[[आर्यचरित्रम् Source: EB]]
[
[TABLE]
[TABLE]
PREFACE
<MISSING_FIG href="../../../../../books_images/U-IMG-1701084542aaaaaa.png"/>
<MISSING_FIG href="../../../../../books_images/U-IMG-1700717412aaaaaa.png"/>HE following stories of ancient India have been taken from the two great epics of this country and some of the principal puranas. They aretold in the words of the authors themselves, sometimes as they are narrated in the ancient books and occasionally with omissions where the narrative was unduly long or required compression. In the Ramayana, apart from the main story which has been a source of solace to millions in the land, there are few anecdotes of sufficient importance to interest and instruct the reader. It will be scarcely consistent with the object of this publication to issue a collection of Aryan stories without giving a place to the story of that great epic which has moulded the lives and guided the aspirations of hundreds of generations in this vast continent. A modern composition giving the story of that poem within the limits of a few pages can never possess the charm or command the authority of Valmiki’s verse. I have decided therefore to include the story of the Ramayana in the language of Valmiki in an abbreviated form, keeping only to the main incidents so that the thousands of young men who complete their school and college education at the present day with no more knowledge of India’s greatest epic than they might have gathered on the laps of their grandmothers, might learn to appreciate and admire and treasure in their hearts the lofty morality, the heroic deeds and the sublime poetry that adorn the stately verse of the foremost poet of the land. Hundreds of beautiful passages and innumerable scenes of surpassing loveliness have necessarily been sacrificed in this endeavour to give to the hurried modern world in a brief compass a taste of the splendidproduct of the greatest poetic genius that has yet been born inI
ndia, if not in all the world.Care,however, has been taken to preserve some specimens of Valmiki’s inimitable painting of scenes and characters. In the case of the Mahabharata and of the Puranas from which most of the selections have been made, the task has been comparatively easy. The Mahabharata and the Bhagavata are more in the nature of collections of stories which have been strung together by a very slender thread than in the nature of single stories with occasional anecdotes. There are about forty of them within the covers of this volume. They are now presented to the world as illustrative of the ideals of duty, the force of character, the spirit of self-sacrifice, and the philosophy of life which have inspired, and guided the destinies of, millions of the human race. The book isnecessarily incomplete without the story of the heroes and heroines who played such a great part in the history of India that they have retained a permanent hold on the national consciousness which no lapse of centuries can loosen. But the history of the “Great war” cannot be told in the language of Vyasa in less than a volume by itself.
The idea of making such a collection as this was first suggested by the now famous convocation speech of Lord Curzon wherein he challenged the ideals of the Indian people glorified in the literatures of their country, scattered in volumes of enormous bulk some of them even unprinted and practicallyinaccessible to most even of those who have a knowledge of the sacred language of India. They could not easily be quoted in refutation of His Excellency’s strictures. Many of his hearers and most of his readers felt that the attack was undeserved, but could make no effective reply except an indignant repudiation of what they felt to be a piece of gross injustice. It is not pretended that the collection is exhaustive. But its purpose will have been achieved if it brings home to Indians and foreigners alike that the country has no need to be ashamed of the ideals of life and conduct held up to the admiration
of the people by the literary genius of its greatest men.
The problem of the moral and religious education of the youth of this land has been repeatedly pressed upon the attention of the public. Various solutions have been attempted. All are agreed that no copy-book maxims inculcated by the teachers will strike a responsive chord in the minds of theiryouthful pupils. The biographies of great men, especially of those who have adorned the annals of the country’s past, are bound to train the conscience and character of the young at an age when good impressions are calculated to produce the most lasting benefits. Examples of truth, of self- denial, of heroic self-sacrifire, of womanly chastity, and of high filial duty are calculated to capture the imagination and guide the conduct of boys and girls who now receive instruction merely in the secularlearning of the west. Selections from this book may serve as text books for young students of Sanskrit, while the young and old may delight in reading of the deeds of theancient heroes of the land. Mrs. Annie Besant has endeavoured to supply text books in English on what she has appropriately termed the Sanatana Dharma. It is hoped that this collection may serve as a fittingsupplement to the rules of moral and religious life inculcated in the books she has given to the world, as it contains illustrative stories selected from the same sources that have given hermost of the principles she has set down for the guidance of the youth of India.
A Christian missionary once asked me what were the ideals which had guided the Indian people in the past. It was easy to give the answer that to the Indian life was a sacrifice. All the acts of his life, all the avocations he pursues and all the pleasures and rewards heseeks are associated with the conciousness of a religious background which is a preparation for succeeding lives.The missionary wished to know whether there were any stories which illustrated and enforced this need. It is hoped that this present volume will supply the answer.
The time is well suited for the appearance of this volume when there is an awakening of a national consciousness, vague as it may be. The cry of love for the mother-land which seems to be the expression of a new national life, whatever its absurd excesses, is a call to all who have hopes of a great future for their country to join in the noble work of blending in a common unity the diversified peoples of India on the basis of a heroic past the memories of which still live amongst us. No nation has ever achieved greatness with a contempt for its past. Even Japan, puissant in her newly found strength, is no exception.
The stories of heroes and martyrs, of sages and saints arethe necessary fuel to the flame of national life and national enthusiasm. India has great reason to be proud of her past, for men and women have been born in the course of her long and ancient history whose feats of arms, whose love for humanity, whose ideal lives and whose splendid self-sacrifice have been unto this day a lesson to the world. We Indians have every cause to cherish them and, in the love of their greatness and their goodness, to kindle in every Indian breast a new longing for national unity as a foundation on which may be built a new greatness.
I cannot forget that this book can only appeal to a comparatively limited class acquainted with Sanskrit or engaged in its study. If it should happen to meet with the approval of those whose judgment in such matters is entitled to respect, it will not be long before these stories can be put in an English garb. The work is the result of the labours of several pundits, who have helped me in the selection of the stories, their revision and their condensation. My grateful acknowledgments are due to them.
LUZ, MYLAPORE,
1st January 1908
V. Krishnaswami Iyer.
CONTENTS
Harischandropakhyanam—The Triumph of Truth |
Satyaparipalanam—Truth at any cost |
Nandacharitram—Truth dearer than life |
Brahmanavyadhasamvada—Wise counsel |
Seelavarnanam—Character is everything |
Ajagaropakhyanam—Character, not caste makes for superiority |
Chakshusteerthavarnanam—Virtue’s Triumph |
Arunasutasatyavratacharitram—Duty Stern; father banishing son |
Maruttopakhyanam—Duty Stern; a conflict between father and son |
Nakulopakhyanam—The glory of Charity |
Yudhishthirasakrasamvada—Love of dependants; Yudhishthira and his dog |
Sibicharitram—Giving up life to save a refugee |
Vyadhakapotavrittanta—Romantic self-sacrifice |
Yayaticharitram—A dutiful son |
Draupadiyudhishthirasamvada—To forgive or to be revenged |
Savitryuphakhyanam—Chastityovercomes Fate |
Saibyacharitram—Persistent Chastity |
Pativratamahatmyam—The glory of Chastity |
Sukanyacharitram—Devotion to husband |
Nalopakhyanam—The evils of gambling |
Asavarnanam—Desire |
Saubharicharitram—Desire increases by fulfilment |
Durvasa Upakhyanam—Evil unto him who evil thinks |
Kritaghnopakhyanam—No redemption for ingratitude |
Jadabharatopakhyana—The evil of attachment |
Prahladacharitram—God everywhere |
Dhruvacharitram—A Child Devotee |
Markandeyopakhyanam—Deathconquered by Devotion |
Kuchelopakhyanam—The Lord and his mendicant friend |
Chyavanopakhyanam—The value of a cow |
Gautamilubdhakasamvada—Man, the master of hisdestiny |
Parikshitsarpadamsanam—Fateinevitable |
Tapatryavarnanam—The three miseries of life |
Keetopakhyana—Fear not death |
Sri Sukacharitram—A born Mukta |
Sukavairagyopadesa—Janaka’s advice to Suka |
Chaturvimsatigurupakhyanam—Thetwenty-fourteachers |
Gurubhaktimahima—Reverencefor the teacher |
Yakshaprasna—The problems of life |
Ramacharitam—The Indian Hero |
<MISSING_FIG href="../../../../../books_images/U-IMG-1700802063aaaaaa.png"/>
॥ श्रीः ॥
\।\। विषयसूचिका \।\।
<MISSING_FIG href="../../../../../books_images/U-IMG-1700804794aaaaaa.png"/>
हरिश्चन्द्रोपाख्यानम् |
सत्यपरिपालनम् |
नन्दाचरित्रम् |
ब्राह्मणव्याधसंवादः |
शीलवर्णनम् |
अजगरोपाख्यानम् |
चक्षुस्तीर्थवर्णनम् |
अरुणसुतसत्यव्रतचरित्रम् |
मरुत्तोपाख्यानम् |
नकुलोपाख्यानम् |
युधिष्ठिरशक्रसंवादः |
शिबिचरित्रम् |
व्याधकपोतवृत्तान्तः |
ययातिचरितम् |
द्रौपदीयुधिष्ठिरसंवादः |
सावित्र्युपाख्यानम् |
शैब्याचरित्रम् |
पतिव्रतामाहात्म्यम् |
सुकन्याचरित्रम् |
नलोपाख्यानम् |
आशावर्णनम् |
सौभरिचरित्रम् l |
दुर्वास उपाख्यानम् |
कृतघ्नोपाख्यानम् |
जडभरतोपाख्यानम् |
प्रह्लादचरित्रम् |
ध्रुवचरित्रम् |
मार्कण्डेयोपाख्यानम् |
कुचेलोपाख्यानम् |
च्यवनोपाख्यानम् |
गौतमीलुब्धकसंवादः |
परीक्षित्सर्पदंशनम् |
तापत्रयवर्णनम् |
कीटोपाख्यानम् |
श्रीशुकचरितम् |
शुकवैराग्योपदेशः |
चतुर्विंशतिगुरूपाख्यानम् |
गुरुभक्तिमहिमा |
यक्षप्रश्नः |
रामचरितम्—बालकाण्डम् |
रामचरितम्—अयोध्याकाण्डम् |
रामचरितम्—आरण्यकाण्डम् |
रामचरितम्—किष्किन्धाकाण्डम् |
रामचरितम्—सुन्दरकाण्डम् |
रामचरितम्—युद्धकाण्डम् |
<MISSING_FIG href="../../../../../books_images/U-IMG-1701153797aaaaaa.png"/>
॥ श्रीः ॥
॥ भारतमहिमा ॥
<MISSING_FIG href="../../../../../books_images/U-IMG-1696867703ebharati1.jpg"/>
श्रीमद्वसुधावनितावदनसरोजायमाननिजरूपम् ।
हृद्यानवद्यविद्याविद्योति विभाति भारतं वर्षम् ॥१॥
प्रतिदिनमधीयमानश्रुतिपरिपूताग्रहाररमणीयम् ।
षड्दर्शनीपटिष्ठद्विजगोष्ठीचर्व्यमाणशास्त्रार्थम्॥२॥
अत्र विराजति गौरीगुरुरच्युतमूर्तिराश्रयो जगताम् ।
व्योमावगाहिपाद सुरसरिदवतारकारणं गिरिराट् ॥३॥
यां किल हरिचरणारुणसरसिजनिष्यन्दिमधुरमधुधाराम् ।
आसेव्य सुकृतिलोकस्तापं विजहाति सान्तरं बाह्यम् ॥४॥
यस्याः संस्मरणे विनश्यति तमः सन्दर्शनेऽभीप्सितं
संसिध्यत्यवगाहने सकृदहो मुक्तिर्वृणीतेस्वयम् ।
सैषापावनपावनी सुरधुनी रत्नाकरप्रेयसी
रागोत्तुङ्गतरङ्गबाहुकलिताश्लेषैतदासेवते ॥५॥
अन्याश्च पुण्यनद्यो बह्वयः सन्तीह संस्मृतेर्यासाम् ।
जन्तुर्जहाति सद्यस्तापं साभ्यन्तरं नियतम् ॥६॥
गिरयो नद्यस्तरवोमृगा नराः पुष्पफलरत्नम् ।
एकैकमपीहभवं व्यक्त विश्वातिशायिमहिमयुतम् ॥७॥
सत्यंवद धर्मं चर भव पितृदेवश्च मातृदेव इति ।
आचार्यातिथिदेवो भवेति नेतः प्रमाद्येति ॥ ८॥
अत्रेदंप्रथमतया साहजिकाज्ञानसंवृतप्रज्ञम् ।
अनुशास्ति जीवलोकं मातेव सुतं श्रुतिः साध्वी ॥९॥
आत्माऽविवेकमूलो बन्धस्तज्ज्ञाननोदनीय इति ।
एवंरूपो महिमा ज्ञानस्येहैव साधुभिर्ज्ञातः ॥१०॥
नित्यानित्यविवेको विरागतार्थेषुशमदमोपरमाः ।
तत्साधनानि साधुभिरैदम्पर्यादिहाद्रियन्ते स्म ॥११॥
तृप्तिर्निरङ्कुशा परपुरुषार्थ इति प्रबुद्धमत्रैव ।
सा च न वित्तेनेत्यपि निर्ज्ञातंसाधुभिः पूर्वैः ॥१२॥
एकेन ज्ञातेन ज्ञातमशेषं भवेदसन्देहम्।
ज्ञानं तदप्यहं स इत्यत्रैवेदं रहस्यमुद्बुद्धम् ॥१३॥
भक्त्याख्यकल्पवल्ली नृृणामखिलेष्टपूरणीहैव ।
साधुहृदयालवाले शान्तिजलेऽबाधमेधतेऽसङ्गम् ॥१४॥
केचिदिह चित्तरोधं दृढमास्थायासनादिभिरुपायैः ।
क्लेशाद्यैरस्पृष्टे मनः समाधाय दुःखमुज्झन्ति॥१५॥
अपरे च सङ्गवर्जं कर्मानुष्ठाय वैदिकं नित्यम् ।
स्मार्तञ्च सङ्गहानादनतिशयानन्दमाप्तुमिच्छन्ति॥१६॥
एवं बहवः पूर्वे वैयासकिवामदेवजनकाद्याः।
बुध्वापरोक्षभावादात्मानं स्वं सुखं लभन्ते स्म ॥१७॥
यस्मिन्विन्यस्य पदं सुरलोकाद्भारतीदेवी ।
स्वयमवततार भूमावत्राभून्मुनिवृषा स वाल्मीकिः ॥१८॥
सूक्तिसुधारसदानादखिलानामोदयन्विबुधान्\।
रूपान्तरगतविष्णुः कृष्णद्वैपायनोऽत्र संजज्ञे ॥१९॥
सूर्याचन्द्रमसाविवसन्तमसं यौ व्यधूनुतां जगतः ।
ताभ्यां पूतं भारतवर्षंवर्णयतु कः कथंकारम् ॥२०॥
श्रीशङ्कररामानुजमध्वाचार्या अवातरन्नत्र।
ये किल सोपानततिं निरमासत मुक्तिसौधमधिरोढुम् ॥ २१॥
यद्ग्रथितसूक्तिमाला सुदृशां प्रतिदेशमुल्लसति कण्ठे ।
कविलोकसार्वभौमा अजनिषतात्रैव कालिदासाद्याः ॥२२॥
यस्मान्नापरमस्ति साधकतमं पुंसामभीष्टाप्तये
सेवन्ते विविधाशया अपि जना द्रागैकमत्येन यत्।
तत्सत्यं दृढमाश्रितः खलु हरिश्चन्द्रो महीन्द्रोत्तमो-
ऽप्यत्रासीदधिवासयन्निजयशःपुष्पैस्त्रिलोकीमिमाम्॥२३॥
उत्सङ्गादवरोपितः पितुरहो मातुः सपत्न्या हठात्
बालोऽप्याश्रितभक्तिकल्पलतिको विष्णोः कृपां तत्फलम् ।
लब्ध्वास्वाद्य च सारमृक्षवलयाध्यक्षत्वमासेदिवान्
योसौ मानिगणाग्रणीर्ध्रवपदख्यातोऽपि जज्ञेऽत्रहि ॥२४॥
राज्यं हस्तगतं विहाय विपिनं गच्छन् गुरोराज्ञया
साबाधं सुचिराय सर्वभुवनं कृत्वा विशल्यं क्षणात् ।
आर्तानामभयं ददत् सुमनसां चेतः समाह्लादयन्
सोऽत्रैवाभिजनाभिमानमवहद्रामाकृतिः श्रीपतिः ॥२५॥
यन्नामाखिलपापशोधकतमं यद्बाललीला सतां
योगक्षेमधुरन्धरा जनिमृतिप्रध्वंसनी यन्नतिः ।
यज्जन्मानघधर्मपालनफलं यज्जल्पितञ्च त्रयी
निष्यन्दो भगवान् सचावतरणात्कृष्णोऽद एवापुनात्॥
२६
॥
व्यावृत्तापरदुःखदुःखितधियः स्वप्नेऽपि हिंसायतः
कामाद्यैः पुरुषान्तरेषु सुलभैर्नाक्षोभि यस्यान्तरम् ।
आसीद्यस्य जगद्विचित्ररचनं तत्वोपदेशार्थकम्
चेष्टादर्शितशास्त्रपद्धतिरसौ बुद्धोऽजनिष्टात्रहि ॥२७॥
नतयः सहस्रपरमा नुतयश्च ममास्त्वमुष्यतावत्वः।
जयतु च चिराय भारतवर्षं जनयतु च तादृशांस्तनयान् ॥२८॥
जयतु जयतु वर्षं भारतं भूरितन्त्रम्
जयतु जयतु चातुर्वर्ण्यमस्य स्वभूतम् ।
जयतु जयतु धर्मोऽपौरुषेयोक्तिगम्यो
जयतु जयतु नित्यं धर्मनित्येषु लक्ष्मीः ॥२९॥
॥ श्रीः ॥
\।\।आर्यचरित्रम्\।\।
<MISSING_FIG href="../../../../../books_images/U-IMG-169695246199UPPER.jpg"/>
\।\। हरिश्चन्द्रोपाख्यानम् \।\।
<MISSING_FIG href="../../../../../books_images/U-IMG-169695254999LOWER.jpg"/>
धर्मपक्षिण ऊचुः ॥
हरिश्चन्द्रेति राजर्षिरासीत्रेतायुगे पुरा ।
धर्मात्मा पृथिवीपालः प्रोल्लसत्कीर्तिरुत्तमः ॥१॥
न दुर्भिक्षं न च व्याधिर्नाकालमरणं नृणाम् ।
नाधर्मरुचयः पौरास्तस्मिन् शासति पार्थिवे ॥२॥
बभूवुर्न तथोन्मत्ता धनवीर्यतपोमदैः ।
नाजायन्त स्त्रियश्चैव काश्चिदप्राप्तयौवनाः ॥३॥
स कदाचिन्महाबाहुररण्येऽनुसरन्मृगम् ।
शुश्राव शब्दमसकृत्रायस्वेति च योषिताम् ॥४॥
स विहाय मृगं राजा माभैषीरित्यभाषत ।
मयिशासति दुर्मेधाः कोऽयमन्यायवृत्तिमान् ॥५॥
तत्क्रन्दितानुसारी च सर्वारम्भविघातकृत् ।
एतस्मिन्नन्तरे रौद्रो विघ्नराट् समचिन्तयत् ॥६॥
विश्वामित्रोऽयमतुलं तप आस्थाय वीर्यवान् ।
प्रागसिद्धा भवादीनां विद्याः साधयति व्रती ॥७॥
साध्यमानाः क्षमामौनचित्तसंयमिनामुना ।
ता वै भयार्ताः क्रन्दन्ति कथं कार्यमिदं मया ॥८॥
तेजस्वी कौशिकश्रेष्ठो वयमस्य सुदुर्बलाः ।
क्रोशन्त्येतास्तथा भीता दुष्पारं प्रतिभाति मे ॥९॥
अथवायं नृपः प्राप्तो मा भैरिति वदन्मुहुः ।
इममेव प्रविश्याशु साधयिष्ये यथेप्सितम् ॥१०॥
इति संचिन्त्य रौद्रेण विघ्नराजेन वै ततः ।
तेनाविष्टो नृपः कोपादिदं वचनमब्रवीत् ॥११॥
कोऽयं बध्नाति वस्त्रान्ते पावकं पापकृन्नरः ।
बलोष्णतेजसादीप्तेमयि पत्यावुपस्थिते ॥१२॥
सोऽद्य मत्कार्मुकाक्षेपविदीपितदिगन्तरैः ।
शरैर्विभिन्नसर्वाङ्गो दीर्घनिद्रां प्रवेक्ष्यति ॥१३॥
विश्वामित्रस्ततः क्रुद्धः श्रुत्वा तन्नृपतेर्वचः ।
क्रुद्धे चर्षिवरे तस्मिन्नेशुर्विद्याः क्षणेन ताः ॥१४॥
स चापि राजा तं दृष्ट्वा विश्वामित्रं तपोनिधिम् ।
भीतःप्रावेपतात्यर्थं सहसाश्वत्थपर्णवत् ॥१५॥
स दुरात्मन्निति यदा मुनिस्तिष्ठेति चाब्रवीत् ।
ततः स राजा विनयात्प्रणिपत्याभ्यभाषत ॥१६॥
भगवन्, एष धर्मो मे नापराधो मम प्रभो ।
न क्रोद्धुमर्हसि मुने निजधर्मरतस्य मे ॥१७॥
दातव्यं रक्षितव्यं च धर्मज्ञेन महीक्षिता।
चापं चोद्यम्य योद्धव्यं धर्मशास्त्रानुसारतः ॥१८॥
विश्वामित्र उवाच ॥
दातव्यं कस्य के रक्ष्याःकैर्योद्धव्यं च ते नृप ।
क्षिप्रमेतत्समाचक्ष्व यद्यधर्मभयं तव ॥१९॥
हरिश्चन्द्र उवाच ॥
दातव्यं विप्रमुख्येभ्यो ये चान्ये कृशवृत्तयः।
रक्ष्या भीताः सदा युद्धं कर्तव्यं परिपन्थिभिः ॥२०॥
विश्वामित्र उवाच ॥
यदि राजा भवान् सम्यग्राजधर्ममवेक्षते।
निर्वेष्टुकामो विप्रोऽहं दीयतामिष्टदक्षिणा ॥२१॥
पक्षिण ऊचुः ॥
एतद्राजा वचः श्रुत्वा प्रहृष्टेनान्तरात्मना ।
पुनर्जातमिवात्मानं मेने प्राह च कौशिकम् ॥२२॥
उच्यतांभगवन्, यत्ते दातव्यमविशङ्कितम् ।
दत्तमित्येव तद्विद्धि यद्यपि स्यात्सुदुर्लभम् ॥२३॥
हिरण्यं वा सुवर्णं वा पुत्रः पुत्री कलेबरम् ।
प्राणा राज्यं पुरं लक्ष्मीर्यदभिप्रेतमात्मनः ॥२४॥
विश्वामित्र उवाच ॥
राजन्, प्रतिगृहीतोऽयं यस्ते दत्तः प्रतिग्रहः ।
प्रयच्छ प्रथमं तावद्दक्षिणां राजसूयिकीम् ॥२५॥
राजोवाच \।\।
ब्रह्मन्, तामपि दास्यामि दक्षिणां भवतो ह्यहम् ।
व्रियतां द्विजशार्दूल, यस्तवेष्टः प्रतिग्रहः ॥२६॥
विश्वामित्र उवाच ॥
ससागरां धरामेतां सभूभृद्ग्रामपत्तनाम् ।
राज्यं च सकलं वीररथाश्वगजसङ्कुलम् ॥२७॥
कोष्ठागारं च कोशं च यच्चान्यद्विद्यते तव \।
विना भार्यांच पुत्रं च शरीरं च तवानघ ॥२८॥
धर्मंच सर्वधर्मज्ञ, यो यान्तमनुगच्छति ।
बहुना वा किमुक्तेन सर्वमेतत्प्रदीयताम् ॥२९॥
पक्षिण ऊचुः॥
प्रहृष्टेनैव मनसा सोऽविकारमुखो नृपः ।
तस्यर्षेर्वचनं श्रुत्वा तथेत्याह कृताञ्जलिः ॥३०॥
विश्वामित्र उवाच ॥
सर्वस्वं यदि मे दत्तं राज्यमुर्वी बलं धनम् ।
प्रभुत्वं कस्य राजर्षे राज्यस्थेतापसे मयि ॥३१॥
हरिश्चन्द्र उवाच ॥
यस्मिन्नपि मया काले ब्रह्मन्, दत्ता वसुन्धरा।
तस्मिन्नपि भवान्स्वामी किमुताद्य महीपतिः ॥३२॥
विश्वामित्र उवाच ॥
यदि राजन् त्वया दत्ता मम सर्वा वसुन्धरा।
यत्र मे विषये स्वाम्यं तस्मान्निष्क्रान्तुमर्हसि ॥३३॥
श्रोणीसूत्रादि सकलं मुक्त्वा भूषणसंग्रहम्।
तरुवल्कलमाबद्ध्य सह पत्न्या सुतेन च ॥३४॥
पक्षिण ऊचुः ॥
तथेति चोक्त्वा कृत्वा च राजा गन्तुं प्रचक्रमे ।
स्वपत्न्या शैब्यया सार्धं बालकेनात्मजेन च ॥३५॥
व्रजतः स ततो रुद्ध्वापन्थानं प्राह तं नृपम् ।
क्व यास्यसीत्यदत्वा मे दक्षिणां राजसूयिकीम् ॥३६॥
हरिश्चन्द्र उवाच ॥
भगवन्, राज्यमेतत्ते दत्तं निहतकण्टकम्।
अवशिष्टमिदं ब्रह्मन्, अद्य देहत्रयं मम ॥३७॥
विश्वामित्र उवाच ॥
तथापि खलु दातव्या त्वया मे यज्ञदक्षिणा।
विशेषतो ब्राह्मणानां हन्त्यदत्तंप्रतिश्रुतम् ॥३८॥
यावत्तोषोराजसूये ब्राह्मणानां भवेन्नृप ।
तावदेव तु दातव्या दक्षिणा राजसूयिकी ॥३९॥
प्रतिश्रुत्य च दातव्यं योद्धव्यं चाततायिभिः ।
रक्षितव्यास्तथाचार्तास्त्वयैव प्राक्प्रतिश्रुतम् ॥४०॥
हरिश्चन्द्र उवाच ॥
भगवन्, सांप्रतं नास्ति दास्ये कालक्रमेण ते ।
प्रसादं कुरु विप्रर्षे सद्भावमनुचिन्त्य च ॥४१॥
विश्वामित्र उवाच ॥
किंप्रमाणो मया कालःप्रतीक्ष्यस्ते जनाधिप ।
शीघ्रमाचक्ष्व शापाग्निरन्यथा त्वां प्रधक्ष्यति ॥४२॥
हरिश्चन्द्र उवाच ॥
मासेन तव विप्रर्षे प्रदास्ये दक्षिणाधनम् ।
साम्प्रतं नास्ति मे वित्तमनुज्ञां दातुमर्हसि ॥४३॥
विश्वामित्र उवाच ॥
गच्छ गच्छ नृपश्रेष्ठ, स्वधर्ममनुपालय ।
शिवश्च तेऽध्वा भवतु मा सन्तु परिपन्थिनः ॥४४॥
पक्षिण ऊचुः ॥
अनुज्ञातःस गच्छेति जगाम वसुधाधिपः ।
पद्भ्यामनुचिता गन्तुमन्वगच्छत तं प्रिया ॥४५॥
तं सभार्यं नृपश्रेष्ठं निर्यान्तं समुतं पुरात्।
दृष्ट्वा प्रचुक्रशुः पौरा राज्ञश्चैवानुयायिनः ॥४६॥
हा नाथ, किं जहास्यस्मानित्यार्तिपरिपीडितान् ।
त्वं धर्मतत्परो राजन्, पौरानुग्रहकृत्तथा ॥४७॥
नयास्मानपि राजर्षे, यदि धर्ममवेक्षसे।
मुहूर्तंतिष्ठ राजेन्द्र भवतो मुखपङ्कजम् ॥४८॥
पिबामो नेत्रभ्रमरैः कदाद्रक्ष्यामहे पुनः ।
यस्य प्रयातस्य पुरो यान्ति पृष्ठे च पार्थिवाः ॥४९॥
तस्यानुयाति भार्येयं गृहीत्वा बालकं सुतम् ।
यस्य भृत्याः प्रयातस्य यान्त्यग्रेकुञ्जरस्थिताः ॥५०॥
स एषपद्भ्यां राजेन्द्रो हरिश्चन्द्रोऽद्य गच्छति ।
हा राजन्, सुकुमारं ते सुभ्रु सुत्वचमुन्नसम् ॥५१॥
पथि पांसुपरिक्लिष्टं मुखं कीदृग्भविष्यति ।
तिष्ठ तिष्ठ नृपश्रेष्ठ, स्वधर्ममनुपालय ॥५२॥
आनृशंस्यं परो धर्मः क्षत्रियाणां विशेषतः ।
किंदारैः किं सुतैर्नाथ, धनैर्धान्यैरथापि वा ॥५३॥
सर्वमेतत्परित्यज्य छायाभूता वयं तव ।
हा नाथ हा महाराज हा स्वामिन्किं जहासि नः ॥५४॥
यत्र त्वं तत्र हि वयं तत्सुखं यत्र वै भवान्।
नगरं तद्भवान्यत्रस स्वर्गो यत्र नो नृपः ॥५५॥
इति पौरवचः श्रुत्वा राजा शोकपरिप्लुतः।
अतिष्ठत्स तदा मार्गे तेषामेवानुकम्पया ॥५६॥
विश्वामित्रोऽपि तंदृष्ट्वा पौरवाक्याकुलीकृतम् ।
रोषामर्षविवृत्ताक्षःसमागम्य वचोऽब्रवीत् ॥५७॥
धिक्त्वां दुष्टसमाचारमनृतं जिह्मभाषिणम् ।
मम राज्यं च दत्वा यः पुनराक्रष्टुमिच्छसि ॥५८॥
इत्युक्तः परूषं तेन गच्छामीति सवेपथुः ।
ब्रुवन्नेव ययौ शीघ्रमाकर्षन्दयितां करे ॥५९॥
कर्षतस्तां ततो भार्यां सुकुमारीं श्रमातुराम् ।
सहसा दण्डकाष्ठेन ताडयामास कौशिकः ॥६०॥
तां तथा ताडितां दृष्ट्वा हरिश्चन्द्रो महीपतिः ।
गच्छामीत्याह दुःखार्तो नान्यत्किंचिदुदाहरत्॥६१॥
अथ विश्वे तदा देवाः पञ्च प्राहुःकृपालवः।
विश्वामित्रःसुपापोऽयं लोकान्कान समवाप्स्यति ॥६२॥
येनायं यज्वनां श्रेष्ठःस्वराज्यादवरोपितः ।
कस्य वा श्रद्धया पूतं सुतं सोमं महाध्वरे ।
पीत्वा वयं प्रयास्यामो मुदंमन्त्रपुरः सरम् ॥६३॥
पक्षिण ऊचुः ॥
इति तेषांवचः श्रुत्वा कौशिकोऽतिरूषान्वितः।
शशाप तान्मनुष्यत्वं सर्वे यूयमवाप्स्यथ ॥६४॥
प्रसादितश्च तैः प्राह पुनरेव महामुनिः ।
मानुषत्वेऽपि भवतां भवित्री नैव संततिः ॥६५॥
न दारसंग्रहश्चैव भवितान च मत्सरः ।
कामक्रोधविनिर्मुक्ता भविष्यथ सुराः पुनः ॥६६॥
ततोऽवतेरुरंशैः स्वैर्देवास्ते कुरुवेश्मनि ।
द्रौपदीगर्भसंभूताः पञ्च वै पाण्डुनन्दना ॥६७॥
एतस्मात्कारणात्पञ्च पाण्डवेया महारथाः ।
न दारसङ्ग्रहं प्रा
प्ताः शापात्तस्य महामुनेः ॥६८॥
एतत्ते सर्वमाख्यातं पाण्डवेयकथाश्रयं ।
प्रश्नं चतुष्टयं गीतं किमन्यच्छ्रोतुमिच्छसि॥६९॥
इति प्रथमोऽध्यायः ॥
<MISSING_FIG href="../../../../../books_images/U-IMG-1700916023aaaaaa.png"/>
द्वितीयोऽध्यायः ॥
<MISSING_FIG href="../../../../../books_images/U-IMG-1700916256aaaaaa.png"/>
जैमिनिरुवाच ॥
भवद्भिरिदमाख्यातं यथाप्रश्नमनुक्रमात्।
महत्कौतूहलं मेऽस्ति हरिश्चन्द्रकथां प्रति ॥१॥
अहो महात्मना तेन प्राप्तं कृच्छ्रमनुत्तमम्।
कच्चित्सुखमनुप्राप्तं तादृगेव द्विजोत्तमाः ॥२॥
पक्षिण ऊचुः ॥
विश्वामित्रवचः श्रुत्वा स राजाप्रययौ शनैः ।
शैब्ययानुगतो दुःखी भार्यया बालपुत्रया ॥३॥
स गत्वा वसुधापालो दिव्यां वाराणसीं पुरीम् ।
नैषामनुष्यभोग्येति शूलपाणेः परिग्रहः ॥४॥
जगाम पद्भ्यां दुःखार्तः सह पत्न्यानुकूलया ।
पुरीं प्रविश्य ददर्श विश्वामित्रमुपस्थितम् ॥५॥
तं दृष्ट्वा समनुप्राप्तं विनयावनतोऽभवत् ।
प्राह चैवाञ्जलिं कृत्वा हरिश्चन्द्रो महामुनिम् ॥६॥
इमे प्राणाः सुतश्चायमियं पत्नी मुने मम ।
येन ते कृत्यमस्त्याशु तद्गृहाणार्घ्यमुत्तमम् ॥७॥
यद्वान्यत्कार्यमस्माभिस्तदनुज्ञातुमर्हसि ॥८॥
विश्वामित्र उवाच ॥
पूर्णःस मासो राजर्षे दीयतां मम दक्षिणा ।
राजसूयनिमित्तं हि स्मर्यते स्ववचो यदि ॥९॥
हरिश्चन्द्र उवाच ॥
ब्रह्मन्नद्यैव सम्पूर्णो मासोऽम्लानतपोधन।
तिष्ठत्येतद्दिनार्धंयत्तत्प्रतीक्षस्व मा चिरम् ॥१०॥
विश्वामित्र उवाच ॥
एवमस्तु महाराज आगमिष्याम्यहं पुनः ।
शापं तव प्रदास्यामि न चेदद्य प्रदास्यसि ॥११॥
पक्षिण ऊचुः ॥
