामस्य राज्ञश्च कुनखी श्यावदन्तकः। प्रतिरोद्धा गुरोश्चैव त्यक्ताग्निर्वाद्धषिस्तथेत्यादीनि वचनानि। see Manu, chapter 3,. sloka. 128-68." ↩︎
-
“साधिक्षेपं – सनिकारं सतिरस्कारम्।” ↩︎
-
" वैरमुद्धृतमन्नता — अघ्नता प्राणिबधे अकुर्व्वता वैरं उद्धृत वैर- निर्य्यातनं कृतम्।" ↩︎
-
“आनये – आ + नी + (लट ↩︎
-
“अशमः – शान्तिरहितः, अनन्यकर्स्मा इत्यर्थः। बध्नामि–भविष्यत्सामीप्ये लट्।” ↩︎
-
“चन्द्रगुप्तः–नन्दराजेन मुरानाम्न्यां दास्याम् उत्पादितः। अतोऽसौ मीर्य्य इयभिहितः आसीत्। अस्य सन्ततिश्च मौर्यवंशाख्यया ख्यातिमाससाद” ↩︎
-
“उपायनीकृता – उपहारत्वेन दत्ता।” ↩︎
-
“विषकन्या – प्रथमं प्रतिदिनम् अत्यल्पमत्यल्पं विषं भुङ्क्ता, क्रियता कालेन सा तथा विषपाने अभ्यस्ता बभूव, यत् तस्याः शरीरं विषमयमभूत् ; तेन च तङ्गात्रनिः सुरत् खेदविन्दु पीत्वा मक्षिका म्रियन्ते स्म। इदमापाततः कविकल्पनमेव प्रतिभाति।” ↩︎
-
" तपखिनि — निरपराधे — poor.” ↩︎
-
“निष्कण्टकं— न सन्ति कण्टकानि क्षुद्रशत्रवो यस्मिन् तथोक्तं।” ↩︎
-
“मलयकेतुः —पर्व्वतराजस्य पुत्रः।चन्दनदासः–मणिकारश्रेष्ठौ राक्षसस्य परमसुहृत्।” ↩︎
-
“धर्मपट— यमपट॑।” ↩︎
-
“राक्षसहस्ताङ्गुल्यालिङ्गिता – सा मुद्रा अङ्गुरीयरूपा राक्षसहस्ताङ्गुल्या आलिङ्गिता धृता। इति यस्मात् हेतोः तदङ्गुरीयकस्थितमुद्रया अङ्कितं पत्रं’ राक्षसेनैव लिखितमिति मलयकेतुना निश्चीयते स्म।” ↩︎
-
“शकटदासः– अमात्य राक्षसपक्षपाती कायस्थः चन्द्रगुप्तप्रकृतिषु भेदप्रयोगकार्य्ये नियुक्तः।” ↩︎
-
“भागुरायणः — सिंहबलदन्तनाम्नो नन्दराजसेनापतेः कनिष्ठभ्राता, चाणक्यपक्षपातौ गूढ़चरः।” ↩︎
-
“समयकृत्यकुशलाः– यस्मिन् समये यत् कृत्यं करणीयं तत् जानन्तः।” ↩︎
-
“तेन लेखनेन – जालपत्रेण राक्षसमुद्रालाञ्छितेन।” ↩︎
-
" कारणकलापे— कारणपरम्परायां, Chain of causes." ↩︎
-
“सम्यक्प्राया—प्रायेण सम्यक् सम्पन्ना, almost accomplished.” ↩︎
-
“कारणव्राते —कारणकलापे। प्रतिबन्धा — प्रति + बन्ध + तृन्। विघ्नकर्त्ता।” ↩︎
-
“पूरयिता – पूर + णिच् + (लुट ↩︎
-
“अनुगतिः — अनुगमः निश्चयः इत्यर्थः।” ↩︎
-
“यदायत्तं – यत् आयत्तं स्वस्य अधीनं निजोद्योगेन साध्यं, ततः तस्मात् न प्रमाद्यामि प्रमत्तो भवामि। कार्य सिद्धिर्दैवाधीना ; उपाययोजनन्तु पुरुषायत्तं, अतः तस्मिन् अवहितो भवामि।” ↩︎
-
“सनिकारं— सतिरस्कारम्। निःसारणव्यावृत्या— निष्काशनरूपया बाधया।” ↩︎
-
" हित्राणि —हेवा त्रीणि वा ( बहुब्रीहिः ↩︎
-
“निमित्तनिरपेक्षा– निमित्तं निरपेक्षते न अनुवर्त्तते या सा । कर्त्तरि अच्। न कारणानुसारिणी।” ↩︎ ↩︎
-
“इदं स्थानमेव – इदं षड्यन्त्ररूपं निकारस्य स्थानम् अनुरूपकारणं।” ↩︎
-
“न्यासीकृत्य – न्यासत्वेन स्थापयित्वा। न्यासः निक्षेपः गच्छित इति भाषा।” ↩︎
-
“वदन्नस्ति — कथयन् विद्यते। This is the progressive form in Sanskrit.” ↩︎
-
“रक्षनुरोधपराधीनः — रक्षा एव अनुरोधः अपरिहार्य्य कर्म तस्य पराधीनः परतन्त्रः।” ↩︎
-
" कर्म्मधारापाशबन्धः— कर्मणां सुकृतदुष्कृतकर्म्मणां धाराः परम्पराः ता एव पाशाः रज्जवः तैः बन्धः बन्धनं। लोकैर्हि निजकृतस्य पापस्य पुण्यस्य च फलमवश्यमेव भोक्तव्यम्। तथाहि " ↩︎
-
“दन्तौ एषां सतः दन्तावलाः। दन्त + वलच्। सृणिः अङ्कुशः तस्याः व्यवसायः क्रिया प्रहार इत्यर्थः तेन रुद्धा नियन्त्रिताः।” ↩︎
-
“कृतान्तपत्तनमितो— कृतं शुभाशुभकार्य्यंअन्तयति सुखदुःखभोग- विधानेन नाशयति इति कृतान्तः। यद्वा कृतं सृष्टं वस्तुजातम् अन्तयतीति कृतान्तः। अन्तात् तत्करोत्यर्थे णिच् (लिधु ↩︎
-
" निर्बीजः— नास्ति वीजं यस्य, अकारणः स्वतः सम्भूतः। spontaneous” ↩︎
-
“चतुराननप्रतिनिधिः — चतुराननस्य ब्रह्मणः प्रतिनिधिः प्रतिरूपः, दुर्घटघटने पटुरित्यर्थः।” ↩︎
-
“केषां न गोचरः— सर्व्वेषामपि लोकानां प्राचीनानाम् इदानीन्तनानामपि गोचरः श्रुतिगोचरः।” ↩︎
-
“पट्टमहादेवी — पट्टे राजासने या महादेवौ कृताभिषेका राज्ञी।” ↩︎
-
" दानेश्वरः – दानकार्य्येसमर्थः।” ↩︎
-
" यस्यां तिष्याम् अर्थिसमागमो न जातः, सा तस्य सम्बन्धेगलिता च्युता नष्टा इव। सा तिथिः तस्य चित्ते मास इव अधिका दुःसहक्लेशजननात् तादृग् दीर्घा। यस्मिन् दिने अर्थिसमागमो न, तत् दिनं गणनां न एति प्राप्नोति, तस्य परमायुर्गणनायां स्थानं न लभते, मलमासः पश्चिकायामिव इति भावः।" ↩︎
-
" परिणामेन – परिणम्बते खयमेव पच्चते परिणामः फलम्। कर्म्मकर्त्तरि घञ।" ↩︎
-
" दानावगुणः – दानस्य अवगुणः दोषः।" ↩︎
-
" लालयेदिति— पञ्च वर्षाणि व्याप्य वयसः प्रथमपञ्चवत्सरान् लालयेत् पालयेत् पुत्रमिति शेषः। प्राप्ते– उपस्थिते।" ↩︎
-
“अतिशीतेन तरुणां दाहोदग्धस्येव दशा भवति, यथा सायिवीरियायां हिमानीपातात् वृक्षादयो दग्धवत् भवन्ति। अतिदानात् अनौचित्यं सर्व्वस्वव्ययात् दारिद्रा निजकुटुम्बभरणाक्षमत्वादिकञ्च आपतति।” ↩︎
-
“महाकूपस्य जलं समुदयग्रामीणजनैः उद्गृह्यमाणमपि न निःशेषनमायाति।” ↩︎
-
" चिन्तामणिः — वाञ्छित फलदायी कविकल्पनासम्भूतः मणिविशेषः।" ↩︎
-
“कलां — षोड़श भागं, कौमुदीम् इत्यर्थः। करं हस्तम्।” ↩︎
-
“सङ्कोचयिष्यते — संहरिष्यति, वितरितु’ विरत। भविष्यति।” ↩︎
-
“समुद्रोऽपि — संग्रहैकपरः नद्यादिभिः केवलजलसञ्चयपरायणः, रसातलं रसाया धरण्याः तलम् अधस्तात् अपैति अपगच्छति। किन्तु दाता जलवर्षणपरो जलदः भुवनस्य पृथिव्या उपरि आकाशे गर्ज्जति। कृपम्णस्य अधोगतिः दातुश्च उन्नतिर्निश्चिता इति भावः।” ↩︎
-
“प्रलये समुद्राः स्थितिं मर्य्यादाम् उज्झन्ति उद्देला भवन्ति; कुलपर्व्वताः महेन्द्रादयः चलन्ति स्वस्थानात् भ्रंशन्ते। किन्तु महान्तः यत् अङ्गीकृतम् उपपन्नं तदिति शेषः यत्तदोर्नित्यसम्बन्धात् न मुञ्चन्ति त्यजन्ति। तथाहि – " ↩︎
-
“प्रवेशः अभ्यन्तरगमनं रक्षितः प्रतिहारिभिः निषिद्धः।” ↩︎
-
“व्याधितस्य परदेशगमने जलवायुपरिवर्त्तनात् व्याधिशान्तिः। मालिन्य’ मनस्तापः, तत्तत्स्थानजनानां मालिन्यादिहेतुभूतानां विदेशे अभावात् तस्य शान्ति र्भवति।” ↩︎
-
“अर्हिते— पीड़िते आर्तेदया। इष्टसंयोगकरः – इष्टलाभजनकः।” ↩︎
-
“दुःस्था – दुःखसंकुला।” ↩︎
-
“वादे — तर्के, न्यायान्यायविचार।” ↩︎
-
" Pulindras or Pulindas– Barbarians, barbarous tribes living in woods and mountains, especially in Central India; but there were some in the north and on the Indus.” ↩︎
-
“धर्म्मजये — धर्म्मस्य जये धर्म्मेजिते सति इत्यर्थः।” ↩︎
-
" दुःखेन कुमारस्य तादृशदुर्दशादर्शनात् जनितेन दुःखेन।" ↩︎
-
" Bhárunda is an imaginary bird of gigantic proportions, resembling the Roc, the monstrous bird of Arabian mythology." ↩︎
-
“Champá, Champávati, Champápurí, is the capital of Anga. Traces of it still remain in the neighbourhood of Bhagalpur. It was also called Máliní, from its being surrounded with champaka trees as with a garland.” ↩︎
-
" पटही — ढक्का दापितः, पटहवादनेन नगरमध्ये घोषणा कारिता।" ↩︎
-
“सब्जीकरोति – सुस्थीकरोति। सत्-जन + ड - सज्ज। सज्ज-कृ च्वि-कृ-ति।” ↩︎
-
" लघु पक्षिणा — अल्पवयस्कपक्षिणा।" ↩︎
-
" वटवृक्षमाश्रित्य यक्षरक्षीभूतपिशाचादयः निभृतं वर्त्तन्ते, विश्रश्चमभिगच्छतः पान्यानाक्रामन्ति च। तद्दत् धूर्त्ताः रात्रौ गूढ़मवतिष्ठमाना विश्रब्धमालापं श्रुत्वा जनानुपद्रवन्ति। तथाच लोकानामाभाणक " ↩︎
-
" कथितं कथनं ( भावे क्तः ↩︎
-
“तत्कालमेव तत्क्षणादेव, अविलम्बेनैवेत्यर्थः।” ↩︎
-
“पुण्यं— पावकं दोषघ्नमित्यर्थः।” ↩︎
-
" राजकुले–राजगृहे। “स्वजातीयगणे गोत्रेगृहेऽपि कथितं कुलम्।”" ↩︎
-
“ग्रासमावार्थं ग्रासमात्राय केवलीदरान्नाय इदं ग्रासमात्रार्थं, अर्थेन चतुर्थीसमासः विशेषणत्वश्च। अत्रक्रियाविशेषणमेतत्।” ↩︎
-
“उपलक्षितः—प्रत्यभिज्ञातः।” ↩︎
-
" दुःखसखः दुःखे सखा दुःखसखः। समासे टच्।" ↩︎
-
“तत्मौख्यौं–तस्मात् सौख्यं सुखानां समूहः तत्। समूहार्थे णाः।” ↩︎
-
" महासनं महत् उत्तमं आसनम्।" ↩︎
-
“आमूलचूलं—मूलम् श्राद्योभागः चूला चूड़ा चरमोभागः। मूलचूलापर्य्यन्तं आमूलचूलम्।” ↩︎
-
“यथावन्तं—वृत्तम् अनतिक्रम्य यथावृत्तं सर्व्वेयथा आपतितं तथा।” ↩︎
-
“साङ्गत्यं— सङ्गतिरेव साङ्गत्यं, स्वार्थेष्णाः। संसर्गः।” ↩︎
-
“संकथा—संलापो मिथोभाषणमित्यर्थः।” ↩︎
-
“हंसवायसवत् राजहंस काकयोरिव युवयोः मैत्रीन युज्यते न शोभते।” ↩︎
-
“कर्पूरं महार्घं वस्तु अङ्गारं अकिञ्चित्करं, तथापि दन्तशुद्धिचूर्णकार्थमुभयोः मिश्रणं क्रियते।” ↩︎
-
“कौलिक पुत्रः — कोलैः शुकरैः उपजीवति कौलिकः तस्य पुत्रः।” ↩︎
-
“धवलगृहप्रतोलीद्वारमार्गेण—धवलगृहस्य प्रतोलीद्वारं रथ्याहारं तस्य मार्गस्तेन।” ↩︎
-
“सन्ध्याकालप्रेषितं — सन्ध्याकाले प्रेरितं खोकमुखेन विज्ञापितमित्यर्थः। आकारणं — आह्वानं निमन्त्रणम्।” ↩︎
-
“तं राजानं विजानता विशेषेण जानता जनेन अत्रराजनि विश्वासो न कर्त्तव्यः इति अन्वयः।” ↩︎
-
“नीतौ— नीतिशास्त्रे। नीशब्दः नसमानार्थकं अव्ययम्” ↩︎
-
“सन्नद्धः – सन्नाहयुक्तः युद्धार्थमुद्यतः। सम् + नह + क्त।” ↩︎
-
“प्रधानैः ऐश्वर्ययुक्तैः पौरैः।” ↩︎
-
“इत्यर्थे – अस्मिन् अर्थे वस्तुनि प्रस्तावे इत्यर्थः।” ↩︎
-
“कुलपतिना— प्रधानमुनिना। कुलस्य मुनिसमूहस्य आश्रमस्थितस्य पतिः पालयिता तेन।” ↩︎
-
“ईशानदिक्कीणे – ईशानदिक् एव कोणः तस्मिन्।” ↩︎
-
“अमृतसिक्तः– अमृतेन सुधया सिक्तः अमृतसेकेन वर्द्धित इत्यर्थः, भवस्तस्य अमृतगुणयुक्तं फलं युज्यते।” ↩︎
-
" विलम्बमानः— विशेषेण लम्बमान अवनमितदेहः।" ↩︎
-
“सागरसार्थपतिना— सागरवाहिनां सार्थानाम् बणिजांपतिः तेन।” ↩︎
-
“जीवापितः — जीवं जीवनम् आपितः प्रापितः पुनरुज्जीवितः।” ↩︎
-
" सम्बन्धः प्रातिप्रकारः। माहात्मा’ महत् गुणवत्त्वम्।" ↩︎
-