इत्युक्त्वाप्रययौ विप्रो राजा चाचिन्तयत्तदा ।
कथमस्मैप्रदास्यामि दक्षिणा या प्रतिश्रुता ॥ १२ ॥
कुतः पुष्टानि मित्राणि कुतोऽर्थः सांप्रतं मम ।
प्रतिग्रहः प्रदुष्टो मे नाहं यायामधः कथम् ॥ १३ ॥
किमु प्राणान्विमुञ्चामि कां दिशं याम्यकिंचनः ।
यदि नाशं गमिष्यामि अप्रदाय प्रतिश्रुतम् ॥ १४ ॥
ब्रह्मस्वहृत्कृमिः पापो भविष्याम्यधमाधमः ।
अथवा प्रेष्यतां यास्ये वरमेवात्मविक्रयः ॥ १५ ॥
पक्षिण ऊचुः ॥
राजानंव्याकुलं दीनं चिन्तयानमधोमुखम् ।
प्रत्युवाच तदा पत्नी बाष्पगद्गदया गिरा ॥१६॥
त्यज चिन्तां महाराज, स्वसत्यमनुपालय ।
श्मशानवद्वर्जनीयो नरः सत्यबहिष्कृतः ॥१७॥
नातः परतरं धर्मं वदन्ति पुरुषस्य तु ।
यादृशं पुरुषव्याघ्र, स्वसत्यपरिपालनम् ॥१८॥
अग्निहोत्रमधीतं वा दानाद्याश्चाखिलाः क्रियाः ।
भजन्ते तस्य वैफल्यं यस्य वाक्यमकारणम् ॥१९॥
सत्यमत्यन्तमुदितं धर्मशास्त्रेषु धीमताम् ।
तारणायानृतं तद्वत्पातनायाकृतात्मनाम् ॥२०॥
सप्ताश्वमेधानाहृत्य राजसूयं च पार्थिवः ।
कृतिर्नाम च्युतः स्वर्गादसत्यवचनात्सकृत् ॥२१॥
राजन्, जातमपत्यं मे इत्युक्त्वा प्ररुरोद ह ।
बाष्पाम्बुप्लुतनेत्रां तामुवाचेदं महीपतिः ॥२२॥
हरिश्चन्द्र उवाच ॥
विमुञ्च भद्रे, सन्तापमयं तिष्ठति बालकः ।
उच्यतां वक्तुकामासि यद्वा त्वं गजगामिनि ॥२३॥
पत्न्युवाच ॥
राजन्, जातमपत्यं मे सतां पुत्रफलाः स्त्रीयः ।
स मां प्रदाय वित्तेन देहि विप्राय दक्षिणाम् ॥२४॥
पक्षिण ऊचुः ॥
एतद्वाक्यमुपश्रुत्य ययौमोहं महीपतिः ।
प्रतिलभ्य च संज्ञां सविललापातिदुःखितः ॥२५॥
महद्दुःखमिदंभद्रे, यत्त्वमेवं ब्रवीषिमाम् ।
किं तव स्मितसंलापा मम पापस्य विस्मृताः ॥२६॥
हा हा कथं त्वया शक्यं वक्तुमेतच्छुचिस्मिते ।
दुर्वाच्यमेतद्वचनं कर्तुं शक्नोम्यहं कथम् ॥२७॥
इत्युक्त्वा स नरश्रेष्ठो धिग्धिगित्यसकृद्ब्रुवन् ।
निपपात महीपृष्टे मूर्च्छयाभिपरिप्लुतः ॥२८॥
शयानं भुवि तं दृष्ट्वा हरिश्चन्द्रं महीपतिम् ।
उवाचेदं सकरुणं राजपत्नी सुदुःखिता ॥२९॥
पत्न्युवाच ॥
हा महाराज, कस्येदमपध्यानमुपस्थितम् ।
यत्त्वं निपतितो भूमौ राङ्कवास्तरणोचितः ॥३०॥
येन कोट्यग्रशो वित्तं विप्राणामपवर्जितम् ।
स एष पृथिवीनाथो भूमौ स्वपिति मे पतिः ॥३१॥
हा कष्टं किं तवानेन कृतं देव, महीक्षिता ।
यदिन्द्रोपेन्द्रतुल्योऽयंनीतः पापामिमां दशाम् ॥३२॥
इत्युक्त्वा सापि सुश्रोणी मूर्च्छिता निपपात ह।
भर्तृदुःखमहाभारेणासह्येन निपीडिता ॥३३॥
तौ तथा पतितौ भूमावनाथौ पितरौ शिशुः ।
दृष्ट्वात्यन्तक्षुधाविष्टः प्राह वाक्यं सुदुःखितः ॥३४॥
तात तात ददस्वान्नमम्बाम्बभोजनं दद ।
क्षुन्मे बलवती जाता जिह्वाग्रं शुष्यते तथा ॥३५॥
पक्षिण ऊचुः॥
एतस्मिन्नन्तरे प्राप्ते विश्वामित्रो महातपाः ।
कालकल्प इव क्रुद्धो धनं संमार्गितुं तदा ॥३६॥
स वारिणा समभ्युक्ष्य राजानमिदमब्रवीत् ।
उत्तिष्ठोत्तिष्ठराजेन्द्र, तां ददस्वेष्टदक्षिणाम्॥३७॥
ऋणं धारयतो दुःखमहन्यहनि वर्द्धते ।
आप्यायमानःस तदा हिमशीतेन वारिणा ॥ ३८॥
अवाप्य चेतनां राजा विश्वामित्रमवेक्ष्य च ।
पुनर्मोहं समापेदे स च क्रोधं ययौ मुनिः॥३९॥
स समाश्वास्य राजानं वाक्यमाह द्विजोत्तमः ।
दीयतां दक्षिणा सामे यदि धर्ममवेक्षसे ॥४०॥
सत्येनार्कः प्रतपति सत्ये तिष्ठति मेदिनी ।
सत्यं चोक्तं परो धर्मः स्वर्गः सत्ये प्रतिष्ठितः ॥ ४१॥
अश्वमेधसहस्रं च सत्यं च तुलया धृतम् ।
अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते ॥ ४२ ॥
अथवा किं ममैतेन साम्ना प्रोक्तेन कारणम् ।
अनार्येपापसङ्कल्पे क्रूरे चानृतवादिनि ॥४३॥
त्वयि राज्ञि प्रभवति सद्भावः श्रूयतामयम् ।
अद्य मे दक्षिणां राजन्, अदास्यति भवान्यदि॥४४॥
अस्ताचलं प्रयातेऽर्के शप्स्यामि त्वां ततो ध्रुवम् ।
इत्युक्त्वा स ययौ विप्रो राजा चासीद्भयातुरः ॥४५॥
कांदिग्भूतोऽधमो निस्वो नृशंसधनिनार्दितः ।
भार्यास्य भूयः प्राहेदं क्रियतां वचनं मम ॥४६॥
मा शापानलनिर्दग्धः पञ्चत्वमुपयास्यसि ।
स तया चोद्यमानस्तु राजा पत्न्या पुनः पुनः ॥४७॥
प्राहभद्रे, करोम्येषविक्रयं तवनिर्घृणः ।
नृशंसैरपि यत्कर्तुं न शक्यं तत्करोम्यहम् ॥४८॥
यदि मे शक्यते वाणी वक्तुमीदृक् सुदुर्वचः ।
एवमुक्त्वा ततो भार्यांगत्वा नगरमातुरः ॥४९॥
बाष्पापिहितकण्ठाक्षस्ततो वचनमब्रवीत् ॥५०॥
राजोवाच ॥
भो भो नागरिकाः सर्वे शृणुध्वं वचनं मम ॥५०॥
किं मां पृच्छथ ‘कस्त्वं भोः’ नृशंसोऽहममानुषः।
राक्षसो वातिकठिनस्ततः पापतरोऽपि वा ।
विक्रेतुं दयितां प्राप्तो यो न प्राणांस्त्यजाम्यहम् ॥५१॥
यदि वः कस्यचित्कार्यं दास्या प्राणेष्टया मम ।
स ब्रवीतु त्वरायुक्तो यावत्सन्धारयाम्यहम् ॥५२॥
पक्षिण ऊचुः ॥
अथ वृद्धो द्विजः कश्चिदागत्याह नराधिपम् ।
समर्पयस्व मे दासीमहं क्रेता धनप्रदः ॥५३॥
अस्ति मे वित्तमस्तोकं सुकुमारी च मे प्रिया ।
गृहकर्म न शक्नोति कर्तुमस्मात् प्रयच्छ मे ॥५४॥
कर्मण्यतावयोरूपशीलानां तव योषितः ।
अनुरूपमिदं वित्तं गृहाणार्पय मेऽबलाम् ॥५५॥
एवमुक्तस्य विप्रेण हरिश्चन्द्रस्य भूपतेः ।
व्यदीर्यत मनो दुःखान्न चैनं किंचिदब्रवीत् ॥५६॥
ततः स विप्रो नृपतेर्वल्कलान्ते दृढं धनम् ।
बद्ध्वाकेशेष्वथादाय नृपपत्नीमकर्षयत्॥५७॥
रुरोद रोहिताश्वोऽपि दृष्ट्वाकृष्टांतु मातरम् ।
हस्तेन वस्त्रमाकर्षन्काकपक्षधरः शिशुः ॥५८॥
मुञ्चार्य मुञ्च तावन्मां यावत्पश्याम्यहं शिशुम् ।
दुर्लभं दर्शनं तात, पुनरस्य भविष्यति ॥५९॥
पश्यैहि वत्स भामेवं मातरं दास्यतां गताम् ।
मां मास्प्राक्षी राजपुत्र, अस्पृश्याहं तवाधुना ॥६०॥
ततः स बालः सहसा दृष्ट्वाकृष्टां तु मातरम् ।
समभ्यधावदम्बेति रुदन्नस्राविलेक्षणः ॥६१॥
तमागतं द्विजः क्रोधाद्बालमभ्यहनत्पदा।
वदंस्तथापि सोऽम्बेति नैवामुञ्चत मातरम् ॥६२॥
राजपत्न्युवाच ॥
प्रसादं कुरु मे नाथ, क्रीणीष्वेमं च बालकम् ।
क्रीतापि नाहं भवतो विनैनं कार्यसाधिका ॥६३॥
इत्थं ममाल्पभाग्यायाः प्रसादसुमुखो भव ।
मां संयोजय बालेन वत्सेनेव पयस्विनीम् ॥६४॥
ब्राह्मण उवाच ॥
गृह्यतां वित्तमेतत्ते दीयतां बालको मम ।
स्त्रीपुंसोर्धर्मशास्त्रज्ञैः कृतमेव हि वेतनम्।
शतं सहस्रं लक्षं च कोटिर्मूल्यं तथा परैः ॥६५॥
पक्षिण ऊचुः ॥
तथैव तस्य तद्वित्तं बद्ध्वोत्तरपटे ततः ।
प्रगृह्य बालकं मात्रासहैकस्थमबन्धयत्॥६६॥
नीयमानौ तु तौ दृष्ट्वा भार्यापुत्रौ स पार्थिवः ।
विललाप सुदुःखार्तो निश्वस्योष्णं पुनः पुनः ॥ ६७ ॥
यां न वायुर्न चादित्यो नेन्दुर्न च पृथग्जनः ।
दृष्टवन्तः पुरा पत्नीं सेयं दासीत्वमागता ॥ ६८ ॥
सूर्यवंशप्रसूतोऽयं सुकुमारकराङ्गुलिः ।
संप्राप्तो विक्रयं बालो धिङ्मामस्तु सुदुर्मतिम् ॥६९॥
हा प्रिये हा शिशो वत्स ममानार्यस्यदुर्नयैः ।
दैवाधीनां दशां प्राप्तो न मृतोऽस्मि तथापि धिक् ॥७०॥
पक्षिण ऊचुः ॥
एवं विलपतो राज्ञः स विप्रोऽन्तरधीयत ।
वृक्षगेहादिभिस्तुङ्गैस्तावादायत्वरान्वितः ॥७९॥
विश्वामित्रस्ततः प्राप्तोनृपं वित्तमयाचत।
तस्मै समर्पयामास हरिश्चन्द्रोऽपि तद्धनम् ॥७२॥
तद्वित्तं स्तोकमालोक्य दारविक्रयसंभवम्।
शोकाभिभूतं राजानं कुपितः कौशिकोऽब्रवीत् ॥७३॥
क्षत्रबन्धो,
ममेमां त्वं सदृशीं यज्ञदक्षिणाम् ।
मन्यसे यदि तत्क्षिप्रं पश्य त्वं मेबलं परम् ॥७४॥
तपसोऽत्र सुतप्तस्यब्राह्मण्यस्यामलस्य च ।
मत्प्रभावस्य चोग्रस्यशुद्धस्याध्ययनस्य च ॥७५॥
राजोवाच ॥
अन्यां दास्यामि भगवन्, कालः कश्चित्प्रतीक्ष्यताम् ।
साम्प्रतं नास्ति विक्रीता पत्नी पुत्रश्च बालकः ॥७६॥
विश्वामित्र उवाच ॥
चतुर्भागः स्थितो योऽयं दिवसस्य नराधिप ।
एषएवप्रतीक्ष्यो मे वक्तव्यं नोत्तरं त्वया ॥७७॥
पक्षिण ऊचुः॥
तमेवमुक्त्वा राजेन्द्रं निष्ठुरं निर्घृणं वचः ।
तदादाय धनं तूर्णंकुपितः कौशिको ययौ ॥७८॥
विश्वामित्रे गते राजा भयशोकादिमध्यगः ।
स्वविक्रयंविनिश्चित्य प्रोवाचोच्चैरधोमुखः॥७९॥
वित्तक्रीतेन यो ह्यर्थी मया प्रेष्येण मानवः ।
स ब्रवीतु त्वरायुक्तो यावत्तपति भास्करः ॥८०॥
अथाजगाम त्वरितो धर्मश्चाण्डालरूपधृत् ।
दुर्गन्धो विकृतो रूक्षः श्मश्रुलो दन्तुरो घृणी ॥८१॥
कृष्णो लम्बोदरः पिङ्गरूक्षाक्षः परुषाक्षरः ।
गृहीतपक्षिपुञ्जश्च शवमाल्यैरलङ्कृतः ॥८२॥
कपालहस्तो दीर्घास्यो भैरवोऽतिवदन्मुहुः ।
श्वगणाभिवृतो घोरो यष्टिहस्तो निराकृतिः ॥८३॥
चण्डाल उवाच ॥
अहमर्थी त्वया शीघ्रं कथयस्वात्मवेतनम्।
स्तोकेन बहुना वापि येन वै लभ्यते भवान् ॥८४॥
पक्षिण ऊचुः॥
तं तादृशमथालक्ष्य क्रुरदृष्टिं सुनिष्ठुरम् ।
वदन्तमतिदुःशीलं कस्त्वमित्याह पार्थिवः ॥८५॥
चण्डाल उवाच ॥
चण्डालोऽहमिहाख्यातः प्रवीरेति पुरोत्तमे ।
विख्यातो वध्यवधको मृतकम्बलहारकः ॥८६॥
हरिश्चन्द्र उवाच ॥
नाहं चण्डालदासत्वमिच्छेयंसुविगर्हितम् ।
वरं शापाग्निना दग्धो न चण्डालवंशगतः ॥८७॥
पक्षिण ऊचुः ॥
तस्यैवं वदतः प्राप्तो विश्वामित्रस्तपोनिधिः ।
कोपामर्षविवृत्ताक्षः प्राह चेदं नराधिपम् ॥८८॥
विश्वामित्र उवाच ॥
चण्डालोऽयमनल्पं ते दातुं वित्तमुपस्थितः ।
कस्मान्न दीयते मह्यमशेषा यज्ञदक्षिणा ॥८९॥
हरिश्चन्द्र उवाच ॥
भगवन्, सूर्यवंशोत्थमात्मानं वेद्मि कौशिक।
कथं चण्डालदासत्वं गमिप्ये वित्तकामुकः ॥९०॥
विश्वामित्रउवाच ॥
यदि चण्डालवित्तं त्वमात्मविक्रयजं मम ।
न प्रदास्यसिकालेन शप्स्यामि त्वामसंशयम् ॥९१॥
पक्षिण ऊचुः ॥
हरिश्चन्द्रस्ततो राजा चिन्तावस्थितजीवितः।
प्रसीदेति वदन्पादावृषेर्जग्राह विह्वलः ॥९२॥
दासोऽस्म्यार्तोऽस्मि भीतोऽस्मि त्वद्भक्तश्च विशेषतः ।
कुरु प्रसादं विप्रर्षे, कष्टश्चण्डालसङ्करः ॥९३॥
भवेयं वित्तशेषेण सर्वकर्मकरो वशः ।
तवैव मुनिशार्दूल, प्रेष्यश्चित्तानुवर्तकः ॥९४॥
विश्वामित्र उवाच ॥
यदि प्रेष्योमम भवांश्चण्डालाय ततो मया ।
दासभावमनुप्राप्तो दत्तो वित्तार्बुदेन वै ॥९५॥
चण्डाल उवाच ॥
शतयोजनविस्तीर्णंनानाग्रामैरलड्कृतां ।
भूमिं रक्षामयीं कृत्वा दास्येऽहं कौशिकं प्रति ॥९६॥
हरिश्चन्द्र उवाच ॥
यद्यसौशक्यते विप्रः कौशिकः परितोषितुम् ।
ततो गृहाण मामद्य दासत्वं ते करोम्यहम् ॥ ९७ ॥
पक्षिण ऊचुः ॥
एवमुक्ते तदा तेन श्वपाको हृष्टमानसः ।
विश्वामित्राय तद्द्रव्यं दत्वा बद्ध्वानरेश्वरम् ॥९८॥
दण्डप्रहारसंभ्रान्तमतीवव्याकुलेन्द्रियम् ।
इष्टबन्धुवियोगार्तमनयन्निजपक्कणम् ॥९९॥
हरिश्चन्द्रस्ततो राजा वसंश्चण्डालपक्कणे।
प्रातर्मध्याह्नसमये सायं चैतदगायत ॥१००॥
बालां दीनमुखीं दृष्ट्वा बालं दीनमुखं पुरः।
मां स्मरत्यसुखाविष्टा मोचयिष्यति नौ नृपः ॥ १०१॥
उपात्तवित्तो विप्राय दत्वा वित्तमतोऽधिकम् ।
न सा मां मृगशाबाक्षीवेत्ति पापतरं कृतम् ॥१०२॥
राज्यनाशः सुहृत्त्यागोभार्यातनयविक्रयः ।
प्राप्ता चण्डालता चेयमहो दुःखपरंपरा ॥१०३॥
एवं स निवसन्नित्यं सम्मार दयितं सुतम् ।
भार्यांचात्मसमाविष्टां हृतसर्वस्व आतुरः ॥१०४॥
कस्य चित्त्वथ कालास्य मृतचेलापहारकः।
हरिश्चन्द्रोऽभवद्राजा श्मशाने तद्वशानुगः ॥१०५॥
चण्डालेनानुशिष्टश्च मृतचेलापहारिणा ।
शवागमनमन्विच्छन्निह तिष्ठ दिवानिशम् ॥१०६॥
इदं राज्ञेऽपि देयं च षड्भागं तु शवं प्रति ।
त्रयस्तु मम भागाः स्युर्द्वौ भागौ तव वेतनम् ॥१०७॥
इति प्रतिसमादिष्टो जगाम शवमन्दिरम् ।
दिशं तु दक्षिणां यत्र वाराणस्यां स्थितंतदा ॥१०८॥
श्मशानं घोरसंनादं शिवाशतसमाकुलम् ।
शवमौलिसमाकीर्णं दुर्गन्धबहुधूमकम् ॥१०९॥
पक्षिण ऊचुः ॥
हरिश्चन्द्रस्ततो राजा चिन्तावस्थितजीवितः।
प्रसीदेति वदन्पादावृषेर्जग्राह विह्वलः ॥९२॥
दासोऽस्म्यार्तोऽस्मि भीतोऽस्मि त्वद्भक्तश्च विशेषतः ।
कुरु प्रसादं विप्रर्षे, कष्टश्चण्डालसङ्करः ॥९३॥
भवेयं वित्तशेषेण सर्वकर्मकरो वशः ।
तवैव मुनिशार्दूल, प्रेष्यश्चित्तानुवर्तकः ॥९४॥
विश्वामित्र उवाच ॥
यदि प्रेष्योमम भवांश्चण्डालाय ततो मया ।
दासभावमनुप्राप्तो दत्तो वित्तार्बुदेन वै ॥९५॥
चण्डाल उवाच ॥
शतयोजनविस्तीर्णंनानाग्रामैरलड्कृतां ।
भूमिं रक्षामयीं कृत्वा दास्येऽहं कौशिकं प्रति ॥९६॥
हरिश्चन्द्र उवाच ॥
यद्यसौशक्यते विप्रः कौशिकः परितोषितुम् ।
ततो गृहाण मामद्य दासत्वं ते करोम्यहम् ॥ ९७ ॥
पक्षिण ऊचुः ॥
एवमुक्ते तदा तेन श्वपाको हृष्टमानसः ।
विश्वामित्राय तद्द्रव्यं दत्वा बद्ध्वानरेश्वरम् ॥९८॥
दण्डप्रहारसंभ्रान्तमतीवव्याकुलेन्द्रियम् ।
इष्टबन्धुवियोगार्तमनयन्निजपक्कणम् ॥९९॥
हरिश्चन्द्रस्ततो राजा वसंश्चण्डालपक्कणे।
प्रातर्मध्याह्नसमये सायं चैतदगायत ॥१००॥
बालां दीनमुखीं दृष्ट्वा बालं दीनमुखंपुरः ।
मां स्मरत्यसुखाविष्टा मोचयिष्यति नौ नृपः ॥१०१॥
उपात्तवित्तो विप्राय दत्वा वित्तमतोऽधिकम् ।
न सा मां मृगशाबाक्षी वेत्ति पापतरं कृतम् ॥१०२॥
राज्यनाशःसुहृत्त्यागो भार्यातनयविक्रयः ।
प्राप्ता चण्डालता चेयमहोदुःखपरंपरा ॥१०३॥
एवं स निवसन्नित्यं सम्मार दयितं सुतम् ।
भार्यां चात्मसमाविष्टां हृतसर्वस्व आतुरः॥१०४॥
कस्य चित्त्वथ कालस्य मृतचेलापहारकः ।
हरिश्चन्द्रोऽभवद्राजा श्मशाने तद्वशानुगः ॥१०५॥
चण्डालेनानुशिष्टश्च मृतचेलापहारिणा।
शवागमनमन्विच्छन्निह तिष्ठ दिवानिशम् ॥१०६॥
इदं राज्ञेऽपि देयं च षड्भागं तु शवं प्रति ।
त्रयस्तु मम भागाः स्युर्द्वौभागौ तव वेतनम् ॥१०७॥
इति प्रतिसमादिष्टोजगाम शवमन्दिरम् ।
दिशं तु दक्षिणां यत्र वाराणस्यांस्थितं तदा ॥१०८॥
श्मशानं घोरसंनादं शिवाशतसमाकुलम्।
शवमौलिसमाकीर्णंदुर्गन्धबहुधूमकम् ॥१०९॥
पिशाचभूतवेतालडाकिनीयक्षसङ्कुलम्
महागणमहाभूतरवकोलाहलायुतम् ॥११०॥
गृध्रगोमायुसङ्कीर्णं श्वबृन्दपरिवारितम् ।
अस्थिसंघातसङ्कीर्णं महादुर्गन्धसङ्कुलम् ॥१११॥
नानामृतसुहृन्नादरौद्रकोलाहलायुतम् ।
हा पुत्र मित्र हा बन्धो भ्रातर्वत्स प्रियाद्य मे ॥११२॥
हा पते भगिनि मातर्हा मातुल पितामह।
मातामह पितः पौत्र क्व गतोऽस्येहि बान्धव ॥११३॥
इत्येवं वदतां यत्रध्वनिः संश्रूयते महान् ।
यत्र नेत्रैरनिमिषैःशवा भयमिवाविशन् ॥११४॥
निमीलितैश्च नयनैर्बन्धुचिन्तापथेस्थिताः ।
ज्वलन्मांसवसामेदश्छमच्छमितसङ्कुलम् ॥११५॥
अर्धदग्धाःशवाः श्यामा विकसद्दन्तपङ्क्तयः।
हसन्त्येवाग्निमद्ध्यस्थाः कायस्येयं दशा त्विति ॥११६॥
अग्नेश्चटचटाशब्दोवयसामस्थिपङ्क्तिषु ।
बान्धवाक्रन्दशब्दश्च पुल्कसेषुप्रहर्षजः ॥११७॥
गायतां भूतवेतालपिशाचगणरक्षसाम् ।
श्रूयते सुमहान्घोरः कल्पान्त इव निस्वनः ॥११८॥
महामहिषकारीषगोशकृद्राशिसङ्कुलम्।
तदुत्थभस्मकूटैश्च वृतं सास्थिभिरुन्नतैः ॥११९॥
नानोपहारस्रग्दीपकाकविक्षेपसङ्कुलम् ।
अनेकशब्दबहुलं श्मशानं नरकायते ॥१२०॥
स वह्निगर्भैरशिवैश्शिवारूतै-
र्निनादितं भीषणरावगह्वरम् ।
भयं भयस्याप्युपसंजनैर्भृशं
श्मशानमाक्रन्दविरावदारुणम् ॥१२१॥
स राजा तत्रसंप्राप्तो दुःखितः शोचनोद्यतः।
हा भृत्या मन्त्रिणो विप्राः क्व तद्राज्यं विधे, गतम् ॥१२२॥
हा शैब्येपुत्र हा बाल, मां त्यक्त्वा मन्दभाग्यकम् ।
विश्वामित्रस्य दोषेण गताः कुत्रापि ते मम ॥१२३॥
इत्येवं चिन्तयंस्तत्रचण्डालोक्तं पुनः पुनः ।
मलिनो रूक्षसर्वाङ्गः केशवान्गन्धवान् ध्वजी ॥१२४॥
लगुडी कालकल्पश्च धावंश्चापि ततस्ततः ।
अस्मिञ्शवइदं मूल्यं प्राप्तं प्राप्स्यामि चाप्युत ॥१२५॥
इदं मम इदं राज्ञे मुख्यचण्डालके त्विदम् ।
इति धावन् दिशो राजा जीवन्योन्यन्तरं गतः ॥१२६॥
जीर्णकर्पटसुग्रन्थिकृतकन्थापरिग्रहः ।
चिताभस्मरजोलिप्तमुखबाहूदराङ्घ्रिकः॥१२७॥
नानामेदोवसामज्जलिप्तपाण्यङ्गुलिः श्वसन्।
नानाशवौदनकृताहारतृप्तिपरायणः ॥१२८॥
तदीयमाल्यसंश्लेषकृतमस्तकमण्डन ।
न रात्रौ न दिवा शेते हाहेति प्रवदन्मुहु ॥१२९॥
एव द्वादशमासास्तु नीता शतसमोपमा ।
स कदाचिनृपश्रेष्ठः श्रान्तो बन्धुवियोगवान् ॥१३०॥
निद्राभिभूतो रूक्षाङ्गो निश्चेष्ट सुप्त एव च ।
तत्रापि शयनीये स दृष्टवानद्भुत महत् ॥१३१॥
श्मशानाभ्यासयोगेन दैवख वलवत्तया।
अन्यदेहेन दत्वा तु गुरवे गुरुदक्षिणाम् ॥१३२॥
तदा द्वादशवर्षाणि दु सदानात्तुनिष्कृति।
आत्मानं स ददर्शाथपुल्कसीगर्भमभवम् ॥१३३॥
तत्रस्थश्चाप्यसौराजा मोऽचिन्तयदि तदा ।
इतो निष्कान्तमात्रो हि दानधर्मं करोम्यहम् ॥१३४॥
अनन्तर स जातस्तु तदा पुल्कमबालक।
श्मशानमृतमस्कारकरणेषु मदोद्यतः ॥१३५॥
प्राप्ते तु सप्तमे वर्षे श्मशानेऽथ मृतो द्विज ।
आनौतो बन्धुर्भिदृष्टस्तेन तवाधनो गुणी ॥१३६॥
मूल्यार्थिना तु तेनापि परिभूतास्तु ब्राह्मणाः ।
ऊचुस्ते ब्राह्मणास्तत्रविश्वामित्रम्य चेष्टितम् ॥१३७॥
पापिष्ठमशुभं कर्म कुरुत्वं पापकारक।
हरिचन्द्रः पुरा राजा विश्वामित्रेण पुल्कसः॥१३८॥
कृतःपुण्यविनाशेन ब्राह्मणस्वापनाशनात् ।
यदा न क्षमते तेषां तैः स शप्तो रुषा तदा ॥१३९॥
गच्छ त्वं नरकं घोरमधुनैव नराधम।
इत्युक्तमात्रेवचने स्वप्नस्थः स नृपस्तदा ॥१४०॥
अपश्यद्यमदूतान्वै पाशहस्तान् भयावहान् ।
तैः संगृहीतमात्मानं नीयमानं तदा बलात ॥१४१॥
पश्यति स्म भृशं खिन्नो हा मातः पितरद्य मे ।
एवं वादी स नरके तैलद्रोण्यां निपातितः ॥१४२॥
क्रकचैः पाठ्यमानस्तु क्षुरधाराभिरप्यधः ।
अन्धे तमसि दुःखार्तः पूयशोणितभोजनः ॥१४३॥
सप्तवर्षं मृतात्मानं पुत्कसत्वे ददर्श ह ।
दिनं दिनं तु नरके दह्यते पच्यतेऽन्यतः ॥१४४॥
खिद्यते क्षोभ्यतेऽन्यत्र मार्यते पाठ्यतेऽन्यतः ।
क्षार्यते दीप्यतेऽन्यत्र शीतवाताहतोऽन्यतः ॥१४५॥
एकं दिनं वर्षशतप्रमाणं नरकेऽभवत् ।
तथा वर्षशतं तत्र श्रपितं नरके भटैः ॥१४६॥
ततो निपातितो भूमौ विष्ठानी वा व्यजायत ।
बान्ताशी शीतदग्धश्च मासमात्रे मृतोऽपि सः ॥१४७॥
अपश्यत्परं देहं हस्तिनं वानरं पशुम् ।
छागं विडालं कङ्कंच गामविं पक्षिणं कृमिम् ॥१४८॥
मत्स्यं कूर्मंवराहं च श्वाविधं कुक्कुटं शुकम् ।
शारिकां स्थावरांश्चैव सर्पमन्यांश्च देहिनः ॥१४९॥
दिवसे दिवसे जन्म प्राणिनः प्राणिनस्तदा ।
अपश्यदुःखसन्तप्तो दिनं वर्षशतं तथा ॥१५०॥
एवं वर्षशतं पूर्णंगतं तत्र कुयोनिषु।
अपश्यच्च कदाचित्स राजा तत्स्वकुलोद्भवम् ॥१५१॥
तत्र स्थितस्य तस्यापि राज्यं द्यूतेन हारितम् ।
भार्या हुता च पुत्रश्च सन्चैकाकी वनं गतः ॥१५२॥
तन्नापश्यत्स सिंहं वै व्यादितास्यं भयावहम् ।
विभक्षयिषुमायान्तं शरभेण समन्वितम् ॥१५३॥
पुनश्च भक्षितःसोऽपि भार्यांशोचितुमुद्यतः ।
हा शैव्ये, क गतास्यद्य मामिहापास्य दुःखितम् ॥१५४॥
अपश्यत्पुनरेवापि भार्यां स्वां सहपुत्रकाम्।
वायस्व त्वं हरिश्चन्द्र, किं द्यूतेन तव प्रभो ॥१५५॥
पुत्रस्ते शोच्यतां प्राप्तो भार्ययाशैब्यया सह ।
स नापश्यत्पुनरपि धावमानः पुनः पुन ॥१५६॥
अथापश्यत्पुनरपि स्वर्गस्थः स नराधिप ।
नीयते मुक्तकेशी मादीना विवसना वलात् ॥१५७॥
हाहावाक्यं प्रमुञ्चन्ती त्रायस्वेत्यमकृत्स्वना।
अधापश्यत्पुनस्तत्र धर्मराजस्य शासनात् ॥१५८॥
आक्रन्दन्त्यन्तरिक्षस्था आगच्छेह नराधिप ।
विश्वामित्रेणः विज्ञप्तो यमो राजंस्तवार्थतः ॥१५९॥
इत्युक्त्वा सर्पपाशैस्तु नीयते चलवद्विभुः ।
श्राद्धदेवेन कथितं विश्वामित्रस्य चेष्टितम् ॥१६०॥
तत्रापि तस्य विकृतिर्नाधर्मोत्था व्यवर्धत।
एताः सर्वा दशास्तस्य ‘या’ स्वप्ने संप्रदर्शिताः ॥१६१॥
सर्वास्तास्तेन संभुक्ता यावद्वर्षाणि द्वादश।
अतीते द्वादशे वर्षे नीयमानो भटैर्बलात् ॥१६२॥
यमं सोऽपश्यदाकारादुवाच च नराधिपम् ।
विश्वामित्रस्य कोपोऽयं दुर्निवार्यो महात्मन ॥१६३॥
पुत्रस्य ते मृत्युमपि प्रदास्यति स कौशिकः ।
गच्छ त्व मानुषं लोकं दुखशेषं च भुङ्क्ष्व वै ।
गतस्य तत्र राजेन्द्र श्रेयस्तव भविष्यति ॥१६४॥
व्यतीते द्वादशे वर्षे दुःसस्यान्ते नराधिप ।
अन्तरिक्षाञ्च पतितो यमदूतै प्रणोदित ॥१६५॥
पतितो यमलोकाञ्च विबुद्धो भयसंभ्रमात् ।
अहो कष्टमिति ध्यात्वा क्षते क्षारावसेचनम् ॥१६६॥
स्वप्ने दुःख महद्दृष्टं यस्यान्तो नोपलभ्यते ।
स्वप्ने दृष्टं मया न्यत्तु किंनु मे द्वादशा समा ॥१६७॥
गतेत्यपृच्छत्तत्रस्थान्पुल्कसांस्तु स संभ्रमात् ।
नेत्यूचुः केचित्तत्रस्था एवमेवापरेऽब्रुवन् ॥१६८॥
श्रुत्वा दुःखी तदा राजा देवान् शरणमीयिवान् ।
स्वस्ति कुर्वन्तु मे देवाः शैव्याया बालकस्य च ॥१६९॥
नमो धर्माय महते नमः कृष्णाय वेधसे ।
परावराय शुद्धाय पुराणायाव्ययाय च ॥१७०॥
नमो बृहस्पते, तुभ्यं नमस्ते वासवाय च।
एवमुक्त्वा स राजा तु युक्तः पुल्कसकर्मणि ॥१७१॥
शवानां मूल्यकरणे पुनर्नष्टस्मृतिर्यथा ।
मलिनो जटिलःकृष्णोलगुडी बिह्वलो नृपः ॥१७२॥
नैव पुत्रो न भार्या तु तस्य वै स्मृतिगोचरे।
नष्टोत्साहो राज्यनाशाच्छमशाने निवसंस्तदा ॥१७३॥
अथाजगाम स्वसुतं मृतमादाय लापिनी।
भार्या तस्य नरेन्द्रस्य सर्पदष्टं हि बालकम् ॥१७४॥
हा वत्स हा पुत्र शिशो इत्थं वै वदती मुहुः ।
कृशा विवर्णा विमनाः पांसुध्वस्तशिरोरुहा ॥१७५॥
राजपत्नुवाच ॥
हा राजन, नाद्य बालं त्वं पश्यसीमं महीतले ।
रममाणं पुरा दृष्टं दष्टं पुष्टाहिना मृतम ॥१७६॥
तथा विलापशब्दं तमाकर्ण्य स नराधिपः ।
जगाम त्वरितोऽत्रेति भविता मृतकम्बलः ॥१७७॥
स तां रोरूयतीं भार्यांनाभ्यजानात्तु पार्थिवः ।
चिरप्रवाससंतप्तां पुनर्जातामिवाबलाम् ॥१७८॥
सापि तं चारुकेशान्तं पुरा दृष्ट्वा जटालकम् ।
नाभ्यजांनान्नृपसुता शुष्कवृक्षोपमं नृपम् ॥१७९॥
सोऽपि कृष्णपटे बालं ष्वाशीविषपीडितम् ।
नरेन्द्रलक्षणोपेतं चिन्तामाप नरेश्वरः ॥१८०॥
तस्यास्यं चन्द्रविम्वामं सुश्रु रम्यं समुन्नसं ।
नीलाःकेशाः कुञ्चिताश्च समा दीर्घास्तरङ्गिताः ॥१८१॥
राजीवनेलयुगलो बिम्बोष्ठपुटसंवृतः ।
चतुर्दंष्ट्रश्चतुः किष्कुर्दीर्घास्यो दीर्घबाहुकः ॥१८२ ॥
चतुर्लेखःकरो मत्स्ययवयुक् चैकपर्वतः ।
सिरालुपादो गम्भीरःसूक्ष्मत्वक् तिवलीधरः ॥१८३॥
अहो कष्टं नरेन्द्रस्य कस्याप्येष कुले शिशुः ।
जातो नीतः कृतान्तेन कामप्याशां दुरात्मना ॥१८४॥
एनं दृष्ट्वा हि मे बालं मातुरुत्सङ्गशायिनम् ।
स्मृतिमभ्यागतो बालो रोहिताश्वोऽब्जलोचनः ॥१८५॥
सोऽध्येतामेव मे वत्सो वयोऽवस्थामुपागतः ।
नीतो यदि न घोरेण कृतान्तेनात्मनो वशम् ॥१८६॥
राजपत्न्युवाच ॥
हा वत्स, कस्य पापस्य अपध्यानादिदं महत्।
दुःखमापतितं घोरं यस्यान्तो नोपलभ्यते ॥१८७॥
हा नाथ राजन्, भवता मामनाश्वास्य दुःखिताम् ।
कापि संतिष्ठतास्थाने विस्रब्धं स्थीयते कथम् ॥१८८॥
राज्यनाशः सुहृत्त्यागो, भार्यातनयविक्रय ।
हरिश्चन्द्रस्य राजर्षे किं विधे, न कृतं त्वया ॥१८९॥
इति तस्या वचः श्रुत्वा राजा स्वस्थानतश्च्युत्तः ।
प्रत्यभिज्ञाय दयितां पुत्रं च निर्धन गतम् ॥१९०॥
कैषा नाम गृहे युक्तामम योषिद्वरा भवेत् ।
बालश्च स मृतः क स्यादिति राजा विचारयन् ॥१९१॥
कष्ट शैव्येयमेषा हि स वालोऽयमितीरयन् ।
रुरोद दुःखसन्तप्तो मूर्च्छामभिजगाम च ॥१९२॥
सा च तं प्रत्यभिज्ञाय तामवस्थामुपागतम् ।
मूर्च्छिता निपपातार्ता निश्चेष्टा धरणीतले ॥१९३॥
चेतः संप्राप्य राजेन्द्रो राजपत्नी च तौ समम ।
विलेपतु सुसन्तप्तौः शोकभारातिपीडितौ ॥१९४॥
राजोवाच ॥
हा वत्स सुकुमारं, ते स्वक्षिभ्रूनासिकालकम् ।
पश्यतो मे मुख दीनं हृदयं किं न दीर्यते ॥१९५॥
ताततातेतिमधुरं ब्रुवाणं स्वयमागतम।
उपगुह्य वदिष्ये कं वत्स वत्सेति मौहृदात् ॥१९६॥
कस्य जानुप्रणीतेन पिङ्गेन क्षितिरेणुना।
ममोत्तरीयमुत्मङ्गं तथाङ्गं मलमेष्यति ॥१९७॥
अङ्गप्रत्यङ्गसंभूतो मनोहृदयनन्दनः ।
मया कुपित्रा हावत्स विक्रीतो येन वस्तुवत् ॥१९८॥
हृत्वा राज्यमशेषं मे सबान्धवधनंमहत् ।
दैवाहिना नृशंसेन-दष्टो मे तनयस्ततः ॥१९९॥
अहं दैवाहिदष्टस्य पुत्रस्याननपङ्कजम् ।
निरीक्षन्नपि घोरेण विषेणान्धीकृतोऽधुना ॥२००॥
एवमुक्त्वा तमादाय बालकं बाष्पगद्गद।
परिष्वज्य च निश्चेष्टो सूर्च्छया निपपात ह ॥२०१॥
राजपत्न्युवाच ॥
अयं स पुरुषव्याघ्र स्वरेणैवोपलक्ष्यते ।
विद्वज्जनमनश्चन्द्रो हरिश्चन्द्रो न संशयः ॥२०२॥
तथास्य नासिका तुङ्गा अप्रतोऽधोमुखं गता।
दन्ताश्च मुकुलप्रख्याः ख्यातकीर्तेर्महात्मनः ॥२०३॥
श्मशानभागत कस्मादद्यैषस नरेश्वरः ।
अपहाय पुत्रशोकं साऽपश्यत्पतितं पतिम् ॥२०४॥
प्रहृष्टा विस्मिता दीना भर्तृपुत्राधिपीडिता।
वीक्षन्ती सा ततोऽपश्यद्भर्तृदण्ड जुगुप्सितम ॥२०५॥
श्वपाकार्हंमनोमोहं जगामायतलोचना ।
प्राप्य चेतश्च शनकैः स गद्गदम
भाषत॥२०६॥
धिक् त्वां दैवात्यकरुणं निर्मर्यादं जुगुप्सितम् ।
येनायममरप्रख्यो नीतो राजा श्वपाकताम ॥२०७॥
राज्यनाशं सुहृत्त्यागं भार्यातनयविक्रयम् ।
प्रापयित्वापि नो मुक्तश्चण्डालोऽयं कृतो नृपः ॥२०८॥
हा राजन्, जातसन्तापामित्थं मां धरणीतलात् ।
उत्थाप्य नाथ पर्यकमारोहसि किमुच्यते ॥२०९॥
नाद्य पश्यामि ते छत्रं शृङ्गारमथवा पुनः ।
चामरं व्यजनं चापि कोऽयं विधिविपर्ययः ॥२१०॥
यस्याग्रे व्रजतः पूर्वे राजानो भूत्यतां गताः ।
स्वोत्तरीयैरकुर्वन्त नीरजस्कं महीतलम् ॥२११॥
सोऽयं कपालसंलग्नघटीघटनिरन्तरे।
मृतनिर्माल्यसूत्रान्तर्गृढकेशे सुदारुणे ॥२१२॥
वसानिष्यन्दसंशुष्कमहीपुटकमण्डिते ।
भस्माङ्गारार्द्धदग्धास्थिमज्जसंघट्टभीषणे॥२१३॥
गृध्रगोमायुनादार्तनष्टक्षुद्रविहङ्गमे ।
चिताधूमायतिरुचा नीलीकृतदिगन्तरे ॥२१४॥
कुणपास्वादनमुदा संग्रहृष्टनिशाचरे ।
चरत्यमेध्ये राजेन्द्रः श्मशाने दुःखपीडितः ॥२१५॥
एवमुक्त्वा समाश्लिष्य कण्ठं राज्ञो नृपात्मजा ।
कष्टशोकशताधारा विललापार्तया गिरा ॥२१६॥
राजपत्न्युवाच ॥
राजन्, स्वप्रोऽथ तथ्यं वा यदेतन्मन्यते भवान् ।
तत्कथ्यतां महाभाग मनो वै मुह्यते मम ॥२१७॥
यद्येतदेवं धर्मज्ञ नास्ति धर्मे सहायता ।
तथैव विप्रदेवादिपूजने पालने भुवः ॥२१८॥
नास्ति धर्म, कुतः सत्यमार्जवं चानृशंसता
यव त्वं धर्मपरमःस्वराज्यादवरोपितः ॥२१९॥
इति तस्या वचः श्रुता निश्वस्योष्णं सगद्गदम।
कथयामास तन्वङ्गया यथा प्राप्ता श्वपाकता ॥२२०॥
रूदित्वासापि सुचिरं निश्वस्योष्णं सुदुःखिता ।
स्वपुत्रमरणं भीरुर्यथावृत्तं न्यवेदयत् ॥२२१॥
श्रुत्वा राजा तदा वाक्यं निषपात महीतले ।
मृतस्य पुत्रस्य तदा जिह्वया लेलिहन्मुखम् ॥२२२॥
राजोवाच ॥
यमस्य भिक्षां याचावःकृपणौ पुत्रमर्धिनौ ।
तस्माच्छीघ्रं व्रजावोऽद्य पुत्रो यत्र प्रियो गतः ॥२२३॥
प्रिये, न रोचये दीर्घे कालं
क्लेशमुपासितुम् ।
नात्मायत्तश्च तन्वङ्गि, पश्य मे मन्दभाग्यताम् ॥२२४॥
चण्डालेनाननुज्ञातः प्रवेक्ष्ये ज्वलनं यदि ।
चण्डालदासतां यास्ये पुनरप्यन्यजन्मनि ॥२२५॥
नरके च पतिष्यामि कीटकःकृमिभोजनः ।
वैतरण्यां महापूययमासृक् सायुपिच्छिले ॥२२६॥
असिपन्नवनं प्राप्य छेदं प्राप्स्यामि दारुणम् ।
तापं प्राप्स्यामि वा प्राप्य महारौखरौरयौ ॥२२७॥
मग्नस्य दुःखजलधौ पार प्राणवियोजनम् ।
एकोऽपि बालको योऽयमासीद्वंशकरः सुतः ॥२२८॥
मम दैवाम्बुवेगेन मग्नः सोऽपि बलीयसा ।
कथं प्राणान्विमुञ्चामि परायत्तोऽस्मि दुर्गतः ॥२२९॥
अथवा नार्तिना क्लिष्टो नरः पापमवेक्षते ।
तिर्यक्त्वे नास्ति तद्दुःखं नासिपत्रवने तथा ॥२३०॥
वैतरण्यां कुतस्तादृग्यादृशं पुत्रविप्लवे ।
सोऽहं सुतशरीरेण दीप्यमाने हुताशने ॥२३१॥
निपतिष्यामि तन्वङ्गि, क्षन्तव्यं कुटतं मम ।
अनुज्ञाता च गन्छ त्वं विप्रवेश्म शुचिस्मिते ॥२३२॥
मम वाक्यं च तन्वङ्गि, निबोधादृतमानसा ।
यदि दत्तं यदि हुतं गुरवो यदि तोषिता ॥२३३॥
परत्रसङ्गमो भूयात्पुत्रेण सह च त्वया ।
इह लोके कुतस्त्वेतद्भविष्यति ममेङ्गितम् ॥२३४॥
यन्मया हसता किंचिद्रहस्ये वा शुचिस्मिते ।
अश्लीलमुक्तं तत्सर्वंक्षन्तव्यं मम याचतः ॥२३५॥
राजपत्नीति गर्वेण नावज्ञेयः सते द्विजः ।
सर्वयत्नेनते तोष्यः स्वामी देवतवच्छुभे ॥२३६॥
राजपत्न्युवाच॥
अहमध्यत्र राजर्षे, दीप्यमाने हुताशने ।
दुःसभारासहायद्दैव मह यास्यामि वैत्वया ॥२३७॥
सह स्वर्गंच नरकं सहैवावां हि भुङ्क्ष्वहे ।
श्रुत्वा राजा तदोवाच एवमस्तु पतिव्रते ॥२३८॥
॥पक्षिण ऊचुः॥
ततः कृत्वा चितां राजा आरोप्यतनय स्वकम् ।
भार्यया सहितश्चासौ बद्धाञ्जलिपुटस्तदा ॥२३९॥
चिन्तयन्परमात्मानमीशं नारायण हरिम् ।
हृत्कोटरगुहासीन वासुदेवं सुरेश्वरम् ॥२४०॥
अनादिनिधनं ब्रह्म कृष्णं पीताम्बरं शुभम् ।
तस्य चिन्तयमानस्य सर्वे देवाः सवासवाः ॥२४१॥
धर्मंप्रमुखतःकृत्वा समाजग्मुस्त्वरान्विताः ॥२४२॥
आगत्य सर्वे प्रोचुस्ते भो भो राजन्, शृणु प्रभो ।
अयं पितामह साक्षाद्धर्मश्च भगवान्स्वयम् ॥२४३॥
साध्याश्च विश्वेमरुतो लोकपालाः सचारणाः ।
नागाःसिद्धाः सगन्धर्वा रुद्राश्चैव तथाश्विनौ ॥२४४॥
एते चान्ये च बहवो विश्वामित्रस्तथैव च ।
विश्वत्रयेण यो मित्र कर्तुं न शकितःपुरा ॥२४५॥
विश्वामित्रस्तु ते मैत्रीमिष्टं चाहर्तुमिच्छति ।
आरुरोह ततः प्राप्तो धर्मः शक्रोऽथ गाधिजः ॥२४६॥
धर्म उवाच ॥
मा राजन, साहसं कार्योर्धर्मोऽहं त्वामुपागतः ।
तितिक्षादमसत्याद्यैः स्वगुणैः परितोषितः ॥२४७॥
इन्द्र उवाच॥
हरिश्चन्द्र महाभाग प्राप्तः शक्रोऽस्मि तेऽन्तिकम् ।
त्वया सभार्यापुत्रेण जिता लोकाःसनातनाः ॥२४८॥
आरोह त्रिदिवं राजन्, भार्यापुत्रसमन्वितः ।
सुदुष्प्रापं नरैरन्यैर्जितमात्मीयकर्मभिः ॥२४९॥
पक्षिण ऊचुः॥
ततोऽमृतमयं वर्णमपमृत्युविनाशनम् ।
इन्द्रः प्रासृजदाकाशाच्चितास्थानगतः प्रभुः ॥२५०॥
पुष्पवर्षंच सुमहद्देवदुन्दुभिनिस्वनम् ।
ततस्ततो वर्तमाने समाजे देवसकुले ॥२५१॥
समुत्तस्थौ ततः पुत्रो राज्ञस्तस्य महात्मनः ।
सुकुमारतनुः सुस्थः प्रसन्नेन्द्रियमानसः ॥२५२॥
ततो राजा हरिश्चन्द्रः परिष्वज्य सुतं क्षणान् ।
सभार्यःसुश्रिया युक्तो दिव्यमाल्याम्बरान्वितः ॥२५३॥
स्वस्थःसंपूर्णहृदयो मुद्रा परमया युतः ।
बभूव तत्क्षणादिन्द्रो भूयश्चैनमभाषत ॥२५४॥
सभार्यस्त्वं सपुत्रश्च प्राप्स्यसे सतिं पराम् ।
समारोह महाभाग, निजानां कर्मणां फलैः ॥२५५॥
हरिश्चन्द्र उवाच॥
देवराजाननुज्ञातः स्वामिना श्वपचेन वै ।
अगत्वा निष्कृतिं तस्य नारोक्ष्येऽहं सुगलयम् ॥२५६॥
धर्म उवाच ॥
तवैनं भाविनं क्लेशमवगम्यात्ममायया ।
आत्मा श्वपाकतां नीतो दर्शितं तच्च चापलम्॥२५७॥
इन्द्र उवाच
॥
प्रार्थ्यते यत्परं स्थानं समस्तैर्मनुजैर्भुवि ।
नदारोह हरिश्चन्द्र, स्थानं पुण्यकृतां नृणाम् ॥२५८॥
हरिश्चन्द्र उवाच
॥
देवराज, नमस्तुभ्यं वाक्यं चैतन्निबोध मे ।
प्रसादसुमुखंयत्वां ब्रवीमि प्रश्रयान्वितः ॥२५९॥
मच्छोकमग्नमनसः कोसलानगरे जनाः ।
तिष्ठन्ति तानपोह्याद्य कथं यास्याम्यहं दिवम् ॥२६०॥
ब्रह्महत्या गुरोर्घातो गोवधः स्त्रीवधस्तथा ।
तुल्यमेभिर्महापापं भक्तत्यामेऽप्युदाहृतम् ॥१६१॥
भजन्तं भक्तमत्याज्यमदुष्टं त्यजतः सुखम् ।
नेह नामुत्र पश्यामि तस्मान्छक, दिवं व्रज ॥२६२॥
यदि ते सहिताः स्वर्गंमया यान्ति सुरेश्वर ।
ततोऽहमपि यास्यामि नरकं वापि तैः सह ॥२६३॥
इन्द्र उवाच
॥
यहूनि पुण्यपापानि तेषां भिन्नानि वैपृथक् ।
कथं संघातभोग्यं त्वं भूय. स्वर्गमनाप्स्यसि ॥२६४॥
हरिश्चन्द्र उवाच॥
शक्र, भुङ्क्तेनृपो राज्यं प्रभावेण कुटुम्बिनाम् ।
यजते च महायज्ञैः कर्म पौ करोति च ॥२६५॥
तच्चतेषां प्रभावेण मया सर्वमनुष्ठितम् ।
उपकर्तृृन्नसंत्यक्ष्ये तानहं स्वर्गलिप्सया ॥२६६॥
तस्माद्यन्मम देवेश, किंचिदस्ति सुचेष्टितम् ।
दत्तमिष्टमथोजप्तं सामान्यं तैस्तदस्तु नः ॥२६७॥
बहुकालोपभोग्यं हि फलं यन्मम कर्मणः ।
तदस्तुदिनमप्येकं तैः समं त्वत्प्रसादतः ॥२६८॥
पक्षिण ऊचुः॥
एवं भविष्यतीत्युक्त्वा शक्रस्त्रिभुवनेश्वरः ।
प्रसन्नचेता धर्मश्च विश्वामित्रश्च गाधिजः ॥२६९॥
गत्वाऽशु नगरं सर्वे चातुर्वर्ण्यसमायुतम् ।
हरिश्चन्द्रस्यनिकटे प्रोवाच विबुधाधिपः ॥२७०॥
आगच्छन्तु जनाः शीघ्रं स्वर्गलोकं सुदुर्लभम् ।
धर्मप्रसादात्संप्राप्तं सर्वैर्युष्माभिरेव तु ॥२७१॥
विमानकोटिसंबद्धं स्वर्गलोकान्महीतलम् ।
गत्वायोध्याजनं प्राह दिवमारुह्यतामिति ॥२७२॥
तदिन्द्रस्यवचः श्रुत्वा प्रीत्या तस्यच भूपतेः ।
आनीय रोहिताश्वंच विश्वामित्रो महादपाः ॥२७३॥
अयोध्याख्ये पुरे रम्ये सोऽभ्यषिञ्चन्नृपात्मजम् ।
देवैश्च मुनिभिः सिद्धैरभिषिच्य नराधिपम् ॥२७४॥
राज्ञासह तदा सर्वे हृष्टपुष्टसुहृज्जनाः ।
सपुत्रपौत्रदारास्ते दिवमारुरुहुर्जनाः ॥२७५॥
पदे पदे विमानाते विमानमगमन्नराः ।
तदा संभूतहर्पोऽसौ हरिचन्द्रश्च पार्थिवः ॥२७६॥
संप्राप्य भूतिमतुलां विमानैःस महीपतिः ।
आसांचक्रे पुराकारे वप्रप्राकारसंवृते ॥२७७॥
ततस्तस्यर्द्धिमालोक्य श्लोकं तवोशना जगौ ।
दैत्याचार्यो महाभागः सर्वशास्त्रार्थतत्त्ववित् ॥२७८॥
शुक्र उवाच ॥
हरिश्चन्द्रसमो राजा न भूतो न भविष्यति ।
यञ्चैतच्छृणुयाद्भक्त्या नैरन्तर्येण मानवः ॥२७९॥
तेन वेदाः पुराणानि सर्वे मन्त्राःसुसङ्ग्रहाः ।
घुष्टाः स्युः पुष्करे तीर्थे प्रयागे सिन्धुसागरे ॥२८०॥
देवागारे कुरुक्षेत्रेवाराणस्यां विशेषतः ।
विपुवद्रहणे चैव यत्फलं जपतो लभेत् ॥२८१॥
तत्फलं लभते चैव संयतात्मा शृणोति यः ।
श्रुत्वा तु पूजयेद्भक्त्या पुराणज्ञं द्विजोत्तमम् ॥२८२॥
गोभूहिरण्यवस्त्रैश्च तथैवान्नेन जैमिने ।
येनैवं यत्कृतं पुण्यं तच्छक्यंन मगोदितुम् ॥२८३॥
अहो तितिक्षामाहात्म्यमहो दानफलं महत्।
यदागतो हरिश्चन्द्रः पुरी चन्द्रत्वमाप्तवान् ॥२८४॥
पक्षिण ऊचुः॥
एतत्तेसर्वमाख्यातं हरिश्चन्द्रविचेष्टितम् ।
यः शृणोति सुदुःखार्तःस सुखंमहदाप्नुयात् ॥२८५॥
स्वर्गार्थी प्राप्नुयात्स्वर्गंपुत्रार्थी पुत्रमाप्नुयात् ।
भार्यार्थी प्राप्नुयाद्भार्यांराज्यार्थी राज्यमाप्नुयात् ॥२८६॥
इति द्वितीयोऽध्यायः ॥
इति श्रीमार्कण्डेयपुराणे हरिचन्द्रोपाख्यानं नाम
सप्तमाष्टमाध्यायौ॥
——————
॥ सत्यपरिपालनम् ॥
<MISSING_FIG href="../../../../../books_images/U-IMG-1702219833k.PNG"/>
ऋषिरुवाच॥
कस्य शापादियं प्राप्ता भवद्भिर्विक्रिया परा ।
रूपस्य वयसश्चैव तन्मे वक्तुमिहार्हथ ॥१॥
पक्षिण ऊचुः
॥
विपुलस्वानिति ख्यातः प्रागासीन्मुनिसत्तमः ।
तस्य पुत्रद्वयं जज्ञे सुकृषस्तुम्बुरुस्तथा ॥२॥
सुकृषस्य वयं पुत्राश्चत्वारः संयतात्मनः ।
तस्यर्षेर्विनयाचारभक्तिनम्राः सदैव हि ॥३॥
तपश्चरणशक्तस्य शास्थमानेन्द्रियस्य च ।
यथाभिमतमस्माभिस्तथा तस्योपपादितम् ॥४॥
समित्पुष्पादिकं सर्वं यथैवाभ्यवहारिकम् ।
एवं तत्राथ वसतां तस्यास्माकं च कानने ॥५॥
आजगाम महावर्ष्माभमपक्षो जरान्वितः ।
आताम्रनेत्रः स्रस्तात्मा पक्षी भूत्वा सुरेश्वरः ॥६॥
सत्यशौचक्षमाचारमतीवोदारमानसम् ।
जिज्ञासुस्तमृषिश्रेष्ठमस्माच्छापभवाय च ॥७॥
पक्षिण ऊचुः
॥
द्विजेन्द्र, मां क्षुधाविष्टं परित्रातुमिहार्हसि ।
भक्षणार्थी महाभाग, गतिर्भव ममातुला ॥८॥
विन्ध्यस्य शिखरे तिष्ठन्पत्रिपत्रेरितेन वै ।
पातितोऽम्मि महाभाग, श्वसनेनातिरंहसा ॥९॥
सोऽहं मोहसमाविष्टो भूमौ सप्ताहमस्मृतिः ।
स्थितस्तत्राष्टमेनाह्नाचेतनां प्राप्तवानहम् ॥१०॥
प्राप्तचेताः क्षुधाविष्टो भवन्तं शरणं गतः ।
भक्ष्यार्थी विगतानन्दो दूयमानेन चेतमा ॥११॥
तत्कुरुष्वामलमते, मत्त्राणायाचलां मतिम् ।
प्रयच्छ भक्ष्यं विप्रर्षे, प्राणयात्राक्षमं मम ॥१२॥
स एवमुक्तःप्रोवाच तमिन्द्रं पक्षिरूपिणम् ।
प्राणसंधारणार्थाय दास्ये भक्ष्यं तवेप्सितम् ॥१३॥
‘इत्युक्त्वा पुनरप्येनमपृच्छत्स द्विजोत्तमः ।
आहारःकस्तवार्थाय उपकल्प्यो भवेन्मया ॥१४॥
स चाह नरमांसेन तृप्तिर्भवति मे परा ।
ऋषिरुवाच ॥
कौमारं ते व्यतिक्रान्तमतीतं यौवनं च ते ॥१५॥
वयसः परिणामस्ते वर्तते नूनमण्डज।
यस्मिन्नराणां सर्वेपामशेपेच्छा निवर्तते ॥१६॥
स कस्माद्वृद्धभावेऽपि सुनृशंसात्मको भवान् ।
क मानुषस्य पिशितं क वयश्चरमं तव ॥१७॥
सर्वथा दुष्टभावानां प्रशमो नोपपद्यते ।
अथवा किं ममैतेन प्रोक्तेनास्ति प्रयोजनम् ॥१८॥
प्रतिश्रुत्य सदा देयमिति नो भावित मनः ।
इत्युक्त्वा तं स विप्रेन्द्रस्तथेति कृतनिश्चयः ॥१९॥
शीघ्रमस्मान्समाहूय गुणतोऽनुप्रशस्य च ।
उवाच क्षुब्धहृदयो मुनिर्वाक्यं सुनिष्ठुरम् ॥२०॥
विनयावनतान्सर्वान् भक्तियुक्तान्कृताञ्जलीन् ।
कृतात्मानो द्विजश्रेष्ठाः, ऋणैर्युक्ता मया सह ॥२१॥
जातं श्रेष्ठमपत्यं वो यूयं मम यथा द्विजाः।
गुरु पूज्यो यदि मतो भवतां परमः पिता ॥२२॥
ततः कुरुतमे वाक्यं निर्यलीकेन चेतसा ।
तद्वाक्यसमकालं च प्रोक्तमस्माभिराहतैः ॥२३॥
यद्वक्ष्यति भवांस्तद्वैकृतमेवावधार्यताम् ।
ऋषिरुवाच॥
मामेष शरणं प्राप्तो विहङ्गः क्षुत्तृपान्वितः॥२४॥
युष्मन्मासेन येनास्य क्षण तृतिर्भवेत वै ।
तृष्णाक्षयश्च रक्तेन तथा शीघ्रं विधीयनाम् ॥२५॥
ततो वयं प्रव्यथिताः प्रकम्पोद्भूतसाध्वसाः ।
कष्टं कष्टमिति प्रोच्य नैतत्कुर्मेति चाब्रुम ॥२६॥
कथं परशरीरस्य हेतोर्देहं स्वकं बुधः ।
विनाशयेद्वातयेद्वा यथा ह्यात्मातथा सुतः ॥२७॥
पितृदेवमनुष्याणां यान्युक्तानि ऋणानि।
तान्यपाकुरुते पुत्रोन शरीरप्रदः सुतः ॥२८॥
तस्मान्नैतत्करिष्यामो नो चीर्णं यत्पुरातनैः ।
जीवन्भद्राण्यवाप्नोति जीवन्पुण्यं करोति च ॥२९॥
मृतस्य देहनाशश्च धर्माद्युपरतिस्तथा ।
आत्मानं सर्वतो रक्ष्यमाहुर्धर्मविदो जनाः ॥३०॥
इत्थं श्रुत्वा वचोऽस्माकं मुनिः क्रोधादिव ज्वलन् ।
प्रोवाच पुनरभ्यस्मानिर्दहन्निव लोचनैः ॥३९॥
प्रतिज्ञातं वचो मह्यं यस्मान्नैतत्करिष्यथ ।
तस्मान्मच्छापनिर्दग्धास्तिर्यग्योनौ प्रयास्यथ ॥३२॥
एवमुक्त्वा तदा सोऽस्मांस्तं विहङ्गममब्रवीत् ।
अन्त्येष्टिमात्मनः कृत्वा शास्त्रतश्चौर्ध्वदेहिकम् ॥३३॥
भक्षयस्व सुविस्रब्धो मामत्र द्विजसत्तम् ।
आहारीकृतमेतत्ते मया देहमिहात्मनः ॥३४॥
एतावदेव विप्रस्य ब्राह्मणत्वं प्रचक्षते ।
यावत्पत्तगजात्यग्र्य, स्वसत्यपरिपालनम् ॥३५॥
न यज्ञैर्दक्षिणावद्भिस्तत्पुण्यं प्राप्यते महत् ।
कर्मणान्येन वा विप्रैर्यत्सत्यपरिपालनात् ॥३६॥
इत्यूषेर्वचनं श्रुत्वा सोऽन्तर्विस्मयनिर्भरः ।
प्रत्युवाच मुनिं शक्रःपक्षिरूपधरस्तदा ॥३७॥
योगमास्थाय विप्रेन्द्र, त्यजेदं स्वकलेबरम्।
जीवज्जन्तुं हि विप्रेन्द्र, न भक्षामि कदाचन ॥३८॥
तस्यतद्वचनं श्रुत्वा योगयुक्तोऽभवन्मुनिः ।
तं तस्य निश्चयं ज्ञात्वा शोऽध्याह स्वदेहभृत् ॥३९॥
भो भो विप्रेन्द्र, बुध्यस्व बुद्धया बोध्यं बुधात्मक।
जिज्ञासार्थंमयाऽयं ते अपराधः कृतोऽनघ ॥४०॥
तत्क्षमस्वामलमते, का चेच्छा क्रियतां तव ।
पालनात्सत्यवाक्यस्य प्रीतिर्मे परमा त्वयि ॥४१॥
अद्यप्रभृति ते ज्ञानमैन्द्रं प्रादुर्भविष्यति ।
तपस्यथ तथा धर्मे न ते विधो भविष्यति ॥४२॥
इत्युक्त्वा तु गते शक्रेपिता कोपसमन्वितः ।
प्रणम्य शिरसास्माभिरिदमुक्तो महामुनिः ॥४३॥
बिभ्यतां मरणात्तात, त्वमस्माकं महामते ।
क्षन्तुमर्हसि दीनानां जीवितप्रियता हि नः ॥४४॥
रागत्क्रोधः प्रभवति क्रोधाल्लोभोऽभिजायते ।
लोभाद्भवति संमोहः संमोहात्स्मृतिविभ्रमः ॥४५॥
बाणेनाशनिकल्पेन निर्दोषा वनमध्यगा ।
तस्मात्त्वमपि दुर्बुद्धे, क्रव्यादत्वमवाप्स्यसि ॥९॥
वनेऽस्मिन्कण्टकाकीर्णे व्याघ्ररूपं त्वमाप्नुहि।
शापप्रदानं श्रुत्वेत्थं स राजा पुरत स्थितः ॥१०॥
प्रोवाच प्राञ्जलिर्भूत्वा ता मृगीं व्यथितेद्रियः ।
राजोवाच ॥
स्तन्यं तु तनयस्येत्थं प्रयच्छन्ती न मे मता ॥११॥
अज्ञानेन हता भद्रे, प्रसीद सुसमाधिना ।
व्याघ्ररूपमहं मुक्त्वा प्राप्स्ये वै मानुषंकदा ॥१२॥
एवविधस्य शापस्य विमोक्षं शस मेऽधुना ।
एवमुक्ते मृगी तस्य प्रोवाच वचनं शुभा ॥१३॥
मृग्युवाच ॥
राजन्नब्दशतान्ते तु शापस्यागतया गवा ।
नन्दया सह संवादमासाद्यान्तो भविष्यति ॥१४॥
पुलस्त्य उवाच ॥
मृग्योक्तैर्वचनै राजा व्याघ्र एवाभवत्तदा ।
नखदंष्ट्रायुधोपेतो घोररूपो विभीषण ॥१५॥
तत्रासौ भक्षयन्नास्ते मृगान्हत्वा चतुष्पदान् ।
द्विपदानपि तत्रस्थान्कालेन क्रमयोजितान् ॥१६॥
एव तत्र वने तस्य वत्सराणां शतं गत्तम् ।
गते वर्षशते तस्य वसतस्तु वने तदा ॥१७॥
आयातं गोकुलं काले यवसोदककारणात् ।
क्षीबैर्गोपैः समाकीर्णं यादवैरिव तद्वनम् ॥१८॥
निशि वासरवोपेतं गोपानां तु शुभप्रदम् ।
एवं तु वसतस्तस्य खर्जूरीवनसंसदि ॥१९॥
हृष्टा पुष्टा तथा तुष्टा नन्दा वै नाम नामतः ।
गोमण्डलस्य सा मुख्या हंसवर्णा घटस्त्रवा ॥२०॥
दीर्घघोणा विभक्ताङ्क्षी बन्धुरा च तनुत्वचा।
नीलकण्ठा शुभग्रीवा घण्टाली मधुरस्वरा ॥२१॥
सा च यूथस्य सर्वस्य अग्रे चरति निर्भया ।
घासस्थानं चरेच्छन्न गत्वैका च यथासुखम् ॥२२॥
यथेष्टकामं सुरभिरच्छिन्नं चरते तृणम् ।
रोहितो नाम तत्रान्यः पर्वतः सरितस्तटे ॥२३॥
अनेककन्दरदरीगुहाशतनिषेवितः ।
तस्य पूर्वोत्तरे भागे घोरे तृणसमाकुले ॥२४॥
संकटे विषमे दुर्गे भैरवे लोमहर्षणे ।
मृगसिंहसमाकीर्ण बहुश्वापदसेविते ॥२५॥
वल्लीवृक्षैश्चगहने शिवाशतनिनादिते ।
दुर्गेऽस्मिन्वसते रौद्रः कालरूपी भयंकरः ॥२६॥
द्वीपी शोणितमांसाशी महादंष्ट्रो महाबलः।
महापर्वतसंकाशो मेघगजितनिःस्वनः ॥२७॥
स्मृतिभ्रंशाद्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ।
एवं प्रणष्टबुद्धीनां रागलोभानुवर्तिनाम् ॥४६॥
जीविते च सलोभानां प्रसादं कुरु सत्तम् ।
योऽयं शापो भगवता दत्तःस न भवेत्तथा ॥४७॥
ऋषिरुवाच
॥
यन्मयोक्तं न तन्मिथ्याभविष्यति कदाचन ।
न मे वागनृतं प्राह यावदद्येति पुत्रकाः ॥४८॥
यस्माच्चयुष्माभिरहं प्रणिपत्य प्रसादितः ।
तस्मात्तिर्यक्त्वमापन्नाः परं ज्ञानमवाप्स्यथः ॥४९॥
पक्षिण ऊचुः
॥
एवं शप्ताः स्मभगवन्पित्रादैववशात्पुरा ।
वयमित्थंद्विजश्रेष्ठः, खगत्वं समुपागताः ॥५०॥
इति श्रीमार्कण्डेयपुराणे
तृतीयाध्यायः ॥
—————
॥ नन्दाचरित्रम् ॥
सूत उवाच॥
अथ देवव्रतःप्राह किमन्यासासरिद्वरा ।
एतन्मे कौतुकं ब्रह्मन्, नन्दाशब्दा सरस्वती ॥१॥
यथा भूता येन कृता कारणेन सरिद्वरा ।
एवमुक्तेपुलस्त्योऽसौ भीष्मायैतत्पुरातनम्॥२॥
आख्यातुमुपचक्राम नन्दा नामेति यत्स्मृतम् ।
क्षत्रव्रतधरो नित्यमासीद्राजाप्रभञ्जनः ॥३॥
प्रवृत्तोऽसौ मृगानुयने तस्मिन्महाबलः।
स ददर्श तदम्मिन् मृगीं गुल्मान्तरे स्थिताम् ॥४॥
मागणेन सुतीक्ष्णेन तांविव्याध पुरोगताम् ।
सा विलेक्यदिशः सर्वास्तं दृष्ट्वाशारपातिनम ॥५॥
आह तं किं कृतं मूढ त्वयैतत्कर्मदुष्कृतम् ।
स्वन्यं यावत्प्रयच्छामि सुतस्याधोमुखी स्थिता ॥६॥
तावत्ते मांसलोभेन विद्धाहमयुरोभया ।
पिबन्तं चैव सुप्तं चरतिव्यापृतमेव च ॥७॥
एवंविधं मृगं राजा न हन्यात्प्राङ्मया श्रुतम् ।
स्तन्यं तु तनयस्यास्य प्रयच्छन्ती त्वया हता॥८॥
महागुहादरीवक्त्रस्तीक्ष्णदंष्ट्रोनखायुधः ।
नन्दो नाम स धर्मात्मा स थ गोपहिते रतः ॥२८॥
अच्छिन्नाग्रैस्तृणैर्दीर्घैगधनं परिरक्षति।
तस्य यूथपरिभ्रष्टा नन्दा सा तृणतृष्णया ॥२९॥
चरन्ती व्याघ्रपुरतः सा वै धेनुरुपागता ।
अभ्यद्रवच्चतां द्वीपी तिष्ठ तिष्ठति चाब्रवीत् ॥३०॥
व्याघ्र उवाच॥
त्वं मेऽद्य विहितो भक्षःस्वयं प्राप्तासि धेनुके ।
पुलस्त्य उवाच॥
द्वीपिनश्च वचः श्रुत्वा निष्ठुरं लोमहर्षणम् ॥३१॥
शुभ्ररूपान्वितं वालं भद्रमिन्दुसमप्रभम् ।
सुतं स्मरति सा धेनु. स्नेहार्द्रा गद्दस्वरा ॥३२॥
दह्यन्तीपुत्रशोकेन नन्दा सा पुत्रवत्सला ।
रुदती करुणं चैव निराशा पुत्रदर्शने ॥३३॥
द्वीपी दृष्ट्वा तु तां धेनुं क्रन्दमानां सुदुःखितां ।
उवाच वचन घोरं धेनुके, किं प्ररुद्यते ॥३४॥
दैवान्मुखोपपन्नासि भक्षस्त्वं मे यदृच्छया।
रुदत्या वा हसन्त्या वा नाद्य ते जीवनं भवेत् ॥३५॥
विहितं भुज्यते लोके स्वयं प्राप्तासि धेनुके ।
मृत्युस्ते विहितोऽद्यैव वृथा किमनुशोचसि ॥३६॥
पप्रच्छ तां पुनर्द्वीपी किमर्थं रुदितं त्वया ।
कौतुक सांप्रतं जातं महन्मे कथयस्व वै ॥३७॥
व्याघ्रस्य वचनं श्रुत्वा नन्दा वाक्यमथाब्रवीत् ।
नन्दोवाच॥
क्षन्तुमर्हसि मे सर्वं कामरूप, नमोऽस्तुते ॥३८॥
त्वां समासाद्यलोकस्य परित्राणं न विद्यते ।
जीवितं नैव शोचामि प्राप्तव्यं मरणं मया ॥३९॥
जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च ।
तस्मादपरिहार्येऽर्थे न शोचामि मृगाधिप ॥४०॥
देवैरपि तथा सर्वैर्मर्तव्यमवशैध्रुवम् ।
तस्मात्तु नाहमेवैका व्याघ्र, गोचामि जीवितम् ॥४१॥
किंतु स्नेहेन मे शोको दुःखेन रुदितं मया ।
अस्ति मे हृदि सन्तापस्तं च त्व श्रीतुमर्हसि ॥४२॥
प्रथमे वयसि प्राप्ते प्रसूताहं मृगाधिप ।
इष्टःप्रथमजः पुत्रो मम व्याघ्र, महाबलः ॥४३॥
क्षीरपायी च मे वत्सस्तृणं नाद्यापि जिघ्नति ।
स च गोपफुले बद्धः क्षुधार्तोमामवेक्षते ॥४४॥
तमहं चानुशोचामि कथं जीविष्यते सुतः ।
तस्येच्छामि स्तनं दातुं पुत्रस्नेहवशं गता ॥४५॥
पाययित्वा च तं यत्समवलिहा च मूर्धनि ।
सखीनामर्पयित्वा तु संदिश्य च हिताहितम् ॥४६॥
पुनःप्रत्यागमिष्यामि यथेष्टं भक्षयिष्यसि ।
पुलस्त्य उवाच ॥
स नन्दाया वचः श्रुत्वा मृगेन्द्रः पुनरब्रवीत् ॥४७॥
व्याघ्र उवाच॥
किं ते पुत्रेण कर्तव्यं मरणं किं न बुध्यसे ।
त्रसन्ति सर्वभूतानि मां निरीक्ष्य म्रियन्ति च ॥४८॥
त्वं पुनः कृपयाविष्टा पुत्र पुत्रेति भाषसे ॥४९॥
न पुत्रा न तपो दानं न माता न पिता सुहृत् ।
शक्नुवन्ति परित्रातुं नर कालेन पीडितम् ॥५०॥
कथं त्वं गोकुलं गत्वा गोपीजनसमाकुलम् ।
गोलोकप्रतिमं दृष्ट्वा ततः प्रत्यागमिष्यसि ॥५१॥
पञ्च भूतानि मे भद्रे, पिबन्तु रुधिरं तव ।
न निर्विण्णानि भूतानि वाङ्मात्रेण करोम्यहम् ॥५२॥
नन्द्रोवाच॥
अहं प्रथमवत्सा तु मृगेन्द्र, शृणु मे वचः ।
दृष्ट्वा सखीःसुतं बालं गोपांच प्रतिपालकान् ॥५३॥
गोपीजनमुपामन्त्र्य जननी तां विशेषतः ।
शपथैरागमिष्यामि यदि मन्यसि मुञ्च माम् ॥५४॥
यत्पापं ब्रह्महत्यायां मातापितृवधे तथा ।
तेन पापेन लिप्येऽहं यद्यहं नागमे पुनः ॥५५॥
यत्पापं लुब्धकानां तु म्लेच्छानां गरदायिनाम् ।
तेन पापेन लिप्येऽहं यद्यहं नागमे पुनः ॥५६ ॥
गोष्ठे विघ्नांश्च ये कुर्युः स्वपन्तं ताडयन्ति च ।
तेन पापेन लिप्येऽहं यद्यहं नागमे पुनः ॥५७॥
सकृद्दत्वा तु यः कन्यां द्वितीये दातुमिच्छति ।
तेन पापेन लिप्येऽहं यद्यहं नागमे पुनः ॥५८॥
द्विभार्यः पुरुषो यस्तु स्नेहादेकां प्रपश्यति ।
तेन पापेन लिप्येऽहं यद्यहं नागमे पुनः॥५९॥
यस्त्वनर्हान्बलीवन्विषमं वाहयेत्पुमान्।
तेन पापेन लिप्येऽह यद्यहंनागमे पुनः ॥६०॥
कथायां कथ्यमानायां विघ्नं कारयते तु यः ।
तेन पापेन लिप्येऽहं यद्यहं नागमे पुनः ॥६१॥
गृहं यस्थागतं मित्रं निराशं प्रतिगच्छति ।
तेन पापेन लिप्येऽहं यद्याहं नागमे पुन ॥६२॥
इत्येतैःपातकैर्घोरैरागमिष्याम्यहं पुनः ।
बुध्द्वासंप्रत्ययं द्वीपी पुनर्वचनमब्रवीत्॥६३॥
द्वीप्युवाच ॥
संजातः प्रत्ययोऽस्माकंशपथैस्तव धेनुके॥६४॥
कदाचिन्मन्यसे गत्वा गूढोऽसौ पश्चिती मया ।
अत्रापि केचिद्वक्ष्यन्ति शपथैर्नास्ति पातकम् ॥६५॥
कामिनीषुविवाहेषु गवां मुक्तौ तथैव च ।
प्राणात्यये समुत्पन्ने श्रद्धातव्यं न च त्वया ॥६६॥
लोकेऽस्मिन्नास्तिकाः केचिन्मूर्खाःपण्डितमानिनः ।
भ्रामयिष्यन्ति ते बुद्धिं चक्रारुढमिव क्षणान् ॥६७॥
कुतर्कहेतुदृष्टान्तैरज्ञानावृतचेतसः ।
मोहयन्ति नराः क्षुद्रा आगमार्थाविशारदाः ॥६८॥
अतथ्यान्यपि तथ्यानि दर्शयन्त्यतिपेशलाः ।
समे निम्नोन्नतानीव चित्रकर्मविदो जनाः ॥६९॥
प्रायः कृतार्थो लोकोऽयं मन्यते नोपकारिणम् ।
वत्सः क्षीरक्षयं दृष्ट्वा परित्यजति मातरम् ॥७०॥
न तं पश्यामि लोकेऽस्मिन्कृते प्रतिकरोति यः ।
सर्वस्य हि कृतार्थस्य मतिरन्या प्रजायते ॥७१॥
ऋषिदेवासुरनरैः शपथाः कार्यसिद्धये ।
कृताः परस्परं पूर्वं तांस्तु मन्यामहे वयम् ॥७२॥
सत्येनापि शपेद्यस्तु देवाग्निगुरुसंनिधौ ।
तस्य वैवस्वतो राजा धर्मस्यार्धं निकृन्तति ॥७३॥
मा ते बुद्धिर्भवेदेवं शपथैरेषवञ्चितः ।
त्वयैव दर्शितं सर्वंयथेष्टंकुरु सांप्रतम् ॥७४॥
नन्दोवाच ॥
एवमेव मया साधो, कस्त्वां वश्चयितुं क्षमः ।
आत्मैव वञ्चितस्तेन यः परं वञ्चयिष्यति ॥७५॥
द्वीप्युवाच॥
धेनुके, गच्छ पश्य त्वं पुत्रकं पुत्रवत्सले ।
पाययित्वा स्तनं वत्समवलिह्यमूर्धनि ॥७६॥
मातरं भ्रातरं दृष्ट्वा सखीस्वजनबान्धवान् ।
सत्यमेवाग्रतः कृत्वा शीघ्रभागमनं कुरु ॥७७॥
पुलस्त्य उवाच॥
एवं सा शपथान्कृत्वा धेनुर्वैसत्यवादिनी ।
अनुज्ञाता मृगेन्द्रेण प्रयाता पुत्रवत्सला ॥७८॥
अश्रुपूर्णमुखीदीना चेपमाना सुदुःखिता ।
हम्भारवं प्रमुञ्चन्ती पतिता शोकसागरे ॥७९॥
करीव चरणमाहं गृहीतः सलिलाशये ।
अशक्ता तत्परित्राणे विलपन्ती मुहुर्मुहुः ॥८०॥
सा तु वै गोकुलं प्राप्य इन्द्रनद्यास्तटे स्थितम् ।
श्रुत्वा तु वत्सं क्रोशन्तं पर्यधावत संमुखी ॥८१॥
उपम्पृश्य तु तं बालं वाष्पपर्याकुलेक्षणा।
संप्राप्य मातरं वत्सः शङ्कितः परिवृच्छति ॥८२॥
वत्स उवाच॥
न ते पश्यामि सौम्यत्वं शर्म नैवाद्य लक्षये।
उद्विग्नाचापि ते दृष्टिर्भीता चातीव लक्ष्यसे ॥८३॥
नन्दोवाच॥
पिबपुत्र, स्तनं मेऽद्य कारणं यदि पृच्छसि ।
अशक्ताहंतवाख्यातुं कुरु तृप्तिं यथेप्सितम् ॥८४॥
अपश्चिमं तु ते पुत्र दुर्लभं मातृदर्शनम् ।
एकाहमद्य मे पीत्वा प्रभाते कस्य पास्यसि ॥८५॥
मयाद्य पुत्र गन्तव्यं शपथैरागता ह्यहम् ।
क्षुत्क्षामस्य तु व्याघ्रस्य दातव्यं चालजीवितम् ॥८६॥
नन्दायाश्च वचः श्रुत्वा वत्मो वचनमब्रवीत् ।
वत्स उवाच॥
अहं तत्र गमिष्यामि यत्र त्वं गन्तुमिच्छसि ॥८७॥
श्लाघ्यंममापि मरणं त्वया सह न संशयः ।
एकाकिनापि मर्तव्यं मयापि च त्वया विना ॥८८॥
यदि मां सहितं मातर्वने व्याघ्रो हनिष्यति ।
या गतिर्मातृभक्तानां ध्रुवं सा मे भविष्यति ॥८९॥
तस्मादवश्यं यास्यामि त्वया सह न संशयः ।
अथवा तिष्ठ मातस्त्वं शपथाः सन्तु ते मम ॥९०॥
जननीविप्रयुक्तस्य जीविते किं प्रयोजनम् ।
अनाथस्य हि मे नित्यं को हि नाथो भविष्यति ॥९१॥
नास्ति मातृसमो बन्धुर्बालानां क्षीरपायिनाम् ।
नास्ति मातृसमो नाथो नास्ति मातृसमा गतिः ॥९२॥
नास्ति मातृसमःस्नेहो नास्ति मातृसमं सुखम् ।
नास्ति मातृसमो देव इह लोके परन च ॥९३॥
एतं वै परमं धर्मंप्रजापतिविनिर्मितम् ।
ये तिष्ठन्ति सदा पुत्रास्ते यान्ति परमां गतिम् ॥९४॥
नन्दोवाच॥
ममैव विहितोमृत्युर्नत्वं पुत्रोगमिष्यसि ।
न चायमल्पजीवानां मृत्युः स्वाइन्यमृत्युना ॥९५॥
अपश्चिमस्त्वयं पुत्र, मातृसन्देश उत्तमः ।
अत्र तिष्ठस्व मद्वाक्ये ततः शुश्रूषणं पुनः ॥२६॥
जले वने च विचरनग्न्प्रमादंमा करिष्यसि ।
प्रमादात्सर्वभूतानि विनश्यन्ति न संशयः ॥९७॥
न च लोभेन कर्तव्यं विषमस्थं तृणं क्वचिन ।
लोभाद्विनाशः सर्वेषामिह लोके परत्र च ॥१८॥
समुद्रमटवीं दुर्गंविशन्ते लोभमोहिताः ।
लोभादकार्यमत्युग्रं विद्वानपि समाचरेत् ॥९९॥
लोभात्प्रमादाद्विस्रम्भात्रिविधैः क्षीयते जगत्।
तस्माल्लोभं न कुर्वीत न प्रमादं न विश्वमेन ॥१००॥
आत्मा हि सततं पुत्र रक्षितव्यः प्रयत्नतः ।
सर्वेभ्यः श्वापदेभ्यश्च म्लेच्छचौरादिसङ्कटे॥
तिरश्चांपापयोजीनामेकत्रवसतामपि ।
विपरीतानि चित्तानि विज्ञायन्ते न पुत्रक ॥१०२॥
नखितां च नदीनां च शृङ्गिणां शस्त्रधारिणां ।
विश्वासो नैव कर्तव्यः स्त्रीणां प्रेष्यजनस्य च ॥१०३॥
न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत्।
विश्वासाद्भयमुत्पन्नं मूलादपि निकृन्तति ॥१०४॥
न विश्वसेत्स्वदेहेऽपि बालेऽप्याभीलचेतसि।
वक्ष्यन्ति गूढमत्यर्थं सुप्रमत्ते प्रमादतः ॥१०५॥
गन्धः सर्वत्र सततमाघ्रातव्यः प्रयत्नतः ।
गावःपश्यन्ति गन्धेन राजानश्चारचक्षुषा ॥१०६॥
नैकस्तिष्ठेद्वने घोरे धर्ममेव प्रचिन्तयेत् ।
न चोद्वेगस्त्वया कार्यःसर्वस्य मरणं ध्रुवम् ॥१०७॥
यथा हि पथिकः कश्चिच्छायामाश्रित्य तिष्ठति ।
विश्रम्य च पुनर्गन्छेत्तद्वद्भुतसमागमः ॥१०८॥
पुत्रानित्यं जगत्सर्वं तत्रैकःशोचसेकथम् ।
तावत्त्वंशोकमुत्सृज्य मद्वाक्यमनुपालय ॥१०९॥
पुलस्त्य उवाच ॥
शिरस्याघ्राय तं पुत्रमवलिह्य च मूर्धनि ।
शोकेन महताविष्टा बाष्पाव्याकुललोचना ॥११०॥
विनिश्वसन्ती नागीव दीर्घमुष्णं मुहर्मुहुः ।
पुत्रहीनं जगच्छून्यं प्रपश्यन्तीव साऽभवत्॥१११॥
महापङ्कनिमग्नेव तिष्ठन्ती चावसीदति ।
विलप्यनन्दिनी पुत्रमुवाचेदं पुनर्वचः ॥११२॥
नन्देवाच॥
नास्तिपुत्रसमः स्नेहो नास्ति पुत्रसमं सुखम् ।
नास्ति पुत्रसमा प्रीतिर्नास्ति पुत्रसमा गतिः ॥११३॥
अपुत्रस्य गृहं शून्यमपुत्रस्य जनस्तथा ।
पुत्रेण लभते लोकानपुत्रो नरकं ध्रुवम् ॥११४॥
लोको बदति वाक्यानि चन्द्रनं किल शीतलम् ।
पुत्रगात्रपरिष्वङ्गश्चन्दनादपि शीतलः ॥ ११५ ॥
पुलस्त्य उवाच ॥
इति पुत्रगुणानुक्त्वा निरीक्ष्य च पुनः पुनः ।
स्वमातरं सखीर्गोपीस्वरमाणा च पृच्छति ॥२१६॥
नन्दोवाच॥
यूथस्याग्रेचरन्तीं मामाससादमृगाधिपः ।
मुक्ताहं तेन शपथैः पुनर्यास्यामि तत्र वै ॥११७॥
सुतं च मातरं चैवसखीर्द्रष्टुं चगोकुलम् ।
आगता सत्यवाक्येन पुनर्यास्यामि तत्र वै ॥११८॥
मातः क्षमस्व तत्सर्वंदौश्शील्याद्यन्मया कृतम् ।
सुतस्तवायं दौहित्रं किमन्यद्यद्व्रवीम्यहम् ॥११९॥
विपुले, चम्पर्क, दामे, भद्रे, मुरभि, मालिनि ।
वसुधारे, प्रिये, नन्दे, महानन्दे, घटस्रवे ॥१२०॥
अज्ञानाज्ज्ञानतो वापि यदुक्तं विचिदप्रियम्।
तत्क्षमध्यं महाभागा यच्चान्यच्चकृतं मया ॥१२१॥
सर्वाः सर्वगुणोपेताः सर्वलोक्स्य मातरः ।
सर्वाः सर्वप्रदा नित्यं क्षमध्यं मम बालकम्॥ १२२॥
अनाथंविकलं दीनं रक्षध्वं मम पुत्रकम ।
मातृशोकाग्निसन्तप्तं भगिन्यः पालयिष्यथ ॥१२३॥
भगिनीनामयं पुत्रो ह्यर्पितः स्वसुतो मया ।
पाल्यो बालश्च सर्वाभिः पोष्यः पाल्यश्च पुत्रवन्॥१२४॥
तस्मादनाथं मद्धीनं पुत्रवत्पालयिष्यथ ।
क्षमध्वं च महाभागा यास्येऽहं सत्यसंश्रयात्॥१२५॥
न चिन्ता महती कार्या सखीभिश्च कथंचन ।
प्रथमस्यास्य जातस्य स्थितं मरणमग्रतः ॥१२६॥
पुलस्त्य उवाच॥
श्रुत्वा तु नन्दावचनं माता सख्यश्च दुःखिताः ।
विषादं परमं जग्मुरिदमूचुः सुविस्मिताः ॥१२७॥
मातृसख्य ऊचुः॥
अहोऽत्र महदाश्चर्यं यद्वयाघ्रवचनात्तव ।
प्रवेष्टुमुद्यता भीमं नन्दिनी सत्यवादिनी ॥१२८॥
शपथैःसत्यवाक्येन वञ्चयित्वा महाभयम् ।
नाशितव्यं प्रयत्नेन आत्मरक्षा यथा तथा ॥१२९॥
नन्दे, न चैव गन्तव्यमधर्मोऽयं कुतस्त्वया ।
यद्बालं स्वसुतं त्यक्त्वा सत्यलोभेन गम्यते ॥१३०॥
अत्र गाथा पुरा गीता ऋषिभिर्धर्मवादिभिः ।
प्राणत्यागे समुत्पन्ने शपथैर्नास्ति पातकम् ॥१३१॥
उक्त्वानृतं भवेद्यत्र प्राणिनां प्राणरक्षणम् ।
अनृतं तत्र सत्यं स्थात मत्यमध्यनृतं भवेत्॥१३२॥
कामिनीषुविवाहेषु गवां मुक्तौ तथैव च ।
ब्राह्मणानां विपत्तौ च शपथैर्नास्ति पातकम् ॥१३३॥
नन्दोवाच॥
परेषां प्राणरक्षार्थंबदाम्येवानृतं वचः ।
नात्मार्थमुत्सहे वक्तुं जीवितार्थे कथंचन ॥१३४॥
एकःसंश्लिष्यते गर्भेमरणे भरणे तथा ।
भुङ्केचैकः सुखंदुःखमतःसत्यं वदाम्यहम् ॥१३५॥
सत्येप्रतिष्ठिता लोका धर्मः सत्ये प्रतिष्ठितः ।
उदधिःसत्यवाक्येन मर्यादां न विलङ्घति ॥१३६॥
विष्णवे पृथिवी दत्वा बलिःपातालमास्थितः ।
छद्मनापि बलिवेद्धः सत्यवाक्येन तिष्ठति ॥१३७॥
प्रवर्धमान शैलेन्द्रःशतशृङ्गः समुच्छ्रितः ।
सत्येन संस्थितां विन्ध्यः प्रबन्धं नातिवर्तते ॥१३८॥
स्वर्गो मोक्षस्तथा धर्मःसर्वे वाचि प्रतिष्ठिताः ।
यस्तां लोपयते वाचमशेपं तेन लोपितम् ॥१३९॥
योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते ।
किं तेन न कृतं पाप चोरेणात्मापहारिणा ॥१४०॥
तस्य वैवस्वतोराजा धर्मस्वार्धंनिकृन्तति ।
यास्यामि नरकघोरं विलोध्यात्मानमात्मना ॥१४१॥
अगाधसलिले शुद्धे सत्यतीर्थे क्षमाहदे ।
स्नात्वा पापविनिर्मुक्तः प्रयाति परमां गतिम् ॥१४२॥
अश्वमेधसहस्रं च सत्यं च तुलया धृतम् ।
अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते ॥१४३॥
सत्यं साधु तपः श्रुतं च परमं क्लेशादिभिर्वर्जितं
साधूनां निकषंसतां कुलधनं सर्वाश्रमाणां वरम् ।
स्वाधीन च सुदुर्लभं च जगतःसाधारणं भूषणं
यन्म्लेच्छोऽप्यभिधाय गच्छति दिवं तत्त्यज्यते वा कथम् ॥
सख्य ऊचुः ॥
नन्दे, सा त्वं नमस्कार्या सर्वैरपि सुरासुरैः ।
या त्वं परममत्सेन प्राणांस्त्यजसि दुस्त्यजान् ॥१४५॥
ब्रुमः किं तन कल्याणि, या त्वं धर्मधुरंधरा ।
मत्येनानेन नाप्राप्य नैलोक्ये वस्तु किंचन ॥१४६॥
अवियोगं च पश्यामस्त्यागादस्मात्सुतेन हि ।