" उपकाराय — रोगजराद्यपनयनेन लोकानामिष्टसाधनाय। वाटिकायां — आवृतस्थाने।" ↩︎
-
“सहकारस्य मुकुले जाते राज्ञः मनोरथानां तत्तदभिलाषाणां मुकुलं जातम्। तस्य फले जाते तन्मनोरथाः फलिताः।तथा सहकारे पुष्पिते फलिते च राज्ञा महोत्सवः कारितः।” ↩︎
-
" विषतापात् —विषस्य तापात् प्रभावात्। पक्वं– अकालपक्वम्। गलित्वा—वृन्तात् च्युत्वा।" ↩︎
-
“इष्ट प्रियं वस्तु, धर्म्मेधर्म्मकर्म्मणि, नियोजयेत् प्रयोजयेत्, इष्ट वस्तु निजसेवार्थं न विनियोज्य धर्म्मार्थं विनियोजयेदित्यर्थः।” ↩︎
-
“विपन्नञ्च– मृतञ्च।” ↩︎
-
“स्पष्टदेहाः—पूर्णदेहाः सुस्थशरीराश्च जाताः। यथा अदन्ति स्म तथा स्पष्टदेहा बभूवुः, अदनमाचेनैव स्पष्टदेहा जाताः।” ↩︎
-
“आजीवितावधि—जीवितस्य अवधिः चरमसीमा तत्पर्यन्तम्।” ↩︎
-
“श्वशुरंक इति स्वार्थे कन्।” ↩︎
-
“अपराधं क्षमितः — पित्राअनुरुद्धेन ललिताङ्गेन दानप्रतिरोधरूपस्य पितुरपराक्षस्य मार्ज्जना कृता। अव नरवाहनराजेन इति प्रयोजककर्त्ता, स्वपुत्र इति प्रयोज्यकर्त्तुःकर्म्मत्वं, ततः कर्म्मणि उक्ते प्रथमा। चमित इति क्षमधातोर्णिच् ततः तः। णिजन्तक्षमधातोः प्रयोज्यकर्त्तुःकर्मत्वंकुत्रापि व्याकरणे न प्रतिपादितमिति ध्येयम्।” ↩︎
-
“चारित्रं— शास्त्रोक्तविधिना समाधिपरायणःचात्मनः निर्म्मलं चरित्रं रक्षित्वा इत्यर्थः।” ↩︎
-
“Kosalà or Uttara-kosalá is another name for Ayodhyȧ; “रघुपतेः क्व गतोत्तरकोशला”।” ↩︎
-
“सुन्दरी इत्येव भवितुमर्हति। अथवा “निरङ्कुशाः कवयः”।” ↩︎
-
“स्वाभाविक – स्वभावजातं न तु कृत्रिमं चन्दनहरितालादिकृतम्।” ↩︎
-
“दवे वने। दवदावौ वनानलौ इत्यमरः।” ↩︎
-
“संवरणं —परितो भ्रमन्। निर्व्विणा — विरक्ता।” ↩︎
-
“उदग्र – महत्, सौभाग्यम् ऐश्वर्य्यम्।” ↩︎
-
" सुष्ठुवृत्तं — समीचीनम् आचरितम्।" ↩︎
-
“आक्षेप्तुं —निन्दितुम्।” ↩︎
-
“दूनितः —क्लेशितः दूधातोः भावे क्तः। दूनम् इतः प्राप्तः।” ↩︎
-
" प्रलयः— उपप्लवः।" ↩︎
-
“प्रबुद्धः — चैतन्यंप्राप्तः, अज्ञानापगमादिति भावः।” ↩︎
-
“महाविस्तरेण — महत्या घटया।” ↩︎
-
“जपनीयं – इष्टदेवनामादिकम्। यथा, जनः निजदेहच्छायां न त्यजति तथा त्वं पतिं विपदि अपि मा परिहर।” ↩︎
-
“भुवनविवरं तमसा तथा आहतं, यत् इदं जलं इदं स्थलं, भयं द्वचः अयं पर्व्वतःअयश्च गर्त्तः इत्यादिविशेषं ज्ञातुं न शक्यते स्म। सर्व्वमेकाकारमदृश्यत।” ↩︎
-
“कियद्धिः अखण्डितप्रयाणैः —By a few uninterrupted journeys.” ↩︎
-
“परिसरे – नगरप्रान्तवर्त्तिनि विस्तृते अनादृते भूभागे, & Maidan ; " ↩︎
-
“जिनभवनमण्डितप्रदेशा— जिनदेवस्य मन्दिरैः मण्डिताः प्रदेशः स्थानानि यस्यां तथोक्ता।” ↩︎
-
“विनोदैः सम्भोगैः, चित्तनिर्वतिसाधनैः।” ↩︎
-
" विभागन्यूनं — तृतीयः भागः विभागः तेन न्यूनं हीनम्। साधारणसंख्यावाचिनामपि क्वचित् (विदिवादिषु इव ↩︎
-
" भरतार्द्धं— भरतस्य अधिकारः भरतं। न णित्कार्य्यं सर्व्वत्रइति वृद्धाभावः। तस्य अर्द्धम्। India is supposed to be divided into two equal parts, the Aryávarta, or Hindustan, and the Dákshinátya or Deccan. Here the former is meant.” ↩︎
-
“तक्षशिला — The Taxila of Ptolemy, and other classical writers. It was a city of the Gandharas in the Panjab; and took its name from Taksha, son of Bharata and nephew of Rama. General Cunningham has found its remains at Sahdhari.” ↩︎
-
“रोगलेशः – स्तोकावशिष्टः रोग इव।” ↩︎
-
“वैरिवनदहन दावानलेन — वैरिणः एव वनानि तेषां दहनं भस्मसात्करणं तच दावानलः वनाग्निरिव तेन।” ↩︎
-
“आत्मानम् अजानन् — निजस्वरूप ज्ञानविधुरः, स्वयं हीनवलः मलस्तु बलीयान् इति अविमृष्यन्।” ↩︎
-
“असमं—असमञ्जसं युक्तिविरुद्धम्। extravagantly। क्रियाविशेषणमेतत्।” ↩︎
-
“कायोत्सर्गे – कायस्य उत्सर्गः त्यागः तस्मिन् ; प्रायोपवेशनादिब्रतैः प्राचत्यागार्थमुद्यतः।” ↩︎
-
“डमरुवत् — डमरौ करेण भ्राम्यमाणे तस्य उभयोरपि मुखयोः वाद्यं जायते, तथा तयोः सहोदरयोः ( डमरुमुखद्दयवत् दृढ़सम्बन्धसम्पृक्तयोः ↩︎
-
" लघुबान्धवस्य – कनिष्ठज्ञातेः अनुजस्व।” ↩︎
-
“सन्निपातगृहीतस्य – कफपित्तवायूनां धातूनां विकारः सन्निपातः तेन गृहीतस्य आक्रान्तस्य।” ↩︎
-
" अन्तः पुरशब्दोऽत्र अवरोधवत् स्नोमयवाची।" ↩︎
-
“परिहितवस्त्रद्रव्यः—परिहितं वस्त्रमेव द्रव्यं पार्थिवविभ्रवः यस्व तथोक्तः।” ↩︎
-
“क्रमः—परिपाटी, रीतिः।” ↩︎
-
“स्नानकाले हि उत्तरीयं त्यक्ता केवलमधीवासी प्रियते।” ↩︎
-
“प्राघुणकीभूय अतिथिर्भूत्वा। प्राघुण+ ( स्वार्थे ↩︎
-
“भरतार्द्धविजयलक्षीविलासभवनम् — भरतार्द्धस्य आर्य्यावर्त्तस्य विजयलक्ष्म्याःविलासभवनं लीलास्थानम्। कृपाणबलेनैव भारतवर्षार्द्धस्य जयविधानात् इति भावः।” ↩︎
-
“इन्द्रगोपाः रक्तवर्णाः क्षुद्रकीटविशेषाः। अत्रइन्द्रगोपानां बधिरविन्दुभिः सह सादृश्यम्।” ↩︎
-
“प्रस्तरः— प्रस्तौर्य्यते यः सः। प्र + स्तृ + (कर्म्मणि ↩︎