नार्याः कल्याणचित्ताया नापदःसन्ति कुत्रचित् ॥११७॥
पुलस्त्य उवाच ॥
दृष्ट्वा गोपीजनं सर्पं परिक्रम्य च गोकुलम्।
नन्दा संप्रस्थिता देवान्वृक्षांश्चपृच्छ्यसा पुनः ॥१४८॥
क्षितिं वरणमग्निंच वायुं चापि निशाकरम् ।
दश दिग्देवतावृक्षान्नक्षत्राणि ग्रहैःसह ॥१४५॥
सर्वान्विज्ञापयामास प्रणिपत्य मुहुर्मुहुः ॥१५०॥
नन्दोवाच॥
ये संश्रिता वने सिद्धाः सर्वाश्च वनदेवताः ।
वने चरन्तं शरणं ते रक्षन्तु सुतं मम ॥१५१॥
चम्पकाशोकपुन्नागाः सरलार्जुनकिंशुकाः ।
शृण्वन्तु पादपाः सर्वे संदेशं मम विक्लवम् ॥१५२॥
बालमेकाकिनं दीनं चरन्तं विषमे वने ।
रक्षध्वं वत्सलं बालंस्नेहात्पुत्रमिवौरसम् ॥१५३॥
मातापितृवीहीनं च अनाथं दीनमानसम् ।
विचरन्तमिमां भूमिं क्रन्दमानं सुदुःखितम् ॥१५४॥
तस्येह क्रन्दमानस्य मत्पुत्रस्य महावने ।
महाशोकाभिभूतस्य क्षुत्पिपासातुरस्य च ॥१५५॥
शून्यस्यैकाकिनः सर्वं जगन्छून्यं प्रपश्यतः ।
चरमाणस्य कर्तव्यं सानुक्रोशैस्तु रक्षणम् ॥१५६॥
पुलस्य उवाच॥
एवं संदिश्य बहुलं पुत्रस्नेहवशं गता ।
शोकाग्निनानिसंदीप्ता निराशा पुत्रदर्शने ॥१५७॥
वियुक्ता चक्रवाकीव लतेव पतिता तरोः ।
अन्धेव यष्टिरहिता प्रस्खलन्ती पदे पदे ॥१५८॥
अगच्छत्सा पुनस्तत्र यत्रासौ पिशिताशनः ।
आस्ते विस्फूर्जितमुखस्तीक्ष्णदंष्ट्रोभयावहः ॥१५९॥
तावत्तदग्रतो वत्स उर्ध्वपुच्छोऽतिवेगवान् ।
आगम्य मातुरग्रेस_(॰)मृगेन्द्रस्याग्रतोऽभवत्॥१६०॥
आगतं तु सुतं दृष्ट्वा मृत्युं तं चाग्रतःस्थितम् ।
व्याघ्रं दृष्ट्वा तु मा धेनुरिदंवचनमब्रवीत्॥१६१॥
नन्दोवाच॥
भो भो मृगेन्द्राऽऽगताहं सत्यधर्मव्रते स्थिता ।
कुरु तृप्तिं यथाकामं मम मांसेन साम्प्रतम्॥१६२॥
तृप्यन्तु पञ्चभूतानि पिव त्वं शोणितं मम ।
मृतायां मयि च व्याघ्र भक्षस्वेमं सुपुत्रकम् ॥१६३॥
द्वीप्युवाच॥
स्वागतं तव कल्याणि धेनुके सत्यवादिनि ।
न हि सत्यवतां किंचिदशुभं भवति क्वचित् ॥१६४॥
त्वयोक्तं धेनुके, पूर्वंसत्यं प्रत्यागमे पुनः ।
तेन मे कौतुकं जातं प्राप्तागच्छेत्कथ पुनः ॥१६५॥
तव सत्यपरीक्षार्थं प्रेषितासि मया पुनः ।
अन्यथा मां समासाद्य जीवन्ती यास्यसेकथम् ॥१६६॥
तच्चनःकौतुकं जातं सत्यास्यान्वेषणं मम ।
तम्मादनेन सत्येन मुक्तासिच मयाधुना ॥१६७॥
भगिनी भवसेमह्यं भागिनेयः सुतस्तव ।
दत्तोपदेशासि शुभ मम पापिष्ठकर्मणः ॥१६८॥
सत्येप्रतिष्ठिता लोका धर्मः सत्ये प्रतिष्ठितः ।
सत्येन गौः क्षीरधारां प्रमुञ्चति हविष्प्रियाम् ॥१६९॥
स वै धन्यतमो लोको यस्ते क्षीरेण जीवति ।
भूमेः प्रदेशा धन्यास्ते सतृणा वीरुधः शुभे ॥१७०॥
ते धन्यास्तेकृतार्थाश्चतैरेव सुकृतं कृतम् ।
तैराप्तं जन्मनः सारं ये पिवन्ति पयस्तव ॥१७१॥
मृगेन्द्रः प्रत्ययं दृष्ट्वाविस्मयं परमं गतः ।
प्रत्यादेशोऽयमस्मकं सत्यं देवैः प्रदर्शितः ॥१७२॥
सत्यमेवं गवां दृष्ट्वा न मे रोचति जीवितम् ।
तत्करिष्ये अहं कर्म येन मुञ्चामि किल्विषान् ॥१७३॥
मया जीवसहस्राणि भक्षितानि हतानि च।
गतिं कां तु गमिष्यामि दृष्ट्वागोसत्यमीदृशम् ॥१७४॥
अहं पापो दुराचारो नृशंमो जीवधातुकः ।
कांस्तु लोकान् गमिष्यामि कृत्वा कर्म सुदारुणम् ॥१७५॥
गमिष्येपुण्यतीर्थानि करिष्ये पापमोचनम् ।
पतिष्ये गिरिमारुह्यविशेयाऽपि हुताशनम् ॥१७६॥
धेनोऽद्य यन्मया कार्यं तपः पापविशुद्धये ।
तदादिशस्व संक्षेपान्न कालो विस्तरस्य तु ॥१७७॥
धेनुरुवाच ॥
तपः कृते प्रशंसन्ति त्रेतायां ज्ञानकर्म च ।
द्वापरे यज्ञमेवाहुर्दानमेकंकलौ युगे ॥१७८॥
सर्वेषामेव दानानामिदमेवैकमुत्तमं।
अभयं सर्वभूतानां नास्ति दानमतः परम् ॥१७९॥
चराचराणां भूतानामभयं यः प्रयच्छति ।
म सर्वभयसंयक्तः परं ब्रह्माधिगच्छति ॥१८०॥
नास्त्यहिंसासमं दानं नास्त्यहिंसासमं तपः ।
यथा हस्तिपदे ह्यन्यत्पदं सर्वं प्रलीयते ॥१८१॥
सर्वे धर्मास्तथा व्याघ्र प्रलीयन्ते ह्यहिंसया।
योगवृक्षस्य सा छाया तापत्रयविनाशिनी ॥१८२॥
धर्मज्ञानेऽस्य पुष्पाणि स्वर्गमोक्षौ फले तथा ।
दुःखत्रयाभिसन्तप्ताश्छायां योगतरोः श्रिताः ॥१८३॥
न बाध्यन्ते पुनर्दुःखैः प्राप्य निर्वाणमुत्तमम् ।
इत्येतत्परमं श्रेयः कीर्तितं ते ममासतः ॥१८४॥
ज्ञातं चैव त्वया सर्वं केवलं मां तु पृच्छसि।
द्वीप्युवाच ॥
अहं मृग्या पुरा शप्तोव्यावरूपेण संस्थितः ॥१८५॥
ततः प्राणिवधात्सर्वमशेषमपि विस्मृतम् ।
त्वत्संपर्योपदेशेन संजातं स्मरणं मम ॥ १८६॥
त्वं चाप्यनेन सत्येन गमिष्यसि परां गतिम् ।
तदहं त्वां पुनः पुच्छे प्रश्नमेकं हृदि स्थितम् ॥१८७॥
साग्रं वर्षशतं जातं चिन्तयानस्य मे शुभे ।
भवतीभाग्ययोगेन कदाचित्स्वर्गशोभते ॥१८८॥
कृतं धर्मस्य संस्थानं सतां मार्गे प्रतिष्ठितम् ।
किं तेऽभिधानं कल्याणि, ब्रूहि मे तच्चशोभनम् ॥१८९॥
नन्दोवाच॥
मम नन्देति संज्ञा तु कृता नन्देन स्वामिता ।
सांप्रतं भक्षयस्वेति तिष्ठेस्त्वं केन हेतुना ॥१९०॥
पुलस्त्य उवाच॥
नन्देति श्रुत्वा तन्नाम मुक्तः शापात्प्रभञ्जनः ।
पुनर्नृपत्वमापन्नोबलरूपसमन्वितः ॥१९१॥
एतस्मिन्नन्तरे धर्मस्तां नन्दां सत्यवादिनीम् ।
द्रष्टुं समागमत्तत्र प्राब्रर्वाच्चयशस्विनीम् ॥१९२॥
धर्म उवाच॥
तव सत्यगिगकुष्टो धर्मोऽहमिह चागत ।
नन्दे वृणीष्व भद्रं ते वरं वरतम हि यत॥१९३॥
एवमुक्ता तु सा देवी नन्दा तं प्रार्थयद्वरम् ।
नन्दोवाच॥
तवानुभावात्ममुता गच्छामि पदमुत्तमम् ।
भवत्विदं शुभ तीर्थं गुनीनां धर्मदायकम् ॥१९४॥
मन्नान्नाच भरिदिय नन्दा नाम सरस्वती ।
वरप्रदानाहेवेशः तदेतत्प्रार्थितं मया ॥१९५॥
पुलस्य उवाघ॥
सा ताक्षणाद्रता देवी स्थान गलबतां शुभम् ।
प्रभवनोऽपि वद्राव्य संप्राप्रःप्रागुपाजिनम् ॥१९६॥
नन्दा येन गता स्वर्गंनन्द्रां प्राप्य सरस्वतीम् ।
तेनाऽऽख्येयं बुधैस्तस्याः कृता नन्दासरस्वती ॥१९७॥
सरस्वती पुनस्तस्माद्वनात्खर्जूरसंज्ञितात् ।
दक्षिणेन पुनर्याता पावयन्ती धरातलम् ॥१९८॥
इति श्रीमहापुराणे पाद्मे नन्दाप्राचीमाहात्म्ये
अष्टादशाध्यायः ॥
\।\। ब्राह्मणव्याधसंवादः \।\।
मार्कण्डेय उवाच॥
कश्चिद्द्विजातिप्रवरोवेदाध्यायी तपोधनः ।
तपस्वी धर्मशीलश्चकौशिको नाम भारत ॥१॥
साङ्गोपनिषदो वेदानधीते द्विजसत्तमः ।
स वृक्षमूले कस्मिंश्चिद्वेदानुच्चारयन्स्थितः ॥२॥
उपरिष्टाच्चवृक्षस्य बलाका संन्यलीयत ।
तथा पुरुषमुत्सृष्टं ब्राह्मणस्य तदोपरि ॥३॥
नामवेक्ष्य ततः क्रुद्धः समपध्यायत द्विजः ।
भृशं क्रोधाभिभूतेन वलाकामा निरीक्षिता ॥४॥
अपध्याता च विप्रेण न्यपतद्धरणीतले ।
बलाकां पतितां दृष्ट्वा गतसत्वामचेतनाम् ॥५॥
कारुण्यादभिमन्तप्तःपर्यशोचन तांद्विजः ।
अकार्यं कृतवानस्मि रोषरागबलात्कृतः ॥६॥
मार्कण्डेय उवाच॥
इत्युक्त्वा बहुशी विद्वान्ग्रामं भैक्षाय संश्रितः।
ग्रामे शुचीनि प्रचरन्तुलानि भरतर्षभ ॥७॥
प्रविष्टस्तत्कुलं यत्रपूर्वं चरितवांस्तु सः ।
देहीति याचमानोऽसौ तिष्ठेत्युक्तः स्त्रिया ततः ॥८॥
शौचं तु यावत्कुरुते भाजनस्य कुटुम्बिनी ।
एतस्मिन्नन्तरे राजन्, क्षुधा संपीडितो भृशम् ॥९॥
भर्ता प्रविष्टः सहसा तस्या भरतसत्तम ।
सा तु दृष्ट्वा पतिं साध्वी ब्राह्मणंव्यपहाय तम् ॥१०॥
पाद्यमाचमनीयं च ददौ भर्तुस्तथासनम् ।
प्रह्वापर्यचरञ्चापि भर्तारमसितेक्षणा ॥११॥
आहारेणाथ भक्ष्यैश्च वाक्यैश्च मधुरैस्तथा ।
उच्छिष्टं भाविता भर्तुर्भुङ्के नित्यं युधिष्ठिर ॥१२॥
दैवतं च पतिं मेने भर्तुश्चित्तानुसारिणी ।
कर्मणा मनसा वाचा नान्यचित्ताभ्यगात्पतिं ॥१३॥
त सर्वभावोपगता पतिशुश्रूषणे रता ।
साध्वाचारा शुचिर्दक्षा कुटुम्बस्य हितैषिणी ॥१४॥
भर्तुश्चापि हिते युक्ता सततं सानुवर्तते ।
देवतातिथिभृत्यानां श्वश्रूश्वशुरयोस्तथा ॥१५॥
शुश्रूषणपरा नित्यं सततं सयंतेन्द्रिया ।
सा ब्राह्मणं ततो दृष्ट्वा संस्थितं भैक्षकाङ्क्षिणम् ॥१६॥
कुर्वती पतिशुश्रूषां सस्माराथ शुभेक्षणा ।
व्रीडिता साभवत्साध्वी तदा भरतसत्तम् ॥१७॥
भिक्षामादाय विप्राय निर्जगाम यशस्विनी ।
ब्राह्मण उवाच ॥
किमिदं भवति, त्वं मां तिष्ठेत्युक्त्वा वरानने ॥१८॥
उपरोधं कृतवती न विसर्जितवत्यसि ।
मार्कण्डेय उवाच ॥
ब्राह्मणं कोपसंतप्तं ज्वलन्तमिव तेजसा ॥१९॥
दृष्ट्वा साध्वी मनुष्येन्द्र, सान्त्वपूर्वंवचोऽब्रवीत्।
स्त्री उवाच॥
क्षन्तुमर्हसि मे विप्र, भर्ता मे दैवतं महत् ॥२०॥
स चापि क्षुधितः श्रान्तः प्राप्तः शुश्रूषितो मया ।
ब्राह्मण उवाच ॥
ब्राह्मणा न गरीयांसोगरीयास्ते पतिः कृतः ॥२१॥
गृहस्थधर्मे वर्त्तन्ती ब्राह्मणानवमन्यसे ।
इन्द्रोऽप्येषां प्रणमते किंपुनर्मानवा भुवि ॥२२॥
अवलिप्ते, न जानीषे वृद्धानां न श्रुतं त्वया ।
ब्राह्मणा ह्याग्निसदृशादहेयुः पृथिवीमपि ॥२३॥
स्त्री उवाच॥
नाहं बलाका विप्रर्षे, त्यज क्रोधं तपोधन ।
अनया क्रुद्धया दृष्ट्या क्रुद्ध किं मां करिष्यसि॥२४॥
नावजानाम्यहं विप्रान्देवैस्तुल्यान्मनस्विन ।
अपराधमिमं विप्र अन्तुमर्हसिमेऽनघ ॥२५॥
जानामि तेजो विप्राणां महाभाग्यं च धीमताम् ।
अपेयः सागरः क्रोधात्कृतो हि लवणोदकः ॥२६॥
तथैव दीप्ततपसां मुनीनां भावितात्मनाम् ।
एषां कोधाग्निरद्यापि दण्डके नोपशाम्यति ॥२७॥
ब्राह्मणानां परिभवाद्वातापिः सुदुरात्मवान् ।
अगस्त्यमृपिमासाद्य जीर्णः क्रूरो महासुरः ॥२८॥
बहु प्रभावाः श्रूयन्ते जाह्मणाना महात्मनाम् ।
क्रोधः सुविपुलो
ब्रह्मन्, प्रसादश्च महात्मनाम् ॥२९॥
अस्मिंस्त्वतिक्रमेब्रह्मन्, क्षन्तुमर्हसि मेऽनघ ।
पतिशुश्रूषया धर्मो यः स मे रोचते द्विज ॥३०॥
दैवतेष्वपि सर्वेषु भर्तामे दैवतं परम् ।
अविशेषेण तस्याहं कुर्यांधर्मं द्विजोत्तम ॥३१॥
शुश्रूषायाः फलं पश्यपत्युर्ब्राह्मण, यादृशम् ।
बलाका हि त्वया दग्धा रोषात्तद्विदितं मया ॥३२॥
क्रोधः शत्रुःशरीरस्थो मनुष्याणां द्विजोत्तम।
यः बोधमोहौ त्यजति तं देवा ब्राह्मणं विदुः ॥३३॥
यस्य चात्मसमो लोको धर्मज्ञस्य मनस्विनः ।
सर्वधर्मेषु चरतस्तं देवा ब्राह्मणं विदुः ॥३४॥
यो वदेदिह
मत्यानि गुरुन्संतोषयेत च ।
हिंसितश्चन हिंसेत तं देवा ब्राह्मणं विदुः ॥३५॥
धर्मंतु ब्राह्मणस्याहुःस्वाध्यायं दममार्जवम् ।
इन्द्रियाणां निग्रहं च शाश्वतं द्विजसत्तम् ॥३६॥
सत्यार्जवे धर्ममाहुः परं धर्मविदो जनाः ।
दुर्ज्ञयः शाश्वतो धर्मः स च सत्ये प्रतिष्ठितः ॥३७॥
श्रुतिप्रमाणो धर्मः स्यादिति वृद्धानुशासनम् ।
बहुधा दृश्यते धर्मः सूक्ष्म एवं द्विजोत्तम॥३८॥
भवानपि च धर्मज्ञः स्वाध्यायनिरतः शुचिः ।
न तु तत्त्वेन भगवन्, धर्मं वेत्सीति मे मतिः ॥३९॥
यदि विप्र, न जानीषेधर्मंपरमकं द्विज ।
धर्मव्याधं ततः पृच्छ गत्वा तु मिथिलां पुरीम् ॥४०॥
मातापितृभ्यां शुश्रूषुः सत्यवादी जितेन्द्रियः ।
मिथिलायां वसन्व्याधः स ते धर्मान्प्रवक्ष्यति ॥४१॥
तत्र गच्छस्व भद्रं ते यथाकामं द्विजोत्तम् ।
अत्युक्तमपि मे सर्वं क्षन्तुमर्हस्यनिन्दित ॥४२॥
स्त्रियो ह्यवध्याः सर्वेषां ये धर्ममभिविद्रते ।
ब्राह्मण उवाच॥
प्रीतोऽस्मि तव भद्रं ते गतः क्रोधश्च शोभने ॥४३॥
उपालम्भस्त्वया युक्तो मम निःश्रेयसं परम् ।
स्वस्ति तेऽस्तु गमिष्यामि साधयिष्यामि शोभने ॥४४॥
धन्या त्वमसि कल्याणि, यस्याः स्याद्वृत्तमीदृशम् ॥४५॥
जानामि तेजो विप्राणां महाभाग्यं च धीमताम् ।
अपेयःसागरःक्रोधात्कृतो हि लवणोदकः ॥२६॥
तथैव दीप्ततपसां मुनीनां भावितात्मनाम् ।
एषां क्रोधाग्निरद्यापि दण्डके नोपशाम्यति ॥२७॥
ब्राह्मणानां परिभवाद्वातापिःसुदुरात्मवान् ।
अगस्त्यमृषिमासाद्य जीर्णः क्रूरो महासुरः ॥२८॥
बहु प्रभावाः श्रुयन्ते ब्राह्मणानां महात्मनाम् ।
क्रोधः सुविपुलो ब्रह्मन, प्रमादश्च महात्मनाम ॥२९॥
अस्मिंस्त्वतिक्रमे ब्रह्मन्, अन्तुमर्हसि मेऽनघ ।
पतिशुश्रूषया धर्मोःस मे रोचते द्विज ॥३०॥
दैवतेष्वपि सर्वेषु भर्ता मे दैवतं परम् ।
अविशेषेण तस्याहं कुर्यां धर्मंद्विजोत्तम ॥३१॥
शुश्रूषायाः फलं पश्य पत्युर्ब्राह्मण, यादृशम् ।
बलाका हि त्वया दग्धा रोषात्तद्विदितं मया ॥३२॥
क्रोधःशत्रुः शरीरम्धो मनुष्याणां द्विजोत्तम ।
यः क्रोधमोहौ त्यजति तं देवा ब्राह्मणं विदुः ॥३३॥
यस्य चात्मसमो लोको धर्मशस्य मनस्विनः ।
सर्वधर्मेषु चरतस्तं देवा ब्राह्मणं विदुः ॥३४॥
यो वदेदिह मयानि गुरुमंतोषयेत च ।
हिंसितश्चन हिंसेत तं देवा ब्राह्मणं विदुः ॥३५॥
हृष्टपुष्टजनाकीर्णांनित्योत्सवसमाकुलाम् ।
सोऽपश्यद्वहुवृत्तान्तां ब्राह्मणः समतिक्रमन् ॥७॥
धर्मव्याधमप्रच्छच्च स चास्य कथितो द्विजैः ।
अपश्यत्तत्रगत्वा तं सूनामध्ये व्यवस्थितम् ॥८॥
मार्गमाहिषमांसानि विक्रीणन्तं तपस्विनम् ।
आकुलत्वाच्च क्रेतृृणामेकान्ते संस्थितो द्विजः ॥९॥
स तु ज्ञात्वा द्विजं प्राप्तं सहसा संभ्रमोत्थितः ।
आजगाम यतो विप्रः स्थित एकान्तदर्शने ॥१०॥
व्याध उवाच ॥
अभिवादये त्वां भगवन्, स्वागतं ते द्विजोत्तम ।
अहं व्याधो हि भद्रं ते किं करोमि प्रशाधि माम् ॥११॥
एकपत्न्यायदुक्तोऽसिगच्छ त्वं मिथिलामिति ।
जानाम्येतदहं सर्वंयदर्थं त्वमिहागतः ॥१२॥
मार्कण्डेय उवाच॥
श्रुत्वा च तस्य तद्वाक्यं स विप्रो भृशविस्मितः ।
द्वितीयमितमाश्चर्यमित्यमन्यत सद्विजः ॥१३॥
अदेशस्थं हि ते स्थानमिति व्याधोऽब्रवीदिदम् ।
गृहं गच्छाव भगवन्, यदि ते रोचतेऽनघ ॥१४॥
बाढमित्येव तं विप्रो हृष्टो वचनमब्रवीत्।
अग्रतस्तु द्विजं कृत्वा स जगाम गृहं प्रति ॥१५॥
मार्कण्डेय उवाच॥
तया विसृष्टो निर्गम्य स्वमेव भवनं ययौ ।
विनिन्दन्सस्वमात्मानं कौशिको द्विजसत्तमः ॥४६॥
इति प्रथमोऽध्यायः ॥
————
द्वितीयोऽध्यायः ॥
—————
मार्कण्डेय उवाच॥
चिन्तयित्वा तदाश्चर्यंस्त्रिया प्रोक्तमशेषतः ।
विनिन्दन्सस्वमात्मानमागस्कृत इवाबभौ ॥१॥
चिन्तयानः स धर्मस्यसूक्ष्मां गतिमथाब्रवीत् ।
श्रद्दधानेन वै भाव्यं गच्छामि मिथिलामहम् ॥२॥
कृतात्मा धर्मवित्तस्यां व्याधो निवसते किल।
तं गच्छाम्यहमद्यैव धर्मंद्रष्टुं तपोधनम् ॥३॥
इति संचिन्त्य मनसाश्रद्दधानः स्त्रिया वचः ।
बलाकाप्रत्ययेनासौधर्म्यैश्च वचनैः शुभैः ॥४॥
संप्रतस्थे सःमिथिलां कौतूहलसमन्वितः ।
अतिक्रामन्नरण्यानि ग्रामांश्चनगराणि च ॥५॥
ततो जगाम मिथिलां जनकेन सुरक्षिताम् ।
धर्मसेतुसमाकीर्णांयज्ञोत्सववतीं शुभाम् ॥६॥
हृष्टपुष्टजनाकीर्णांनित्योत्सवसमाकुलाम् ।
सोऽपश्यद्वहुवृत्तान्तां ब्राह्मण समतिक्रमन् ॥७॥
धर्मव्याधमपृच्छच्चस चास्य कथितो द्विजैः ।
अपश्यत्तत्र गत्वा तं सूनामध्ये व्यवस्थितम् ॥८॥
मार्गमाहिषमांसानि विक्रीणन्तं तपस्विनम् ।
आकुलत्वाच्च क्रेतृृणामेकान्ते संस्थितो द्विजः ॥९॥
स तु ज्ञात्वा द्विजं प्राप्तं सहसा संभ्रमोत्थितः ।
आजगाम यतो विप्रः स्थित एकान्तदर्शने ॥१०॥
व्याध उवाच ॥
अभिवादये त्वां भगवन, स्वागतं ते द्विजोत्तम ।
अहं व्याधो हि भद्रं ते किं करोमि प्रशाधि माम् ॥११॥
एकपत्न्यायदुक्तोऽमि गच्छ त्वं मिथिलामिति ।
जानाम्येतदहं सर्वंयदर्थंत्वमिहागतः ॥१२॥
मार्कण्डेय उवाच ॥
श्रुत्वा च तस्य तद्वाक्यं स विप्रो भृशविस्मितः ।
द्वितीयमिदमाश्चर्यमित्यमन्यत स द्विजः ॥१३॥
अदेशस्थं हि ते स्थानमिति व्याघोऽब्रवीदिदम् ।
गृहं गच्छाव भगवन्, यदि ते रोचतेऽनघ ॥१४॥
वाढमित्येव तं विप्रो हृष्टो वचनमब्रवीत् ।
अग्रतस्तु द्विजं कृत्वा म जगाम गृहं प्रति ॥१५॥
प्रविश्य च गृहं रम्यमासनेनाभिपूजितः ।
पाद्यमाचमनीयं च प्रतिगृह्य द्विजोत्तमः॥१६॥
ततः सुखोपविष्टस्तं व्याधं वचनमब्रवीत् ।
कर्मैतद्वै न सदृशं भवतः प्रतिभाति मे ॥१७॥
अनुतष्येभृशंतात, तव घोरेण कर्मणा ।
व्याध उवाच॥
कुलोचितमिदं कर्म पितृपौतामहं परम् ॥१८॥
वर्तमानस्य मे धर्मे स्वे मन्युं मा कृथा द्विज ।
विधात्रा विहितं पूर्वं कर्म स्वमनुपालयन् ॥१९॥
प्रयत्नाच्च गुरू वृद्धौ शुश्रूषेऽहं द्विजोत्तम।
सत्यं वदे नाभ्यसूये यथाशक्ति ददामि च ॥२०॥
देवतातिथिभृत्यानामवशिष्टेन वर्तये ।
न कुत्सयाम्यहं किंचिन्न गर्हे बलवत्तरम् ॥२१॥
कृतमन्वेति कर्तारं पुराकर्म द्विजोत्तम ।
कृषिगोरक्षवाणिज्यमिह लोकस्य जीवनम् ॥२२॥
दण्डनीतिस्त्रयी विद्या तेन लोको भवत्युत ।
कर्म शुद्रेकृषिर्वैश्ये संग्रामः क्षत्रिये स्मृतः ॥२३॥
ब्रह्मचर्यं तपो मन्त्राः सत्यं च नाह्मणे सदा ।
राजा प्रशारित धर्मेण स्वकर्मनिरताः प्रजाः ॥२४॥
विकर्माणश्चये केचित्तान्युनक्तिस्वकर्मसु ।
भेतव्यं हि सदा राज्ञां प्रजानामधिषा हि ते ॥२५॥
वारयन्ति विकर्मस्थं नृपा मृगमिवेषुभिः ।
जनकस्येह विप्रर्षे, विकर्मस्थो न विद्यते ॥२६॥
स्वकर्मनिरता वर्णाश्चत्वारोऽपि द्विजोत्तम।
राजानो हि स्वधर्मेण श्रियमृच्छन्ति भूयसीम् ॥२७॥
सर्वेषामेव वर्णानां त्राता राजा भवत्युत ।
परेण हि हत्तान्ब्रह्मन्, वराहमहिषानहम् ॥२८॥
न स्वयं हन्मि विप्रर्षे, विक्रीणामि सदा त्वहम् ।
न भक्षयामि मांसानि ऋतुगामी तथा ह्यहम् ॥२९॥
सदोपवासी च तथा नक्तभोजी सदा द्विज ।
अशीलश्चापि पुरुषो भूत्वा भवति शीलवान् ॥३०॥
प्राणिहिंसारतिश्चापि भवते धार्मिकः पुनः ।
अभिचारान्नरेन्द्राणां धर्मः संकीर्यते महान् ॥३१॥
अधर्मो वर्धते चापि संकीर्यन्ते ततःप्रजाः ।
भेरुण्डा वामनाःकुब्जाः स्थूलशीर्षास्तथैव च ॥३२॥
क्लीबाश्चान्धाश्चबधिरा जायन्तेऽत्युच्चलोचनाः ।
पार्थिवानामधर्मत्वात्प्रजानामभवः सदा ॥३३॥
स एषराजा जनकः प्रजा धर्मेण पश्यति ।
अनुगृह्णन्प्रजाः सर्वाःस्वधर्मनिरताः सदा ॥३४॥
ये चैव मां प्रशंसन्ति ये च निन्दन्ति मानवाः।
सर्वान्सुपरिणीतेन कर्मणा तोषयाम्यहम् ॥३५॥
शक्त्यान्नदानं सततं तितिक्षा धर्मनियता ।
यथार्हंप्रतिपूजा र कार्या भूतेषु वै सदा ॥३॥
त्यागान्नान्यत्र मर्त्यानां गुणास्तिष्ठन्ति पूरुषे ।
मृषावादं परिहरेत्कुर्यात्प्रियमयाचितः ॥३७॥
न च कामान्न संरम्भान्न द्वेषाद्धर्ममुत्सृजेत्।
प्रिये नातिभृशं हृष्येदप्रिये न च संज्वरेत् ॥३८॥
न मुह्येदर्थकृच्छ्रेषु न च धर्मंपरित्यजेत्।
कर्म चेत्किंचिदन्यत्स्यादितरन्न तदाचरेत्॥३९॥
यत्कल्याणमभिध्यायेत्तवात्मानं नियोजयेत् ।
न पापे प्रतिपापः स्यात्साधुरेव सदा भवेत् ॥४०॥
आत्मनैव हतः पापो यः पापं कर्तुमिच्छति ।
कर्म चैतदसाधूनां वृजिनानामसाधुवत्॥४१॥
न धर्मोऽस्तीति मन्वानाः शुचीनवहसन्ति ये ।
अश्रद्दधाना धर्मस्यते नश्यन्ति न संशयः ॥४२॥
महादृतिरिवाध्मातः पापो भवति नित्यदा ।
मूढानामवलिमानाममारं भावितं भवेत्॥४३॥
दर्शयत्यन्तरात्मा तं दिवा रूपमिवांशुमान् ।
न लोके राजते मूर्खः कैवलात्मप्रशंसया ॥४४॥
अपि चेह मृजाहीनः कृतविद्यः प्रकाशते ।
अब्रुवन्कस्य चिन्निन्दामात्मपूजामवर्णयन् ॥४५॥
न कश्चिद्गुणसंपन्नः प्रकाशो भुवि दृश्यते ।
विकर्मणा तप्यमानः पापाद्धि परिमुच्यते ॥४६॥
न तत्कुर्यां पुनरिति द्वितीयात्परिमुच्यते ।
कर्मणा येन तेनेह पापाद्द्विजवरोत्तम ॥४७॥
एवं श्रुतिरियं ब्रह्मन्, धर्मेषु प्रतिदृश्यते ।
पापान्यबुद्ध्वेह पुराकृतानि
प्राग्धर्मशीलोऽपि विहन्ति पश्चात् ।
धर्मो राजन्, नुदते पूरुषाणां
यत्कुर्वते पापमिह प्रमादात्॥४८॥
पापं कृत्वा हि मन्येत नामस्मीति मानुषः ।
तं तु देवा प्रपश्यन्ति स्वस्यैवान्तरपूरुषः ॥४९॥
चिकीर्षेदेव कल्याणं श्रद्दधानोऽनसूयकः ।
वसनस्येव छिद्राणि साधूनां विवृणोति यः ॥५०॥
अपश्यन्नात्मनो दोषान् स पापः प्रेत्य नश्यति ।
पापं चेत्पुरुषः कृत्वा कल्याणमभिपद्यते ॥५१॥
मुच्यते सर्वपापेभ्यो महाभ्रेणेव चन्द्रमाः ।
यथादित्यः समुद्यन्वै तमः पूर्वं व्यपोहति ॥५२॥
एवं कल्याणमातिष्ठन्सर्वपापैः प्रमुच्यते ।
पापानां विद्धषधिष्ठानं लोभमेव द्विजोत्तम॥५३॥
लुब्धाः पापं व्यवस्यन्ति नरा नातिबहुश्रुताः ।
अधर्म्या धर्मरूपेण तृणैः कूपा इवावृताः ॥५४॥
येषां पञ्च पवित्राणि शिष्टाचारेषु नित्यदा ।
सर्वेहि विद्यते तेषु शिष्टाचारः सुदुर्लभः ॥५५॥
मार्कण्डेय उवाच॥
स तु विप्रो महाप्राज्ञो धर्मव्याधमपृच्छत।
शिष्टाचारं कथमहं विद्यामिति नरोत्तम ॥५६॥
एतदिच्छामि भद्रं ते श्रोतुं धर्मभृतां वर ।
त्वत्तो महामते व्याध, तद्ब्रवीहि यथातथम् ॥५७॥
व्याध उवाच ॥
यज्ञो दानं तपो वेदाः सत्यं च द्विजसत्तम।
पञ्चैतानि पवित्राणि शिष्टाचारेषु सर्वदा ॥५८॥
कामक्रोधौवशे कृत्वा दम्भं लोभमनार्जवम् ।
धर्ममित्येव संतुष्टास्ते शिष्टाः शिष्टसम्मताः ॥५९॥
न तेषां भिद्यते वृत्तं यज्ञस्वाध्यायशीलिनाम् ।
आचारपालनं चैव द्वितीय शिष्टलक्षणम् ॥६०॥
गुरुशुश्रूषणं सत्यमक्रोधो दानमेव च ।
एतच्चतुष्टयं ब्रह्मन् शिष्टाचारेषु नित्यदा ॥६१॥
शिष्टाचारे मनः कृत्वा प्रतिष्ठाप्य च सर्वशः ।
यामयं लभते वृत्तिं सा न शक्या ह्यतोऽन्यथा ॥६२॥
वेदस्योपनिषत्सत्यं सत्यस्योपनिषद्दमः ।
दमम्योपनिषत्त्यागः शिष्टाचारेषु नित्यदा ॥६३॥
ये तु धर्मानसूयन्ते बुद्धिमोहान्वितानराः ।
अपथा गच्छतां तेषामनुयातापि पीड्यते ॥६४॥
ये तु शिष्टाः सुनियताः श्रुतियागपरायणाः ।
धर्मपन्थानमारूढाःसत्यधर्मपरायणाः ॥६५॥
नियच्छन्ति परां बुद्धिं शिष्टाचारान्विता जनाः ।
उपाध्यायमते युत्ताः स्थित्या धर्मार्थदर्शिनः ॥६६॥
नास्तिकान्भिन्नमर्यादान्क्रूरान्पापमतौ स्थितान् ।
त्यज तान् ज्ञानमाश्रित्य धार्मिकानुपसेव्य च ॥६७॥
कामलोभमहाकीर्णां पञ्चेन्द्रियजलां नदीम् ।
नावं धृतिमयीं कृत्वा जन्मदुर्गाणि संतर ॥६८॥
क्रमेण संचितो धर्मो बुद्धियोगमयो महान् ।
शिष्टाचारे भवेत्साधू रागः शुक्ल इवाम्वरे ॥६९॥
अहिंसा सत्यवचनं सर्वभूतहितं परम् ।
अहिंसा परमो धर्मः सच सत्ये प्रतिष्ठितः ॥७०॥
सत्ये कृत्वा प्रतिष्ठां तु प्रवर्तन्ते प्रवृत्तयः ।
सत्यमेव गरीयस्तु शिष्टाचारनिषेवितम् ॥७१॥
आचारश्चसतां धर्मः सन्तश्चाचारलक्षणाः ।
यो यथा प्रकृतिर्जन्तुः सस्वां प्रकृतिमश्नुते ॥७२॥
पापात्मा श्रोधयामादीन्दोषानाप्नीत्यनात्मवान् ।
आरम्भो न्याययुक्तो यः सहि धर्म इति स्मृतः ॥७३॥
अनाचारस्त्वधर्मेति एतच्छिष्टानुशासनम् ।
स्वैः कर्मभिः संस्कृतानां घोरत्वं संप्रणश्यति ॥७४॥
तं सदाचारमाश्चर्यं पुराणं शाश्वतं ध्रुवम् ।
धर्मं धर्मेण पश्यन्तः स्वर्गं यान्ति मनीषिणः ॥७५॥
आस्तिका मानहीनाश्च द्विजातिजनपूजकाः ।
श्रुतवृत्तोपसंपन्नाः सन्तः स्वर्गनिवासिनः ॥७६॥
वेदोक्तः परमो धर्मो धर्मशास्त्रेषु चापरः ।
शिष्टाचारश्च शिष्टानां त्रिविधं धर्मलक्षणम् ॥७७॥
धारणं चापि विद्यानां तीर्थानामवगाहनम् ।
क्षमा सत्यार्जवं शौचं सतामाचारदर्शनम् ॥७८॥
सर्वभूतदयावन्तो अहिंसानिरताः सदा ।
परुषं च न भाषन्ते सदा सन्तो द्विजप्रियाः ॥७९॥
शुभानामशुभानां च कर्मणां फलसंचये ।
विपाकमभिजानन्ति ते शिष्टाः शिष्टसम्मताः ॥८०॥
न्यायोपेता गुणोपेताः सर्वलोकहितैषिणः ।
सन्तः स्वर्गजितः शुक्लाः सन्निविष्टाश्च सत्पथे ॥८१॥
दातारः संविभक्तारो दीनानुग्रहकारिणः ।
सर्वपूज्याः श्रुतधनास्तथैव च तपस्विनः ॥८२॥
सर्वभूतदयावन्तस्ते शिष्टाः शिष्टसंमताः ।
दाननित्याः सुखाँल्लोकानाप्नुवन्तीह च श्रियम् ॥८३॥
पीडया च कलत्रस्य भृत्यानां च समाहिताः ।
अतिशक्त्या प्रयच्छन्ति सन्तः सद्भिः समागताः ॥८४॥
लोकयात्रां च पश्यन्तो धर्ममात्महितानि च ।
एवं सन्तो वर्तमानास्त्वेधन्ते शाश्वतीः समाः ॥८५॥
अहिंसा सत्यवचनमानृशंस्यमथार्जवम् ।
अद्रोहो नाभिमानश्च हीस्तितिक्षा दमः शमः ॥८६॥
धीमन्तो धृतिमन्तश्च भूतानामनुकम्पकाः ।
अकामद्वेषसंयुक्तास्ते सन्तो लोकसाक्षिणः ॥८७॥
त्रीण्येव तु सतामाहुः सन्तःपदमनुत्तमम् ।
न द्रुह्येच्चैव दद्याच्चसत्यं चैव सदा वदेत्॥८८॥
सर्वत्र च दयावन्तः सन्तः करुणवेदिनः ।
गच्छन्तीह सुसन्तुष्टा धर्म्यं पन्थानमुत्तमम् ॥८९॥
शिष्टाचारा महात्मानो येषां धर्मः सुनिश्रितः ।
अनसूया क्षमा शान्तिः संतोषः प्रियवादिता ॥९०॥
कामक्रोधपरित्यागःशिष्टाचारनिषेवणम् ।
कर्म च श्रुतसंपन्नं सतां मार्गमनुत्तमम् ॥९१॥
शिष्टाचारं निषेयन्ते नित्यं धर्ममनुव्रताः।
प्रज्ञाप्रसादमारुह्य मुच्यन्ते महतो भयात्॥९२॥
प्रेक्षन्तो लोकवृत्तानि विविधानि द्विजोत्तम ।
अतिपुण्यानि पापानि तानि द्विजवरोत्तम॥९३॥
एतत्ते सर्वमाख्यातं यथाप्रज्ञं यथाश्रुतम् ।
शिष्टाचारगुणं ब्रह्मन्, पुरस्कृत्य द्विजर्षम ॥९४॥
इति द्वितीयोऽध्यायः ॥
<MISSING_FIG href="../../../../../books_images/U-IMG-1696833678Screenshot2023-10-09121041.png"/>
तृतीयोऽध्यायः ॥
मार्कण्डेय उवाच ॥
स तु विप्रमथोवाच धर्मव्याधो युधिष्ठिर ।
यदहं त्वाचरे कर्म घोरमेतदसंशयम् ॥१॥
विधिस्तु बलवान्ब्रह्मन्, दुस्तरं हि पुराकृतम् ।
पुराकृतस्य पापस्य कर्मदोषो भवत्ययम् ॥२॥
दोषस्यैतस्य वै ब्रह्मन्, विघाते यत्नवानहम् ।
विधिना हि हते पूर्वं निमित्तं घातको भवेत् ॥३॥
निमित्तभूता हि वयं कर्मणोऽस्य द्विजोत्तम ।
येषां हतानां मांसानि विक्रीणामीह वै द्विज ॥४॥
तेषामपि भवेद्धर्म उपयोगेन भक्षणे ।
देवतातिथिभृत्यानां पितॄणां चाभिपूजनम् ॥५॥
ओषध्यो वीरुधश्चैव पशवो मृगपक्षिणः ।
अन्नाद्यभूता लोकस्य इत्यपि श्रूयते श्रुतिः ॥६॥
आत्ममांसप्रदानेन शिबिरौशीनरो नृपः ।
स्वर्गंसुदुर्लभं प्राप्तः क्षमावान्द्विजसत्तम ॥७॥
राज्ञो महानसे पूर्वं रन्तिदेवस्य वै द्विज ।
द्वे सहस्त्रे तु वध्येते पशूनामन्वहं तदा ॥८॥
अहन्यहनि वध्येते द्वे सहस्रे गवां तदा ।
समांसं ददतो ह्यन्नं रन्तिदेवस्य नित्यशः ॥
९॥
अतुला कीर्तिरभवन्नृपस्य द्विजसत्तम ।
चातुर्मास्ये च पशवो वध्यन्त इति नित्यशः ॥१०॥
अग्नयो मांसकामाश्चइत्यपि श्रूयते श्रुतिः ।
यज्ञेषु पशवो ब्रह्मन्, वध्यन्ते सततं द्विजैः ॥११॥
संस्कृताः किल मन्त्रैश्च तेऽपि स्वर्गमवाप्नुवन् ।
यदि नैवाग्नयो ब्रह्मन्, मांसकामाभवन्पुरा ॥१२॥
भक्ष्यं नैवाभवन्मांसं कस्यचिद्द्विजसत्तम ।
अत्रापि विधिरुक्तश्च मुनिभिर्मांसभक्षणे ॥१३॥
देवतानां पितॄणां च भुङ्क्तेदत्वापि यः सदा ।
यथाविधि यथाश्रद्धं न प्रदुष्यति भक्षणात्॥१४॥
अमांसाशी भवत्येवमित्यपि श्रूयते श्रुतिः ।
भार्यां गच्छन्ब्रह्मचारी ऋतौ भवति ब्राह्मणः ॥१५॥
मत्यानृते विनिश्चित्य अत्रापि विधिरुच्यते ।
सौदासेन तदा राज्ञा मानुषा भक्षिता द्विज ॥१६॥
शापाभिभूतेन भृशमव किं प्रतिभाति मे ।
स्वधर्म इति कृत्वा तु न त्यजामि द्विजोत्तम ॥१७॥
पुराकृतमिति ज्ञात्वा जीवाम्येतेन कर्मणा ।
स्वफर्म त्यजतो ब्रह्मन्, अधर्म इह दृश्यते ॥१८॥
स्वकर्मनिरतो यस्तु धर्मः स इति निश्चयः ।
पूर्वं तु विहितं कर्म देहिनं न विमुञ्चति ॥१९॥
धात्राविधिरयं दृष्टो बहुधा कर्मनिर्णये ।
द्रष्टव्या तु भवेत्प्रज्ञा क्रूरे कर्मणि वर्तता ॥२०॥
कथं कर्म शुभं कुर्यां कथ मुच्ये पराभवात् ।
कर्मणस्तस्य घोरस्य बहुधा निर्णयो भवेत्॥२१॥
दाने च सत्यवाक्ये च गुरुशुश्रूषणे तथा ।
द्विजातिपूजने चाहं धर्मे च निरतः सदा ॥२२॥
अभिमानातिवादाभ्यां निवृत्तोऽस्मि द्विजोत्तम ।
कृषिं साध्विति मन्यन्ते तत्र हिंसा परा स्मृता ॥२३॥
कर्षन्तो लाङ्गलै, पुंसो घ्नन्ति भूमिशयान्बहून् ।
जीवानन्यांश्च बहुशस्तत्र किं प्रतिभाति मे ॥२४॥
धान्यबीजानि यान्याहुस्तृणादीनि द्विजोत्तम ।
सर्वाण्येतानि जीवानि तत्र किं प्रतिभाति मे ॥२५॥
अध्याक्रम्य पशूश्चापि घ्नन्ति वै भक्षयन्ति च ।
वृक्षांस्तथौषधीश्चापि छिन्दन्ति पुरुषा द्विज ॥२६॥
जीवा हि बहवोब्रह्मन्, वृक्षेषु च फलेषु च ।
उदके बहवश्चापि तत्र किं प्रतिभाति मे ॥२७॥
सर्वं व्याप्तमिदं ब्रह्मन्, प्राणिभिः प्राणिजीवनैः ।
मत्स्यान्प्रसन्ते मत्स्याश्च तत्र किंप्रतिभाति मे ॥२८॥
सत्वैः सत्वानि जीवन्ति बहुधा द्विजसत्तम ।
प्राणिनोऽन्योन्यभक्ष्याश्चतत्र किं प्रतिभाति मे ॥२९॥
चंक्रम्यमाणा जीवांश्च धरणीसंश्रितान्बहून् ।
पद्भ्यांघ्नन्ति नरा विप्र तत्र किं प्रतिभाति मे ॥३०॥
उपविष्टाः शयानाश्चघ्नन्ति जीवाननेकशः ।
अज्ञानादथ वा ज्ञानात्तत्र किं प्रतिभाति मे ॥३१॥
जीवेर्प्रस्तमिदं सर्वमाकाशं पृथिवी तथा ।
अविज्ञानाच्चहिंसन्ति तत्र किं प्रतिभाति मे ॥३२॥
अहिंसेतियदुक्तं हि पुरुषैर्विस्मितैः पुरा ।
के न हिंसन्ति जीवान्वैलोकेऽस्मिन्द्विजमत्तम ॥३४॥ .
बहु संचिन्त्य इति वै नाम्ति कश्चिदहिंसकः ।
अहिंसायां तु निरता यतयो द्विजसत्तम ॥३४॥
तेषामपि हि साब्रह्मन्,यत्नादन्यतराभवेत्।
आलक्षिता हि पुरुषाः कुले जाता महागुणाः ॥३५॥
महाघोगणि कर्माणि कृत्वालाजन्ति यैन च ।
सुहृदः सुहृदोऽन्यांश्च दुर्हृदश्चापि दुर्हृदः॥३६॥
सम्यक्प्रवृत्तान्पुरुषान्न सम्यगनुपश्यतः ।
समृद्धैश्च न नन्दन्ति बान्धवा बान्धवैरपि ॥३७॥
गुरूंश्चैव विनिन्दन्ति मृढाःपण्डितमानिनः ।
बहु लोके विपर्यस्तं दृश्यते द्विजसत्तम ।
धर्मयुक्तमधर्मं च तत्र किं प्रतिभाति मे ॥३८॥
वक्तुं बहुविधं शक्यं धर्माधर्मेषु कर्मसु ।
स्वकर्मनिरतो यो हि स यशः प्राप्नुयान्महत् ॥३९॥
इति तृतीयोऽध्यायः ॥
<MISSING_FIG href="../../../../../books_images/U-IMG-1696848373Screenshot2023-10-09124647त.png"/>
चतुर्थोऽध्यायः ॥
____________
मार्कण्डेय उवाच॥
धर्मव्याधस्तु निपुणं पुनरेव युधिष्ठिर ।
विप्रर्षभमुवाचेदं सर्वधर्मभृतां वरः॥१॥
व्याध उवाच ॥
श्रुतिप्रमाणो धर्मोऽयमिति वृद्धानुशासनम् ।
सूक्ष्मा गतिर्हि धर्मस्य बहुशाखाह्यनन्तिका ॥२॥
यत्करोत्यशुभं कर्म शुभं वा यद्द्विजोत्तम ।
अवश्यं तत्समाप्नोति पुरुषो नात्र संशयः ॥३॥
विषमां तु दशां प्राप्तो देवान्गर्हति वै भृशम् ।
आत्मनः कर्मदोषाणि न विजानात्यपण्डितः ॥४॥
मूढो नैकृतिकश्चापि चपलश्च द्विजोत्तम ।
द्विजो बध्नाति नो कर्म पुरुषः पापनिश्चयः ॥५॥
सुखदुःखविपर्यासो यदा समुपपद्यते ।
नैनं प्रज्ञा सुनीतं वा त्रायते नैव पौरुषम् ॥६॥
यो यमिच्छेद्यथाकामं सतंकामं समाप्नुयात्।
यदि स्यान्न पराधीनं पुरुषस्य क्रियाफलम् ॥७॥
संयताश्चापि दक्षाश्चमतिमन्तश्चमानवाः।
दृश्यन्ते निष्फलाः सन्तः प्रहीणाः सर्वकर्मभिः ॥८॥
भूतानामपरः कश्चिद्धिंसायां सततोत्थितः ।
वञ्चनायां च लोकस्य ससुखी जीवतेसदा ॥९॥
अचेष्टमानमासीनं श्रीः कचिदुपतिष्ठते ।
कश्चित्कर्माणि कुर्वन्हिन प्राप्यमधिगच्छति ॥१०॥
देवानिष्ट्वातपस्तम्बा कृपणैपुत्रगृध्नुभि ।
दशगामधृता गर्भा जायन्ते कुलपांसनाः ॥११॥
अपरे धनधान्यैश्चभोगैश्च पितृसंचितैः ।
विपुलैरभिजायन्ते लब्धास्तैरेव मङ्गलैः ॥१२॥
न देहजा मनुष्याणां व्याधयो द्विजसत्तम ।
कर्मणा हि मनुष्याणां रोगा नास्त्यत्रसंशयः ॥१३॥
व्याधिभिश्चैवबाध्यन्ते व्याधैःक्षुद्रमृगा इव ।
ते चापि कुशलैर्वैद्यैर्निपुणैः संभृतौषधैः ।
व्याधयो विनिवार्यन्ते मृगा व्याधैरिव द्विज ॥१४॥
येषामस्ति च भोक्तव्यं ग्रहणीरोगपीडिताः ।
न शक्नुवन्ति ते भोक्तुं पश्य धर्मभृतां वर ॥१५॥
अपरे बाहुबलिनःक्लिश्यन्ति बहवो जनाः ।
दुःखेन चाधिगच्छन्ति भोजनं द्विजसत्तम ॥१६॥
इति लोकमनाक्रन्दंमोहशोकपरिप्लुतम् ।
स्रोतसासकृदाक्षिप्तं हियमाणं बलीयसा ॥१७॥
न म्रियेयुर्न जीर्येयुः सर्वे स्युः सार्वकालिकाः ।
नाप्रियं प्रतिपश्येयुर्वशित्वं यदि वै भवेत् ॥१८॥
उपर्युपरि लोकस्य सर्वो गन्तुं समीहते ।
यतते च यथाशक्ति न च तद्वर्त्तत तथा ॥१९॥
बहवः संप्रदृश्यन्ते तुल्यनक्षत्रमङ्गलाः ।
महत्तु फलवैषम्यं दृश्यते कर्मसिद्धिषु ॥२०॥
न केचिदीशते ब्रह्मन्,स्वयग्राह्यस्य सत्तम ।
कर्मणा प्राकृतानां वै इह सिद्धिः प्रदृश्यते ॥२१॥
तथा श्रुतिरियं ब्रह्मन्, जीवः किल सनातन ।
शरीरमध्रुवं लोके सर्वेषां प्राणिनामिह ॥२२॥
वध्यमाने शरीरे तु देहनाशो भवत्युत ।
जीवः संक्रमतेऽन्यत्रकर्मबन्धनिबन्धनः ॥२३॥
ब्राह्मण उवाच ॥
कथं धर्मविदां श्रेष्ठ, जीवो भवति शाश्वतः ।
एतदिच्छाम्यहं ज्ञातुं तत्वेन वदतां वर ॥२४॥
व्याध उवाच ॥
न जीवनाशोऽस्ति हि देहभेदे
मिथ्यैतदाहुर्म्रियतीति मूढाः ।
जीवस्तु देहान्तरितः प्रयाति
दशार्धता त्वस्य शरीरभेदः ॥२५॥
अन्यो हि नाश्नाति कृतं हि कर्म
मनुष्यलोके मनुजस्य कश्चित्।
यत्तेन किंचिद्धि कृतं हि कर्म
तदश्नुते नास्तिकृतस्य नाशः ॥२६॥
सुपुण्यशीला हि भवन्ति पुण्याः
नमधमाःपापकृतो भवन्ति ।
नगेऽनुयातस्त्विह कर्मभिः स्वैः
कृतैः समुत्पद्यति भावितस्तैः ॥२७॥
ब्राह्मण उवाच॥
कथं संभवते योनौ कथं वा पुण्यपापयोः ।
जातीः पुण्यास्त्वपुण्याश्चकथं गन्छति सत्तम ॥२८॥
व्याध उवाच॥
गर्भाधानसमायुक्तं कर्मेदं संप्रदृश्यते ।
समासेन तु तेक्षिप्रंप्रवक्ष्यामि द्विजोत्तम ॥२९॥
यथा संभृतसंभारः पुनरेव प्रजायते ।
शुभकृच्छुभयोनीषुपापकृत्पापयोनिषु ॥३०॥
शुभैः प्रयोगैर्देवत्वं व्यामिश्रैर्मानुषो भवेत् ।
मोहनीयैर्वियोनीषुत्वधोगामी च किल्विषी॥३१॥
जातिमृत्युजरादुःखैः सततं समभिद्रुताः ।
सचरे पच्यमानाश्चदोषैरात्मकृतैर्नराः ॥३२॥
तिर्यग्योनिसहस्राणि गत्वा नरकमेव च ।
जीवाः संपरिवर्तन्ते कर्मबन्धनिबन्धनाः ॥३३॥
जन्तुस्तु कर्मभिस्तैस्तैःस्वकृतैः प्रेत्य दुःखितः ।
तद्दुःखप्रतिघातार्थमपुण्यां योनिमाप्नुते ॥३४॥
ततः कर्म समादत्ते पुनरन्यन्नवं बहु ।
पच्यते तु पुनस्तेन भुक्त्वाऽपथ्यमिवातुरः ॥३५॥
अजस्रमेव दुखार्त्तोऽदुःखितः सुखसंज्ञकः ।
ततो निवृत्तबन्धत्वात्कर्मणामुदयादपि ॥३६॥
परिक्रामति संसारे चक्रवद्बहुवेदनः ।
स चेन्निवृत्तबन्धस्तु विशुद्धश्चापि कर्मभिः ॥३७॥
तपोयोगसमारम्भं कुरुते द्विजसत्तम ।
कर्मभिर्बहुभिश्चापि लोकानश्नाति मानवः ॥३८॥
प्राप्नोति सुकृताँल्लोकान्यत्र गत्वा न शोचति ।
पापं कुर्वन्पापवृत्तः पापस्यान्तं न गच्छति ॥३९॥
तस्मात्पुण्यं यतेत्कर्तुं वर्जयीत च पातकम् ।
अनसूयुः कृतज्ञश्च कल्याणानि च सेवते ॥४०॥
सुखानि धर्ममर्थं च स्वर्गं च लभते नरः ।
संस्कृतस्य च दान्तस्य नियतस्य यतात्मनः ॥४१॥
प्राज्ञस्यानन्तरा वृत्तिरिह लोके परत्र च ।
सतां धर्मेण वर्तेत क्रियां शिष्टवदाचरेत् ॥४२॥
असंक्लेशेन लोकस्यवृत्तिं लिप्सेतवै द्विज ।
सन्ति ह्यागमविज्ञानाः शिष्टाः शास्त्रेविचक्षणाः ॥४३॥
स्वधर्मेण क्रिया लोके कुर्वाणास्ते ह्यसंकराः ।
प्राज्ञो धर्मेण रमते धर्मंचैवोपजीवति ॥४४॥
तस्माद्धर्मादवाप्तेन धनेन द्विजसत्तम।
तस्यैव सिञ्चते मूलं गुणान्पश्यति यत्रवै ॥४५॥
धर्मात्मा भवति ह्येवं चित्तं चास्य प्रसीदति ।
समिवजनसंतुष्ट इह प्रेत्य च नन्दति ॥४६॥
शब्दं स्पर्शं तथा रूपं गन्धानिष्टांश्च सत्तम ।
प्रभुत्वं लभते चापि धर्मस्यैतत्फलं विदुः ॥४७॥
धर्मस्य च फलं लब्ध्वा न तुष्यति महाद्विज ।
अतृप्यमाणो निर्वेदमापेदे ज्ञानचक्षुषा ॥४८॥
प्रज्ञाचक्षुर्नर इह दोषं नैवानुरुध्यते ।
विरज्यते यथाकामं न च धर्मं विमुञ्चति ॥४९॥
सर्वत्यागे च यतते दृष्ट्वालोकं क्षयात्मकम् ।
ततो मोक्षेप्रयतते नानुपायादुपायतः ॥५०॥
एव निर्वेदमादत्ते पापं कर्म जहाति च ।
धार्मिकाश्चापि भवति मोक्षं च लभते परम् ॥५१॥
तपो निः श्रेयसं जन्तोस्तस्य मूलं शमो दमः ।
तेन सर्वानवाप्नोति कामान्यान्मनसेच्छति ॥५२॥
इन्द्रियाणां निरोधेन सत्येन च दमेन च ।
ब्रह्मणः पदमाप्नोति यत्परं द्विजसत्तम ॥५३॥
ब्राह्मण उवाच ॥
इन्द्रियाणि तु यान्याहुः कानि तानि यतव्रत ।
निग्रहश्चकथं कार्योनिग्रहस्य च किं फलम् ॥५४॥
कथं च फलमाप्नोति तेषांधर्मभृतां वर ।
एतदिच्छामि तत्त्वेन धर्मं ज्ञातुं ब्रवीहि मे ॥५५॥
इतिचतुर्थोऽध्यायः ॥
<MISSING_FIG href="../../../../../books_images/U-IMG-1696867171Screenshot2023-10-09212902ख.png"/>
पञ्चमोऽध्यायः ॥
___________
मार्कण्डेय उवाच ॥
एवमुक्तस्तु विप्रेण धर्मव्याधोयुधिष्ठिर ।
प्रत्युवाच यथा विप्र तच्छृणुष्व नराधिप ॥१॥
व्याध उवाच ॥
विज्ञानार्थंमनुष्याणां मनःपूर्वं प्रवर्तते ।
तत्प्राप्य कामं भजते क्रोधं च द्विजमत्तम ॥२॥
ततस्तदर्थं यतते कर्म चारभते महत् ।
इष्टानां रूपगन्धानामभ्यासं च निषेवते ॥३॥
ततो रागः प्रभवति द्वेषश्च तदनन्तरम् ।
ततो लोभः प्रभवति मोहश्चतदनन्तरम् ॥४॥
ततो लोभाभिभूतस्य रागद्वेषहतस्य च ।
न धर्मे जायते बुद्धिस्तत पापं चिकीर्षति ॥५॥
सुहृद्भिर्वायमाणश्च पण्डितैश्च द्विजोत्तम ।
उत्तरं श्रुतिसंबद्धं ब्रवीत्यश्रुतियोदितम् ॥६॥
अधर्मस्त्रिविधस्तस्य सर्वतो रागदोषजः ।
पापं चिन्तयते चैव ब्रवीति च करोति च ॥७॥
तस्याधर्मप्रवृत्तस्य गुणा नश्यन्ति साधवः ।
एकशीलैश्चमित्रत्वं भजन्ते पापकर्मिणः ॥८॥
स तेन दुःखमाप्नोति परत्र च विपद्यते ।
पापात्मा भवति ह्येवं धर्मलाभं तु मे शृणु ॥९॥
यस्त्वेतान्प्रज्ञया दोषान्पूर्वमेवानुपश्यति ।
कुशलः सुखदुःखेषु साधूंश्चाप्युपसेवते ।
तस्य साधुसमारम्भाद्बुद्धिर्धर्मेषु जायते ॥१०॥
ब्राह्मण उवाच ॥
ब्रवीषिसूनृतं धर्म्यं यस्य वक्ता न विद्यते ।
दिव्यप्रभावःसुमहानृषिरेव मतोऽसि मे ॥११॥
व्याध उवाच ॥
ब्राह्मणा वै महाभागाः पितरोऽग्रभुजः सदा ।
तेषां सर्वात्मना कार्यं प्रियं लोके मनीषिणा ॥१२॥
यत्तेषां च प्रियं तत्ते वक्ष्यामि द्विजसत्तम ।
नमस्कृत्वा ब्राह्मणेभ्यो ब्राह्मीं विद्यां निबोध मे ॥१३॥
इदं विद्वन्, जगत्सर्वमजय्यं चापि शाश्वतम् ।
महाभूतात्मकं ब्रह्मन्, नातः परतरं भवेत् ॥१४॥
एवं सर्वेषु भूतेषु भूतात्मा संप्रकाशते ।
दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया ज्ञानवेदिभिः ॥१५॥
चित्तस्य हि प्रसादेन हन्ति कर्म शुभाशुभम् ।
प्रसन्नात्मात्मनिस्थित्वा सुखमानन्त्यमश्नुते ॥१६॥
लक्षणं तु प्रसादस्य यथा तृप्तः सुखंस्वपेत्।
निवाते वा यथा दीपो दीप्येत्कुशलदीपितः ॥१७॥
पूर्वरात्रे परे चैव युञ्जानःसततं मन ।
लघ्वाहारो विशुद्धात्मा पश्यन्नात्मानमात्मति ॥१८॥
प्रदीप्तेनैव दीपेन मनोदीपेन पश्यति ।
दृष्ट्वात्मान निरात्मान स तदा विप्रमुच्यते ॥१९॥
सर्वोपायैस्तु लोभस्य क्रोधस्य च विनिग्रहः ।
एतत्पवित्रं लोकानां तपो वै संक्रमो मतः ॥२०॥
नित्यं क्रोधात्तपो रक्षेद्धर्मं रक्षेच्चमत्सरात् ।
विद्यां मानापमानाभ्यामात्मानं तु प्रमादतः ॥२१॥
आनृशंस्यं परो धर्मः क्षमा च परमं बलम् ।
आत्मज्ञानं परं ज्ञानं सत्य व्रतपरं व्रतम् ॥२२॥
सत्यस्य वचनं श्रेयः सत्यं ज्ञानं हितं भवेत् ।
यद्भूतहितमत्यन्तं तद्वै सत्यं परं मतम् ॥२३॥
यस्य सर्वे समारम्भा निराशीर्बन्धनाः सदा ।
त्यागे यस्य हुतं सर्वंस त्यागी स च बुद्धिमान् ॥२४॥
यतो न गुरुरप्येनं श्रावयेदुपपादयेत् ।
तं विद्याद्ब्रह्मणो योगं वियोगं योगसंज्ञितम् ॥२५॥
न हिंस्यात्सर्वभूतानि मैत्रायणगतश्चरेत् ।
नेदं जीवितमासाद्य वैरं कुर्वीत केनचित् ॥२६॥
आकिंचन्यं सुसन्तोषोनिराशीस्त्वमचापलम् ।
एतदेव परं ज्ञानं सदात्मज्ञानमुत्तमम् ॥२७॥
परिग्रहं परित्यज्य भवेद्बुध्या यतव्रतः।
अशोकं स्थानमाश्रित्य निश्चलं प्रेत्यचेह च ॥२८॥
तपोनित्येन दान्तेन मुनिना संयतात्मना ।
अजितं जेतुकामेन भाव्यं सङ्गेष्वसङ्गिना ॥२९॥
गुणागुणमनासङ्गमेककार्यमनन्तरम् ।
एतत्तद्ब्रह्मणो वृत्तमाहुरेकपदं सुखम् ॥३०॥
परित्यजति यो दुःखं सुखं चाप्युभयं नरः ।
ब्रह्म प्राप्नोति सोऽत्यन्तमसङ्गं स च गच्छति ॥३१॥
यथाश्रुतमिदं सर्वं समासेन द्विजोत्तम ।
एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि ॥३२॥
इति पञ्चमोऽध्याय ॥
<MISSING_FIG href="../../../../../books_images/U-IMG-1696869870Screenshot2023-10-09221403अ.png"/>
षष्ठोऽध्यायः ॥
_______
मार्कण्डेय उवाच ॥
एवं संकथिते कृत्स्ने मोक्षधर्मे युधिष्ठिर ।
दृढप्रीतमना विप्रो धर्मव्याधमुवाच ह ॥१॥
न्याययुक्तमिदंसर्वं भवता परिकीर्तितम् ।
न तेऽस्त्यविदितं किंचिद्धर्मेष्विहदृश्यते ॥२॥
व्याध उवाच ॥
प्रत्यक्षं मम यो धर्मस्तं च पश्य द्विजोत्तम ।
येन सिद्धिरियं प्राप्ता मया ब्राह्मणपुङ्गव ॥३॥
उत्तिष्ठ भगवन्, क्षिप्रं प्रविश्याभ्यन्तरं ग्रहम् ।
द्रष्टुमर्हसि धर्मज्ञ, मातरं पितरं च मे ॥४॥
मार्कण्डेय उवाच ॥
इत्युक्तः स प्रविश्याथ ददर्श परमार्चितम् ।
सौधं हृद्यं चतुःशालमतीव च मनोहरम् ॥५॥
देवतागृहसङ्काशं दैवतैश्च सुपूजितम् ।
शयनासनसंवाधं गन्धैश्च परमैर्युतम् ॥६॥
तत्र शुक्लाम्बरधरौ पितरावस्य पूजितौ ।
कृताहाराैतु संतुष्टावुपविष्टौ वरासने ।
धर्मव्याधस्तु तौ दृष्ट्वा पादेषु शिरसापतत् ॥७॥
वृद्धावूचतुः ॥
उत्तिष्ठोत्तिष्ठधर्मज्ञधर्मस्त्वामभिरक्षतु ।
प्रीताै स्वस्तव शौचेन दीर्घमायुरवाप्नुहि ॥८॥
गतिमिष्ठां तपो ज्ञानं मेधां च परमां गतः ।
सत्पुत्रेण त्वया पुत्र, नित्यं काले सुपूजिताै॥९॥
न तेऽन्यद्दैवत किंचिद्दैवतेष्वपि वर्तते ।
प्रयतत्वाद्द्विजातीनां दमेनासि समन्वित ॥१०॥
पितुः पितामहा ये वै तथैव प्रपितामहा।
प्रीतास्ते सततं पुत्र, दमेनायांच पूजया ॥११॥
मनसा कर्मणा वाचा शुश्रूषा नैव हीयते ।
न चान्या हि तथा बुद्धिर्दृश्यते सांप्रतं तव ॥१२॥
जामदग्न्येन रामेण यथा वृद्धौ सुपूजितौ ।
तथा त्वयाकृतं सर्वं तद्विशिष्टं च पुत्रक ॥१३॥
ततस्तं ब्राह्मण ताभ्यां धर्मव्याधो न्यवेदयत्।
तो स्वागतेन तं विप्रमर्चयामासतुस्तदा ॥१४॥
प्रतिपूज्य च तां पूजां द्विजः पप्रच्छ तावुभौ ।
सुपुत्राभ्यां सभृत्याभ्यां कच्चिद्वां कुशलं गृहे ।
अनामयं च वां कश्चित्सदैवेह शरीरयोः ॥१५॥
वृद्धावूचतुः ॥
कुशलं नौ गृहे विप्र, भृत्यवर्गे च सर्वशः ।
कच्चित्त्वमप्यविघ्नेन संप्राप्तो भगवन्निह ॥१६॥
मार्कण्डेय उवाच ॥
वाढमित्येव तौ विप्रः प्रत्युवाच मुदान्वितः ।
धर्मव्याधोनिरीक्ष्याथ ततस्तं वाक्यमब्रवीत्॥१७॥
व्याध उवाच ॥
पिता माता च भगवन्, एतौ मद्दैवतं परम् ।
यद्दैवतेभ्यः कर्तव्यं तदेताभ्यां करोम्यहं ॥१८॥
त्रयस्त्रिंशद्याथा देवाःसर्वे शक्रपुरोगमाः ।
संपूज्याःसर्वलोकस्य तथा वृद्धाविमौ मम ॥१९॥
उपहारानाहरन्तो देवतानां यथा द्विजाः ।
कुर्वन्ति तद्वदेताभ्यां करोम्यहमतन्द्रितः ॥२०॥
एतौ मे परमं ब्रह्मन् पिता माता च दैवतम् ।
एतौ पुष्पैः फलैरन्यैस्तोषयामि सदा द्विज ॥२१॥
एतदर्थं मम प्राणा भार्या पुत्रःसुहृज्जनः ।
सपुत्रदारः शुश्रूषां नित्यमेव करोम्यहम् ॥२२॥
स्वयं च स्नापयाम्येतौ तथा पादौ प्रधावये ।
आहारं च प्रयच्छामि स्वयं च द्विजसत्तम ॥२३॥
अनुकूलं तथा वच्मि विप्रियं परिवर्जये ।
अधर्मेणापि संयुक्तं प्रियमाभ्यां करोम्यहम् ॥२४॥
धर्ममेवं गुरुं ज्ञात्वा करोमि द्विजसत्तम ।
अतन्द्रितः सदा विप्र, शुश्रूषां वै करोम्यहम् ॥२५॥
पञ्चैव गुरवोब्रह्मन्, पुरुषस्य बुभूषतः ।
पिता माताग्निरात्मा च गुरुश्चद्विजसत्तम ॥२६॥
एतेषु यस्तु वर्तेत सम्यगेव द्विजोत्तम ।
भवेयुरग्नयस्तस्य परिचीर्णास्तु नित्यशः ।
गार्हस्थ्ये वर्तमानस्य एषधर्मः सनातनः ॥२७॥
इति षष्ठोऽध्यायः ॥
<MISSING_FIG href="../../../../../books_images/U-IMG-1696871860Screenshot2023-10-09224722.png"/>
सप्तमोऽध्यायः ॥
_________
मार्कण्डेय उवाच॥
गुरू निवेद्यविप्राय ताैमातापितरावुभौ ।
पुनरेव सधर्मात्मा व्याधोब्राह्मणमब्रवीत् ॥१॥
प्रवृद्धचक्षुर्जातोऽस्मि संपश्य तपसो बलम् ।
यदर्थमुक्तोऽसि तयागच्छ त्वं मिथिलामिति ॥२॥
पतिशुश्रूषपरया दान्तया सत्यशीलया ।
मिथिलायां वसेद्व्याधः स ते धर्मान्प्रवक्ष्यति ॥३॥
ब्राह्मण उवाच ॥
पतिव्रतायाः सत्यायाः शीलाढ्याया यतव्रत ।
संस्मृत्य वाक्यं धर्मज्ञ गुणवानसि मे मतः ॥४॥
व्याध उवाच ॥
यत्तदा त्वं द्विजश्रेष्ठ, तयोक्तो मां प्रति प्रभो ।
दृष्टमेव तयासम्यगेकपत्न्या न संशयः ॥५॥
त्वदनुग्रहबुध्या तु विप्रैतद्दर्शितं मया ।
वाक्यं च शृणु मे तात, यत्ते वक्ष्ये हितं द्विज ॥६॥
त्वया विनिकृता माता पिता च द्विजसत्तम ।
अनिसृष्टोऽसि निष्कान्तो गृहात्ताभ्यामनिन्दित ॥७॥
वेदोच्चारणकार्यार्थमयुक्तं तत्त्वया कृतम् ।
तव शोकेन वृद्धौ तावन्धीभूतौ तपस्विनौ ॥८॥
ताैप्रसादयितुं गच्छ मा त्वां धर्मोऽत्यगादयम् ।
तपस्वी त्वं महात्मा च धर्मे च निरतः सदा ॥९॥
सर्वमेतदपार्थं ते क्षिप्रं ताैसंप्रसादय ।
श्रद्दधस्व मम ब्रह्मन्, नान्यथा कर्तुमर्हसि ।
गम्यतामद्य विप्रर्षे, श्रेयस्ते कथयाम्यहम् ॥१०॥
ब्राह्मण उवाच॥
यदेतदुक्तं भवता सर्वंसत्यमसंशयम् ।
प्रीतोऽस्मि तवभद्रं ते धर्माचारगुणान्वित ॥११॥
व्याध उवाच॥
दैवतप्रतिमो हि त्वं यस्त्वं धर्ममनुव्रतः ।
पुराणं शाश्वतं दिव्यं दुष्प्रापमकृतात्मभिः ॥१२॥
मातापित्रोः सकाशं हि गत्वा त्वं द्विजसत्तम ।
अतन्द्रितः कुरु क्षिप्रं मातापित्रोर्हि पूजनम् ॥१३॥
अतः परमहं धर्मं नान्यं पश्यामि कंचन ।
ब्राह्मण उवाच॥
इहाहमागतो दिष्ट्या दिष्ट्या मे संगतं त्वया ॥१४॥
ईदृशा दुर्लभा लोके नरा धर्मप्रदर्शकाः ।
एको नरसहस्रेषु धर्मविद्विद्यते न वा ॥१५॥
प्रीतोऽस्मि तव सत्येन भद्रं ते पुरुषर्षभ ।
पतमानो हि नरके भवतास्मि समुद्धृतः ॥१६॥
भवितव्यमथैवं च यद्दृष्टोऽसिमयानघ ।
राजा ययातिर्दाैहित्रैः पतितस्तारितो यथा॥१७॥
सद्भिःपुरुषशार्दूल, तथाहं भवता द्विजः ।
मातापितृभ्यां शुश्रूषां करिष्ये वचनात्तव ॥१८॥
नाकृतात्मा वेदयति धर्माधर्मविनिश्चयम् ।
दुर्ज्ञेयः शाश्वतो धर्मः शूद्रयोनौ हि वर्तसे॥१९॥
न त्वां शूद्रमहं मन्ये भवितव्यं हि कारणम् ।
येन कर्मविशेषेण प्राप्तेयं शूद्रता त्वया ॥२०॥
एतदिच्छामि विज्ञातुं तत्त्वेन हि महामते ।
कामया ब्रूहि मे सर्वंसत्येन प्रयतात्मना ॥२१॥
व्याध उवाच ॥
अनतिक्रमणीया वै ब्राह्मणा हि द्विजोत्तम ।
शृणु सर्वमिदं वृत्तं पूर्वदेहे ममानघ ॥२२॥
अह हि ब्राह्मणः पूर्वमासं द्विजवरात्मज ।
वेदाध्यायी सुकुशलो वेदाङ्गानां च पारगः ॥२३॥
आत्मदोषकृतैर्ब्रह्मन्, अवस्थामाप्तवानिमाम् ।
कश्चिद्राजा मम सखाधनुर्वेदपरायणः ॥२४॥
संसर्गाद्धनुषि श्रेष्ठस्ततोऽहमभवं द्विज ।
एतस्मिन्नेव काले तु मृगयां निर्गतो नृपः ॥२५॥
सहितो योधमुख्यैश्च मन्त्रिभिश्च सुसंवृतः ।
ततोऽभ्यहन्मृगांस्तत्र सुबहूनाश्रमं प्रति ॥२६॥
अथ क्षिप्तः शरो घोरो मयापि द्विजसत्तम ।
ताडितश्च ऋषिस्तेन शरेणानतपर्वणा ॥२७॥
भूमौ निपतितो ब्रह्मन्, उवाच प्रतिनादयन् ।
नापराध्याम्यहं किंचित्केन पापमिदं कृतम् ॥२८॥
मन्वानस्तं मृगं चाहं संप्राप्तः सहसा प्रभो ।
अपश्यं तमृषिं विद्धं शरेणानतपर्वणा ॥२९॥
अकार्यकरणाच्चापि भृशं मे व्यथितं मनः ।
तमुग्रतपसं विप्रंवेष्टमानं महीतले ॥३०॥
अजानता कृतमिदं मयेत्वहमथाब्रुवम् ।
क्षन्तुमर्हसि मे सर्वमिति चोक्तोमया मुनिः ॥३१॥
ततः प्रत्यब्रवीद्वाक्यमृषिर्मांक्रोधमूर्च्छितः ।
व्याधस्त्वं भविता क्रूर, शूद्रयोनाविति द्विज ॥३२॥
इति सप्तमोऽध्यायः ॥
<MISSING_FIG href="../../../../../books_images/U-IMG-1696914345Screenshot2023-10-10103451.png"/>
अष्टमोऽध्यायः ॥
__________
व्याधउवाच ॥
एवं ज्ञप्तोऽहमृषिणा तदा द्विजवरोत्तम ।
अभिप्रासादयमृषिं गिरा त्राहीति मां तदा ॥१॥
अजानता मया कार्यमिदमद्य कृतं मुने ।
क्षन्तुमर्हसितत्सर्वंप्रसीद भगवन्निति ॥२॥
ऋषिरुवाच ॥
नान्यथा भविता शाप एवमेतदसंशयम् ।
आनृशंस्यात्त्वहं किंचित्कर्त्तानुग्रहमद्य ते ॥३॥
शूद्रयोनाैवर्तमानो धर्मज्ञोहिभविष्यसि।
मातापित्रोश्चसुश्रूषां करिष्यसिन संशयः ॥४॥
तयोः शुश्रूषया सिद्धिं महतीं समवाप्स्यसि ।
जातिस्मरश्चभविता स्वर्गं चैव गमिष्यसि ॥५॥
शापक्षये तु निर्वृत्ते भवितासि पुनर्द्विजः ।
एवं शप्तः पुरा तेन ऋषिणास्म्युग्रतेजसा ॥६॥
प्रसादश्च कृतस्तेन मयैव वदतां वर ।
शरं चोद्धृतवानस्मि तस्य वै द्विजसत्तम ॥७॥
आश्रमं च मया नीतो न च प्राणैर्व्ययुज्यत ।
एतत्ते सर्वमाख्यातं यथा मम पुराभवत् ।
अभितश्चापि गन्तव्यो मया स्वर्गो द्विजोत्तम ॥८॥
ब्राह्मण उवाच ॥
एवमेतानि पुरुषा दुःखानि च सुखानि च ।
आप्नुवन्ति महाबुद्धे, नोत्कण्ठां कर्तुमर्हसि ॥९॥
दुष्करं हि कृतं कर्म जानता जातिमात्मनः ।
लोकवृत्तान्ततत्वज्ञ, नित्यं धर्मपरायण ॥१०॥
कर्मदोषश्चवै विद्वन्, आत्मजातिकृतेन वै ।
कंचित्कालमुष्यतां वै ततोऽसि भविता द्विजः ॥११॥
सांप्रतं च मतो मेऽसि ब्राह्मणो नात्र संशयः ।
ब्राह्मणः पतनीयेषुवर्त्तमानो विकर्मसु ॥१२॥
दाम्भिको दुष्कृतःप्राज्ञः शूद्रेण सदृशो भवेत्।
यस्तु शूद्रो दमे सत्ये धर्मे च सततोत्थितः ॥१३॥
तं ब्राह्मणमहं मन्ये वृत्तेन हि भवेद्द्विजः ।
कर्मदोषेण विषमांगतिमाप्नोति दारुणां ॥१४॥
क्षीणदोषमहं मन्ये चाभितस्त्वां नरोत्तम ।
कर्तुमर्हसि नोत्कण्ठां त्वद्द्विधा ह्यविषादिनः ।
लोकवृत्तानुवृत्तज्ञानित्यं धर्मपरायणाः ॥१५॥
व्याध उवाच॥
प्रज्ञया मानसं दुःखंहन्याच्छारीरमौषधैः ।
एतद्विज्ञानसामर्थ्यं न बालैःसमतामियात् ॥१६॥
अनिष्टसंप्रयोगाच्चविप्रयोगात्प्रियस्य च ।
मनुष्या मानसैर्दुःखैर्युज्यन्ते चाल्पबुद्धयः ॥१७॥
गुणैर्भूतानि युज्यन्ते वियुज्यन्ते तदैव च ।
सर्वाणि नैतदेकस्य शोकस्थानं हि विद्यते ॥१८॥
अनिष्टं चान्वित पश्यंस्तथा क्षिप्रंविरज्यते ।
ततश्चप्रतिकुर्वन्ति यदि पश्यन्त्युपक्रमात्॥१९॥
शोचतो न भवेत्किंचित्केवलं परितप्यते ।
परित्यजन्ति ये दुःखंसुखं वाप्युभयं नराः ॥२०॥
त एवसुखमेधन्ते ज्ञानतृप्तामनीषिणः ।
असंतोषपरा मूढाः संतोषंयान्ति पण्डिताः ॥२१॥
असंतोषस्यनास्त्यन्तम्वृष्टिस्तु परमं सुखम् ।
न शोचन्ति यताध्वानःपश्यन्तःपरमां गतिम्॥२२॥
न विषादे मनः कार्यं विषादो विषमुत्तमम् ।
मारयत्यकृतप्रज्ञं वालं कुद्ध इवोरगः ॥२३॥
यं विषादोऽभिभवति विक्रमे समुपस्थिते ।
तेजसा तस्य हीनस्य पुरुषार्थो न विद्यते ॥२४॥
अवश्यं क्रियमाणस्य कर्मणो दृश्यते फलम् ।
न हि निर्वेदमागम्य किंचित्प्राप्नोति शोभनम् ॥२५॥
अथाप्युपायं पश्येत दुःखस्य परिमोक्षणे ।
अशोचन्नारभेतैवं मुक्तश्चाव्यसनी भवेत् ॥२६॥
भूतेष्वभावं संचिन्त्य ये तु बुद्धेः परं गताः ।
न शोचन्ति कृतप्रज्ञाः पश्यन्तः परमां गतिम् ॥२७॥
न शोचामि च वै विद्वन्, कालाकाङ्क्षी स्थितोऽस्म्यहम् ।
एतैर्निदर्शनैर्ब्रह्मन्, नावसीदामि सत्तम ॥२८॥
ब्राह्मण उवाच॥
कृतप्रज्ञोऽसि मेधावी बुद्धिर्हि विपुला तव ।
नाह भवन्तं शोचामि ज्ञानतृप्तोऽसि धर्मवित् ॥२९॥
आपृछे त्वां स्वस्ति तेऽस्तु धर्मस्त्वां परिरक्षतु ।
अप्रमादस्तु कर्तव्योधर्मे धर्मभृता वर ॥३०॥
व्याध उवाच ॥
वाढमित्येव त व्याधः कृताञ्जलिरुवाच ह ।
प्रदक्षिणमथो कृत्वा प्रस्थितो द्विजसत्तमः ॥३९॥
स तु गत्वा द्विजः सर्वां शुश्रूषां कृतवांस्तदा ।
मातापितृभ्यां वृद्धाभ्यां यथान्यायं सुसंहितः ॥३२॥
एतत्ते सर्वमाख्यातं निखिलेन युधिष्ठिर ।
पृष्टवानसि यं तात, धर्मं धर्मभृतां वर ॥३३॥
पतिव्रताया माहात्म्यं ब्राह्मणस्य च सत्तम ।
मातापित्रोश्च शुश्रूषा धर्मव्याधेन कीर्तिता ॥३४॥
युधिष्ठिर उवाच॥
अत्यद्भुतमिदं ब्रह्मन्, धर्माख्यानमनुत्तमम् ।
सर्वधर्मविदां श्रेष्ठ, कथितं मुनिसत्तम ॥३५॥
सुखश्राव्यतया विद्वन्, मुहूर्त इव मे मतः ।
न हि तृप्तोऽस्मि भगवन्, शृण्वानो धर्ममुत्तमम् ॥३६॥
इति श्रीमहाभारते आरण्यके पर्वणि मार्कण्डेयसमाख्यापर्वणि
ब्राह्मणव्याधसंवादे
२०६—२१६ अध्यायाः ।
॥ शीलवर्णनम्॥
______
युधिष्ठिर उवाच ॥
इमे जना नरश्रेष्ठ, प्रशंसन्ति सदा भुवि ।
धर्मस्य शीलमेवादाैततो मे संशयो महान् ॥१॥
यदि तच्छक्यमस्माभिर्ज्ञातु धर्मभृतां वर ।
श्रोतुमिच्छामि तत्सर्वं यथैतदुपलभ्यते ॥२॥
कथं तत्प्राप्यते शीलं श्रोतुमिच्छामि भारत ।
किं लक्षणं च तत्प्रोक्तं ब्रूहि मे वदतां वर ॥३॥
भीष्म उवाच ॥
पुरा दुर्योधनेनेह धृतराष्ट्राय मानद ।
आख्यातं तप्यमानेन श्रियं दृष्ट्वा तथागताम् ॥४॥
इन्द्रप्रस्थे महाराज, तवसभ्रातृकस्य ह ।
सभायां चाह वचनं तत्सर्वंशृणु भारत ॥५॥
भवतस्तां सभां दृष्ट्वा समृद्धिं चाप्यनुत्तमाम् ।
दुर्योधनस्तदासीनःसर्वं पित्रे न्यवेदयन् ॥६॥
श्रुत्वा हि धृतराष्ट्रश्च दुर्योधनवचस्तदा ।
अब्रवीत्कर्णसहितं दुर्योधनमिदं वचः ॥७॥
धृतराष्ट्र उवाच॥
किमर्थं तप्यसे पुत्र, श्रोतुमिच्छामि तत्त्वतः ।
श्रुत्वाहमनुनेष्यामि यदि सम्यग्भविष्यति ॥८॥
त्वया च महदैश्वर्यं प्राप्तं परपुरञ्जय ।
किंकरा भ्रातरः सर्वे मित्रसंबन्धिनः सदा ॥९॥
आच्छादयसि प्रावारानश्नासि पिशितोदनम् ।
आजानेया वहन्त्यश्वाः केनासि हरिणः कृशः ॥१०॥
दुर्योधन उवाच ॥
दश तानि सहस्राणि स्नातकानां महात्मनाम् ।
भुञ्जते रुक्मपात्रीभिर्युधिष्ठिरनिवेशने ॥११॥
दृष्ट्वा च तां सभां दिव्यां दिव्यपुष्पफलान्विताम् ।
अश्वांस्तित्तिरिफल्माषान्वस्त्राणि विविधानि च ॥१२॥
दृष्ट्वा तां पाण्डवेयानामृद्धिं वैश्रवणीं शुभाम् ।
अमित्राणां सुमहतीमनुशोचामि भारत ॥१३॥
धृतराष्ट्र उवाच॥
यदिच्छसिश्रियं तात यादूशीसायुधिष्ठिरे ।
विशिष्टां या नरव्याघ्र, शीलवान्भव पुत्रक ॥१४॥
शीलेन हिययो लोकाः शक्त्या जेतुं न संशयः ।
न हिकिंचिदसाध्यं वैलोके शीलवतां भवेत्॥१५॥
एकरात्रेण मान्धाता त्र्यहेण जनमेजयः ।
सप्तरात्रेण नाभागः प्रथिवींप्रतिषेदिरे॥१६॥
॥ शीलवर्णनम् ॥
___________
युधिष्ठिर उवाच॥
इमे जना नरश्रेष्ठ, प्रशंसन्ति सदा भुवि ।
धर्मस्य शीलमेवादाैततो मे संशयो महान् ॥१॥
यदि तच्छक्यमस्माभिर्ज्ञातुं धर्मभृतांं वर ।
श्रोतुमिच्छामि तत्सर्वं यथैतदुपलभ्यते ॥२॥
कथं तत्प्राप्यते शीलं श्रोतुमिच्छामि भारत ।
किं लक्षणं च तत्प्रोक्तं ब्रूहि मे वदतां वर ॥३॥
भीष्म उवाच॥
पुरा दुर्योधनेनेह धृतराष्ट्रीय मानद ।
आरण्यात तप्यमानेन श्रियं दृष्ट्वा तथागताम् ॥४॥
इन्द्रप्रस्थे महाराज, तव सभ्रातृकस्य ह ।
सभायां चाह वचनं तत्सर्वं शृणु भारत ॥५॥
भवतस्तां सभा दृष्ट्वा समृद्धिं चाप्यनुत्तमाम् ।
दुर्योधनस्तदासीनः सर्वं पित्रेन्यवेदयत् ॥६॥
श्रुत्वा हि धृतराष्ट्रश्च दुर्योधनवचस्तदा ।
अब्रवीत्कर्णसहितं दुर्योधनमिदं वचः ॥७॥
तेनापि समनुज्ञातो भार्गवेण महात्मना ।
श्रेयोऽस्तीति पुनर्भूप, शुकमाहशतक्रतुः ॥२६॥
भार्गवस्त्वाहसर्वज्ञः प्रह्लादस्य महात्मनः ।
ज्ञानमम्ति विशेषेणेत्युक्तो हृष्टश्चसोऽभवत्॥२७॥
स ततो ब्राह्मणो भूत्वा प्रह्लादं पाकशासनः ।
गत्वाप्रोवाच मेधावी श्रेय इच्छामि वेदितुम् ॥२८॥
प्रह्लादस्त्वब्रवीद्विप्रं क्षणो नाम्ति द्विजर्षभ ।
त्रैलोक्यराज्यसक्तस्य ततोनोपदिशामि ते ॥२९॥
ब्राह्मणस्त्वब्रवीद्राजन्, सम्मिन्काले क्षणो भवेत्।
तदोपदेष्टुमिच्छामि यदाचर्यमनुत्तमम् ॥३०॥
ततः प्रीतोऽभवद्राजा प्रह्लादोब्रह्मवादिन ।
तथेत्युक्त्या शुभे काले ज्ञानतत्त्वं ददाैतदा॥३१॥
ब्राह्मणोऽपि यथान्यायं गुणवृत्तिमनुत्तमाम्।
चकारसर्वभावेन यदस्य मनसेप्सितम्॥३२॥
पृष्टश्चतेन बहुशः प्राप्तं कथमनुत्तमम् ।
त्रैलोक्यराज्यं धर्मज्ञकारणं तद्ब्रवीहि मे ।
प्रह्लादोऽपि महाराज, ब्राह्मणं वाक्यमब्रवीत् ॥३३॥
प्रह्लाद उवाच॥
नासूयामि द्विजान्विप्र एवास्मीति कदाचन।
काव्यानिवदतां तेषां संयच्छामि वदामि च ॥३४॥
ते विस्रब्धाः प्रभाषन्ते संयच्छन्ति च मां सदा ।
ते मां काव्यपथे युक्तं शुश्रूषुमनसूयकम् ॥३५॥
धर्मात्मानं जितक्रोधं नियतं संयतेन्द्रियम् ।
समासिचन्ति शास्तार क्षाैद्रं मध्विव माक्षिकाः ॥३६॥
सोऽहं वागप्रविद्यानां रसानामवलेहिता ।
स्वजात्यानधितिष्ठामि नक्षत्राणीव चन्द्रमाः ॥३७॥
एतत्पृथिव्याममृतमेतच्चक्षुरनुत्तमम् ।
यद्ब्राह्मणमुखेकाव्यमेतच्छ्रुत्वा प्रवर्तते ॥३८॥
स तावच्छ्रेय इत्याह प्रह्लादो ब्रह्मवादिनम् ।
शुश्रूषितस्तेन तदा दैत्येन्द्रो वाक्यमब्रवीत् ॥३९॥
यथावद्गुरुवृत्त्या ते प्रीतोऽस्मि द्विजसत्तम ।
वरं वृणीष्व भद्रं ते प्रदातास्मि न संशयः ॥४०॥
कृतमित्येव दैत्येन्द्रमुवाच च स वै द्विजः ।
प्रह्लादस्त्वब्रवीत्प्रीतो गृह्यतां वर इत्युत ॥४१॥
ब्राह्मण उवाच ॥
यदि राजन्, प्रसन्नस्त्वं मम चेदिन्छसि प्रियम् ।
भवतःशीलमिच्छामि प्राप्तुमेष वरो मम ॥४२॥
ततः प्रीतस्तु दैत्येन्द्रो भयमस्याभवन्महत् ।
वरे प्रदिष्टे विप्रेण नाल्पतेजायमित्युत ॥४३॥
एवमस्त्विति स प्राह प्रह्लादो विस्मितस्तदा ।
उपाकृत्य तु विप्राय वरं दुःखान्वितोऽभवत् ॥४४॥
दत्ते वरे गते विप्रे चिन्तासीन्महती तदा ।
प्रह्लादस्य महाराज, निश्चयं न च जम्भिवान् ॥४५॥
तस्य चिन्तयतस्तावच्छायाभूतं महाद्युति ।
तेजो विग्रहवत्तात, शरीरमजहात्तदा ॥४६॥
तमपृच्छन्महाकायं प्रह्लादः को भवानिति ।
प्रत्याह तं तु शीलोऽस्मि त्यक्तो गच्छाम्यहं त्वया ॥४७॥
तस्मिन्द्विजोत्तमे राजन्, वत्स्याम्यहमनिन्दिते ।
योऽसाैशिष्यत्वमागम्य त्वयि नित्यं समाहितः ॥४८॥
इत्युक्त्वान्तर्हितंतद्वै शक्रं चान्वाविशत्प्रभो ।
तस्मिंस्तेजसियाते तु तादृग्रूपस्ततोऽपरः ॥४९॥
शरीरान्निःसृतस्तस्य को भवानिति चाब्रवीत्।
धर्मं प्रह्लाद मां विद्धि यत्रासाैद्विजसत्तमः ॥५०॥
तत्रयास्यामि दैत्येन्द्र, यतः शीलं ततो ह्यहम् ।
ततोऽपरो महाराज, प्रज्वलन्निव तेजसा ॥५१॥
शरीरान्निःसृतस्तस्य प्रह्लादस्य महात्मनः ।
को भवानिति पृष्टश्चतमाह समहाद्युतिः ॥५२॥
सत्यं विद्ध्यसुरेन्द्राद्य प्रयास्ये धर्ममन्वहम् ।
तस्मिन्ननुगते सत्ये महान्वै पुरुषोऽपरः ॥५३॥
निश्चक्राम ततस्तस्मात्पृष्टश्चाह महाबलः ।
वृत्तं प्रह्लाद, मां विद्धि यतः सत्यं ततो ह्यहम् ॥५४॥
तस्मिन्गते महाशब्दः शरीरात्तस्य निर्ययाै।
पृष्टश्चाह बलं विद्धि यतो वृत्तमहं ततः ॥५५॥
इत्युक्त्वा प्रययौ तत्रयतो वृत्तं नराधिप ।
ततः प्रभामयी देवी शरीरात्तस्य निर्ययौ ॥५६॥
तामपृच्छत्स दैत्येन्द्रः सा श्रीरित्येवमब्रवीत् ।
उपितास्मिस्वयं वीर त्वयि सत्यपराक्रम ॥५७॥
त्वया त्यक्ता गमिष्यामि बलं ह्यनुगता ह्यहम् ।
ततो भयं प्रादुरासीत्प्रह्लादस्य महात्मनः ॥५८॥
अपृच्छत्स ततो भूयः क्व यासि कमलालये ।
त्वं हि सत्यव्रता देवी लोकस्य परमेश्वरी ।
कश्चासौ ब्राह्मणश्रेष्ठस्तत्वमिच्छामि वेदितुम् ॥५९॥
श्रीरुवाच॥
स शक्रोब्रह्मचारी यस्त्वत्तश्चैवोपशिक्षितः ।
त्रैलोक्ये ते यदैश्वर्यं तत्तेनापहृतं प्रभो ॥६०॥
शीलेन हि त्रयो लोकास्त्वया धर्मज्ञ निर्जिताः।
तद्विज्ञाय सुरेन्द्रेण तव शील हृतं प्रभो ॥६१॥
धर्मः सत्यं तथा वृत्तं बलं चैव तथाप्यहम् ।
शीलमूला महाप्राज्ञ,सदा नास्त्यत्रसंशयः ॥६२॥
भीष्म उवाच॥
एवमुक्त्वा गता श्रीस्तु तेच सर्वे युधिष्ठिरे ।
दुर्योधनस्तु पितरं भूय एवाब्रवीद्वचः ॥६३॥
शीलस्य तत्त्वमिच्छामि वेत्तु कौरवनन्दन ।
प्राप्यते च यथा शीलं तथोपायं वदस्वमे ॥६४॥
धृतराष्ट्र उवाच ।
सोपायं पूर्वमुद्दिष्टंप्रह्लादेन महात्मना ।
संक्षेपेण तु शीलस्य शृणु प्राप्तिंनरेश्वर ॥६५॥
अद्रोहः सर्वभूतेषु कर्मणा मनमा गिरा ।
अनुग्रहश्च दानं च शीलमैतत्प्रशस्यते ॥६६॥
यदन्येषां हित न स्यादात्मनः कर्म पौरुषम् ।
अपत्रपेत वा येन न तत्कुर्यात्कथंचन ॥ ६७ ॥
तत्तु कर्म तथा कुर्याद्येतश्लाघ्येतसंसदि।
शीलं समासेनैतत्ते कथितं कुरुसत्तम ॥६८॥
यद्यप्यशीला नृपते, प्राप्नुवन्ति श्रियं क्वचित् ।
न भुञ्जतेचिरं तात, समूलाश्चन सन्ति ते ॥६९॥
धृतराष्ट्र उवाच॥
एतद्विदित्वा तत्वेन शाीलवान्भव पृथक् ।
यदिच्छसिश्रियं तात सुविशिष्टां युधिष्ठिरात्॥७०॥
भीष्म उवाच ।
एतत्कथितवान्पुत्रे धृतराष्ट्रो नराधिपः ।
एतत्कुरुष्व कौन्तेय, ततः प्राप्स्यमि तत्फलम् ॥७१॥
इति श्रीमहाभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि शालवर्णनं नाम चतुर्विंशत्यधिकशततमोऽध्यायः ॥
॥ अजगरोपाख्यानम् ॥0
________________
जनमेजय उवाच ॥
कथं नागायुतप्राणो भीमो भीमपराक्रमः ।
भयमाहाग्यत्तीव्रंतस्मादजगरान्मुने ॥१॥
पौलस्त्यं धनदं युद्धे य आह्वयति दर्पितः ।
नलिन्यां कदनंकृत्वा निहन्ता यक्षरक्षसां॥२॥
तं शंससिभयाविष्टमापन्नगरिमर्दनम् ।
एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे ॥३॥
वैशम्पायन उवाच ॥
बह्वाश्चर्ये वने तेषां वसतामुग्रधन्विनाम् ।
प्राप्तानामाश्रमाद्राजन्, राजर्षेर्वृषपपर्वणः ॥४॥
यदृच्छया धनुष्पाणिर्बद्धखङ्गोवृकोदरः ।