-
" प्रहरकः — पर्य्यायेण प्रहरे प्रहरे अवेक्षांरक्षांकरोतीति प्रहरकः। प्रहर-कन्।” ↩︎
-
“पञ्च परमेष्ठिनः — जैनानां पञ्चपरमाराध्यान् देवान्।” ↩︎
-
“रेखां गणनाम्।” ↩︎
-
“अपैति अपगच्छति नश्यति अनेन इति अपायः विघ्नः। अप +इन् + घञ्(करणे ↩︎
-
“सतीत्वशीलं – सतीत्वमेव शौलं सद्वृत्तम्। “शीलं खभावे सद्वृत्ते” इत्यमरः।” ↩︎
-
“चलितकन्धरं चलिता कन्धरा यस्मिन् तत्, कन्धरां ग्रीवां परावर्त्य " ↩︎
-
“यैः गतवान् तैरेव पदैः पदक्षेपैरित्यर्थः।” ↩︎
-
“अन्तःपुरं – अन्तःपुरिकागणः।” ↩︎
-
“सजातीयगणे यूथमित्यमरः।” ↩︎
-
" कञ्चुखिका कांचुलि इति भाषा। अतो निर्म्मोकम्॥” ↩︎
-
" हे धरणि पक्वादाड़िम्वफलम् इव स्फुट विदीर्णा भव, येनाहंविदीर्णविवरमार्गेण इत्यर्थः।” ↩︎
-
" सारणी क्षुद्रनदी। A rill.” ↩︎
-
“तस्यां प्रहर्तुं तां दृष्टुम्।” ↩︎
-
“समापतन् – आगच्छन्।” ↩︎
-
“विभुत्वबलेन – विभुत्वम् आकाशादीनां विभूनामिव सर्व्वव्यापकत्वं भूतभविष्यवर्त्तमानव्यापित्वं सर्व्वज्ञत्वमिति यावत् ।” ↩︎
-
“पारणके – पारणमेव पारणकं तस्मिन् । उपवासादनन्तरं भोजने । वीजरहितैः फलैः विहिता प्राणवत्तिः जीवनधारणं यया सा ।” ↩︎
-
“अर्हन्तं- जैनानां प्रधानदेवताम्।” ↩︎
-
“प्रतिपत्तिं - श्रद्धां गौरवं वा।” ↩︎
-
“प्रतिबुद्धानि - सत्यज्ञानं प्राप्तानि।” ↩︎
-
“चन्द्रयज्ञयै — इति लोकप्रयोगबलेन सकारलोपात् आकारान्तशब्दस्य रुपम् “निरङ्कुशाः कवयः” ।” ↩︎
-
“त्वं मम पुत्री चन्द्रवती इव वर्त्तसे भवसि। पुत्रीसादृश्यात् त्वयि मे मनः स्निह्यतीत्यर्थः।” ↩︎
-
“अत्रआरभ्यार्थकपदप्रयोगाभावेऽपि तदर्थे पञ्चमी।” ↩︎
-
“राजलोकः राज्ञः लोकः राजपरिजन इत्यर्थः।” ↩︎
-
“शोकनिर्भरं शोकेन निर्भरं दुःसहं कातरमित्यर्थः।” ↩︎
-
“माङ्गल्यं मङ्गलमेव माङ्गल्यं स्वार्थे ष्णा। इदमेव अस्माकं शुभं यत् त्वम् ईदृशक्लेशपरम्परां सहित्वा अद्यापि जीवसि।” ↩︎
-
“वर्द्धसे – अभ्युदययुक्ता भवसि।” ↩︎
-
“दिशायां – दिशि। दिशाशब्दः अपभ्रंशः।” ↩︎
-
“गुणसञ्चयां –गुणानां शीलशालीन्यादीनां सञ्चयः समष्टिः यस्यां तथोक्ताम्।” ↩︎
-
“समदुःखा भवामि। Sympathize with thy misfortunes.” ↩︎
-
“परामृशता – मृजता।” ↩︎
-
“स्नेह एव तन्तुः रज्जुः तेन सन्दामितः संयतः। सम्यक् दाम अस्य जातं सन्दामितः। ( सम् + दामन् + इत ↩︎
-
" प्रवेशमहोत्सवः – दवदन्त्याःपुरप्रवेशात् प्रवर्त्तितःमहोत्सवः।” ↩︎
-
“भोगेन – सर्पशरीरेण फलेन वा। “भोगः सुखेशुभे चाहेः शरीरफणयोरपि।”” ↩︎
-
“वाक्यमिदं लक्षणया विपरीतार्थकम्। The whole sentence is ironical.” ↩︎
-
" बीभत्सं — बधनिन्दायां, तस्मात् स्वार्थे सन्, ततः कर्म्मणि अल्। निन्दितं कुत्सितम्।" ↩︎
-
“अवधिज्ञानेन – कस्मिन्काले का घटना भविष्यति, कस्मिंश्च काले सा अन्तमायास्वति इति कालिकसीमा अवधिः तस्य ज्ञानं तेन।” ↩︎
-
" चरितसमयं –दीक्षाग्रहणेन चारित्रशुद्धिप्राप्तिकालम्।" ↩︎
-
“सतीत्वं प्रधानं यस्मिन्, यत्रवृत्तान्तेपतिव्रताधर्मः प्राधान्येनप्रकटितं आसीत्।” ↩︎
-
" पवनस्पर्शन– गतिवेगवशात् उत्थापितपवनाक्षेपेण कम्पितम् आसनं (पृष्ठस्थं ↩︎
-
“शुण्डायाः पाताः विक्षेपाः तेषां वञ्चना परिहारस्तस्मिन् कुशलेनदक्षेण।” ↩︎
-
“पूर्व्वार्पितासने– पूर्व्वम् अर्पितं यत् आसनं हाथोदा इतिभाषातव।” ↩︎
-
“सूर्य्यपाकां – सूर्य्येण सूर्यकिरणेन पाको यत्र तादृशींरसवतींमहानसम् । The idea, though at first seeming to be Utopian, has found favour with scientific men in recent times.” ↩︎
-
“रसवतीसामग्री — कटुतिक्तमधुरादिरसयुक्तं वस्तुजातम्।” ↩︎
-
“सूर्य्यविद्यां स्मरता – सूर्य्यज्ञानं मनसि ध्यायता सूर्य्यतत्वादिख्यापकं मन्त्र जपता इत्यर्थः।” ↩︎
-
" रसवती – स्वादूनि ब्यञ्जनानि, Dishes. रसवतीशब्दो महानसे रूढ़ः, तथापि लक्षणावलेन तत्र विहितं नानारसवत् वस्तुजातमपि वोधयति।" ↩︎
-
“विशेषपेशलता – विशेषेण पेशलता कोमलत्वं; इदं पदं " ↩︎
-
" सर्व्वेन्द्रियोपकारकत्वं — सर्वेषां दर्श नघ्राणरसनेन्द्रियाणाम् उपकारकत्वं तृप्तिदायकत्वम्।” ↩︎
-
" यदा अहं भारताड्गंस्वामिनं नलं पूजयितुं जगाम, तदा ईदृकरसवतीमम परिचिता आसीत्।" ↩︎
-
“कपटकूटस्थ — कपटस्तूपस्य, कपटबहुलस्य।” ↩︎
-
“शक्यते – शक्नोति। दैवादिकात् आत्मनेपदिनः शकधातोः रूपम्” ↩︎
-
“प्रस्तावे –प्रसङ्गसङ्गत्या।” ↩︎
-
" निखिन्नः — नितरां खिन्नः खेदमापन्नः।" ↩︎
-
“सर्वेषु अङ्गेषु हस्तपादादिषु उपानेषु प्रत्यङ्गेषु अङ्गुलीदन्तादिषु पेशलः कोमलः।” ↩︎
-
“मत्स्येन सह वकस्य खाद्यखादकसम्बन्धः अतः वको मत्स्यकुटुम्बकः मत्स्यसम्बन्धी।” ↩︎
-
" शुभशकुनसङ्घातः—भाविश्वभसूचकनिमित्तसमूहः।" ↩︎
-
" कुशलेन —निर्विघ्न मित्यर्थः।" ↩︎
-
“मत्तगजवशीकरणमूलः–मत्तस्य गजस्य वशीकरणं मूखं प्रथमंयस्य तथोक्तः।” ↩︎
-
“तुरङ्गहृदयज्ञः – तुरङ्गाणां हृदयं स्वरूपादिकं जानाति यः सः।” ↩︎