ददर्श तद्वनं रम्यं देवगन्धर्वसेवितम् ॥५॥
स ददर्श शुभान्देशान्गिरेर्हिमवतस्तदा ।
देवर्षिसिद्धचरितानप्सरोगणसेवितान् ॥६॥
चकोरैरुपचक्रैश्च पथिभिर्जीवजीवकैः ।
कोकिलैर्भृङ्गराजैश्चतत्र तत्रनिनादितान् ॥७॥
नित्यपुष्पफलैर्वृक्षैर्हिमसंस्पर्शकोमलैः ।
उपेतान्बहुलच्छायैर्मनोनयननन्दनैः ॥८॥
स संपश्यन्गिरिनदीर्वैदूर्यमणिसन्निभैः ।
सलिलैर्हिमसङ्काशैर्हंसकारण्डवायुतैः ॥९॥
वनानि देवदारूणां मेघानामिव वागुराः ।
हरिचन्दनमिश्राणि तुङ्गकालेयकान्यपि ॥१०॥
मृगयां परिधावन्स, समेषुमरुधन्वसु ।
विध्यन्मृगाञ्शरैः शुद्धैश्चचार समहाबलः ॥११॥
मृगाणां स वराहाणां महिषाणां महाभुजः ।
विनिघ्नंस्तत्र तत्रैव भीमो भीमपराक्रमः ॥१२॥
स मातङ्गशतप्राणो मनुष्यशतवारणः ।
सिंहशार्दूलविक्रान्तो वने तस्मिन्महाबलः ॥१३॥
वृक्षानुत्पाटयामास तरसा वै वभञ्जच ।
पृथिव्याश्चप्रदेशान्वै नादयंस्तु वनानि च ॥१४॥
पर्वताग्राणि वै मृदन्नादयानश्च विज्वरः ।
प्रक्षिपन्पादपाश्चापि नादेनापूरयन्महीम् ॥१५॥
वेगेन न्यपतद्भीमो निर्भयश्च पुनः पुनः ।
आस्फोटयन्क्ष्वेडयंश्च तलतालांश्च वादयन् ॥१६॥
चिरसंबद्धदर्पस्तु भीमसेनो वने तदा ।
गजेन्द्राश्चमहासत्वा मृगेन्द्राश्चमहाबलाः ॥१७॥
भीमसेनस्य नादेन व्यमुञ्चन्त गुहा भयात्।
क्वचित्प्रधावंस्तिष्ठंश्च क्वचिच्चोपविशंस्तथा ॥१८॥
मृगप्रेप्सुर्महारौद्रे वने चरति निर्भयः ।
स तवमनुजव्याघ्रोवने वनचरोपमः ॥१९॥
पद्भ्यामभिसमापेदेभीमसेनो महाबलः ।
स प्रविष्टो महारण्ये नादान्नदति चाद्भुतान् ॥२०॥
वासयन्सर्वभूतानि महासत्वपराक्रमः ।
ततो भीमस्य शब्देन भीताः सर्पा गुहाशयाः ॥२१॥
अतिक्रान्तास्तु वेगेन जगामानुसृतः शनैः ।
ततोऽमरवरप्रख्यो भीमसेनो महाबलः ॥२२॥
स ददर्श महाकायं भुजङ्गं लोमहर्षणम् ।
गिरिदुर्गे समापन्नंकायेनावृत्य कन्दरम् ॥२३॥
पर्वताभोगवर्ष्माणमतिकायंमहाबलम् ।
चित्राङ्गमङ्गजैश्चित्रैर्हरिद्रामदृशच्छविम् ॥२४॥
गुहाकारेण वक्त्रेण चतुर्द्रंष्ट्रेण राजता ।
दीप्ताक्षेणातिताम्रेण लिहानं सृक्विणी मुहुः ॥२५॥
त्रासनं सर्वभूतानां कालान्तकयमोपमम् ।
निःश्वासक्ष्वेडनादेन भर्त्सयन्तमिव स्थितम् ॥२६॥
स भीमं सहसाभ्येत्य पृदाकुःकुपितो भृशम् ।
जप्राहाजगरो ग्राहो भुजयोरुभयोर्बलात्॥२७॥
तेन संस्पृष्टगात्रस्य भीमसेनस्य वै तदा ।
सज्ञा मुमोह सहसा वरदानेन तस्य हि ॥२८॥
दश नागसहस्राणि धारयन्ति हि यद्बलम् ।
तद्बलभीमसेनस्य भुजयोरसमं परैः ॥२९॥
स तेजस्वीतथा तेन भुजगेन वशीकृतः ।
विस्फुरञ्शनकैर्भीमो न शशाक विचेष्टितुम् ॥३०॥
नागायुतसमप्राणः सिंहस्कन्धो महाभुजः ।
गृहीतो व्यजहात्सत्वं वरदानविमोहितः ॥३१॥
स हि प्रयत्नमकरोत्तीव्रमात्मविमोक्षणे ।
न चैनमशकद्वीरः कथंचित्प्रतिबाधितुम् ॥३२॥
इतिप्रथमोऽध्यायः॥
<MISSING_FIG href="../../../../../books_images/U-IMG-1697015878Screenshot2023-10-11144722त.png"/>
द्वितीयोऽध्यायः ॥
वैशम्पायन उवाच॥
स भीमसेनतजस्वीतथा सर्पवशं गतः ।
चिन्तयामास सर्पस्यवीर्यमत्यद्भुतं महत्॥१॥
उवाच च महासर्पं कामया ब्रूहिपन्नग ।
कस्त्वं भोभुजगश्रेष्ठ, किंमया च करिष्यसि॥२॥
पाण्डवो भीमसेनोऽहं धर्मराजादनन्तरः ।
नागायुतसमप्राणस्त्वया नीतः कथं वशम् ॥३॥
सिंहाः केसरिणो व्याघ्रा महिषावारणास्तथा ।
समागताश्च शतशो निहताश्च मया युधि ॥४॥
राक्षसाश्चपिशाचाश्च पन्नगाश्चमहाबलाः ।
भुजवेगमशक्ता मे सोढुं पन्नगसत्तम ॥५॥
किंनुविद्याबलं किंनुवरदानमथो तव ।
उद्योगमपि कुर्वाणो वशगोऽस्मि कृतस्त्वया ॥६॥
अमत्यो विक्रमो नॄणामिति मे धीयते मतिः ।
यथेदं मे त्वया नाग बलं प्रविहतं महत्॥७॥
वैशम्पायन उवाच॥
इत्येवंवादिनं धीरं भीममक्लिष्टकारिणम् ।
भोगेन महतागृह्यसमन्तात्पर्यवेष्टयन् ॥८॥
निगृह्यैनं महाबाहुं ततः सभुजगस्तदा ।
विमुच्यास्यभुजौ पीनाविदं वचनमब्रवीत् ॥९॥
दिष्टस्त्वं क्षुधितस्याद्यदेवैर्भक्षो महाभुज ।
दिष्ट्याकालस्य महतःप्रियाः प्राणाः हि देहिनाम् ॥१०॥
यथा त्विदं मया प्राप्तं सर्परूपमरिन्दम।
तथावश्यं मया ख्याप्यं तवाद्यशृणु सत्तम ॥११॥
इमामवस्थां संप्राप्तोह्यपं कोपान्महर्षिणाम् ।
शापस्यान्तं परिप्रेप्सुः सर्वंतत्कथयामि ते ॥१२॥
नहुषो नाम राजर्षिर्व्यक्तं ते श्रोत्रमागतः ।
तवैव पूर्वःपूर्वेषामायोर्वंशधरः सुतः ॥१३॥
सोऽहं शापादगस्त्यस्य ब्राह्मणानवमत्य च ।
इमामवस्थामापन्नः पश्य दैवमिदं मम ॥१४॥
त्वां चेदवध्यं दायादमतीव प्रियदर्शनम् ।
अहमद्योपयोक्ष्यामि विधानं पश्य यादृशम् ॥१५॥
न हि मे मुच्यते कश्चित्कथंचित्प्रग्रहं गतः ।
गजो वा महिषोवापि षष्ठे काले नरोत्तम ॥१६॥
नासि केवलसर्पेण तिर्यग्योनिषु वर्तता ।
गृहीत कौरवश्रेष्ठ, वरदानमिदं मम ॥१७॥
पतताहि विमानाग्रान्मया शक्रासनाद्द्रुतम् ।
कुरु शापान्तमित्युक्तो भगवान्मुनिसत्तमः॥१८॥
स मामुवाच तेजस्वी कृपयाभिपरिप्लुतः ।
मोक्षस्ते भविता राजन्, कस्माच्चित्कालपर्ययात्॥१९॥
ततोऽस्मि पतितो भूमौ न च मामजहात्स्मृतिः ।
स्मार्तमस्ति पुराणं मे यथैवाधिगतं तथा ॥२०॥
यस्तु ते व्याहृतान्प्रश्नान्प्रतिब्रूयाद्विभागवित्।
स त्वां मोक्षयिता शापादित मामब्रवीदृषिः॥२१॥
गृहीतस्यत्वया राजन्, प्राणिनोऽपि बलीयसः।
सत्वभ्रंशोऽधिकस्यापि सर्वस्याशु भविष्यति ॥२२॥
इति चाप्यहमश्रौषंवचस्तेषां दयावताम् ।
मयि संजातहार्दानामथ तेऽन्तर्हिता द्विजाः ॥२३॥
सोऽहं परमदुष्कर्मा वसामि निरयेऽशुचौ ।
सर्पयोनिमिमां प्राप्य कालकाङ्क्षी महाद्युते ॥२४॥
तमुवाच महाबाहुर्भीमसेनो भुजङ्गमम्।
न च कुप्ये महासर्प, न चात्मानविगर्हये ॥ २५॥
यस्मादभावीभावी वामनुष्यःसुखदुःखयोः ।
आगमे यदि वापाये न तत्रग्लपयेन्मनः ॥२६॥
दैवं पुरुषकारेण को वञ्चयितुमर्हति ।
दैवमेव परं मन्ये पुरुषार्थो निरर्थकः ॥२७॥
पश्य दैवोपघाताद्धि भुजवीर्यव्यपाश्रयम् ।
इमामवस्थां संप्राप्तमनिमित्तमिहाद्य माम् ॥२८॥
किं तु नाद्यानुशोचामि तथात्मानं विनाशितम् ।
यथा तु विपिने न्यस्तान्भ्रातॄन्राज्यपरिच्युतान् ॥२९॥
हिमवांश्चसुदुर्गाऽयं यक्षराक्षससङ्कुलः ।
मां समुद्वीक्षमाणास्ते प्रपतिष्यन्ति विह्वलाः ॥३०॥
विनष्ठमथमां श्रुत्वाभविष्यन्ति निरुद्यमाः ।
धर्मशीला मया ते हि याध्यन्ते राज्यगृद्धिना ॥३१॥
अथवा नार्जुनाो धीमान्विपादमुपयास्यति ।
सर्वास्त्रविदनाधृष्यो देवगन्धर्वराक्षसैः ॥३२॥
समर्थः स महाबाहुरेकोऽपि सुमहाबलः ।
देवराजमपि स्थानात्प्रच्यावयितुमञ्जसा ॥३३॥
किं पुनर्धृतराष्ट्रस्य पुत्रं दुर्द्यूतदेविनम् ।
विद्विष्टं सर्वलोकस्य दम्भमोहपरायणम् ॥३४॥
मातर चैव शोचामि कृपणा पुत्रगृद्धिनीम् ।
यास्माकं नित्यमाशास्ते महत्त्वमधिकं परैः ॥३५॥
तस्याः कथं त्वनाथाया मद्विनाशाद्भुजंगम् ।
अफलास्ते भविष्यन्ति मयि सर्वे मनोरथाः ॥३६॥
नकुलः सहदेवश्च यमौ च गुरुवर्तिनौ ।
मद्बाहुबलसंगुप्ताैनित्य पुरुषमानिनौ ॥३७॥
भविष्यतो निरुत्साहौ भ्रष्टवीर्यपराक्रमौ ।
मद्विनाशात्परिद्यूनाविति मे वर्तते मतिः ॥३८॥
एवंविधं बहु तदा विललाप वृकोदरः ।
भुजङ्गभोगसंरुद्धो नाशकच्च विचेष्टितुम् ॥३९॥
युधिष्ठिरस्तु कौन्तेयो बभूवास्वस्थचेतनः ।
अनिष्टदर्शनान्घोरानुत्पातान्परिचिन्तयन् ॥४०॥
दारुणं ह्यशिवं नादं शिवा दक्षिणतः स्थिता ।
दीप्तायां दिशि वित्रस्ता राैति तस्याश्रमस्य ह ॥४१॥
एकपक्षाक्षिचरणा वर्तिका घोरदर्शना ।
रक्तवमन्ती ददृशेप्रत्यादित्यमभासुरा॥४२॥
प्रबवौचानिलो रुक्षश्चण्डःशर्करकर्षणः ।
अपसव्यानि सर्वाणि मृगपक्षिरुतानि च ॥४३॥
पृष्ठतो वायसः कृष्णो याहि याहीति शंसति ।
मुहुर्मुहुः स्फुरति च दक्षिणोऽस्य भुजस्तथा ॥४४॥
हृदयं चरणश्चापि वामोऽस्य परिनृत्यति ।
सव्यस्याक्ष्णो विकारश्चाप्यनिष्टः समपद्यत ॥४५॥
धर्मराजोऽपि मेधावी मन्यमानो महद्भयम् ।
द्रौपदीं परिपप्रच्छ क्वभीम इति भारत ॥४६॥
शशंस तस्मै पाञ्चाली चिरयातं वृकोदरम् ।
स प्रतस्थे महाबाहुर्धाैम्येनसहितो नृपः ॥४७॥
द्रौपद्या रक्षणं कार्यमित्युवाच धनंजयम् ।
नकुलं सहदेवं च व्यादिदेश द्विजान्प्रति ॥४८॥
स तस्यपदमुन्नीय तम्मादेवाश्रमात्प्रभुः।
मृगयामासकौन्तेयो भीमसेनं महावने ॥४९॥
स प्राचीं दिशमास्थाय महतो गजयूथपान् ।
ददर्श पृथिवींचिह्नैर्भीमस्यपरिचिह्निताम् ॥५०॥
ततो मृगसहस्राणि मृगेन्द्राणां शतानि च ।
पतितानि वने दृष्ट्वामार्गं तस्याविशन्नृपः ॥५१॥
धावतस्तस्य धीरस्य मृगार्थं वातरंहसः।
ऊरुवातविनिर्भग्नाद्रुमा व्यावर्तिताः पथि ॥५२॥
स गत्वा तैस्तदा चिह्नैर्ददर्श गिरिगह्वरे।
रूक्षमारुतभूयिष्ठे निष्पत्रद्रुमसंकुले ॥५३॥
इरिणे निर्जले देशेकण्टकिद्रुमसङ्कुले ।
अश्मस्थाणुक्षुपाकीर्णे सुदुर्गे विषमोत्कटे ।
गृहीतं भुजगेन्द्रेण निश्चेष्टमनुजं तदा ॥५४॥
इति द्वितीयोऽध्यायः ॥
<MISSING_FIG href="../../../../../books_images/U-IMG-1697025787Screenshot2023-10-111731094.png"/>
तृतीयोऽध्यायः ॥
___________
वैशम्पायन उवाच ॥
युधिष्ठिरस्तमासाद्यसर्पभोगेन वेष्टितम् ।
दयितं भ्रातरं धीमानिदं वचनमब्रवीत् ॥१॥
कुन्तीमातः, कथमिमामापदं त्वमवाप्तवान् ।
कश्चायं पर्वताभोगप्रतिमः पन्नगोत्तमः॥२॥
स धर्मराजमालक्ष्य भ्राता भ्रातरमग्रजम् ।
कथयामास तत्सर्वं ग्रहणादिविचेष्टितम् ॥३॥
भीम उवाच ॥
अयमार्य, महासन्वोभक्षार्थं मां गृहीतवान् ।
नहुषो नाम राजर्षिःप्राणवानिव संस्थितः ॥४॥
युधिष्ठिर उवाच ॥
मुच्यतामयमायुष्मन्, भ्राता मेऽमितविक्रमः ।
वयमाहारमन्यं ते दास्यामः क्षुन्निवारणम्॥५॥
सर्प उवाच ॥
आहारो राजपुत्रोऽयं मया प्राप्तो मुखागतः ।
गम्यतां नेह स्थातव्यं श्वो भवानपि मे भवेत् ॥६॥
व्रतमेतन्महाबाहो, विषयं मम यो व्रजेत्।
स मे भक्षो भवेत्तात त्वं चापि विषये मम ॥७॥
चिरेणाद्यमयाहारः प्राप्तोऽयमनुजस्तव ।
नाहमेनं विमोक्ष्यामि न चान्यमपि काङ्क्षये ॥८॥
युधिष्ठिर उवाच ॥
देवो वा यदि वा दैत्य उरगो वा भवान्यदि ।
सत्यं सर्प, वचो ब्रूहि पृच्छति त्वां युधिष्ठिरः ॥९॥
किमर्थं च त्वया ग्रस्तो भीमसेनो भुजङ्गम ।
किमाहृत्यविदित्वा वा प्रीतिः स्यात्ते भुजङ्गम ॥१०॥
किमाहारं प्रयच्छामि कथं मुञ्चेद्भवानिमम् ।
सर्प उवाच ॥
नहुषो नाम राजाहमासं पूर्वस्तवानघ ।
प्रथितः पञ्चमः सोमादायोः पुत्रो नराधिप ॥११॥
क्रतुभिस्तपसा चैव स्वाध्यायेन दमेन च ।
त्रैलोक्यैश्वर्यमव्यग्रं प्राप्तोऽहविक्रमेण च ॥१२॥
तदैश्वर्यं समासाद्य दर्पो मामगमत्तदा ।
सहस्रं हि द्विजातीनामुवाहशिबिकां मम ॥१३॥
ऐश्वर्यमदमत्तोऽहमवमत्य ततो द्विजान् ।
इमामगस्त्येन दशामानीतः पृथिवीपते ॥१४॥
न तु मामजहात्प्रज्ञा यावदद्येति पाण्डव ।
तस्यैवानुग्रहाद्राजन्, अगस्त्यस्य महात्मनः ॥१५॥
षष्ठे काले मयाहारः प्राप्तोऽयमनुजस्तव ।
नाहमेनं विमोक्ष्यामि न चान्यदपि कामये ॥१६॥
प्रश्नानुच्चारितानद्य व्याहरिष्यसि चेन्मम ।
अथ पश्चाद्विमोक्ष्यामि भ्रातरं ते वृकोदरम्॥१७॥
युधिष्ठिर उवाच॥
ब्रूहि सर्प, यथाकामं प्रतिवक्ष्यामि ते वचः ।
अपि चेच्छक्नुयां प्रीतिमाहर्तुं ते भुजङ्गम ॥१८॥
वेद्यं च ब्राह्मणेनेह तद्भवान्वेत्ति केवलम् ।
सर्पराज, ततः श्रुत्वा प्रतिवक्ष्यामि ते वचः ॥१९॥
सर्प उवाच ॥
ब्राह्मणः को भवेद्राजन्, वेद्यं किं च युधिष्ठिर ।
ब्रवीह्यतिमतिं त्वां हि वाक्यैरनुमिमीमहे ॥२०॥
युधिष्ठिर उवाच ॥
सत्यं दानं क्षमा शीलमानृशंस्यं तपो घृणा ।
दृश्यन्ते यत्र नागेन्द्र, सब्राह्मण इति स्मृतः॥२१॥
वेद्यं सर्प, पर ब्रह्म निर्दुःखमसुखं च यत् ।
यत्र गत्वा न शोचन्ति भवतः किं विवक्षितम् ॥२२॥
सर्प उवाच॥
चातुर्वर्ण्यंप्रमाण च सत्य च ब्रह्म चैव हि ।
शूद्रेष्वपि च सत्यं च दानमत्रोध एव च ॥२३॥
आनृशंस्यमहिंसा च घृणा चैव युधिष्ठिर ।
वेद्यं यच्चात्रनिर्दुःखमसुखं च नराधिप ॥२४॥
ताभ्यां हीनं पदं चान्यन्नतदस्तीति लक्ष्ये ।
युधिष्ठिर उवाच ॥
शूद्रे तु यद्भवेल्लक्ष्म द्विजे तच्चन विद्यते ।
न वै शुद्रो भवेच्छूद्रोब्राह्मणो न च ब्राह्मणः ॥२५॥
यत्रैतल्लक्ष्यते सर्प व्रत सब्राह्मणः स्मृतः ।
यत्रैतन्न भवेत्सर्प, तं शुद्रमिति निर्दिशेत् ॥२६॥
यत्पुनर्भवता प्रोक्त न वेद्य विद्यतीति च ।
ताभ्यां हीनमतोऽन्यत्र पदं नास्तीति चेदपि ॥२७॥
एवमेतन्मतं सर्प, ताभ्यां हीनं न विद्यते ।
यथा शीतोष्णयोर्मध्ये भवेन्नोष्ण न शीतता ॥२८॥
एवं वै सुखदुःखाभ्यां हीनं नास्तिपदं क्वचित्।
एषा मम मतिः सर्प, यथा वा मन्यते भवान् ॥२९॥
सर्प उवाच ॥
यदि तेवृत्ततोराजन्,ब्राह्मणः प्रसमीक्षितः ।
वृथा जातिस्तदायुष्मन्, कृतिर्यावन्न विद्यते ॥३०॥
युधिष्ठिर उवाच॥
जातिरत्र महासर्प, मनुष्यत्वे महामते।
सङ्करात्सर्ववर्णानां दुष्परीक्ष्येति मे मतिः॥३१॥
सर्वे सर्वास्वपत्यानि जनयन्ति सदा नराः।
तस्माच्छीलं प्रधानेष्टं विदुर्ये तत्त्वदर्शिनः॥३२॥
प्राङ्नाभिवर्धनात्पुंसो जातकर्म विधीयते।
तत्रास्यमाता सावित्री पिता त्वाचार्य उच्यते॥३३॥
तावच्छूद्रमो ह्येष यावद्वेदेन जायते।
तस्मिन्नेवं मतिद्वैधे मनुः स्वायम्भुवोऽब्रवीत्॥३४॥
कृतकृत्याः पुनर्वर्णा यदि वृत्तं न विद्यते।
सङ्करस्त्वत्रनागेन्द्र, बलवान्प्रसमीक्षितः॥३५॥
यत्रेदानीं महासर्प, संस्कृतं वृत्तमिष्यते।
तं ब्राह्मणमहं पूर्वमुक्तवान्भुजगोत्तम॥३६॥
सर्प उवाच॥
श्रुतं विदितवेद्यस्य तथ वाक्यं युधिष्ठिर।
भक्षयेयमहं कस्माद्भ्रातरं ते वृकोदरम्॥३७॥
इति तृतीयोऽध्यायः॥
<MISSING_FIG href="../../../../../books_images/U-IMG-1696861473Screenshot2023-10-09195417.png"/>
चतुर्थोऽध्यायः॥
___________
युधिष्ठिर उवाच॥
भवानेतादृशो लोके वेदवेदाङ्गपारगः।
ब्रूहि किं कुर्वतः कर्म भवेद्गतिरनुत्तमा॥१॥
सर्प उवाच॥
पात्रेदत्वा प्रियाण्युक्त्या सत्यमुक्त्वा च भारत।
अहिंसानिरतः स्वर्गं गन्छेदिति मतिर्मम॥ २॥
युधिष्ठिर उवाच॥
दानाद्वा सर्प, सत्याद्वा किमतो गुरु दृश्यते।
अहिंसाप्रिययोश्चैव गुरुलाघवमुच्यताम्॥३॥
सर्प उवाच॥
दानं च सत्यं तत्त्वं वा अहिंसा प्रियमेव च।
एषां कार्यगरीयस्त्वादृश्यते गुरुलाघवम्॥४॥
कस्माच्चिद्दानयोगाद्धि सत्यमेव विशिष्यते।
एवमेव महेष्वास, प्रियवाक्यान्महीपते॥५॥
अहिंसादृश्यते गुर्वीततश्चप्रियमिष्यते।
एवमेव भवेद्राजन्, कार्यापेक्षमनन्तरम्॥६॥
युधिष्ठिर उवाच॥
आहो बुद्धिमतां श्रेष्ठ, शुभा युद्धिरियं तय।
विदितं वेदितव्यं तेकस्मात्समनुपृच्छति॥७॥
सर्वज्ञं त्वां कथं मोह आविशत्स्वर्गवासिनम्।
एवमद्भुतकर्माणमिति मे संशयो महान्॥८॥
सर्प उवाच॥
सुप्रज्ञमपि चेच्छूरमृद्धिर्मोहयते नरम्।
वर्तमानः सुखे सर्वो मुह्यतीति मतिर्मम॥९॥
सोऽहमैश्वर्यमोहेन मदाविष्टो युधिष्ठिर।
पतितः प्रतिसंबुद्धस्त्वां नु संबाधयाम्यहम्॥१०॥
कृतं कार्यंमहाराज, त्वया मम परन्तप।
क्षीणः शापःसुकृच्छ्रो मे त्वया संभाष्य साधुना॥११॥
अहं हि दिवि दिव्येन विमानेन चरन्पुरा।
अभिमानेन मत्तः सन्कञ्चिन्नान्यमचिन्तयम्॥१२॥
ब्रह्मर्षिदेवगन्धर्वयक्षराक्षसपन्नगाः।
करान्मम प्रयच्छन्ति सर्वे त्रैलोक्यवासिनः॥१३॥
चक्षुषा यं प्रपश्यामि प्राणिनं पृथिवीपते।
तस्य तेजो हराम्याशु तद्धि दृष्टेर्बलं मम॥१४॥
ब्रह्मर्षीणां सहस्रं हि उवाह शिबिकां मम।
स मामपनयो राजन्, भ्रंशयामास वै श्रियः॥१५॥
तवह्यगस्त्यः पादेन वहन्स्पृष्टो मया मुनिः।
अगस्त्येन ततोऽस्म्युक्तो ध्वंस सर्पेति वै रुपा॥१६॥
ततस्तस्माद्विमानाग्यात्प्रच्युतश्च्युतलक्षणः।
प्रपतन्बुबुधे त्मानं व्यालीभूतमधोमुखम्॥१७॥
अयाचं तमहं विप्रं शापस्यान्तोभवेदिति ।
प्रमादात्संप्रमूढस्य भगवन्, क्षन्तुमर्हसि॥१८॥
ततस मामुवाचेदं प्रपतन्तं कृपान्वितः।
युधिष्ठिरो धर्मराजः शापात्वां मोक्षयिष्यति॥१९॥
अभिमानस्यघोरस्य पापस्य च नराधिप।
फले क्षीणे महाराज, फलं पुण्यमवाप्यसि॥२०॥
ततो मे विस्मयो जातस्तदृष्ट्वा तपसो बलम्।
ब्रह्म च ब्राह्मणत्वं च येन त्वाहमचूचुदम्॥२१॥
सत्यं दमस्तपो दानमहिंसा धर्मनित्यता।
साधकानि सदा पुंसां न जातिर्न कुलं नृप॥२२॥
अरिष्ट एषतेभ्राता भीमसेनो महाबलः।
स्वस्ति तेऽस्तु महाराज, गमिष्यामि दिवं पुनः॥२३॥
वैशम्पायन उवाच॥
इत्युक्त्वाजगरं देहं मुक्त्वा स नहुषोनृपः।
दिव्यं वपुःसमास्थाय गतस्त्रिदिवमेव ह॥२४॥
युधिष्ठिरोऽपि धर्मात्मा यात्रा भीमेन संगतः।
धौम्येन सहितः श्रीमानाश्रम पुनरागमत्॥२५॥
ततो द्विजेभ्यः सर्वेभ्यः समेतेभ्यो यथातथम्।
कथयामास तत्सर्वंधर्मराजोयुधिष्ठिरः॥२६॥
तन्छ्रुत्वा ते द्विजाः सर्वे भ्रातरश्चास्य ये त्रयः।
आसन्सुव्रीडिता राजन, द्रौपदी च यशस्विनी॥२७॥
ते तु सर्वे द्विजश्रेष्ठाः पाण्डवानां हितेप्सया ।
मैवमित्यब्रुवन्भीमं गर्हयन्तोऽस्य साहसम्॥२८॥
पाण्डवास्तु भयान्मुक्तं प्रेक्ष्य भीमं महावलम् ।
हर्षमाहारयांचक्रुर्विजह्रुश्च मुदा युताः॥२९॥
इति चतुर्थोऽध्यायः॥
इति श्रीमहाभारते वनपर्वणि अजगरपर्वणि भीममोचने
१७८—१८१ अध्यायाः।
॥ चक्षुस्तीर्थवर्णनम् ॥
<MISSING_FIG href="../../../../../books_images/U-IMG-1696864328Screenshot2023-10-09204140.png"/>
चक्षुस्तीर्थमिति ख्यातं रूपसौभाग्यदायकम्।
यत्र योगेश्वरोदेवी गौतम्या दक्षिणे तटे॥१॥
पुरं भौवनमाख्यातं गिरिमूर्ध्न्यभिधीयते।
यत्रासौ भौवनो राजा क्षत्रधर्मपरायणः॥२॥
तस्मिन्पुरवरे कश्चिद्ब्राह्मणो वृद्धकौशिकः।
तत्पुत्रो गौतम इति ख्यातो वेदविदुत्तमः॥३॥
तस्य मातुर्मनोदोषाद्विपरीतोऽभवद्द्विजः।
सखा तस्यवणिक्कश्चिन्मणिकुण्डल उच्यते॥४॥
तेन सख्यं द्विजस्यासीद्विपमं द्विजवैश्ययोः।
श्रीमद्दरिद्रयोर्नित्यं परस्परहितैषिणोः॥५॥
कदाचिद्गौतमो वैश्यं वित्तेशं मणिकुण्डलम् ।
प्राहेदं वचनं प्रीत्या रहः स्थित्वा पुनः पुनः॥६॥
गौतम उवाच ॥
गच्छामो धनमादातुं पर्वतानुदधीनपि।
यौवनं तद्वृथा ज्ञेयं विना सौख्यानुकूल्यतः॥७॥
ब्रह्मोवाच ॥
कुण्डलो द्विजगाहेदं मत्पित्रोपार्जितं धनम् ।
वह्वस्ति किं धनेनाद्य करिष्ये द्विजसत्तम॥८॥
गौतम उवाच॥
धर्मार्थज्ञानकामानां को नु तृप्तःप्रशस्यते ।
उत्कर्षप्राप्तिरेवैषां सखे, श्लाध्या शरीरिणाम्॥९॥
स्वेनैव व्यवसायेन धन्या जीवन्ति जन्तवः ।
परदत्तार्थसन्तुष्टाः कष्टुजीविन एव ते॥१०॥
स पुत्रः शस्यते लोके पितृभिश्चाभिनन्द्यते ।
यः पैत्र्यमभिलिप्सेत न वाचापि तु कुण्डल॥११॥
स्वबाहुबलमाश्रित्य योऽर्थानर्जयते सुतः ।
सकृतार्थो भवेल्लोके पैत्र्यं वित्तं न तु स्पृशेत्॥१२॥
स्वयमार्ज्यसुतो वित्तं पित्रे दास्यति बन्धवे ।
तं तु पुत्रं विजानीयादितरो योनिकीटकः॥१३॥
ब्रह्मोवाच॥
एतच्छ्रुत्वा तु तद्वाक्यं ब्राह्मणस्याभिलाषिणः ।
तथेति मत्वा तद्वाक्यं रत्नान्यादाय सत्वरः॥१४॥
आत्मकीयानि वित्तानि गौतमाय न्यवेदयत् ।
धनेनैतेन देशांश्चपरिभ्रम्य यथासुखम्॥१५॥
धनान्यादाय वित्तानि पुनरेष्यामहे गृहम्।
सत्यमेव वणिग्वक्ति स तु विप्रः प्रतारकः॥१६॥
पापात्मा पापचित्तं च न बुबोध वणिग्द्विजम्।
तौपरस्परमामन्त्र्यमातापित्रोरज्ञानतोः॥१७॥
देशाद्देशान्तरं यातौ धनार्थंतौ वणिग्द्विजौ।
वणिग्घस्तस्थितं वित्तं ब्राह्मणो हर्तुमिच्छति॥१८॥
ब्राह्मण उवाच॥
येन केनाप्युपायेन तद्धनं हि समाहरे।
अहो पृथिव्यां रम्याणि नगराणि सहस्रशः॥१९॥
इष्टप्रदात्र्यः कामस्य देवता इव योषितः ।
मनोहरास्तत्रतत्रसन्ति किं क्रियते मया॥२०॥
धनमाहृत्य यत्नेन योषिद्भयो यदि दास्यते।
भुज्यन्ते तास्ततो नित्यं सफलं जीवितं हि तत्॥२१॥
नृत्तगीतरतो नित्यं पण्यस्त्रीभिरलङ्कृतः ।
भोक्ष्ये कथं तु तद्वित्तं वैश्यान्मस्तमागतम्॥२२॥
ब्रह्मोवाच॥
एवं चिन्तयमानोऽसौ गौतमः प्रहसन्निव ।
मणिकुण्डलमाहेदमधर्मादेव जन्तवः॥२३॥
वृद्धिं सुखमभीष्टानि प्राप्नुवन्ति न संशयः ।
धर्मिष्ठाः प्राणिनो लोके दृश्यन्ते दुःखसभागिनः॥२४॥
तस्माद्धर्मेण किं तेन दुःखैकफलहेतुना।
नेत्युवाच ततो वैश्यः सुखं धर्मे प्रतिष्ठितम्॥२५॥
पापेदुःखंं भयं लोको दारिद्र्यं क्लेशएव च।
यतो धर्मस्ततो मुक्तिः स्वधर्मः किंविनश्यति॥२६॥
गौतम उवाच॥
धर्मार्थज्ञानकामानां को नु तृप्तःप्रशस्यते ।
उत्कर्षप्राप्तिरेवैषां सखे, श्लाध्या शरीरिणाम्॥९॥
स्वेनैव व्यवसायेन धन्या जीवन्ति जन्तवः ।
परदत्तार्थसन्तुष्टाः कष्टुजीविन एव ते॥१०॥
स पुत्रः शस्यते लोके पितृभिश्चाभिनन्द्यते ।
यः पैत्र्यमभिलिप्सेत न वाचापि तु कुण्डल॥११॥
स्वबाहुबलमाश्रित्य योऽर्थानर्जयते सुतः ।
सकृतार्थो भवेल्लोके पैत्र्यं वित्तं न तु स्पृशेत्॥१२॥
स्वयमार्ज्यसुतो वित्तं पित्रे दास्यति बन्धवे ।
तं तु पुत्रं विजानीयादितरो योनिकीटकः॥१३॥
ब्रह्मोवाच॥
एतच्छ्रुत्वा तु तद्वाक्यं ब्राह्मणस्याभिलाषिणः ।
तथेति मत्वा तद्वाक्यं रत्नान्यादाय सत्वरः॥१४॥
आत्मकीयानि वित्तानि गौतमाय न्यवेदयत् ।
धनेनैतेन देशांश्चपरिभ्रम्य यथासुखम्॥१५॥
धनान्यादाय वित्तानि पुनरेष्यामहे गृहम्।
सत्यमेव वणिग्वक्ति स तु विप्रः प्रतारकः॥१६॥
पापात्मा पापचित्तं च न बुबोध वणिग्द्विजम्।
तौपरस्परमामन्य मातापित्रोरज्ञानतोः॥१७॥
वैश्य उवाच॥
पुलाका इव धान्येषु पुत्तिका इव पक्षिषु।
तथैव तान्सखे, मन्ये येषां धर्मो न विद्यते॥३५॥
चतुर्णां पुरुषार्थानां धर्मः प्रथममुच्यते।
पश्चादर्थश्च कामश्च स्वधर्मे मयि तिष्ठति ।
कथं ब्रूषेद्विजश्रेष्ठ, मया विजितमित्यदः॥३६॥
ब्रह्मोवाच॥
द्विजो वैश्यं पुनः प्राह हस्ताभ्यां नीयतां पणः।
तथेति मन्यते वैश्यस्तो गत्वा पुनरूचतुः॥३७॥
पूर्ववल्लौकिकान्गत्वा जितमित्यब्रवीद्द्विजः।
करौ छित्वा ततः प्राह कथं धर्मं तु मन्यसे ।
आक्षिप्तो ब्राह्मणेनैव वैश्यो वचनमब्रवीत्॥३८॥
वैश्य उवाच॥
धर्ममेव परं मन्ये प्राणैः कण्ठगतैरपि।
माता पिता सुहृद्वन्धुर्धर्म एवं शरीरिणाम्॥३९॥
ब्रह्मोवाच॥
एवं विवदमानौ तावर्थवान्ब्राह्मणोऽभवन्।
विमुक्तो वैश्यकस्तत्र बाहुभ्यां च धनेन च॥४०॥
एवं भ्रमन्तौ संप्राप्तौ गङ्गांयोगेश्वरं हरिम् ।
यदृच्छया मुनिश्रेष्ठ, मिथस्तायूचतुः पुनः॥४१॥
वैश्योगङ्गांतु योगेशं धर्ममेव प्रशंसति।
अतिकोपाद्द्विजो वैश्यमाक्षिपन्पुनरब्रवीत्॥४२॥
ब्रह्मोवाच॥
एवं विवदतोस्तत्र संपरायस्तयोरभूत्।
यस्यपक्षो भवेज्ज्यायान्स परार्थमवाप्नुयात्॥२७॥
पृच्छावःकस्यप्रावल्यं धर्मिणो वाप्यधर्मिणः।
वेदात्तु लौकिकं ज्येष्ठं लोकेधर्मात्सुखं भवेत्॥२८॥
एवं विवदमानौ ताबूचतुः सकलाञ्जनान्।
धर्मस्य वाप्यधर्मस्य प्रावल्यमनयोर्भुवि॥२९॥
तद्वदन्तु यथावृत्तमेवमूचतुरोजसा।
एवं तत्रोचिरे केचिद्ये धर्मेणानुवर्तिनः॥३०॥
तैर्दुःखान्यनुभूयन्ते पापिष्ठाः सुखिनो जनाः।
संपराये धनं सर्वंजितं विप्रे न्यवेदयत्॥३१॥
मणिमान्धर्मविछ्रेष्ठः पुनर्धर्म प्रशंसति।
मणिमन्तं द्विजः प्राह किं धर्ममनुशंससि॥३२॥
ब्रह्मोवाच॥
तथेति चेत्साह वैश्यो ब्राह्मणः पुनरब्रवीत् ।
ब्राह्मण उवाच॥
जितं मया धनं वैश्य, निर्लज्जः किं नु भाषसे॥३३॥
मयैव विजितो धर्मो यथेष्टचरणात्मना।
ब्रह्मोवाच॥
तद्ब्राह्मणवचः
श्रुत्वा वैश्यः सस्मित ऊचिवान्॥३४॥
वैश्य उवाच॥
पुलाका इव धान्येषु पुत्तिका इव पक्षिषु।
तथैव तान्सखे, मन्ये येषां धर्मो न विद्यते॥३५॥
चतुर्णां पुरुषार्थानां धर्मः प्रथममुच्यते।
पश्चादर्थश्च कामश्च स्वधर्मे मयि तिष्ठति।
कथं ब्रूषेद्विजश्रेष्ठ, मया विजितमित्यदः॥३६॥
ब्रह्मोवाच॥
द्विजो वैश्यं पुनः प्राह हस्ताभ्यां नीयतां पणः।
तथेति मन्यते वैश्यस्तो गत्वा पुनरूचतुः॥३७॥
पूर्ववल्लौकिकान्गत्वा जितमित्यब्रवीदा्द्विजः।
करौ छित्वा ततः प्राह कथं धर्मं तु मन्यसे।
आक्षितो ब्राह्मणेनैवं वैश्यो वचनमब्रवीत्॥३८॥
वैश्य उवाच॥
धर्ममेव परं मन्ये प्राणैः कण्ठगतैरपि।
माता पिता सुहृद्वन्धुर्धर्म एवं शरीरिणाम्॥३९॥
ब्रह्मोवाच॥
एवं विवदमानौ तावर्थवान्ब्राह्मणोऽभवत्।
विमुक्तो वैश्यकस्तत्र बाहुभ्यां च धनेन च॥४०॥
एवं भ्रमन्तौ संप्राप्तौ गङ्गांयोगेश्वरं हरिम्।
यदृच्छाया मुनिश्रेष्ठ, मिथस्तायूचतुः पुनः॥४१॥
वैश्योगङ्गांतु योगेशं धर्ममेव प्रशंसति।
अतिकोपाद्दविजो वैश्यमाक्षिपन्पुनरब्रवीत्॥४२॥
ब्राह्मण उवाच॥
गतं धनं करौ छिन्नाववशिष्टोऽसुभिर्भवान् ।
त्वमन्यथा यदि ब्रूषे आहरिष्येऽसिना शिरः॥४३॥
ब्रह्मोवाच॥
विहस्य पुनराहेदं वैश्यो गौतममञ्जसा॥४४॥
वैश्य उवाच॥
धर्ममेव परं मन्यै यथेच्छसि तथा कुरु।
ब्राह्मणांश्च गुरुन्देवान्वेदान्धर्म जनार्दनम्॥४५॥
यस्तु निन्दयते पापो नासौस्पृश्योऽथ पापकृत्।
उपेक्षणीयो दुर्वृत्तः पापात्मा धर्मदूषकः॥४६॥
ब्रह्मोवाच॥
ततः प्राह स कोपेन धर्मं यद्यनुशंससि।
आवयोः प्राणयोरत्रपणः स्यादिति वै मुने॥४७॥
एवमुक्ते गौतमेन तथेत्याह वणिक्तदा।
पुनरप्यूचतुरुभौ लोकाँल्लोकास्तथोचिरे॥४८॥
योगेश्वरस्य पुरतो गौतम्या दक्षिणे तटे।
त निपात्य विशं विप्रश्चक्षुरुत्पाट्य चाब्रवीत॥४९॥
विप्र उचाच॥
गतोऽसीमां दशां वैश्य, नित्यं धर्मप्रशंसया।
गतं धनं गतं चक्षुश्च्छेदितौ करपल्लवौ।
पृष्टोऽसि मित्र, गच्छामि मैवं ब्रूयाः कथान्तरे॥५०॥
ब्रह्मोवाच ॥
तस्मिन्प्रयाते विप्रेऽसौचिन्तयामास वै वणिक्।
हा कष्टं मेकिमभवद्धर्मैकमनसो हरे॥५१॥
स कुण्डलो वणिक्छ्रेष्ठो निर्धनो गतबाहुकः।
गतनेत्रःशुचेप्राप्तो धर्ममेवानुसंस्मरन्॥ ५२॥
एवं बहुविधां चिन्तां कुर्वन्नास्ते महीतले।
निश्चेष्टोऽथनिरुत्साहः पतितः शोकसागरे॥५३॥
दिनावसाने शर्वर्यामुदिते चन्द्रमण्डले।
एकादश्यां शुक्लपक्षेतत्रायाति विभीषणः॥५४॥
स तु योगेश्वरं देवं पूजयित्वा यथाविधि।
स्नात्वा तु गौतमींगङ्गासपुत्रोराक्षसैर्वृतः॥१५॥
विभीषणस्य हि सुतो विभीषण इवापरः।
वैभीपणिरिति ख्यातस्तमपश्यदुवाच च॥५६॥
वैश्यस्य वचनं श्रुत्वा यथावृत्तं स धर्मवित्।
पित्रे निवेदयामास लङ्केशाय महात्मने।
स तु लङ्केश्वरः प्राह पुत्रं प्रीत्या गुणाकरम्॥५७॥
विभीषण उवाच॥
श्रीमान्रामो मम गुरुस्तस्य मान्य, सखा मम।
हनुमानिति विख्यातस्तेनानीतो गिरिर्महान्॥५८॥
पुरा कार्यान्तरे प्राप्ते सर्वौषध्याश्रयोऽचलः।
जाते कार्ये तमादाय हिमवन्तमथागमत्॥५९॥
विशल्यकरणी चेति मृतसंजीविनीति वा ।
तदानीय महाबुद्धी रामायाक्लिष्टकर्मणे॥६०॥
निवेदयित्वा तत्साध्यं तस्मिन्वृत्ते समागतः।
पुनर्गिरिं समादाय अगच्छद्देवपर्वतम्॥६१॥
तमानीयास्य हृदये निवेशय हरिं स्मरन्।
ततः प्राप्स्यत्ययं सर्वमपेक्षितमुदारधीः॥६२॥
गच्छतस्तस्य वेगेन विशल्यकरणी पुनः ।
अपतद्गौतमीतीरे यत्र योगेश्वरो हरिः॥६३॥
वैभीषणिरुवाच॥
तामोषधीं मम पितः, दर्शयाशु विलम्ब मा।
परार्तिशमनादन्यच्छ्रेयो न भुवनत्रये॥६४॥
ब्रह्मोवाच॥
विभीषणस्तथेत्युक्त्वा तां पुत्रस्याप्यदर्शयत्।
इषेत्वेत्यम्य वृक्षस्य शाखांचिच्छेद तत्सुतः॥६५॥
वैश्यस्यापि च वै प्रीत्या सन्तः परहिते रताः ।
विभीषण उवाच॥
यत्रापतन्नगे चास्मिन्स वृक्षस्तु प्रतापवान्॥६६॥
तस्य शाखांसमादाय हृदयेऽस्य निवेशय ।
तत्स्पृष्टमात्र एवासौ स्वकं रूपमवाप्नुयात्॥६७॥
ब्रह्मोवाच॥
एतच्छ्रुत्या पितुर्वाक्यं वैभीषणिकदारधीः ।
तथा चकार वैसम्यकाष्ठखण्डं न्यवेशयत् ॥६८॥
हृदये स तु वैश्योऽपि सचक्षुः सकरोऽभवत् ।
मणिमन्त्रौषधीनां हि वीर्यं कोऽपि न बुध्यते॥६९॥
तदेव काष्ठमादाय धर्ममेवानुसंस्मरन् ।
स्नात्वा तु गौतमी गङ्गां तथा योगेश्वरं हरिम्॥७०॥
नमस्कृत्य पुनरगारकाष्ठखण्डेन वैश्यकः ।
परिभ्रमन्नृपपुरं महापुरमिति श्रुतम्॥७१॥
महाराज इति ख्यातस्तत्र राजा महाबलः ।
तस्य नास्ति सुतः कश्चित्पुत्रिका नष्टलोचना॥७२॥
सैव तस्य सुतापुत्रस्तस्यापि व्रतमीदृशम् ।
देवो वा दानवो वापि ब्राह्मणः क्षत्रियो भवेत्॥७३॥
वैश्यो वा शूद्रयोनिर्वा सुगुणो निर्गुणोऽपि वा।
तस्मै देया इयं पुत्री यो नेत्रे आरिष्यति॥७४॥
राज्येन सह देयेयमिति राजा ह्यघोषयत्।
अहर्निशमसौ वैश्यः श्रुत्वा घोषमथाब्रवीत्॥७५॥
वैश्य उवाच॥
अहं नेत्रे आहरिष्ये राजपुत्र्या असंशयम् ।
ब्रह्मोवाच॥
तं वैश्यं तरसादाय महाराज्ञे न्यवेदयत्॥७६॥
तत्काष्ठस्पर्शमात्रेण सनेत्राभूनृपात्मजा ।
ततः सविस्मयो राजाको भवानिति चाब्रवीत्॥७७॥
वैश्यो राज्ञे यथावृत्तं न्यवेदयदशेषतः।
वैश्य उवाच॥
ब्राह्मणानां प्रसादेन धर्मस्य तपसस्तथा॥७८॥
दानप्रभावाद्यज्ञैश्च विविधैर्भूरिदक्षिणैः।
दिव्यौषधिप्रभावेन मम सामर्थ्यमीदृशम्॥७९॥
ब्रह्मोवाच॥
एतद्वैश्यवचः श्रुत्वा विस्मितोऽभून्महीपतिः।
राजोवाच॥
अहो महानुभावोऽयं प्रायो वृन्दारको भवेत्॥८०॥
अन्यथैतादृगन्यस्य सामर्थंदृश्यते कथम्।
तस्मादस्मै तु तां कन्यां प्रदास्ये राज्यपूर्विकाम्॥८१॥
ब्रह्मोवाच॥
इति सङ्कल्प्य मनसि कन्यां राज्यं च दत्तवान्।
विहारार्थंगतः स्वैरं परं खेदमुपागतः॥८२॥
न मित्रेण विना राज्यं न मित्रेण विना सुखम्।
तमेव सततं विप्रं चिन्तयन्वैश्यनन्दनः॥८३॥
एतदेव सुजातानां लक्षणं भुवि देहिनां।
कृपार्द्रंयन्मनो नित्यं तेषामप्यहितेषु हि॥८४॥
महानृपो वनं प्रायात्सराजा मणिकुण्डलः।
तस्मिञ्छासति राज्यं तु कदाचिद्गौतमं द्विजम्॥८५॥
हृतस्वं द्यूतकैः पापैरपश्यन्मणिकुण्डलः।
तमादाय द्विजं मित्रं पूजयामास धर्मवित्॥८६॥
धर्माणां तु प्रभावं त तस्मै सम्यङ्न्यवेदयत्।
रुपयामास गङ्गायां तं सर्वाघनिवृत्तये॥८७॥
तेन विप्रेण सर्वैस्तैः स्वकीयैर्प्रोत्रजैर्वृतः।
वैश्यःस्वदेशसंभूतैर्ब्राह्मणस्य तु बान्धवैः॥८८॥
वृद्धकौशिकमुख्यैश्चतस्मिन्योगेश्वरान्तिके ।
यज्ञानिष्ट्वासुरान्पूज्य ततः स्वर्गमुपेयिवान्॥८९॥
ततः प्रभृति तत्तीर्थंमृतसंजीवनं विदुः।
चक्षुस्तीर्थंसयोगेशं स्मरणादपि पुण्यदम्।
मनःप्रसादजननं सर्वदुर्भावनाशनम्॥९०॥
इति श्रीमहापुराण आदिब्राह्मेतार्थमाहात्म्ये
चक्षुस्तीर्थादिवर्णन नाम
सप्तत्यधिकशततमोऽध्यायः॥
___________
वैश्य उवाच॥
ब्राह्मणानां प्रसादेन धर्मस्य तपसस्तथा॥७८॥
दानप्रभावाद्यज्ञैश्च विविधैर्भूरिदक्षिणैः।
दिव्यौषधिप्रभावेन मम सामर्थ्यमीदृशम्॥७९॥
ब्रह्मोवाच॥
एतद्वैश्यवचः श्रुत्वा विस्मितोऽभून्महीपतिः।
राजोवाच॥
अहो महानुभावोऽयं प्रायो वृन्दारको भवेत्॥८०॥
अन्यथैतादृगन्यस्य सामर्थंदृश्यते कथम्।
तस्मादस्मै तु तां कन्यां प्रदास्ये राज्यपूर्विकाम्॥८१॥
ब्रह्मोवाच॥
इति सङ्कल्प्य मनसि कन्यां राज्यं च दत्तवान्।
विहारार्थंगतः स्वैरं परं खेदमुपागतः॥८२॥
न मित्रेण विना राज्यं न मित्रेण विना सुखम्।
तमेव सततं विप्रं चिन्तयन्वैश्यनन्दनः॥८३॥
एतदेव सुजातानां लक्षणं भुवि देहिनां।
कृपार्द्रंयन्मनो नित्यं तेषामप्यहितेषु हि॥८४॥
महानृपो वनं प्रायात्सराजा मणिकुण्डलः।
तस्मिञ्छासति राज्यं तु कदाचिद्गौतमं द्विजम्॥८५॥
हतस्वं द्यूतकैः पापैरपश्यन्मणिकुण्डलः।
तमादाय द्विजं मित्रं पूजयामास धर्मवित्॥८६॥
धर्माणां तु प्रभावं त वस्मै सम्यङ्न्यवेदयत्।
रुपयामास गङ्गायां तं सर्वाघनिवृत्तये॥८७॥
तेन विप्रेण सर्वैस्तैः स्वकीयैर्प्रोत्रजैर्वृतः।
वैश्यःस्वदेशसंभूतैर्ब्राह्मणस्य तु बान्धवैः॥८८॥
वृद्धकौशिकमुख्यैश्चतस्मिन्योगेश्वरान्तिके ।
यज्ञानिष्ट्वासुरान्पूज्य ततः स्वर्गमुपेयिवान्॥८९॥
ततः प्रभृति तत्तीर्थंमृतसंजीवनं विदुः।
चक्षुस्तीर्थंसयोगेशं स्मरणादपि पुण्यदम्।
मनःप्रसादजननं सर्वदुर्भावनाशनम्॥९०॥
इति श्रीमहापुराणे आदिब्राह्मेतार्थमाहात्म्ये
चक्षुस्तीर्थादिवर्णनं नाम
सप्तत्यधिकशततमोऽध्यायः॥
__________
॥अरुणसुतसत्यव्रतचरित्रम्॥
<MISSING_FIG href="../../../../../books_images/U-IMG-1696904449Screenshot2023-10-10075023.png"/>
अरुणस्य सुतःश्रीमान्सत्यव्रत इति स्मृतः।
सोऽभूदिच्छाचरःकामी मन्दात्मा ह्यतिलोलुपः॥१॥
स पापात्मा विप्रभार्यांहृतवान्काममोहितः।
विवाहे तस्यविघ्नं स चकार नृपतेः सुतः॥२॥
मिलिता ब्राह्मणास्तत्र राजानमरुणं नृप।
ऊचुर्भृशं सुदुःखार्ताहा हताः स्मेति चासकृत्॥३॥
पप्रच्छ राजा तान्विप्रान्दुःखितान्पुरवासिनः।
किं कृतं मम पुत्रेण भवतामगुभं द्विजाः॥४॥
तं निशम्य द्विजा वाक्यं राज्ञो विनयपूर्वकम्।
तदोचुस्त्वमणं विप्राः कृताशीर्वचना भृशम्॥५॥
ब्राह्मणा ऊचुः॥
राजन्, तव सुतेनाद्य विवाहेऽपहृता किल।
विवाहिता विप्रकन्या बलेन बलिनां वर॥६॥
व्यास उवाच॥
श्रुत्वा तेषां वचस्तथ्यं राजा परमधार्मिकः।
पुत्रमाह वृधा नाम कृतं ते दुष्टकर्मणा॥७॥
गच्छ दूरं सुमन्दान्मन्दुराचार, गृहान्मम ।
न थ्यातव्यं त्वायापाप विषयेमम सर्वथा॥८॥
कुपितं पितरं प्राहक्व गच्छामीति वै मुहुः ।
अरुणस्तमथोवाच श्रपाकैःसह वर्तय॥९॥
श्वपचस्यकृतं कर्म द्विजदारापहारणम्।
तस्मात्तैः संसर्गैकृत्वाविष्ठ यथासुखम्॥१०॥
नाहंपुत्रेण पुत्रार्थी त्वया चकुलपांसन ।
यथेष्टं व्रज दुष्टात्मन् कीर्तिनाशः कृतस्त्वया॥११॥
सनिशम्य पितुर्वाक्यं कुपितस्यमहात्मनः ।
निश्चक्राम पुरात्तस्मात्तरसा श्वपचान्ययौ॥१२॥
सत्यव्रस्तदा
तत्रश्वपाकैः सह वर्तते ।
धनुर्बाणधरःश्रीमान्कवची करुणालयः॥१३॥
यदा निष्कासितः
पित्रा कुपितेन महात्मना ।
गुरुणाथवसिष्ठेन प्रेरितोऽसौमहीपतिः॥१४॥
तस्मात्सत्यव्रतस्तस्मिन्बभूव क्रोधसंयुतः ।
वसिष्ठेधर्मशास्त्रज्ञे निवारणपराड्मुखे॥१५॥
केनचित्कारणेनाथ पिता तस्यमहीपतिः ।
पुत्रार्थेऽसौ तपस्तप्तु पुर त्यकक्त्वावनं गतः॥१६॥
न ववर्ष तदा तस्मिन्विषये पाकशासनः ।
समा द्वदशा राजेन्द्र,तेनाधर्मेण सर्वधा॥१७॥
विश्वामित्रस्तदा दारांस्तस्मिंस्तु विषये नृप।
सन्यस्य कौशिकीतीरे चचार विपुलं तप॥१८॥
कातरा तत्रसञ्जाता भार्या वै कौशिकस्यह।
कुटुम्बभरणार्थाय दुःखितावरवर्णिनी॥१९॥
बालकान्क्षुधयाक्रान्तान्तुदत पश्यती भृशम्।
याचमानांश्च नीवारान्कष्टमाप पतिव्रता॥२०॥
चिन्तयामास दुःखार्ता तोकान्वीक्ष्य क्षुधातुरान्।
नृपो नास्ति पुरे ह्यद्य कं याचे वा करोमि किम्॥२१॥
न मे त्रातास्ति पुत्राणा पतिर्मे नास्ति सन्निधौ।
रुदन्ति बालकाः कामं धिङ्मे जीवनमद्य वै॥२२॥
धनहीनां च मां त्यक्त्वा तपस्तप्तुंगतःपतिः।
न जानाति समर्थोऽपि दुःखितां धनवर्जिताम्॥२३॥
बालानां भरण केन करोमि पतिना विना।
मरिष्यन्ति सुताः सर्वेक्षुधया पीडिता भृशम्॥२४॥
एकं सुत तु विक्रीय द्रव्येण कियता पुन।
पालयामि सुतानन्यानेष मेविहितो विधिः॥२५॥
सर्वेषां मारणं नाद्य युक्त मम विपर्यये।
कालस्यकलना याहविक्रीणामि तथात्मजम्॥२६॥
हृदय कठिन कृत्वा मश्विन्य मनमा सती।
सा दर्भरज्ज्वा बध्वाथगले पुत्र विनिर्गता॥२७॥
मुनिपत्नीगले बध्वा मध्यम पुत्रमौरमम्।
शेषस्य भरणार्थाय गृहीत्वा चलिता गृहात्॥२८॥
दृष्ट्वा सत्यव्रतेनार्ता तापसी शोकसयुता।
पप्रच्छ नृपतिस्ता तु किं चिकीर्षसि शोभने॥२९॥
रुदन्त बालक कण्ठे बध्वा नयमि काधुना।
किमर्थं चारुसर्वाङ्गिसत्य ब्रूहि ममाग्रत॥३०॥
ऋषिपत्नी उवाच॥
विश्वामित्रस्य भार्याह पुत्रोऽय मे नृपात्मज।
विक्रेतुमौरसकाम गमिष्ये विषमे सुतम्॥३१॥
अन्न नास्ति पतिर्मुक्त्वा गतस्तप्तु नृप क्वचित्।
विक्रीणमि क्षुधार्तैन शेषस्य भरणाय वै॥३२॥
राजोवाच॥
पविव्रते, रक्ष पुत्र दास्यामि भरणं तव।
तावदेव पतिस्तेऽत्रवनाच्चैवागमिष्यति॥३३॥
वृक्षेतवाश्रमाभ्याशे भक्ष्य किञ्चिन्निरन्तम्।
बन्धयित्वा गमिष्यामि सत्यमेतद्धवीम्यहम्॥३४॥
इत्युक्तामा तदा तेन राज्ञकौशिककामिनी।
विवन्ध तनय कृत्वाजगामाश्रममण्डलम्॥३५॥
सोऽभवद्गालवो नाम गलबन्धान्महानपा।
सातु स्वस्याश्रमेगत्या मुमोद बालकैर्वृता॥३६॥
सत्यव्रतस्तु भक्त्या च कृपया च परिप्लुतः।
विश्वामित्रस्य च मुनेः कलत्रं तद्बभार ह॥३७॥
वने स्थितान्मृगान्हत्वा वराहान्महिषांस्तथा।
विश्वामित्रवनाभ्याशे मांसं वृक्षै बबन्ध ह॥३८॥
ऋषिपत्नी गृहीत्वा तन्मांसं पुत्रानदात्ततः।
निर्वृतिंपरमां प्राप प्राप्य भक्ष्यमनुत्तमम्॥३९॥
अयोध्यां चैव राज्यं च तथैवान्तः पुरं मुनिः ।
गते तप्तुं नृपे तस्मिन्वसिष्ठः पर्यरक्षत॥४०॥
सत्यव्रतोऽपि धर्मात्मा ह्यतिष्ठन्नगराद्वहिः।
पितुराज्ञां समास्थाय पशुघ्नव्रतवान्वने॥४१॥
सत्यव्रतो ह्यकस्माच्चकस्यचित्कारणान्नृपः।
वसिष्ठे चाधिकं मन्युं धारयामाम नित्यदा॥४२॥
त्यज्यमानं वने पित्राधर्मिष्ठं च प्रियं सुतम ।
न वारयामास मुनिर्वसिष्ठः कारणेन ह॥४३॥
पाणिमहणमन्त्राणां निष्ठा स्यात्सप्तमे पदे।
जानन्नपि म धर्मात्मा विप्रदारपरिग्रहे ॥४४॥
कस्मिंश्चिद्दिवसेऽरण्ये मृगाभावे महीपतिः।
वसिष्ठस्यच गां दोग्ध्रीमपश्यद्वनमध्यगाम॥४५॥
तां जघान क्षुधार्तस्तु क्रोधान्मोहाच्चदम्युवत्।
वृक्षे बबन्ध तन्मांस नीत्या स्वयमभक्षयत्॥४६॥
ऋषिपत्नी सुतान्सर्वान्भोजयामास तत्तदा।
शङ्कमाना मृगस्येति न गोरिति च सुब्रत॥४७॥
वसिष्ठस्तु हतांदोग्ध्री ज्ञात्वा क्रुद्धस्तमब्रवीत्।
दुरात्मन्, किं कृतं पापं धनुघातात्पिशाचवतृ॥४८॥
एवं ते शङ्कवः क्रूराःपतन्तु त्वरितास्त्रयः।
गोवधाद्दारहरणात्पितुः क्रोधात्तथा भृशम्॥४९॥
त्रिशङ्कुरिति नाम्ना वै भुवि ख्यातो भविष्यति।
पिशाचरूपमात्मानं दर्शयन्सर्वदेहिनाम्॥५०॥
व्यास उवाच॥
एवं शप्तो वसिष्ठेन तदा सत्यव्रतो नृपः।
चचार च तपस्तीव्रंतस्मिन्नेवाश्रमे स्थितः॥५१॥
कस्माच्चिन्मुनिपुत्रात्तु प्राप्य मन्त्रमनुत्तमम्।
ध्यायन्भगवतीं देवीं प्रकृतिं परमां शिवाम्॥५२॥
इति प्रथमोऽध्यायः॥
<MISSING_FIG href="../../../../../books_images/U-IMG-1703223708w.PNG"/>
द्वितीयोऽध्यायः॥
_______
जनमेजय उवाच॥
वसिष्ठेनच शप्तोऽसौ त्रिशङ्कुर्नृपतेः सुतः।
कथ शापाद्विनिर्मुक्तस्तन्मे ब्रूहि महामते॥१॥
व्यास उवाच॥
सत्यव्रतस्तथा शप्तपिशाचत्वमवाप्तवान्।
तस्मिन्नेवाश्रमे तस्थौ देवीभक्तिपरायण॥२॥
कदाचिन्नृपतिस्तत्र जप्त्वा मन्त्रं नवाक्षरम् ।
होमार्थेब्राह्मणान्गत्वा प्रणम्योवाच भक्तित॥३॥
भूमिदेवाः, श्रुणुध्व वै वचन प्रणतस्य मे।
ऋत्विजो मम सर्वेऽत्र भवन्तः प्रभवन्तु ह॥४॥
जपस्य च दशांशेन होमः कार्यों विधानत।
भवद्भिः कार्यसिद्धयर्थं वेदविद्भिकृपापरै॥९॥
सत्यव्रतोऽहं नृपते पुत्रो ब्रह्मविदां वर।
कार्येमम विधातव्य सर्वदा सुखहेतवे॥६॥
तच्छ्रुत्वा ब्राह्मणास्तत्र तमूचुर्नृपतेसुतम।
शप्तस्त्व गुरुणा प्राप्तं पिशाचत्वं त्वयाधुना॥ ७॥
न यागार्होऽमि नम्मात्त्व वेदेष्वनधिकारत।
पिशाचत्वमनुप्राप्तसर्वलोकेषु गर्हितम्॥८॥
व्यास उवाच॥
तन्निशस्यवचस्तेषां राजा दुःखमवाप ह।
धिग्जीवितमिदं मेऽद्यकिं करोमि वने स्थितः॥९॥
मित्रा चाहं परित्यक्तशप्तश्चगुरुणा भृशम्।
राज्याद्भ्रष्टः पिशाचत्वमनुप्राप्त करोमि किम्॥१०॥
तदा पृथुतरां कृत्वा चितां काष्ठैर्नृपात्मजः।
सस्मार चण्डिकां देवीं प्रवेशमनुचिन्तयन्॥११॥
स्मृत्वा देवी महामायां चितां प्रज्वलितां पुनः।
कृत्वा स्नात्वा प्रवेशार्थेस्थितः प्राञ्जलिरग्रतः॥१२॥
ज्ञात्वा भगवती तं तु मर्तुकामं महीपतिम्।
आजगाम तदाकाशेप्रत्यक्षं तस्यचाग्रतः॥१३॥
दत्वाथ दर्शनं देवी तमुवाच नृपात्मजम्।
सिंहारूढा महाराज, मेधगम्भीरया गिरा॥१४॥
किं ते व्यवसितं साधो हुताशे मा तनुं त्यज।
स्थिरो भव महाभाग पिता ते जरसान्वितः॥१५॥
राज्यं दत्वा वने तुभ्यं गतास्ति तपमे किल।
विषाद त्यज हे वीर परश्वोऽहनि भूपते॥१६॥
नेतुं त्वामागमिष्यन्ति सचिवाश्च पितुस्तव।
मत्प्रसादात्पिताच त्वामभिषिच्य नृपासने॥१७॥
जित्वा कामं ब्रह्मलोक गमिष्यत्यैषनिश्चयः।
इत्युक्त्वा तं तदा देवी नत्रैवान्तरधीयत॥१८॥
राजपत्रोविरमितो मरणात्पावकात्ततः।
अयोध्यायां तथागत्य नारदेन महात्मना॥१९॥
वृत्तान्तः कथितः सर्वो राज्ञेसत्वरमादितः।
श्रुत्वा राजाथ पुत्रस्यतं तथा मरणोद्यमम्॥२०॥
खेदमायाति मनसा शुशोच बहुधा नृपः।
सचिवानाह धर्मात्मा पुत्रशोकपरिप्लुतः॥२१॥
ज्ञातं भवद्भिरत्युग्रंपुत्रस्य मम चेष्टितम्।
त्यक्तो मया वने धीमान्पुत्रःसत्यव्रतो मम॥२२॥
आज्ञयासौ गतः सद्यो राज्यार्हःपरमार्थवित्।
स्थितस्तत्रैव विज्ञाने धनहीनक्षमान्वितः॥२३॥
वसिष्टेन तथा शप्तः पिशाचसदृशः कृतः।
सोऽद्य दुःखेन सन्तप्तः प्रवेष्टुं च हुताशनम्॥२४॥
उद्यतः श्रीमहादेव्या निषिद्धः संस्थितः पुनः।
तस्माद्गच्छन्तु तं शीघ्रं ज्येष्ठपुत्रं महाबलम्॥२५॥
आश्वास्य वचनैरत्र तरसैवानयन्त्विह।
अभिषित्त्य सुतंराज्ये औरसं पालनक्षमम्॥२६॥
वनं यास्यामि शान्तोऽहं तपसे कृतनिश्चयः।
इत्युक्त्या मन्त्रिणः सर्वान्प्रेषयामास पार्थिवः॥२७॥
तस्यैवानयनार्थेहि प्रीतिमवणमानसः।
ते गत्वा तं समाश्वास्य मन्त्रिणः पार्थिवात्मजम्॥२८॥
अयोध्यायां महात्मानं मानपूर्वेसमानयन्।
दृष्ट्वा सत्यव्रतंराजा दुर्बलम मलिनाम्बरम्॥२९॥
जटाजूटधरं क्रूरं चिन्तातुरचिन्तयत्।
किं कृतं निष्ठुरं कर्म मया पुत्रोविवासितः॥३०॥
राज्यार्हश्चितिमेधावी जानता धर्मनिश्चयम्।
इति सञ्चिन्त्य मनसा तमालिङ्ग्यमहीपति॥३१॥
आमने स्वसमीपस्थेसमाश्वास्योपवेशयत्।
उपविष्ट सुत राजा प्रेमपूर्वमुवाच ह॥३२॥
प्रेमगद्गदया वाचा नीतिशास्त्रविशारद।
गजोवाच॥
पुत्र, धर्मे मति कार्या माननीया मुखोद्भवा॥३३॥
न्यायागत धन ग्राह्य रक्षणीया सदा प्रजा।
नासत्य क्वापि वक्तव्य नामार्गे गमन क्वचित्॥३४॥
कर्तव्या पूजनीयाना पूजा चैव तपस्विना।
हन्तव्यादस्यव कुरा इन्द्रियाणा तथा जय॥३५॥
कर्तव्य कार्यसिद्धयर्थं राज्ञा पुत्र, सदैव हि।
मन्त्रस्तु सर्वधा गोप्य कर्तव्य सचिवैसह॥३६॥
नोपेक्ष्योऽल्पोऽपि कृतिना रिपु सर्वात्मना सुत।
न विश्वसत्परासक्त सचिव च तथानतम्॥३७॥
चारा सर्वत्रयोक्तव्या शत्रुमित्रेषु सर्वधा।
धर्म मति सदा कार्या दान दद्याच्चनित्यश॥३८॥
शुष्कवादो न कर्तव्यो दुष्टसङ्घ च वर्जयेत्।
यष्टव्याविविधा यज्ञा पूजनीया महर्षय॥३९॥
न विश्वसेत्प्रिय क्वापि स्त्रैण द्यूतपर परम।
अत्यादरो न कर्तव्यो मृगयाया कदाचन॥४०॥
द्यूते मद्येतथा गेये नूनं वारवधूषु च ।
स्वयं तद्विमुखो भूयात्प्रजास्तेभ्यश्च रक्षयेत्॥४१॥
ब्राह्मेमुहूर्ते कर्तव्यमुत्थानं सर्वथा सदा ।
स्नानादिकं सर्वविधिं विधाय विधिवद्यथा॥४२॥
पराशक्तेःपरां पूजां भक्त्या कुर्यात्सुदीक्षितः।
पुत्रैतज्जन्मसाफल्यं पराशक्ते पदार्चनम्॥४३॥
सकृत्कृत्वा महापूजां देवीपादजलं पिबन्।
न जातु जननीगर्भे गच्छेदिति विनिश्चयः॥४४॥
सर्वेदृश्यं महादेवी द्रष्टा साक्षी च सैव हि ।
इति तद्भावभरितस्तिष्ठेन्निर्भयचेतसा॥४५॥
कृत्वा नित्यविधिं सम्यग्गन्तव्यं सदमि द्विजान् ।
समाहूय च प्रष्टव्यो धर्मशास्तविनिर्णयः॥४६॥
संपूज्य ब्राह्मणान्पूज्यान्वेदवेदान्तपारगान ।
गोभूहिरण्यादिकं च देयं पात्रेषु सर्वदा॥४७॥
अविद्वान्ब्राह्मणः कोऽपि नैव पूज्यःकदाचन ।
आहारादधिक नैय देयं मूर्खाय कर्हिचित्॥४८॥
न वा लोभात्वया पुत्र, कर्तव्य धर्मलङ्घनम् ।
कोशस्य सङ्ग्रहःकार्यो नृनं न्यायागतम्य ह॥४९॥
इतिद्वितीयोऽध्यायः॥
<MISSING_FIG href="../../../../../books_images/U-IMG-1697098900Screenshot2023-10-12135111.png"/>
तृतीयोऽध्यायः॥
____________
व्यासउवाच॥
एवं प्रबोधितः पित्रा त्रिशङ्कुःप्रणतो नृपः।
तथेति पितर प्राह प्रेमगद्गदयोगिरा॥१॥
विप्रानाहय मन्त्रज्ञान्वेदशास्त्रविशारदान् ।
अभिषेकाय संभागन्कारयामास मत्वरम्॥२॥
सलिलं सर्वतीर्थानां समानाय्यविशां पतिः।
प्रकृतीश्चसमाहृय मामन्तान्भूपतीन्तथा॥३॥
पुण्यैऽह्निविधिवत्तस्मैददावामनमुत्तमम्।
अभिषित्त्यसुतं राज्ये त्रिशङ्कुंविधिवत्पिता॥४॥
तृतीयमाश्रमं पुण्य जग्राह भार्यया युतः।
वनेत्रिपथगाकूले चचार दुश्चर तपः॥५॥
काले प्राप्ते ययौस्वर्ग पूजितत्रिदशैरपि ।
इन्द्रासनसमीपस्थो रराज रविवत्मदा॥६॥
इति तृतीयोऽध्यायः॥
इति देवीभागवतेसप्तमस्कन्धे
१०-१२ अध्यायाः।
॥ मरुत्तोपाख्यानम्॥
____________
क्रौष्टुकिरुवाच॥
भगवन्, विस्तरात्मर्वेममैतत्कथितंत्वया।
करन्धमस्य चरितं आविक्षिच्चरितं च यत्॥१॥
आविक्षितस्य नृपतेर्मरत्तस्यमहात्मनः।
श्रोतुमिच्छामि चरितं श्रूयते सोऽतिचेष्टितः॥२॥
चक्रवर्ती महाभागः शूरः कान्तो महामतिः ।
धर्मविद्धर्मकृच्चैव सम्यक्पालयिता भुवः॥३॥
मार्कण्डेय उवाच॥
स पित्रा समनुज्ञातं राज्यं प्राप्य पितामहात् ।
धर्मतः पालयामास पिता पुत्रानिवौरसान्॥४॥
इयाज सुबहून्यज्ञान्यथावत्स्वाप्तदक्षिणान्।
ऋत्विक्पुरोहितादेशादनिर्विष्णो महीपतिः॥५॥
तस्याप्रतिहतं चक्रमासीद्द्वीषेषु सप्तसु ।
गतिश्चाप्यनवत्त्छिन्ना स्वःपातालजलादिषु॥६॥
ततः प्राप्य धनं विप्र, यथावत्स्वक्रियापरः ।
अयजत्म महायज्ञैर्देवानिन्द्रपुरोगमान्॥७॥
इतरे च यथा वर्णाः स्वे स्वेकर्मण्यतन्द्रिताः ।
तदुपात्तधनाश्चक्रुरिष्टापूर्तादिकाः क्रियाः॥८॥
पाल्यमाना मही तेन मरुत्तेन महात्मना ।
योऽस्पर्द्धचिदशावासवासिभिर्द्विजसत्तम्॥९॥
तेनातिशयिताः सर्वे केवलं न महीक्षितः ।
यज्विना देवराजोऽपि शतयज्ञाभिसन्धिना॥१०॥
ऋत्विक् तस्य तु संवृत्तो बभूवाङ्गिरसः सुतः ।
भ्राता बृहस्पतेर्विप्र, महात्मातपसो निधिः॥११॥
सौवर्णो मुञ्जवान्नाम पर्वत सुरसेवितः ।
पातितं तेन तच्छृङ्गं कृते तस्य महीपते॥१२॥
तेन यस्याखिलं यज्ञे भूमिभागादिकं द्विज ।
प्रासादाश्च कृताः शुभ्रास्तपसा सर्वकाञ्चनाः॥१३॥
गाथाश्चाप्यथ गायन्ति मरुत्तचरिताश्रयाः ।
सातत्येनर्षयः सर्वे कुर्वन्तोऽध्ययनं यथा॥१४॥
मरुत्तेन समो नाभूद्यजमानो महीतले ।
सदः समस्तं यद्यज्ञे प्रासादाश्चैव काश्चनाः॥१५॥
अमाद्यदिन्द्रःसोमेन दक्षिणाभिर्द्विजातयः ।
विप्राणां परिवेष्टारःशक्राद्यास्त्रिदशोत्तमाः॥१६॥
यथा यज्ञे मरुत्तस्य तृप्ताः सर्वे महीपतेः ।
सुवर्णमखिलं त्यक्तं रत्नपूर्णगृहे द्विजैः॥१७॥
प्रासादादि समस्तं च सौवर्ण तस्य यत्कतौ।
त्रयो वर्णा ह्यलभ्यन्त तस्मात्केचित्तथा ददुः॥१५॥
तेन त्यक्तेन शिष्टा ये जनाः पूर्णमनोरथाः ।
तेऽपि यज्ञान्यजन्ते स्म देशे देशे पृथक् पृथक्॥१९॥
तस्यैवं कुर्वतो राज्यं सम्यक्पालयतः प्रजाः ।
तपस्वी कश्चिदभ्येत्य तमाह मुनिसत्तम्॥२०॥
पितुर्माता तवाहेदं दृष्ट्वा तापसमण्डलम् ।
विपाभिभूतमुरगैर्मदोन्मत्तैर्नरेश्वर॥२१॥
पितामहस्ते स्वर्यातः सम्यक्संपाल्य मेदिनीम्।
पिता तव तथा शक्तो हित्वा ग्रामं वनं गतः ।
तपश्चरणशक्ताहमिह चौर्वाश्रमे स्थितः॥२२॥
साहं पश्यामि वैकल्यं तव राज्यं प्रशासतः ।
पितामहस्य ते नाभूद्यत्पूर्वेषां च ते नृप॥२३॥
नूनं प्रमत्तो भोगेषुसक्तो वा विजितेन्द्रियः ।
चारान्धता यतोऽस्तीयं दुष्टादुष्टं न वेत्सियत्॥२४॥
पातालादभ्युपेतैस्तु भुजगैर्देशशालिभिः ।
दष्टा मुनिसुताः सप्त दूषिताश्चजलाशयाः॥२५॥
स्वेदमूत्रपुरीषेणदूषितं सुश्रुतं हविः ।
अपराधं समुद्दिश्य दत्तो नागबलिश्चिगन॥२६॥
एते समर्था मुनयो भस्मीकर्तुं भुजङ्गमान्।
किन्त्येषां नाधिकारोऽत्र त्वमेवावाधिकारवान्॥२७॥
तावत्सुखंभूपतिजैर्भोगजं प्राप्यते नृप ।
अभिषेकजलं यावत्तन्मूर्ध्नि विनिपात्यते॥२८॥
कानि मित्राणि क शत्रुर्मम शत्रोर्बल कियत् ।
कोऽह के मन्त्रिण पक्षे के वा भूपतयो मम॥२९॥
कियान्कोशो बल किं वा कोऽनुरक्तोजनो मम ।
विरक्तोवा परैर्भिन्न परेषामपि कीदृश॥३०॥
क सम्यगत्रनगरे विषये वा जनो मम ।
धर्मकामाश्रयोऽमूढ क सम्यगभिवर्तते॥३१॥
को दण्ड्य परिपाल्यक के चोपेक्ष्या नरा मया ।
सामभेदतया दम्यो देशकालमवेक्षता॥३२॥
चाराश्च चारयेदन्यैरज्ञातान्भूपतिश्चरै ।
सचिवादिषु सर्वेषुचरान्दद्यान्महीपति॥३३॥
इत्यादौ भूपतिर्नित्य कर्मण्यासक्तमानस ।
नयेद्दिन तथा रात्रि न तु भोगपरायण॥३४॥
राज्ञा शरीरग्रहण न भोगाय महीपते ।
क्लेशाय महते पृथ्वी स्वधर्मपरिपालने॥३५॥
सम्यक्पालयत पृथ्वी स्वधर्मेच महीपते ।
इह क्लेशो महान्स्वर्गे परम सुसमक्षयम्॥३६॥
तदेतदवबुध्यस्व हित्वा भोगान्नरेश्वर ।
पालनाय क्षिते क्लेशमङ्गीकर्तुमिहार्हसि॥३७॥
इति वृत्तमृषीणा यद्वयसन त्वयि शासति ।
भुजङ्गहेतुक भूप, चारान्धो नापि वेत्सि तत्॥३८॥
बहुनात्र किमुक्तेन दुष्टे दण्डो निपात्यताम् ।
शिष्टान्पालय राजन्, त्वं धर्मषड्भागमाप्स्यसि॥३९॥
अरक्षन्पापमग्विलं दुष्टैरविनयात्कृतम् ।
समवाप्स्यस्यसन्दिग्धं यदिच्छसि कुरुष्व तत्॥४०॥
एतन्मयोक्तं सकलं यत्तवाहं पितामही ।
कुरुष्वैवं स्थिते यत्ते रोचते वसुधाधिप॥४१॥
इति प्रथमोऽध्यायः॥
<MISSING_FIG href="../../../../../books_images/U-IMG-1697117863Screenshot2023-10-12190732.png"/>
द्वितीयोऽध्यायः॥
__________
मार्कण्डेय उवाच॥
इति तापसवाक्यं स श्रुत्वा लज्जापरो नृपः।
धिङ्मां चारान्धमित्युक्त्वा निश्वस्य जगृहे धनु॥१॥
ततः स त्वरितं गत्वा तमौर्वस्याश्रमं प्रति ।
ववन्दे शिरमा वीखं मातर पितुरात्मनः॥२॥
तापसांश्चयथान्यायं तेश्चाशीर्भिरभिष्टुतः ।
दृष्ट्वा च तापमान्सप्त नागैर्दष्टान्मृतान्भुवि॥३॥
निनिन्दात्मानमसकृत्पुरस्तेषां महीपतिः ।
उवाचचैतदद्याहंमद्वीर्यमवमन्यताम्॥४॥
यत्करोमि भुजङ्गानां दुष्टानां ब्राह्मणद्विषाम् ।
तत्पश्यतु जगत्सर्वंसदैवासुरमानुषम्॥५॥
मार्कण्डेय उवाच॥
इत्युक्त्वा जगृहे कोपादस्त्रसवर्तक नृप ।
नाशायाशेषनागाना पातालोर्वीविचारिणाम्॥६॥
ततो जज्वाल सहसा नागलोक समन्तत ।
महास्रतेजसा विप्र, दह्यमानोऽनिवारित॥७॥
हा हा तातेति हा मातर्हाहा वत्सेति सभ्रमे ।
तस्मिन्नस्त्रकृते वाच पन्नगानामथाभवन्॥८॥
केचिज्ज्वलद्भिपुच्छाग्रै फणैरन्ये भुजङ्गमा ।
गृहीतपुत्रदाराश्च त्यक्ताभरणवासस॥९॥
पातालमुत्सृज्य ययु शरण भामिनी तदा ।
मरुत्तमातर पूर्वेयया दत्त तदाभयम्॥१०॥
तामुपेत्योरगा सर्वे सप्रणाम भयातुरा।
सगद्दमिद प्रोचु स्मर्यता न पुरोदितम्॥११॥
प्रणम्याभ्यर्थित पूर्वेयदस्माभी रसातले ।
तस्य कालोऽयमायातस्त्राहि वीरप्रजायिनि॥१२॥
पुनो निवार्यता राज्ञि, प्राणै सयोज्यमस्तु न ।
दह्यते सकलो लोको नागानामावह्निना॥१३॥
एवसन्दह्यमानानामस्माक तनयेन ते ।
त्वामृते शरण नान्यत्कृपा कुरु यशस्विनि॥१४॥
मार्कण्डेय उवाच॥
इति श्रुत्वा वचस्तेषां संस्कृत्यादौ च भाषितम् ।
भर्तारमाह सा साध्वी ससंभ्रममिदं वचः॥१५॥
पूर्वमेव तवारयातं पाताले यद्भुजङ्गमैः।
प्रोक्तमभ्यर्थनापूर्वममासीत्तनयं प्रति॥१६॥
त इमेऽभ्यागता भीता दह्यन्ते तस्य तेजसा ।
मामेते शरणं पूर्वैदत्तमेभ्यो मयाभयम्॥२७॥
ये मां शरणमापन्नास्ते त्वांशरणमागताः ।
अपृथग्धर्मचरणा याताहं शरणं तव॥१८॥
तन्निवारय पुत्रं त्वं मरुत्तं वचनात्तव ।
मया चाभ्यर्थितोऽवश्यं शममभ्युपयास्यति॥१९॥
राजोवाच॥
महापराधो नियतं मरुत्तः क्रोधमागतः ।
दुर्निवर्त्यमहं मन्ये तस्यक्रोधं सुतस्य ते॥२०॥
नागा ऊचुः॥
शरणागतास्तव वयं प्रमादः क्रियतां नृप ।
क्षत्रस्यार्तपरित्राणनिमित्तं शस्त्रधारणम्॥२१॥
मार्कण्डेय उवाच॥
नागानां तद्वचः श्रुत्वा भूतानां शरणैपिणाम् ।
तया चाभ्यर्थितःपत्न्या प्राधाविभिन्महायशाः॥२२॥
गत्वा ब्रवीमि तं भद्रे, तनयं त्वरया तव ।
परित्राणाय नागानां न त्याज्याःशरणागताः॥२३॥
नोपसंहरते सोऽस्त्रं यदि मद्वचनान्नृपः ।
तदास्रैर्वारयिष्यामि तस्यास्त्रं तनयस्य ते॥२४॥
मार्कण्डेय उवाच॥
ततो गृहीत्वा स धनुरविक्षित्क्षत्रियोत्तमः ।
भार्यया सहितः प्रायात्त्वरावान्भार्गवाश्रयम्॥२५॥
इति द्वितीयोऽध्यायः॥
<MISSING_FIG href="../../../../../books_images/U-IMG-1697119724Screenshot2023-10-12193831.png"/>
तृतीयोऽध्यायः॥
___________
मार्कण्डेय उवाच॥
स तु तत्र सुतं दृष्ट्वा गृहीतवरकार्मुकम्।
धनुःशस्त्रं च तस्योग्रंज्वालाव्याप्तदिगन्तरम्॥१॥
उद्गिरन्तं महावह्निं दीपिताखिलभूतलम् ।
पातालान्तर्गत प्राममसह्यं घोरभीषणम्॥२॥
स तं दृष्ट्वा महीपालं भ्रुकुटीकुटिलाननम् ।
मा क्रुधस्त्वं मरुत्तास्त्रमुपसंहियतामिति॥३॥
प्राहासकृच्चानुलुप्तवर्णकममुदारधीः ।
स निशम्य गुरोर्वाक्यं दृष्ट्वा तं च पुनः पुनः॥४॥
गृहीतकार्मुकः पित्रोः प्रणिपत्य सगौरवम् ।
प्रत्युवाचापराद्धा मे सुभृशं पन्नगाः पितः ॥५॥
शासतीमां मयि महीं परिभूय बलं मम ।
सप्ताश्रममुपागम्य दष्टा मुनिकुमारकाः॥६॥
ऋषीणामाश्रमस्थानाममीपामवनीपते ।
मयि शासति दुर्वृत्तैर्दूषितानि हवींषिच॥७॥
जलाशयास्तथाप्येतैसर्व एव हि दूषिताः।
तदेतत्कारणं किंचिन्न वक्तव्यं त्वया पितः ।
न निवारयितव्योऽह ब्रह्मघ्नान्प्रति पन्नगान्॥८॥
अविक्षिदुवाच॥
यद्येभिर्निहता विप्रा यास्यन्ति नरकं मृताः ।
ममैतत्क्रियतांवाक्यं विरमास्त्रप्रयोगतः॥९॥
मरुत्त उवाच॥
नाहमेषांक्षमिष्यामि दुष्टानामपराधिनाम्।
अहमेव गमिष्यामि नरकं यदि पापिनां ।
न निग्रहे यताम्येषां मां निवारय मा पित॥१०॥
अविक्षिदुवाच॥
मामेते शरणं प्राप्ताःपन्नगा मम गौरवात् ।
उपसंह्रियतामस्त्रमलं कोपन ते नृप॥११॥
मरुत्त उवाच॥
नाहमेषां अमिष्यामि दुष्टानामपराधिनाम्।
स्वधर्ममुल्लङ्घ्यकथं करिष्यामि वचस्तव॥१२॥
दण्ड्ये निपातयन्दण्डं भूपः शिष्टांश्च पालयन् ।
पुण्यलोकानवाप्नोति नरकांश्चाप्युपेक्षणात्॥१३॥
मार्कण्डेय उवाच॥
एवं स बहुश पित्रा वार्यमाणोऽम्बया सह ।
नोपसंहरते सोऽत्रं ततोऽसौ पुनरब्रवीत्॥१४॥
हिंससे पन्नगान्भीतान्ममैताञ्छरण गतान् ।
वार्यमाणोऽपि तस्मात्ते करिष्यामि प्रतिक्रियाम्॥१५॥
मयाप्यस्रण्यवाप्तानि न त्वमेकोऽस्त्रविद्भुवि ।
ममाग्रतःसुदुर्वृत्त, पौरुषच कियत्तव॥१६॥
तत कार्मुकमारोप्य कोपताम्रविलोचन ।
अविक्षिदस्त्रं जग्राह कालस्य मुनिपुङ्गव ॥१७॥
ततो ज्वालापरीवारमरिसङ्घघ्नमुत्तमम् ।
कालास्त्रंतु महावीर्ययोजयामास कार्मुके॥१८॥
ततरचुक्षोभ जगती संवर्तास्त्रप्रतापिता ।
साब्धिशैलाखिला विप्र, कालस्यास्त्रे समुद्यते॥१९॥
मार्कण्डेय उवाच॥
कालास्रमुद्यतं पित्रा मरुत्त सोऽपि वीक्ष्य तत् ।
प्राहोच्चैरमेतन्मे दुष्टशास्तिसमुद्यतम्॥२०॥
न त्वद्वघाय कालास्त्रं मयि मुञ्चति किं भवान् ।
स्वधर्मचारिणि सुते सदैवाज्ञाकरे तव॥२१॥
ततो द्विजैरनुज्ञातौ वीरया च नरेश्वरौ ।
समारूढौ रथं साकं सन्तुष्टौ स्वपुर गतौ॥४०॥
वीरापि कृत्वा सुमहत्तपो धर्मभृतां वरा ।
भर्तुः सलोकतां प्राप्ता महाभागा पतिव्रता॥४१॥
मरुत्तोऽपि चकारोर्व्योधर्मतः परिपालनम् ।
विनिर्जितारिषड्वर्गो भोगांश्च बुभुजे नृपः॥४२॥
एवंवीर्यो मरुत्तोऽभून्महाराजो महाबलः ।
तस्याप्रतिहतं चक्रमासीद्दूषेषुसप्तसु॥४३॥
यस्य तुल्योऽपरो राजा न भूतो न भविष्यति ।
सत्यविक्रमयुक्तस्य राजर्पेरमितौजसः॥४४॥
तस्यैतच्चरितं श्रुत्वा मरुत्तस्य महात्मनः ।
तन्म चाग्र्यद्विजश्रेष्ठः मुच्यते सर्वकिल्विषैः॥४५॥
इति तृतीयोऽध्यायः
इति श्रीमार्कण्डेयपुराणे मरुत्तचरिते
१२६-१२८ अध्यायाः॥
॥ नकुलोपाख्यानम्॥
<MISSING_FIG href="../../../../../books_images/U-IMG-1697123211Screenshot2023-10-12203640.png"/>
जनमेजय उवाच॥
पितामहस्य मे यज्ञे धर्मराजस्य धीमत।
यदाश्चर्यमभृत्किचित्तद्भवान्वक्तुमर्हति॥१॥
वैशम्पायन उवाच॥
श्रूयता राजशार्दूल, महदाश्चर्यमुत्तमम् ।
अश्वमेधे महायज्ञे निर्वृत्ते यदभत्प्रभो॥२॥
तर्पितेषु द्विजाग्र्येषु जातिसबन्धिबन्धुषु ।
दीनान्धकृपणे वापि तदा भरतसत्तम्॥३॥
घुष्यमाणे महादाने दिक्षु सर्वामु भारत ।
पतत्सु पुष्पवर्षेषु धर्मराजस्य मूर्द्धनि॥४॥
नीलाक्षस्तत्रनकुलो रुक्मपार्श्वस्तदानघ ।
वज्राशनिसमनादममुञ्चद्वसुधाधिप॥५॥
सकृदुत्सृज्य तन्नाद जासयानो मृगद्विजान् ।
मानुषवचन प्राह धृष्टोमिलशयो महान्॥६॥
सक्तुप्रस्थेन वो नाययज्ञस्तुल्यो नराधिया ।
उञ्छवृत्तेर्वदान्यस्य कुरुक्षेत्रनिवासिन॥७॥
तस्य तद्वचन श्रुत्वा नकुलस्य विज्ञापते ।
विस्मय परम
जग्मु सर्वे ते ब्राह्मणर्षभा॥८॥
मया कार्य महाभाग प्रजानां परिपालनम् ।
त्वयैवं क्रियते कस्मान्मद्वधायास्त्रमुद्यतम्॥२२॥
अविक्षिदुवाच॥
शरणागतसत्राणं कर्तुं व्यवसिता वयम् ।
तस्य व्याघातकर्ता त्वं न मे जीवन्विमोक्ष्यसे ॥२३॥
मां वा हत्वास्रवीर्येण जहि दुष्टानिहोरगान् ।
त्वां वा हत्वाहमस्त्रेण रक्षिष्यामि महोरगान्॥२४॥
धिक्तस्य जीवितं पुंसः शरणार्थिनमागतम् ।
यो नार्तमनुगृह्णाति वैरिपक्षमपि ध्रुवम्॥२५॥
क्षत्रियोऽहमिमे भीताः शरणं मामुपागताः।
अपकर्ता त्वमेवैषां कथं वध्यो न मे भवान्॥२६॥
मरुत्त उवाच॥
मित्रं वा बान्धवो वापि पिता वा यदि वा गुरुः।
प्रजापालनविघ्नाय यो हन्तव्यः स भूभृता॥२७॥
सोऽहं ते प्रहरिष्यामि न क्रोद्धव्यं त्वया पितः।
स्वधर्मःपरिपाल्यो मे न मे क्रोधस्तवोपरि॥२८॥
मार्कण्डेय उवाच॥
ततस्तौ निश्चितौ दृष्ट्वा परस्परबधं प्रति ।
समुत्पत्यान्तरे तस्थुर्मुनयो भार्गवादयः॥२९॥
ऊचुश्चैनं न मोक्तव्यं त्वयास्त्रं
पितरं प्रति ।
त्वया व नायं हुन्तव्यः पुत्रः प्रग्यातचेष्टितः॥३०॥
मरुत्त उवाच॥
मया दुष्टा निहन्तव्या सन्तो रक्ष्या महीक्षिता।
इमे च दुष्टा भुजगाः कोऽपराधोऽत्र मे द्विजा॥३१॥
अविक्षिदुवाच॥
शरणागतसन्त्राणं मया कार्यमय च मे ।
अपराध्यःसुतो विना, यो हुन्तिशरणागतान्॥३२॥
ऋषय ऊचु॥
इमे वदन्ति भुजगास्त्रासलोलविलोचनाः ।
सञ्जीवयामस्तान्विप्रान्ये दृष्टा दुष्टपन्नगैः॥३३॥
तदल विमहेणोभौ राजवर्यौप्रसीदताम् ।
उभावपि विनिर्व्यूदप्रतिज्ञौ धर्मकोविदौ॥३४॥
मार्कण्डेय उवाच॥
सा तु वीरा समभ्येत्य पुलमेतदभाषत ।
मद्वाक्यादेषते पुत्रो हन्तु नागान्कृतोद्यमः॥३५॥
तन्निष्पन्न यदा विप्रास्ते जीवन्ति तथा मृताः।
सजीवन्तश्च मुच्यन्ते यद्युष्मच्छरण गताः॥३६॥
तत सजीवयामासुस्तान्त्रिप्रांस्ते भुजङ्गमा।
दिव्यैरोपधिजातैश्च विषसहरणेन च॥३७॥
पित्रोर्ननाम चरणौ स ततो जगतीपति ।
मरुत्तश्च स तं प्रीत्या परिष्वज्येदमब्रवीत्॥३८॥
मानहा भव शत्रूणां चिर पालय मेदिनीम् ।
पुत्रपौत्रैश्चमोदस्वमा च ते मन्तु विद्विषः॥३९॥
तत समेत्य नकुल पर्यपृच्छन्त ते द्विजा।
कुतस्त्व समनुप्राप्तो यज्ञ साधु समागतम्॥९॥
किं बल परम तुभ्य किं श्रुत किं परायणम्।
कथ भवन्त विद्याम यो नो यज्ञ विगर्हसे॥१०॥
अविलुप्यागम कृत्स्न विविधैर्यज्ञियैकृतम्।
यथागम यथान्याय कर्तव्य च तथा कृतम्॥११॥
पूजार्हापूजिताश्चात्रविधिवच्छास्त्रदर्शनात्।
मन्त्राहुतिहुतश्चाग्निर्दत्त देयममत्सरम्॥१२॥
तुष्टा द्विजातयञ्चात्रदानैर्बहुविधैरपि।
क्षत्रियाश्च सुयुद्धेन श्राद्धैश्चापि पितामहा॥१३॥
पालनेन विशस्तुष्टा कामैस्तुष्टा वरस्त्रिय।
अनुकोशैस्तथा शूद्रा दानशेपै पृथक्जना॥१४॥
ज्ञातिसबन्धिनस्तुष्टा शौचेन च नृपस्य न।
देवा हविर्भि पुण्यैश्च रक्षणै शरणागता॥ १५॥
यदत्रतथ्य तद्ब्रूहि सत्य सत्य द्विजातिषु।
यथाश्रुत यथादृष्ट प्रष्टो ब्राह्मणकाम्यया॥१६॥
श्रद्धेयवाक्य प्राजस्त्व दिव्यरूप विभर्षिच।
समागतश्च विप्रैस्त्व तद्भवान्वक्तुमर्हति॥१७॥
इति प्रष्टो द्विजैस्तैसप्रहसन्नवुलोऽब्रवीत्।
नैषामृषामया वाणी प्रोक्तादर्पेणवैद्विजा॥१८॥
यन्मयोक्तमिदं वाक्यं युष्माभिचाप्युपश्रुतम्।
सक्तुप्रस्थेन वो नायं यज्ञस्तुल्यो द्विजर्षभाः॥१९॥
इत्यवश्यं मयैतद्वो वक्तव्यं द्विजसत्तमाः ।
श्रुणुताव्यग्रमनसः शंसतो मे यथातथम्॥२०॥
अनुभूत च दृष्टं च यन्मयाऽद्भुतमुत्तम्।
उञ्छवृत्तेर्वदान्यस्य कुरुक्षेत्रनिवासिनः॥२१॥
स्वर्गयथा द्विजः प्राप्तः सभार्यःससुतस्नुषः।
यथाचाऽर्धेशरीरस्य ममेदं काश्चनीकृतम्॥२२॥
नकुल उवाच॥
हन्तोवो वर्तयिष्यामि दानस्य फलमुत्तमम्।
न्यायलब्धस्य सूक्ष्मस्य विप्रदत्तस्य यद्द्विजाः॥२३॥
धर्मक्षेत्रे कुरुक्षेत्रे धर्मज्ञैर्यहुभिर्वृते ।
उञ्छवृत्तिद्विजः कश्चित्कापोतिरभवत्तदा॥२४॥
सभार्यः सह पुत्रेण सस्नुपस्तपसि स्थितः ।
बभूव शुक्लवृत्तः स धर्मात्मा नियतेन्द्रियः॥२५॥
षष्ठे काले सदा विप्रो भुङ्क्तेतैः सह सुव्रतः ।
षष्ठेकाले कदाचित्तु तस्याहारो न विद्यते॥२६॥
भुङ्क्तेऽन्यस्मिन्कदाचित्सः षष्ठे काले द्विजोत्तम ।
कदाचिद्धर्मिणस्तस्य दुर्भिक्षे सति दारुणे॥२७॥
नाविद्यत तदा विप्रा, संचयस्तन्निबोधत ।
क्षीणौषधिसमावेशे द्रव्यहीनोऽभवत्तदा॥२८॥
काले कालेऽस्य संप्राप्ते नैव विद्येत भोजनम्।
क्षुधा परिगताः सर्वे प्रातिष्ठन्त तदा तु ते॥२९॥
उञ्छं तदा शुक्लपक्षे मध्यं तपति भास्करे।
उष्णार्तश्च क्षुधार्तश्च विप्रस्तपसि संस्थितः॥३०॥
उञ्छमप्राप्तवानेव ब्राह्मणः क्षुच्छ्रमान्वितः।
स तथैव क्षुधाविष्टः सार्धेपरिजनेन ह॥३१॥
क्षपयामास तं कालं कृच्छ्रप्राणो द्विजोत्तमः।
अथषष्ठे गते काले यवप्रस्थमुपार्जयत्॥३२॥
यवप्रस्थं तु तं सक्तूनकुर्वत तपस्विनः।
कृतजप्याह्निकास्ते तु हुत्या चाग्निंयथाविधि॥३३॥
कुडबंकुडबंसर्वे व्यभजन्त तपस्विनः।
अथागच्छद्विजः कश्चिदतिथिर्भुञ्जतां तदा॥३४॥
ते तं दृष्ट्वातिथि प्राप्तं प्रहृष्टमनसोऽभवन्।
तेऽभिवाद्य सुखप्रश्नं पृष्ट्वातमतिथिं तदा॥३५॥
विशुद्धमनसो दान्ताः श्रद्धादमममन्विताः।
अनसूया जितक्रोधाःसाधवोवीतमत्सराः॥३६॥
त्यक्तमानमदक्रोधा धर्मज्ञा द्विजसत्तमाः।
स ब्रह्मचर्यगोत्रं ते तस्यरयात्वा परस्परम्॥३७॥
कुटी प्रवेशयामासुः क्षुधातमतिथिं तदा।
इदमर्घ्य च पाद्य च बृसी चेय तवानघ ॥३८॥
शुचय सक्त्यश्चेमेनियमोपार्जिता प्रभो।
प्रतिगृह्णीष्वभद्र ते मया दत्ता द्विजर्षभ॥३९॥
इत्युक्तप्रतिगृह्याथ सक्तूना कुडबद्विज।
भक्षयामास राजेन्द्र, न च तुष्टिं जगाम स ॥४०॥
स उञ्छवृत्तिस्त प्रेक्ष्य क्षुधा परिगत द्विजम्।
आहार चिन्तयामास कथ तुष्टोभवेदिति॥४१॥
तस्य भार्याब्रवीद्वाक्य सद्भागो दीयतामिति ।
गच्छत्येव यथाकाम परितुष्टो द्विजोत्तम॥४२॥
इति ब्रुवन्तींसाध्वीं भार्या स्वा स द्विजोत्तम ।
क्षुधा परिगता ज्ञात्वा तान्सक्तून्नाभ्यनन्दत॥४३॥
आत्मानुमानतो विद्वान्स तु विप्रर्षभस्तदा ।
जानन्वृद्धा क्षुधातौच श्रान्ता ग्लाना तपस्विनीम्॥४४॥
त्वगस्थिभूता वेपन्तीं ततो भार्यामुवाच ह।
अपि कीटपतङ्गाना मृगाणा चैव शोभने॥४५॥
स्त्रियो रक्ष्याश्च पोष्याश्चन त्वेव वक्तुमर्हसि ।
अनुक्म्प्यो नर पत्न्या पुष्टो रक्षित एव च॥४६॥
प्रपतेद्यशसोदीप्तात्स च लोकान्न चाप्नुयात् ।
धर्मकामार्थकार्याणि शुश्रूषा कुलसन्तति॥४७॥
दारेष्वधीनो धर्मश्चपितॄणामात्मनस्तथा ।
न वेत्ति धर्मतो भार्या रक्षणे योऽक्षम पुमान्॥१८॥
अयशो महदाप्नोति नरकांश्चैव गच्छति।
इत्युक्ता सा ततः प्राह धर्मार्थौनौ समौ द्विज॥४९॥
सक्तुप्रस्थचतुर्भागं गृहाणेदं प्रसीद मे।
सत्यं रतिश्च धर्मश्च स्वर्गश्च गुणनिर्जितः॥५०॥
स्त्रीणां पतिसमाधीनं काङ्क्षितं च द्विजर्षभ।
ऋतुर्मातुःपितुर्बीजं दैवतं परमं पतिः॥११॥
भर्तुः प्रसादान्नारीणां रतिपुत्रफलं तथा।
पालनाद्धि पतिस्त्वं मे भर्तासि मरणाच्च मे॥५२॥
पुत्रप्रदानाद्वरदस्तस्मात्सक्तून्प्रयच्छ मे।
जरापरिगतो वृद्धः क्षुधार्तो दुर्बलो भृगम्॥५३॥
उपवासपरिश्रान्तो यदा त्वमपि कशितः।
इत्युक्तः स तया सक्तून् प्रगृह्येदं वचोऽब्रवीत्॥५३॥
द्विज, सक्तूनिभान्भूयः प्रतिगृह्णीष्व सत्तम।
स तान्प्रगृह्य भुक्त्वा च न तुष्टिमगमद्विजः।
तमुञ्छवृत्तिरालक्ष्य तत्तश्चिन्तापरोऽभवत्॥५५॥
पुत्रउवाच॥
सक्तूनिमान् प्रगृह्य त्वं देहि विप्राय सत्तम।
इत्येव सुकृतं मन्ये तस्मादेतत्करोम्यहम्॥५६॥
भवान् हि परिपाल्यामे सर्वदैव प्रयत्नतः।
साधूनां काङ्क्षितं यस्मात् पितुर्वृद्धस्यपालनम्॥५७॥
पुत्रार्थे विहितो ह्येषवार्द्धके परिपालनम्।
श्रुतिरेषा हि विप्रर्षे, त्रिषु लोकेषु शाश्वती॥५८॥
प्राणधारणमात्रेण शक्यं कर्तुं तपस्त्वया।
प्राणो हि परमो धर्मः स्थितो देहेषु देहिनाम्॥७९॥
पितोवाच॥
अपि वर्षसहस्री त्वं बालस्तवमतो मम।
उत्पाद्य पुत्रं हि पिता कृतकृत्यौभवेत्सुतान्॥६०॥
बालानां क्षुद्रलवती जानाम्येतदहं प्रभो।
वृद्धोऽहं धारयिष्यामि त्व बली भव पुत्रक॥६१॥ .