-
“An early day shall I appoint.” ↩︎
-
“अन्तरे वर्त्तमानक्षणस्य स्वयंवरक्षणस्य च मध्ये षड़ेव प्रहराः केवलम् भ्रष्टादशघटिका व्यवहिताः सन्ति।” ↩︎
-
“जात्यः– जातौभवः कुलीनः ; महोत्कर्षयुक्त इत्यर्थः।” ↩︎
-
“प्रकृष्टा गुषा रज्जवो यत्रस प्रगुणः,अप्रगुणं प्रगुणं कृत्वा; रज्ज्वाबन्धनेन सज्जीकृत्य इत्यर्थः।” ↩︎
-
“स्थगिकारः– ताम्बूलकरङवाही वयः स्थमिताम्बूलाधारः।” ↩︎
-
" परपवनात् – रथवेगजनितात् प्रवलवावात्।" ↩︎
-
" एकमुष्टिप्रहारेण – एकेन मुष्ट्याघातेन।" ↩︎
-
“अश्वहृदयविद्या – अश्वानां हृदयं स्वरूपादिकं तस्य निरूपणसाधिकाविद्या।” ↩︎
-
“सङ्ख्याविद्या– यया विद्यया पृथक् पृथक् गणनामक्कृत्वा, समष्टिं कथयितुं शक्यते।” ↩︎
-
“आसन्ने– समीपे, भावे क्तः।” ↩︎
-
“रात्रिविरामे – निशावसाने प्रभाते दृष्टोहि स्वप्नः सद्यः फलब्दि।” ↩︎
-
" जागरितः प्रबुद्धः फलदानोन्मुख इत्यर्थः। तव पुखरात्रिस्तु पूर्वं सुप्त इव आसीत्; अतस्तेक्लेशशान्तेविलम्बःसंवृत्तः।" ↩︎
-
“एका — मुख्या।” ↩︎
-
“श्रीशेखरः–श्रीः लक्ष्मीःशेखरः शिरोभूषणं यस्य तथोक्तः।श्रीशेखरपदवीयुक्तः।” ↩︎
-
“प्रतिपत्तिः– गौरवं, पूजा इत्यर्थः।” ↩︎
-
“पुष्यपरिभृतेन पुण्यपरिपुष्टेन।” ↩︎
-
" चैत्यानि – पूजास्थानानि, मठाः।" ↩︎
-
“प्राभृतैः–उपहारैः” ↩︎
-
“पञ्चदशी—पञ्चदशानां तिथीनां मध्ये अन्तिमा तिथिः।पूर्णिमामावस्ययोरन्यतरा, अत्र तु विशेष्यवलात् पूर्णिमा गम्यते।” ↩︎
-
" सुसंस्थिते— सर्व्वथा उत्पातरहिते सम्यक् निर्वृतिसम्पन्ने।" ↩︎
-
“त्रिभुवनज्येष्ठः – त्रिभुवने सर्व्वेषु वृद्धतमः।” ↩︎
-
“बोधिसत्त्वः– बुध्यते इति बोधि तादृशं सत्त्वं मनो यस्य। नित्यशुद्धज्ञानवत्त्वात् बुद्ध एव बोधिसत्त्वनाम्नाभिधीयते।” ↩︎
-
“तुषितवरभवनात् – तुषितनामकं पुरं दिवि स्थितं बुद्धस्य नगर तबस्थात् भवनात्।” ↩︎
-
“प्रह्लादितकार्याचिता– प्रह्लादश्चित्ते एव वर्त्तते। स च पुखकसुखरागादिभिः बाह्यकाव्यजातैः कायेऽपि परम्परया अस्त्येव।” ↩︎
-
" भद्रासनात् — भद्रः उत्तमम् भासनं तस्मात् ।" ↩︎
-
“सुविभक्तगाबः – सर्व्वावयवानवद्यः। Of a well-proportioned person, of well- defined features.” ↩︎
-
“गजवरदृढसन्धिः – गजराजस्येवतस्य शरीरसन्धिस्थानानि गुल्फजानुकटिप्रभृतीनि दृढानि आसन् ।” ↩︎
-
" कामराज्य’ – कामानां भोगतृणानां राज्यम् आधिपत्यम्। विहाय त्यक्त्वा, वैराग्यमवखम्बा।" ↩︎
-
" निरपेक्षः—नास्ति अपेक्षा यस्य तथोक्तः, निःसङ्गः, उदासीन इति यावत्।" ↩︎
-
“अमृतरसवरेण — अमृतं निर्वाण’ तदेव रसवरः आस्वाद्यश्रेष्ठः तेन।” ↩︎
-
“सर्व्वनगरचत्वरशृङ्गाटकेषु – सर्व्वाणि नगरान्तः पातीनि चत्वराणि शृङ्गाटकानि चतुष्पथानि च तेषु। चत्वरम् अनावृतं प्रकाश्यं स्थानं यत्रसमवेता जना परस्परमालपन्ति।” ↩︎
-
“सत्त्वानां — प्राणिनाम्। चित्तचरितं मनोगतभावम्।” ↩︎
-
“महाब्रह्मघोषाः— महान्तः ब्रह्मणः वेदस्य घोषा ध्वनयः।” ↩︎
-
“संस्कारेण — शास्त्रोक्तेन जातकर्म्मादिना।” ↩︎
-
“विश्राण्यन्ते – दीयन्ते।अणधातुः दाने वर्त्तते।” ↩︎
-
" सप्तरावजातस्य– सप्तानां रात्रीणां समाहारः सप्तरात्रम्। सप्तरात्रं जातस्य सप्तरावजातस्तस्य।मासजातादिवत् " ↩︎
-
“कालमकरोत् — ममार। Passed into eternity.” ↩︎
-
“महाप्रजावती — महतीप्रजावती अपत्यवती। तस्या अपत्यवत्त्वात् अपत्यपालने अभिज्ञतासीदिति गम्यते।” ↩︎
-
" कपिलाह्वये —कपिलं कपिलवस्तु इति आह्वयः आख्या यस्य तथोक्ते।" ↩︎
-
“महापुरुषपुङ्गवः—महापुरुषेषु पुङ्गवः श्रेष्ठः। “स्युरुत्तरपदे व्याघ्रपुङ्गवर्षभकुञ्जराः। सिंहशार्दूलनागाद्याः पुंसि श्रेष्ठार्थवाचकाः। " ↩︎
-
“विप्रतिपत्तिः – विरुद्धा प्रतिपत्तिः गौरवं सिद्धिर्वा। अमङ्गलम् इति यावत्।” ↩︎
-
" देशयिष्यति– प्रवर्त्तयिष्यति।” ↩︎
-
“स्वर्थं – शोभना अर्थः अहिंसामैत्रीनिर्वाणादयः यस्मिन्। सुव्यब्जनं—सुखेन व्यज्यते बोध्यते व्याख्यायते वा यत् तत्। केवलं – मुख्यम्; यद्वापरस्परविरुद्धमतप्रकटनाभावात् एकम् अविसंवादीत्यर्थः। परिपूर्णं— सर्व्वाङ्गसम्पन्नं कस्मिंश्चिदपि विषये न्युनताशून्यम्। पर्यवदातं—निर्मलं हिंसादिदोषैरसंस्पृष्टम्।” ↩︎
-
" बुद्धरत्नं–बुद्धानां मध्येश्रेष्ठं, बहवः पूर्व्वपूर्व्वबुद्धा आसन् तेषां मध्ये सर्वोत्तमम्। “जातौजातौयदुत्कृष्टं तद्रवमितिकथ्यते”।" ↩︎
-
“व्याकरणं– व्याख्याम्।” ↩︎
-
" वैद्यः – भवव्याधिखण्डनात् वैद्यः।" ↩︎
-
“देवकुलं – देवालयम्। “ सजातीयगणे गोत्रेगृहेऽपि कथितं कुलम्।”” ↩︎
-
“देवानां मध्ये मम तुल्यः कोऽपि नास्ति; किमु उत्तरः श्रेष्ठः।तुल्याभावात् श्रेष्ठस्य देवस्य सर्व्वथैवासङ्गावः यं अतिदेवः देवानतिक्रान्तः सर्व्वदेवाधिकोऽहं प्रणमेयम्।” ↩︎
-
“लोकानुवर्त्तनप्रीणनार्थं – लोकानाम् अनुवर्त्तनम् अनुरोधरक्षणं’ प्रीणनं हर्षोत्पादनञ्च तदर्थम्। न देवाराधनार्थं किन्तु लोकानुरोधादेव गमिष्यामि इत्यर्थः।” ↩︎
-
" राजव्यूहेन – राजवृन्देन। राजर्द्ध्या–राजोचितसमारोहेण।नैगमाः निगमे शास्त्रेनिपुणाः।" ↩︎
-
“मलयसारचन्दनमयं – मलयपर्व्वतस्य सारभूतेन चन्दनदारुणारचितम्।” ↩︎
-
“इण – They were most probably the white Huns, the Indo-Scythians who settled down in the Punjab, and alongt he Indus at the commencement of the Christian era.” ↩︎
-
“लोके पृथिव्यां लोकातिवर्त्तनं जनातिक्रमणम्। “लोकस्तु भुवने जने”। यदयं भूमण्डलवर्त्तिनः सर्व्वान् लोकान् प्रतिचक्राम तदद्भुतम्।” ↩︎
-
“यथाज्ञानविचारणं– निजज्ञानविवेकानुसारेण।” ↩︎
-
“मातृका – पञ्चाशत्वर्णात्मिका लिपिः।” ↩︎
-
“कृषिग्रामं – कृषिप्रधानं ग्रामम्। " ↩︎
-
“वनषण्डस्य – वनवर्त्तिनः कस्यचित् प्रधानपादपस्य।” ↩︎
-
“कोन्वयं— को नु अयम्। नु प्रश्ने।” ↩︎
-
" वैश्रवणातिरेकि— विश्ववतः पुलस्त्यपुचस्य अपत्यं पुमान् वैश्रवणः कुवेरः। तस्य अतिरेकि अतिशायि। विकचं—विकशितम्। एष प्रतिमाएषः सर्व्वार्थसिद्धः वज्रधरस्य प्रतिमा। यद्यपि — विधेयप्राधान्यात् एष इत्यत्रस्त्रीलिङ्गमेव भवितुमर्हति तथापि क्वचित् उद्देश्यलिङ्गताऽपि दृश्यते। लक्षणचित्रितः — द्वात्रिं शन्महापुरुषलक्षणैः चिवितः अलङ्कृतः। अनघः— नास्ति अघं पापं यस्मिन् तथोक्तः।” ↩︎
-
“निवसते — अत्र आत्मनेपदं प्रामादिकं तदानीन्तनप्रयोगानुमोदितं वा।” ↩︎
-
“विशालामला— विशाला महतीअमला निर्म्मला या श्रीः लोकपालेषु दशधा निवसते। तेषां दशसङ्ख्यकत्वात् दशधेति वर्णितम्।” ↩︎
-
" सहाम्पतौ – सहां तेजसां पतौ। सह्यते एभिः सहांसि बलानि तेजांसि। सह + अस्। सा श्रीः कान्तं कमनीयं सुजातशाक्यतनयं शोभनजन्मानं शाक्यकुलकुमारं प्राप्य नापैति अपगता न भविष्यतीत्यर्थः।" ↩︎
-
" किलिष्टानां – क्लिष्टानामित्यस्य अपभ्रंशः। जातिमृत्युप्रमोचकं जन्ममृत्युनिवारकम् अपवर्गानुकूलत्वात्।" ↩︎
-
“नैमित्तिकैः—भाविशुभाशुभगणनाभिज्ञैः। अर्हन्–पूज्यः। बुद्धस्य नामान्तरम्।” ↩︎
-
“अदण्डेन—दण्डं शासनं विना, धर्मोपदेशेनेत्यर्थः।” ↩︎
-
" सर्व्वकोट्टराजैः – सर्व्वेषां कोट्टानां दुर्गाणां राजानः तैः। कोट्टस्य अपभ्रंशः कीट, कोटा इति वा। Sealcote, Amercote, Devicotta, Tellicottax have their terminations from this word." ↩︎
-
“पञ्चमात्राणि —पञ्च इति मात्रा परिमाणं येषां तानि। शाक्यानां पञ्चशतानीत्यर्थः।” ↩︎
-
“दुरासदः– दुःखेन आसाद्यते प्राप्यते, आकृष्यते इति दुरासदः। Not easily to be gained over, persuaded. दुर्-आ-सद- णिच् -घञ् (कर्म्मणि ↩︎
-
“एनां प्रवृत्तिं – परिणयव्यापारम् आरोचयन्ति, तत्र रुचिं जनयन्ति।” ↩︎
-
" विषपत्रसन्निकाशाः— विषवृक्षपत्रवत् परिहर्त्तव्याः।” ↩︎
-
“छन्दः — अभिप्रायः। — रागः — अनुरागः।” ↩︎
-
“परिवारबलं—परिवारसाहाय्यम्। सत्त्वशतसहस्राणि—शत —संख्याकान् सहस्रसंख्याकान् च प्राणिनः। अमृतेमोक्षे निवेशयेत् स्थापयेत् निर्वाणभागिनः कुर्य्यात्।” ↩︎
-
“श्रमणाः–सन्यासिनः। श्रमयशब्दस्य अन्त्यः अकारः संयोगात् पूर्व्वं गुरुर्भवितुमर्हति। तथात्वे छन्दोभङ्ग आपद्येत। वस्तुतस्तु " ↩︎
-
“भिचाप्रलोभविगता — भिक्षा याम्ना प्रलोभः प्रलोभञ्च विगतं यस्याः।” ↩︎
-
“कार्यन वाक्य मनसा — वाक्यञ्च मनञ्च हयोः समाहारः वाक्यमनः तेन। चिरशुद्धभावा चिरं शुद्धभावः विशुद्धत्वं यस्याः। कायमनोवाक्येःसततं निजविमलचरित्रं प्रकटयन्तौ।” ↩︎
-
" शास्त्रेविधानकुशला — शास्त्रविधिज्ञाने निपुणा। नानमूढा मानः माननं गौरव प्रदर्शनं तेन मूढ़ा चात्मज्ञानवर्ज्जिता न भवति।” ↩︎
-
" महाब्राह्मण – “शङ्खेतैले तथा मांसे वैद्ये ज्यौतिषिके द्विजे यात्रायां पथि निद्रायां महत्शब्दो न दीयते” इति नियमः प्रायिकः। अत्रतु“पुण्योमहाब्रह्मसमूहजुष्टः" ↩︎
-
" आनुपूर्व्वेण—गृहात् गृहान्तरं, मार्गात् मार्गान्तरं, विभागात् विभागान्तरम् इत्येवंरूपेण क्रमेण।" ↩︎
-
“सोमे— स मे। गाथायां स्त्रीजनकथितवाक्येसन्धिदोषः कक्षश्चित् सोढ़व्यः।” ↩︎
-
“मा हीनप्राकृतजनेन— हीनेन अपकृष्टेन, प्राकृतेन गुरूविशेष शून्येन जनेन सह निवासः संसर्गः माभूत्।” ↩︎
-
“अशोकभाण्डानि – शोकापहारणार्थं कृतानि भाण्डानि। यानि भाण्डानि महामूल्यद्रव्ययुक्तानि प्राप्य लोका वीतशोका भवन्ति।” ↩︎
-
“अभिनिवेक्ष्यति— अभिनिविष्टं भविष्यति, सानुरामं पतितं सत् स्थास्यति” ↩︎
-
“संस्थागारे – सभागृहे।” ↩︎
-
“सन्निपतितव्यं—सम्भूय आगन्तव्यम्।” ↩︎
-
“तवसकाशात् अर्हामि—अहमशोकभाण्डंन प्राप्ता तेन मे या विमानना जाता, तत्प्रतिमूल्यस्वरूपम् एतदङ्गुरीयमहं त्वत्सकाशात् प्राप्तुमर्हामि इति” ↩︎
-
“व्यलङ्करिष्यामः — विगतालङ्कारंकरिष्यामः।” ↩︎
-
“सुखं संवृद्धः—अस्य कुमारस्य कस्मिंश्चिदपि कार्य्ये कश्चिदपि क्लेशी यथा न भवेत् तथा पोषितः।कस्मिंश्चिदपि आयासकरे व्यापारे अनियुक्तःसन् वर्द्धित इत्यर्थः।” ↩︎
-
“शिल्पन्नस्य – अत्रशिल्पपदं विद्यामात्रवाणिसकलकलाः, विज्ञानानि श्रुतानि च बोधयति।” ↩︎
-
“क्लिन्नः — क्लेदमापद्मः; Decomposed.” ↩︎
-
“चेलञ्च विचिक्षिपुः—चेल विक्षेपसदानीन्तनः आचारविशेषः अभिनन्दनसूचक इति सम्भाव्यते।” ↩︎
-
“उद्धिशत —पूर्व्वपक्षंकुरुत; प्रश्नं पृच्छत।” ↩︎
-
“असन्मूढ़ः– अनाकुलितचित्तः; वहुभिः युगपत् पूर्व्व्वपक्षकरणादपि मतिविभ्रममनापद्यमानः।” ↩︎
-
“सालम्भे– व्यायामे, Athletic exercises.” ↩︎
-
“स्वप्नाध्ययनं—स्वप्नश्रवणानन्तरं तज्जन्यभाविशुभाशुभनिर्व्वाचनम्।” ↩︎
-
“निरुक्त – पदव्युत्पत्तिज्ञानशास्त्रम्, Science of derivation.” ↩︎
-
“शिक्षा – पदोच्चारणशास्त्रम् – Orthoepy.” ↩︎
-
" यज्ञकल्पः–यज्ञविधानज्ञानशास्त्रम्।" ↩︎
-
" योगः – पातञ्जखदर्शनम्।" ↩︎
-
“क्रीदेवः – लज्जाया अधिष्ठाता कश्विद्देवः। This god is a creation of Buddhistic imagination; he having no place in the Hindu panthion.” ↩︎
-
“निष्कान्तिमतिः – प्रव्रज्यायामनुरागः। " ↩︎
-
“कुर्य्युरित्यत्रसम्भावनायां लिङ्।” ↩︎
-
“उत्तारय प्रतिज्ञ—अभिनवं मोक्षपथमुद्भावयन् त्वमवतारात् पूर्व्वं कृतां प्रतिज्ञां पूरय; तेन देवगणानामभीष्टं सेत्स्यति।” ↩︎
-
“पूर्व्वनिमित्तानि– ईदृशस्वप्नादीनि तस्वप्रव्रज्यायाः पूर्व्वस्वक्षणानि।” ↩︎
-
“धमनीसन्ततगात्र— वहिर्लक्षामाणाभिः धर्मनिभिः शिराभिः सन्ततं निचितं गाव यस्व।” ↩︎
-
“खुरखुरावसक्तकण्ठः- दुनिर्वारकाशवशात् खुरखुर इति ध्वनियुक्तकण्ठः।” ↩︎
-
“अबुधवालजनस्य बुद्धिं —इयम् अज्ञस्य बालकस्य बुद्धिः या यौवनजनिताहङ्कारवशात् जरां न अनुचिन्तयेत्। रथम् आवर्त्तयस्व— प्रत्यावर्त्तय। न खलु प्रतिष्ठे नातःपरं निश्वितं न आरामदर्शनाय गमिष्यामि। भविष्यत्सामीप्येलट् वा।” ↩︎
-
" जरवाश्रितस्य—यौवनेऽपि जरया लङ्घितोऽहं यतः अचिरमेव मां जरा आक्रमिष्यति। विलासरतिभिः– विलासाः आपातरम्याः विषयाः तेषु रतिभिः अनुरागैः।” ↩︎
-
“कुर्य्याद्रतिं — विषयेषु मनाक् स्वल्पामपि रतिम् अनुरागं कुर्य्यात्।” ↩︎
-
" समारोपितं—स्थापितं, शान्तिम्। चेलवितानीकृतं—चेलैः वासोभिः वितानम् उपरि विस्तो ‘म् आच्छादनं यस्यस चेलवितानः पूर्वमचेलवितानः अधुनातु तथा कृतः चेलवितानीकृतः तम्। अभूततद्भावेच्विः।" ↩︎
-
“चपलाद्युतिचञ्चलेन — चपलायाः विद्युवः द्युतिः स्फुरणं तद्दत् चञ्चलेन अस्थिरेण।” ↩︎
-
" रतिप्रसङ्गैः— विषयभोगैः। रमन्ते आभिः रतयः विषयाः। करणोक्तिः। अत्रधिक् शब्दः वारणार्थ कः, अतः " ↩︎
-
“साधुसुभाषितं — इदं साधूनां सुभाषितं समीचीनप्रवादः - तत् खलु सुभाषितं किमित्याशव्द्याह प्रव्रजनमिति— प्रब्रजनं प्रब्रज्या सन्न्यासः। प्रशस्तंलाघ्यम्। मम रोचते इत्यत्रसम्बन्धविवक्षया षष्ठी, ईदृशस्थले ! चतुर्थी साधीयसीभवेत्।” ↩︎
-
“सुखजीवितं — सुखेन जीवितं - क्लेशैरनुपहतेन केवलेन सुखेन जीवितं, सुमधुरम् अमृतं निर्वाणञ्च तस्य प्रब्रजनस्य फलम्।” ↩︎
-
“क्रीड़ाविलासः–क्रीड़ानां विलासः विलसनं विजृम्मनं प्रकटनमित्यर्थः।” ↩︎
-
“निवध्यतां – आकृष्यतां, नृत्यगीतक्रीड़ादिभिरित्यर्थः।” ↩︎
-
“उद्यन्तिशुष्यन्तिच – विकाशानन्तरमेव स्नायन्ति। उद्यन्ति- उत् + इन् + अन्ति।” ↩︎
-
" गायनेन– गाने - गै+ ( कर्त्तरि ↩︎
-
“रक्षन्ति– रक्षांकुर्व्वन्ति ; Keep watch and word.” ↩︎
-
“प्रणतः - पवनतमुखः, With his head downcast,” ↩︎
-
“घूर्णनयना- घूर्णं ति इति घूर्णं पचाद्यच् घूर्णे घूर्णमाणेनयने यस्याः।” ↩︎
-
“कलविङ्कदुन्दुभिरुतः - प्रयोजनवशात् कदाचित् कलविङ्कपक्षिवत् सूक्ष्मकलध्वनिकारी, कदाचिच्च दुग्धुभिवत् गम्भीरमधुरनादी।” ↩︎
-
“आलपते – अत्र आत्मनेपदं प्रामादाकं तदानीन्तनस्य देशविशेषप्रचलितस्य प्रयोगानुमोदितम्।” ↩︎
-
“पापं– अत्याहितं अनिष्टम्।” ↩︎
-
“साधयामत्प्रतीतिं - शङ्कां त्यक्त्वामां प्रीणय। यदि त्वं शङ्कां त्यजेस्तदाहं त्वयि प्रीता भवेयम्। अस्मत्प्रतोतिमित्यव गोरवात् बहुत्वं, एकवचने तु मत्प्रतीतिमित्येवं स्यात्।” ↩︎
-
“निमित्तं - जातावेकवचनं, निमित्तानि इत्यर्थः।” ↩︎
-
“चैत्यः– A monument or a place of worship.” ↩︎
-
" छन्दकनिवर्त्तनमिति – छन्दकनिवर्त्तनमिति नाम्ना।" ↩︎
-
“ग्रैष्मिकवार्षिकहैमन्तिकेषु –ग्रीष्मेवर्षासु हेमन्तेच वासयोग्येषु विभिन्नप्रकारेषु।” ↩︎
-
“प्रत्यासनम् —आस्त उपविशति एषु इति आसनानि अधिकरणेअनट्। वायुसेवनार्थम् उपवेशनस्थानानि " ↩︎
-
" पानं — पीयते यत् तत् पानं पानीयम्। कर्म्मणि अनट्। भोजनन्तु दूरे आस्तां जलपानमपि न करिष्यामि। पिवामि वसामि इत्यव भविष्यत्सासीस्ये विकल्पेलट्।” ↩︎
-
“कृच्छ्वं—उपवासादि कष्टसाध्यं पराकचान्द्रायणादिव्रतं।” ↩︎
-
“अशुभं विमृष्यन्— बोधिसत्त्वस्य सन्न्यासग्रहणरूपम् अनिष्टं तञ्जनितां तस्य वनितादीनां दुर्द्धशाञ्चचिन्तयन्।” ↩︎
-
“लुठितशरीरयष्टिः– शरीरं यष्टिरिव, यष्ट्या तुल्यत्वात् शरीरस्य कृशत्वं तेन च सुन्दरत्वं गम्यते। आलुठिता शरीरयष्टिर्यस्याः सा।” ↩︎
-
“उदकाश्रितान् — उदकम् आश्रितान्। Aquatic plants.” ↩︎
-
““ज्येष्ठोभ्राता समः पितुः” इति स्मरणात् तात इति सम्बोधनं युज्यते। तथाहि पुत्रे पितरि पूज्ये च तातशब्दं प्रचक्षते।” ↩︎
-
“सत्ये धृतिः निश्चयो यस तथोक्तः सत्यनिष्ठ इत्यर्थः।” ↩︎
-
" अन्वपद्यत - प्राप्तः।" ↩︎
-
“आत्मनेपदमार्षम्” ↩︎
-
" परिगृह्यते —असौ इति कर्म्मणि अल्। मया पूर्व्वाधिकृतत्वात् मम स्वत्त्वास्पदीभूतमिदं सरः।" ↩︎
-
" हिमज्ञानपरिष्कृतं— तुषारनिकर इव विशदम्।" ↩︎
-
“विधर्मिष्णः–विरुद्धधर्म्मवत्यः विपरीता अलीका इत्यर्थः।” ↩︎
-
“ताः— पूर्वानुभूताः दुर्य्योधनसभायां द्रौपदीपरिभवकाले उक्ता इत्यर्थः। प्रक्रान्तप्रसिद्धपूर्व्वानुभूतार्थकं तत्पदं यत्पदनमपक्षते इति आलङ्कारिकाः।” ↩︎
-
“उत्तरे—उत्तरकुरुवर्षे। उत्तरकुरुवर्षमर्ज्जुनोजितवान्। जम्बुद्वीपात् सप्तमं वर्षं पृथिव्याश्च चरमोत्तरसीमास्वरूपम्। पारिपात्रस्तु विन्ध्यस्यउत्तरो भागः तस्मिन् पर्व्वते वासुदेवो वासवेन सह अयुध्यत ; तत्पदभरेण च तस्य शृङ्गन्यूब्जीवभूव।” ↩︎
-
“एषां पाण्डवानां विप्रनष्टां श्रियं राज्यलक्ष्मी पुनः आहत्तांआहरिष्यति इति जगुः ऊचुः। आहर्त्ता- आहृता (लुट ↩︎
-
“अप्रसृष्टशरासनाः–वाणत्यागात् पूर्व्वंमौर्व्वीमार्ज्जनं क्रियते, अत्रच युद्धाभावात् तदपि नासीत्।” ↩︎
-
“सङ्गम्य – मिलित्वा।” ↩︎
-
" पदं नेहास्ति कस्यचित्, इह एषु कस्यचित् अन्यस्य पदं प्रहारचित्रं नास्तीत्यर्थः।” ↩︎
-
“अत्रसम्भावनायां विधिलिङ्।” ↩︎
-
“गान्धारराजचरितं – शकुनिकल्पितम् इदं महामारणरूपम्।” ↩︎
-
" प्रयोगः– अनिष्टसंयोजनम्।" ↩︎
-
“उदके विषदूषिते तु ममानुजानां शरीरविकृतिरभविष्यत्।” ↩︎
-
“ओघबलान् – योधसमूहतुल्य बलान्। “Himself a legion.”” ↩︎
-
“प्रधानभाक् –प्रधानपदाभिषिक्तः।” ↩︎
-
" उपक्रम्य – समीपं गत्वा।" ↩︎
-
“तालसमुच्छ्रयं–तालप्रांशुम्। समुच्छ्रयः – औनत्यम्।” ↩︎
-
“एतत् — परपूर्व्वपरिग्रहस्य प्रार्थनम्।” ↩︎
-
“मासर्त्तुदर्वीपरिवर्त्तनं—मासाश्चऋतवश्च दर्वीरूपाः। मासानाम् ऋतूनाञ्च यत् परिवर्त्तनं वसन्तनिदाघादिक्रमेण यत् परिभ्रमणं तदेव दर्वीणां परिवर्त्तनं घट्टनं तेन। अस्मिन् — ब्रह्मास्वरूपे कटाहे। पचति—सुखदुःखभोगाय प्रवणयति प्रवर्त्तयतीत्यर्थः।” ↩︎
-
“गुहायां – मनीषायां कृतधियां अन्तरात्मनि। गुहाशब्दस्य तु मनौषार्थकत्वं भगवता शङ्कराचार्येण कठों पनिषद्भाष्येप्रतिपादितम्।” ↩︎
-
“अनृणी– न सन्ति ऋणानि ऋषिदेवपितॄणाम् ऋणानि यस्य तथोक्तः। स्वाध्याययागपुत्रोत्पादनैः तेषु यथाक्रममनृणः यः पुमान् स इत्यर्थः।” ↩︎
-
" परायण’ – परं अयनं स्थानं आश्रय इत्यर्थः।" ↩︎
-
“अनुभावेन– मतिनिश्चयेनअभिप्तायेणेत्यर्थः। अनुभावः प्रभावे च सताञ्च मतिनिश्चये” ↩︎
-
“सापन्नं– शत्रु विमातृपुत्रत्वात्। जीवं – जीवन्तं जीवति इति जीवः पचाद्यच्।” ↩︎
-
“धर्म्मोहतः सन् नोऽस्मान् मावधीत्। मायोगात् श्रमागमनिषेधः।” ↩︎
-
" स—सोऽहम्।" ↩︎
-
" ध्रियते- अस्ति भवतिष्ठते। ष्टधातुस्तौदादिकः।" ↩︎
-
" मातृभ्यां समं– मात्रोःसमं तुल्यं सुखदुःखादिकम् इच्छसि। अत्रसप्तमीस्थानेतृतीयाकरणमार्षम्।" ↩︎
-
" यद्यपि त्वयि धर्म्मःस्वभावतो वर्त्तते, तथापि मद्वरदानात् स पुनरपि तव प्रार्थनानुरूपी नितरां भवतु।" ↩︎
-
" भूतभावनः – भूतानि भावयति जनयति यः सः। कर्त्तरि अनः।" ↩︎
-
“प्रेत्यभावें - परलोके । प्र + इण + यप् + भू+घञ्। कल्याणमस्मिन् अस्तौति कल्याणः अर्शआदित्वात् अः।” ↩︎
-
" तद्भावभावनिरता – तस्य भर्तुः भावः अभिप्रायः तस्य भावः साधनं तस्मिन् निरता। भाव– भू-णिक् घञ्।" ↩︎
-
“समां सुखदुःखयोः – अभ्युदये व्यसने च समां तुल्यां विकाररहिताम्। समानसुखदुःखिनींतव सुखे सुखिनींतव दुःखे च दुःखिनीम्।” ↩︎
-
“परिचिक्षेप – भृशं भत् सयमास।” ↩︎
-
" अनुव्रतां – अनु सह व्रतं यस्या स्तथोक्तां। सत्यवता सह गृहीतवनवासव्रतामित्यर्थः। समासान्तर्गतस्यापि अनुपदस्व योगात्द्वितीया। " ↩︎
-
“कर्म्मणि – षष्ठी।” ↩︎
-
“भवानि – ऋतुविशेषजातानि।” ↩︎
-
" ततः–तस्मात्।" ↩︎
-
" बाहुभ्यां परिपूज्य – प्रत्यालिङ्ग्य।" ↩︎
-
“प्रबोधयन्।” ↩︎
-
“धर्मभृतां— धार्मिकेभ्यः। समन्धविवक्षया षष्ठी।” ↩︎
-
“अश्वपतेः केकयराजस्य।” ↩︎
-
“पर्य्यवस्थितः—अनुरक्तः।” ↩︎
-
“प्रियैः – इष्टवस्तुभिः, पतिभिर्वा।” ↩︎
-
“विनिपातगतं – व्यसनमापन्नम्” ↩︎
-
“स्थितौ—लोकमर्य्यादायाम्।” ↩︎
-
" संहितं— सङ्गतं युक्तम्। सम्—त्रा—क्त।" ↩︎
-
" मे इति कर्त्तरि षष्ठी।" ↩︎
-
" समानायितुं समानां कर्तुं उपमातुम्। Compare." ↩︎
-
“वर्त्तते – आवर्त्तते चलति। Revolves.” ↩︎
-
“शतं आत्मजाः पुत्रायस्याः सा।” ↩︎
-
“समग्रं सम्पूर्णं, सर्वथा अपायविहीनम्।” ↩︎
-
“अन्वक्षं- अनुपदम्। अनु – अञ्च– षक।” ↩︎
-
“उदङमुखं– उत्तरदिगभिमुखम् अयोध्याभिमुखमित्यर्थः। अयोध्या हि तमसाया उत्तरा।” ↩︎
-
" तानि दैवतानि अपि आपृच्छेइति शेषः।" ↩︎