जीर्णैतु वयमा पुत्र, न मां क्षुद्राधतेऽपि च।
दीर्घकालं तपस्तप्तं न मे मरणतो भयम्॥६२॥
पुत्र उवाच॥
अपत्यमस्मिते पुंसस्त्राणात्पुत्र इति स्मृतः।
आत्मा पुत्रः स्मृतस्तस्मात्याह्यात्मानमिहात्मना॥६३॥
पितोवाच॥
रूपेण सदृशस्त्वं मे शीलेन च दुमेन च।
परीक्षितश्चबहुधा सक्तृनादद्मितेसुत॥६४॥
इत्युक्त्वाऽदाय तान् सक्तून्प्रीतात्मा द्विजसत्तमः।
प्रहसन्निवविप्राय स तस्मै प्रददौ तदा॥६५॥
भुक्त्वातानपि सक्तून् सनैव तुष्टो बभूव ह।
उच्छवृतिस्तु धर्मात्मा ग्रीहामनुजगाम ह॥६६॥
तं वै वधूः स्थिता साध्वी ब्राह्मणप्रियकाम्यया।
सक्तूनादाय संहृष्टा श्वशुरं वाक्यमब्रवीत्॥६७॥
सन्तानात्तव सन्तानं मम विप्र, भविष्यति।
सक्तूनिमानतिथये गृहीत्वा संप्रयच्छ मे॥६८॥
तव प्रसादान्निर्वृत्ता मम लोकाः किलाक्षयाः।
पुत्रेण तानवाप्नोति यत्र गत्वा न शोचति॥६९॥
धर्माद्याहि यथा त्रेता वह्निस्त्रेता तथैव च।
तथैव पुत्रपौत्राणां स्वर्गस्त्रेताः किलाक्षयाः॥७०॥
पितॄनृणात्तारयति पुत्र इत्यनुशुश्रुम।
पुत्रपौस्त्रैश्चनियतं साधु लोकानुपाश्नुते॥७१॥
श्वशुर उवाच॥
वानातपविशीर्णाङ्गींत्वां विवर्णी निरीक्ष्य वै।
कर्शितां सुव्रताचारे, क्षुधा विह्वलचेतसम्॥७२॥
कथं सक्तून् ग्रहीष्यामि भूत्वा धर्मोपघातकः।
कल्याणवृत्ते कल्याणि, नैवं त्वं वक्तुमर्हसि॥७३॥
षष्ठेकाले व्रतवर्ती शौचशीलतपोऽन्विताम्।
कृच्छ्रवृत्तिं निराहारां द्रक्ष्यामि त्वां कथं शुभे॥७४॥
बाला क्षुधार्ता नारी च रक्ष्या त्व सततं मया।
उपवासपरिश्रान्ता त्वं हि बान्धवनन्दिनी॥७५॥
स्नुषोवाच॥
गुरोर्मम गुरुस्त्व वै यतो दैवं तु दैवतम्।
देवातिदेवस्तस्मात्त्व सक्तूनादत्स्व मे प्रभो॥७६॥
देहः प्राणश्च धर्मश्च शुश्रूपार्थमिदं गुरोः।
तव विप्र, प्रसादेन लोकान् प्राप्स्यामहे शुभान्॥७७॥
अवेक्ष्याइति कृत्वाहंदृढभक्तेति वा द्विज।
चिन्त्या ममेयमिति वा सक्तूनादातुमर्हसि॥७८॥
श्वशुर उवाच॥
अनेन नित्यं साध्वी त्व शीलवृत्तेन शोभसे।
या त्वं धर्मव्रतोपेता गुरुवृत्तिमवेक्षसे॥७९॥
तस्मात्सक्तून् ग्रहीष्यामि वधु, नार्हसि वञ्चनाम्।
गणयित्वा महाभागे, त्वां हि धर्मभृतां वरे॥८०॥
इत्युक्त्वा तानुपादाय सक्तून्प्रादाद्विजाय ते।
ततस्तुष्टोऽभवद्विप्रस्तस्य साधोर्महात्मनः॥८१॥
प्रीतात्मा स तु तं वाक्यमिदमाह द्विजर्षभम्।
वाग्मी तदा द्विजश्रेष्ठो धर्मः पुरुषविग्रहः॥२॥
शुद्धेन तवदानेन न्यायोपात्तेन धर्मतः।
यथाशक्ति विशिष्टेन प्रीतोऽस्मिद्विजसत्तम।
अहो दानं घुष्यते
ते स्वर्गे सर्गनिवासिभिः॥८३॥
गगनात्पुष्पवर्षेच पश्येद् पतितं भुवि।
सुरर्षिदेवगन्धर्वोयेच देवपुरस्सरा॥८४॥
स्तुवन्तो देवदूताश्च स्थिता दानेन विस्मिता।
ब्रह्मर्षयो विमानस्था ब्रह्मलोकचराश्च ये॥८५॥
काङ्क्षन्ते दर्शन तुभ्य दिवव्रज द्विजर्षभ।
पितृलोकगता सर्वे तारिता पितरस्त्वया॥८६॥
अनागताश्च बहव सुबहूनि युगान्युत।
ब्रह्मचर्येण दानेन यज्ञेन तपसा तथा॥८७॥
असकरेण धर्मेण तस्माद्गच्छ दिव द्विज।
श्रद्धया परया यस्त्व तपश्चरसि सुब्रत॥८८॥
तस्माद्देवाश्च दानेन प्रीता ब्राह्मणसत्तम।
सर्वमेतद्धि यस्मात्ते दत्त शुद्धेन चेतसा॥८९॥
कृच्छ्र्काले तत स्वर्गो विजित कर्मणा त्वया।
क्षुधा निर्णुदति प्रज्ञा धर्मबुद्धिं व्यपोहति॥९०॥
क्षुधा परिगतज्ञानो धृति त्यजति चैव ह।
बुभुक्षा जयते यस्तु स स्वर्गेजयते ध्रुवम्॥९१॥
यदा दानरुचि स्याद्वै तदा धर्मो न सीदति।
अनवेक्ष्यसुतस्नेह कलत्रस्नेहमेव च॥१२॥
धर्ममेव गुरु ज्ञात्वा तृष्णा न गणिता त्वया।
द्रव्यागमे नृणा सूक्ष्म पाये दान तत परम्॥९३॥
काल परतरोदानाच्छ्र्ध्दा चैव तत परा।
स्वर्गद्वार सुसूक्ष्म हि नरैर्मोहान्नदृश्यते॥ १४॥
स्वर्गार्गल लोभबीज रागगुप्त दुरासदम्।
त तु पश्यन्ति पुरुषा जितक्रोधा जितेन्द्रिया॥१५॥
ब्राह्मणास्तपसा युक्ता यथाशक्तिप्रदायिन।
सहस्रशक्तिश्च शत शतशक्तिर्दशापि च॥९६॥
दद्यादपश्चय शक्त्या सर्वे तुल्यफला स्मृता।
रन्तिदेवो हि नृपतिरप प्रादादकिञ्चन॥९७॥
शुद्धेन मनसा विप्र, नाकपृष्ठ ततो गत।
न धर्म प्रीयते तात, दानैर्दत्तैमहाफलै॥१८॥
न्यायलब्धैर्यथा सूक्ष्मै श्रद्धाभूतै स तुष्यति।
गोप्रदानसहस्राणि द्विजेभ्योऽदान्नृगो नृप॥९९॥
एका दत्वाम पारक्या नरक समपद्यत।
आत्ममासप्रदानेन शिबिरौशीनरो नृप॥१००॥
प्राप्य पुण्यकृता लोकान्मोदते दिवि सुब्रत।
विभवो न नृणा पुण्य स्वशक्त्या स्वजित सताम्॥१०१॥
न यज्ञैर्विविधैर्विप्र, यथान्यायेन सचितै।
क्रोधाद्दानफल हन्ति लोभात्स्वर्गेन गन्छति॥१०२॥
न्यायवृतिर्हितपसादानवित्सर्गमश्नुते।
न राजसूयैबहुभिरिष्ट्वाविपुलदक्षिणै॥१०३॥
न चाश्वमेधैर्बहुभि फ़ल सममिद तव।
सक्तुप्रस्थेन बिजितोब्रह्मलोकस्त्वयाक्षय
॥१०४॥
विरजो ब्रह्मसदन गच्छ विप्र, यथासुखम्।
सर्वेषांवो द्विजश्रेष्ठ, दिव्य यानमुपस्थितम्॥१०५॥
आरोहत यथाकाम धर्मोऽस्मि द्विज, पश्य माम्।
तारितो हि त्वया देहो लोके कीर्ति स्थिरा च ते॥१०६॥
सभार्य सहपुत्रश्चसस्नुपश्च दिव व्रज।
इत्युक्तवाक्ये धर्मे तु यानमारुह्य स द्विज॥१०७॥
सदार ससुतश्चैव सस्नुपश्च दिव गत।
तस्मिन्विप्रे गते स्वर्गससुते सस्नुषेतदा॥१०८॥
भार्याचतुर्थे धर्मज्ञे ततोऽह निसृतो बिलान्।
ततस्तु सक्तुगन्धेन क्लेदेन सलिलस्य च॥१०९॥
दिव्यपुष्पविमर्दाच्च साधोर्दानलवैश्चतै।
विप्रस्य तपसा तस्य शिरो मे काञ्चनीकृतम्॥११०॥
तस्य सत्याभिसन्धस्यसक्तुदानेन चैव ह।
शरीरार्धेच मे विप्रा,शातकुम्भमय कृतम्॥१११॥
पश्यतेम सुविपुल तपसा तस्य धीमत।
कथमेवविध स्याद्वै पार्श्वमन्यदिति द्विजा ॥११२॥
तपोवनानि यज्ञाश्चहष्टोऽभ्येमि पुन पुन।
यज्ञ त्यहमिम श्रुत्वा कुरुराजस्यधीमत॥११३॥
आशया परया प्राप्तौन चाह काञ्चनीकृत।
ततो मयोक्त
तद्वाक्य प्रहस्य
ब्राह्मणर्षभा॥११४॥
सक्तुप्रस्थेन यज्ञोऽयं सम्मितो नेति सर्वथा।
सक्तुप्रस्थलवैस्तैर्हि तदाहं काञ्चनीकृतः॥११५॥
न हि यज्ञो महानेष सदृशस्तैर्सतोमम।
इत्युक्त्वा नकुलः सर्वान्यज्ञे द्विजवरांस्तथा।
जगामादर्शनं तेषां विप्रास्ते च ययुर्गृहान्॥११६॥
वैशम्पायन उवाच॥
एतत्ते सर्वमाख्यातं मया परपुरञ्जय।
यदाश्चर्यमभूत्तत्र वाजिमेधेमहाक्रतौ॥११७॥
न विस्मयस्ते नृपते, यज्ञे कार्यः कथंचन।
ऋषिकोटिसहस्राणि तपोभिर्ये दिवं गताः॥११८॥
अद्रोहः सर्वभूतेषु सन्तोषःशीलमार्जवम्।
तपो दमश्चसत्यं च प्रदानं चेति सम्मितम्॥११९॥
इति श्रीमहाभारते अश्वमेधपर्वणि नकुलोपाख्याने
नवतितमोऽध्यायः
<MISSING_FIG href="../../../../../books_images/U-IMG-1703304665w.PNG"/>
॥ युधिष्ठिरशक्रसंवादः॥
<MISSING_FIG href="../../../../../books_images/U-IMG-1697185895Screenshot2023-10-13140122.png"/>
वैशम्पायन उवाच॥
ततः सनादयञ्शक्रोदिवं भूमिं च सर्वशः ।
रथेनोपययौपार्थमारोहेत्यब्रवीच्च तम्॥१॥
स्वभ्रातॄन्पतितान्दृष्ट्वा धर्मराजो युधिष्ठिरः ।
अब्रवीच्छोकसन्तप्तः सहस्राक्षमिदं वचः॥२॥
भ्रातरः पतिता मेऽत्र गच्छेयुस्ते मया सह ।
न विना भ्रातृभिः स्वर्गमिच्छे गन्तुं सुरेश्वर॥३॥
सुकुमारी सुखार्हाच राजपुत्री पुरंदर ।
सास्माभिः सहगच्छेत तद्भवाननुमन्यताम्॥४॥
शक्र उवाच॥
भ्रातॄन्द्रक्ष्यसिस्वर्गे त्वमग्रतस्त्रिदिवं गतान्।
कृष्णया महितान्सर्वान्मा शुचो भरतर्षभ॥५॥
निक्षिप्य मानुषं देह गतास्ते भरतर्षभ ।
अनेन त्वं शरीरेण स्वर्गेगन्ता न संशयः॥६॥
युधिष्ठिर उवाच॥
अयं श्वा भूतभव्येश, भक्तो मां नित्यमेव ह।
सगच्छेत मया सार्धमानुशंस्याहि मे मतिः॥७॥
प्राणत्यागादप्यहं नैव मोक्तुं
यतेयं वै नित्यमेतद्व्रतं मे॥१२॥
इन्द्र उवाच॥
शुनादृष्टं क्रोधवशा हरन्ति
यद्दत्तमिष्टं विवृतमथो हुतं च।
तस्माच्छुनस्त्यागमिमं कुरुष्व
शुनसत्यागात्प्राप्स्यसे देवलोकम्॥१३॥
त्यक्त्वा भ्रातॄन्दयितां चापि कृष्णां
प्राप्तो लोकः कर्मणा स्वेन वीर।
श्वानं चैनं न त्यजसे कथं नु
त्यागं कृत्स्नं चास्थितो मुह्यसेऽद्य॥१४॥
युधिष्ठिर उवाच॥
न विद्यते संधिरथापि विग्रहो
मृतैर्मर्त्यैरिति लोकेषु निष्ठा।
न ते मया जीवयितुं हि शक्या-
स्ततस्त्यागस्तेषुकृतो न जीवताम्॥१५॥
भीतिप्रदानं शरणागतस्य
स्त्रिया वधो ब्राह्मणस्वापहारः।
मित्रद्रोहस्तानि चत्वारि शक्र,
भक्तत्यागश्चैव समो मती मे॥१६॥
वैशम्पायन उवाच॥
तद्धर्मराजस्य वचो निशम्य
धर्मस्वरूपी भगवानुवाच।
युधिष्ठिरं प्रीतियुक्तो नरेन्द्रं
श्लक्ष्णैर्वाक्यैः संस्तवसंप्रयुक्तैः॥१७॥
धर्मराज उवाच॥
अभिजातोऽसि राजेन्द्र, पितुर्वृत्तेन मधया।
अनुक्रोशेन चानेन सर्वभूतेषु भारत॥१८॥
पुरा द्वैतवने चासि मया पुत्र, परीक्षितः।
पानीयार्थेपराक्रान्ता यत्र ते भ्रातरो हताः॥१९॥
भीमार्जुनौ परित्यज्य यत्र त्वं भ्रातरावुभौ ।
मात्रोःसाम्यमभीप्सन्वैनकुलं जीवमिच्छसि॥२०॥
अयं वा भक्त इत्येवं त्यक्तो देवरथस्त्वया।
तस्मात्स्वर्गे न ते तुल्यः कश्चिदस्ति नराधिपः॥२१॥
अतस्तवाक्षया लोकाःस्वशरीरेण भारत।
प्राप्तोऽसि भरतश्रेष्ठ, दिव्यां गतिमनुत्तमाम्॥२२॥
वैशम्पायन उवाच॥
ततो धर्मश्च शक्रश्चमरुतश्चाश्विनावपि ।
देवा देवर्षयश्चैव रथमारोप्य पाण्डवम्॥२३॥
प्रययुः स्वैर्विमानैरस्तेसिद्धाःकामविहारिणः।
सर्वे विरजसः पुण्याः पुण्यवाग्बुद्धिकर्मिणः॥२४॥
स तं रथं समास्थाय राजा कुरुकुलोद्वहः।
ऊर्ध्वमाचक्रमे शीघ्रं तेजसावृत्यरोदसी॥२५॥
ततो देवनिकायस्थो नारदः सर्वलोकवित्।
उवाचोच्चैस्तदा वाक्यं बृहद्वादी वृहत्तपाः॥२६॥
येऽपि राजर्षयः सर्वे ते चापि समुपस्थिताः।
कीर्ति प्रच्छाद्य तेषां वै कुरुराजोऽधितिष्ठति॥२७॥
लोकानावृत्य यशसा तेजसा वृत्तसंपदा।
स्वशरीरेण संप्राप्तं नान्यं शुश्रुम पाण्डवात्॥२८॥
तेजांसि यानि दृष्टानि भूमिष्ठेन त्वया विभो।
वेश्मानि भुवि देवानां पश्यामूनि सहस्रशः॥२९॥
नारदस्य वचः श्रुत्वा रजा वचनमब्रवीत्।
देवानामन्त्र्य धर्मात्मास्वपक्षांश्चैवपार्थिवान्॥३०॥
शुभं वा यदि वा पापं भ्रातॄणां स्थानमद्य मे।
तदेव प्राप्तुमिच्छामि लोकानन्यान्न कामये॥३१॥
राज्ञस्तु वचनं श्रुत्वा देवराजः पुरंदरः।
आनृशंस्यसमायुक्तं प्रत्युवाच युधिष्ठिरम्॥ ३२॥
स्थानेऽस्मिन्वस राजेन्द्र, कर्मभिर्निजिते शुभैः।
किं त्वमानुष्यकं स्नेहमद्यापि परिकर्षसि॥३३॥
सिद्धिं प्राप्तोऽसि परमां यथा नान्यः पुमान्क्वचित्।
नैव ते भ्रातरः स्थानं सप्राप्ताः कुरुनन्दन॥३४॥
अद्यापि मानुषो भावः स्पृशतेत्वा नराधिप।
स्वर्गोऽयं पश्य देवर्षीन्सिद्धांश्च त्रिदिवालयान्॥३५॥
युधिष्ठिरस्तु देवेन्द्रमेवंवादिनमीश्वरम् ।
पुनरेवाब्रवीद्धीमानिद वचनमर्थवत्॥३६॥
तैर्विना नोत्सहे वस्तुमिह दैत्यनिबर्हण।
गन्तुमिच्छामि तत्राहं यत्र ते भ्रातरो गताः॥३७॥
यत्र सा बृहती श्यामा बुद्धिसत्वगुणान्विता।
द्रौपदी योषितां श्रेष्ठा यत्र चैव गता मम॥३८॥
इति श्रीमहाभारते महाप्रस्थानिकपर्वणि युधिष्टिरस्वर्गारोहे
तृतीयोऽध्यायः॥
_________
॥ शिविचरित्रम्॥
<MISSING_FIG href="../../../../../books_images/U-IMG-1697206185Screenshot2023-10-13193918.png"/>
लोमश उवाच॥
एषउज्जानको नाम पावकिर्यत्रशान्तवान्।
अरुन्धतीसहायतश्चवसिष्ठो भगवानृषिः॥१॥
हदश्चकुशवानेष यत्र पद्मं कुशेशयम् ।
आश्रमश्चैव रुक्मिण्या यत्राशाम्यदकोपना॥२॥
समाधीनां समासस्तु पाण्डवेय, तस्त्वया ।
तद्द्रक्ष्यसि महाराज, भृगुतुङ्गंमहागिरिम्॥३॥
वितस्तां पश्य राजेन्द्र, सर्वपापप्रमोचनीम् ।
महर्षिभिश्चाध्युषितां शीततोयांसुनिर्मलाम्॥४॥
जलां चोपजलां चैव यमुनामभितो नदीम् ।
उशीनरो वैयंत्रेष्ट्वावासवात्यरिच्यत॥५॥
तां देवसमितिं तस्य वासवश्चनिशां पते ।
अभ्यागच्छन्नृपवरं ज्ञातुमग्निश्चभारत॥६॥
जिज्ञासमानौ वरदौमहात्मानमुशीनरम्।
इन्द्रः श्येनः कपोतोऽनिर्भूत्वा योऽभिजग्मतुः॥७॥
ऊरु राज्ञःसमासाद्य कपोतः श्येनज्ञाद्भयात्।
शरणार्थी तदाराजन, निलिल्येभयपीडितः॥८॥
इति प्रथमोऽध्यायः॥
<MISSING_FIG href="../../../../../books_images/U-IMG-1703305625x.PNG"/>
द्वितीयोऽध्यायः
___________
श्येन उवाच॥
धर्मात्मान त्याहुरेक सर्वेराजन्, महीक्षितः।
स वै धर्मविरुद्ध त्वं कस्मात्कर्म चिकीर्षसि॥१॥
विहितं भक्षणं राजन, पीड्यमानस्य मे क्षुधा।
मा रक्षीर्धर्मलोभेन धर्ममुत्सृष्टवानसि॥२॥
राजोवाच॥
सन्त्रस्तरूपस्त्राणार्थी त्वत्तो भीतो महाद्विज।
मत्सकाशमनुप्राप्तः प्राणगृध्नुरयं द्विजः॥३॥
एवमभ्यागतस्येह कपोतस्याभयार्थिनः।
अप्रदानेपरं धर्मकथं श्येनेह पश्यसि॥४॥
प्रस्पन्दमानः संभ्रान्तः कपोतः श्येन, लक्ष्यते।
मत्सकाशे जीवितार्थी तस्य त्यागो विगर्हितः॥५॥
यो हि कश्चिद्द्विजान्हन्याद्गा वा लोकस्य मातरम्।
शरणागतं च यजते तुल्यं तेषां हि पातकम्॥६॥
श्येन उवाच॥
आहारात्सर्वभूतानि संभवन्ति महीपते।
आहारेणविवर्धन्ते तेन जीवन्ति जन्तवः॥७॥
शक्येत दुस्त्यजेऽप्यर्थेचिरगवाय जीवितुम्।
न तु भोजनमुत्सृज्य शक्य वर्तयितुं चिरम्॥८॥
भक्ष्याद्वियोजितस्याद्य मम प्राणा विशां पते।
विसृज्य कायमेष्यन्ति पन्थानमकुतोभयम्॥९॥
प्रमृते मयि धर्मात्मन् पुत्रदारादि नङ्क्ष्यति।
रक्षमाणः कपोतं त्व बहून्प्राणान्न रक्षसि॥१०॥
धर्मयो बाधते धर्मो न स धर्मः कुवर्त्म तत्।
अविरोधात्तु यो धर्मःस धर्मः सत्यविक्रम॥११॥
विरोधिषुमहीपाल, निश्चित्य गुरुलाघवम्।
न बाधा विद्यते यत्र व धर्मेसमुपाचरेत्॥१२॥
गुरुलाघवमादाय धर्माधर्मविनिश्चये।
यतो भूयांस्ततो राजन्, कुरु धर्मविनिश्चयम्॥१३॥
राजोवाच॥
बहुकल्याणसंयुक्तं भाषसे विहगोत्तम।
सुपर्णःपक्षिराट् किं वं धर्मज्ञश्चास्यसंशयम्॥१४॥
तथा हि धर्मसंयुक्त बहुचित्र च भाषसे।
न तेऽस्यविदितं किंचिदिति त्वां लक्ष्याम्यहम्॥१५॥
शरणेऽपि परित्यागं कथं साध्विति मन्यसे।
आहारार्थसमारम्भस्तव चायं विहङ्गम॥१६॥
शक्यश्चाप्यन्यथाकर्तुमाहारोऽप्यधिकस्त्वया।
गोवृषो वा वराहो वा भृगो वा महिषोऽपि वा।
त्यदर्भमद्य क्रियतां यथान्यदिह काङ्क्षसि॥१७॥
श्येन उवाच॥
न वराहं न चोक्षाणं न मृगान्विविधांस्तथा।
भक्षयामि महाराज, कि ममान्येन केनचित्॥१८॥
यस्तु मे देवविहितो भक्ष्य क्षत्रियपुङ्गव।
तमुत्सृज महीपाल, कपोतमिममेव मे॥१९॥
श्येनः कपोतानत्तीति स्थिनिरेया सनातनी।
मा राजन्, सारमज्ञात्वा कदलीस्कन्धमासज॥२०॥
राजोवाच॥
राष्ट्र शिवनामृद्धं वै ददानि तव खेचर।
यं वा कामयसे कामं श्येन, सर्वेददातिते॥२१॥
विनेमं पक्षिणं श्येन, शरणार्थिनमागतम्।
येनेमं वर्जयेथास्त्वं कर्मणा पक्षिसत्तम।
तदाचक्ष्व करिष्यामि न हि दास्ये कपोतकम्॥ २२॥
श्येन उवाच॥
उशीनर, कपोते ते यदि स्नेहो नराधिप।
आत्मनो मांसमुत्कृत्य कपोततुलया धृतम्॥२३॥
यदा समं कपोतेन तव मांसं नृपोत्तम।
तदा देयं तु तन्मह्यं सा मे तुष्टिर्भविष्यति॥२४॥
राजोवाच॥
अनुग्रहमिमं मन्ये श्येनयन्माभियाचसे।
तस्मात्तेऽद्यप्रदास्यामि स्वमांसंतुलया वृत्तम्॥२५॥
लोमशउवाच॥
उत्कृत्य स स्वयं मांस राजा परमधर्मवित्।
तुलयामास कौन्तेय, कपोतेन समं विभो॥२६॥
ध्रियमाणः कपोतस्तु मांसेनाव्यतिरिच्यते।
पुनश्चोत्कृत्य मांसानि राजा प्रादादुशीनरः॥२७॥
न विद्यते यदा मांस कपोतेन सम धृतम्।
तत उत्कृत्तमांसोऽसावारुरोह स्वयं तुलाम्॥२८॥
श्येन उवाच॥
इन्द्रोऽहमस्मि धर्मज्ञ, कपोतो हव्यवाडयम्।
जिज्ञासमानौ धर्मेत्वां यज्ञवाटमुपागतौ॥२९॥
यत्ते मांसानि गात्रेभ्य उत्कृत्तानि विशां पते।
एषाते भास्वती कीर्तिर्लोकानभिभविष्यति॥३०॥
यावल्लोके मनुष्यास्त्वां कथयिष्यन्ति पार्थिव।
तावत्कीर्तिश्च लोकाश्च स्थास्यन्ति तव शाश्वताः॥३१॥
इत्येवमुक्त्वा राजानमारोह दिवं पुनः।
उशीनरोऽपि धर्मात्मा धर्मेणावृत्य रोदसी॥३२॥
विभ्राजमानो वपुषाप्यारोह त्रिविष्टपम् ।
तदेतत्सदनं राजन्, राजस्तस्यमहात्मनः।
पश्यस्वैतन्मया सार्धं पुण्यं पापमोचनम्॥३३॥
इति श्रीमहाभारते आरण्यपर्वणि लोमशतार्थयात्रापर्वणिश्येनकपोतीये
एकत्रिंशदधिकशततमोऽध्यायः॥
________
॥ व्याधकपोतवृत्तान्तः॥
__________________
युधिष्ठिर उवाच॥
पितामह महाप्राज्ञ सर्वशास्त्रविशारद।
शरण पाल्यमानस्य यो धर्मस्त ब्रवीहि मे॥९॥
भीष्म उवाच॥
महान्धर्मो महाराज, शरणागतपालने।
अर्हप्रष्ठुभवाश्चैव प्रश्न भरनसत्तम॥२॥
शिविप्रभृतयो राजन्, राजान शरणागतान्।
परिपाल्यमहात्मान ससिद्धि परमा गता॥३॥
श्रूयते च कपोतेन शत्रु शरणमागत।
पूजितश्च यथान्याय स्वैश्चमासैनिमन्त्रित॥४॥
युधिष्ठिर उवाच॥
कथ कपोतेन पुरा शत्रु शरणमागत।
स्वमास भोजित का च गति लेभे स भारत॥५॥
भीष्म उवाच॥
श्रुणु राजन्, कथा दिव्या सर्वपापप्रणाशिनीम्।
नृपतेर्मुचुकुन्दस्य कथिता भार्गवेण वै॥६॥
इममर्थेपुरा पार्थ मुचुकुन्दो नराधिप।
भार्गव परिपप्रच्छ प्रणत पुरुषर्षभ॥७॥
लोमश उवाच॥
उत्कृत्य स स्वयं मांस राजा परमधर्मवित्।
तुलयामास कौन्तेय, कपोतेन समं विभो॥२६॥
प्रियमाणः कपोतस्तु मांसनात्यतिरिच्यते।
पुनश्चोत्कृत्य मांसानि राजा प्रादादुशीनरः॥२७॥
न विद्यते यदा मांसंकपोतेन सम धृतम्।
तत उत्कृत्तमांसोऽसावारुरोह स्वयं तुलाम्॥२८॥
श्येनउवाच॥
इन्द्रोऽहमस्मि धर्मज्ञ, कपोतो हव्यवाडयम्।
जिज्ञासमानौ धर्मे त्वां यज्ञवाटमुपागतौ॥२९॥
यत्ते मांसानि गात्रेभ्य उत्कृत्तानि विशां पते।
एषा ते भास्वती कीर्तिर्लोकानभिभविष्यति॥३०॥
यावल्लोके मनुष्यास्त्वां कथयिष्यन्ति पार्थिव।
तावत्कीर्तिश्च लोकाश्च स्थास्यन्ति तव शाश्वताः॥३१॥
इत्येवमुक्त्वा राजानमारुरोह दिवं पुनः।
उशीनरोऽपि धर्मात्मा धर्मेणावृत्यु रोदसी॥३२॥
विभ्राजमानो वपुषाप्यारुरोहं त्रिविष्टपम्।
तदेतत्सदनं राजन्, राज्ञस्तस्य महात्मनः।
पश्यस्वैतन्मया सार्धं पुण्यं पापमोचनम्॥३३॥
इति श्रीमहाभारते आरण्यपर्वणिलोमशतीर्थयात्रापर्वणिश्येनकपीतये
एकत्रिंशदधिकशततमोऽध्यायः॥
___________
॥ व्याधकपोतवृत्तान्तः॥
_________
युधिष्ठिर उवाच॥
पितामह महाप्राज्ञ सर्वशास्तविशारद।
शरण पाल्यमानस्य यो धर्मस्त ब्रवीहि मे॥९॥
भीष्म उवाच॥
महान्धर्मो महाराज, शरणागतपालने।
अर्हप्रष्टु भवाश्चैव प्रश्न भरनसत्तम॥२॥
शिविप्रभृतयो राजन्, राजान शरणागतान्।
परिपाल्यमहात्मान ससिद्धि परमा गता॥३॥
श्रूयते च कपोतेन शत्रु शरणमागत।
पूजितश्च यथान्याय स्वैश्चमासैनिमन्त्रित॥४॥
युधिष्ठिर उवाच॥
कथ कपोतेन पुरा शत्रु शरणमागत।
स्वमास भोजित का च गति लेभे स भारत॥५॥
भीष्म उवाच॥
श्रुणु राजन्, कथा दिव्या सर्वपापप्रणाशिनीम्।
नृपतेर्मुचुकुन्दस्य कथिता भार्गवेण वै॥६॥
इममर्थेपुरा पार्थ मुचुकुन्दो नराधिप।
भार्गव परिपप्रच्छ प्रणत पुरुषर्षभ॥७॥
तस्मै शुश्रूषमाणाय भार्गवोऽकथयत्कथाम्।
इमां यथा कपोतन सिद्धिः प्राप्ता नराधिप॥८॥
मुनिरुवाच॥
धर्मनिश्चयसंयुक्तां कामार्थसहितां कथाम्।
शृणुष्वावहितो राजन्, वदतोमें महाभुज॥९॥
कश्चित्क्षुद्रसमाचारः पृथिव्यां कालसम्मितः।
विचचार महारण्ये घोरः शकुनिलुब्धकः॥१०॥
काकोल इव कृष्णाङ्गो रक्ताक्षः कालसम्मितः।
दीर्घजङ्घोहस्वपादो महावक्रोमहाहनुः॥११॥
नैव तस्य सुहृत्कञ्चिन्न संबन्धी न बान्धवाः।
स हि तैः संपरित्यक्तस्तेन रौद्रेण कर्मणा॥१२॥
नरः पापसमाचारस्त्यक्तव्यो दूरतो बुधैः।
आत्मानं योऽभिसन्धत्तेसोऽन्यस्यस्वात्कथ हितः॥१३॥
यन्नृशंसा दुरात्मानः प्राणिप्राणहरा नराः।
उद्वेजनीया भूतानां व्याला इव भवन्ति ते॥१४॥
स वै क्षारकमादाय द्विजान्हत्वा वने सदा।
चकार विक्रय तेषां पतङ्गानां जनाधिप॥१५॥
एवं तु वर्तमानस्य तस्य वृत्तिं दुरात्मनः।
अगमत्सुमहान्कालो न चाधर्ममबुध्यत॥१६॥
तस्य भार्यासनाथस्यरममाणस्य शाश्वतम्।
दैवयोगविमृढस्यनान्या वृत्तिररोचत॥१७॥
तत कदाचित्तस्याथ वनस्थस्य समन्तत ।
पातयन्निववृक्षास्तान्सुमहान्वातसभ्रम॥१८॥
मेघसकुलमाकाश विद्युन्मण्डलमण्डितम् ।
सछन्नास्तु मूहूर्तेन नौसार्थैरिवसागर॥१५॥
वारिधारासमूहेन सप्रविष्ट शतक्रतु ।
क्षणेन पूरयामाससलिलेन वसुन्धराम॥२०॥
ततो धाराकुलेकाले सभ्रमन्नष्टचेतन ।
शीतार्तस्तद्वन सर्वमाकुलेनान्तरात्मना॥२१॥
नैव निम्न स्थल वापि सोऽविन्दत विहगहा।
पूरितो हि जलौघेन तस्यमार्गोवनस्य तु॥२२॥
पक्षिणो वर्षवेगेन हुता लीनास्तदाभवन् ।
मृगसिहवराहाश्चास्थलमाश्रित्य शेरते॥२३॥
महता वातवर्षण त्रासितास्ते वनोकस।
भयार्ताश्च क्षुधार्ताश्च बभ्रमु सहिता वने॥२४॥
स तु शीतहतैर्गात्रैर्नजगाम न तस्थिवान् ।
ददश पतिता भूमौ कपोती शीतविह्वलाम्॥२५॥
दृष्ट्वार्तोऽपि हि पापात्मा सता पञ्जरकेऽक्षिपत्।
स्वय दु खाभिभूतोऽपि दुःखमेवारीत्परे॥२६॥
पापात्मा पापकारित्यात्यापमेव चकार स।
सोऽपश्यत्तरुषण्डेषुमेघनील वनस्पतिम्॥२७॥
सेव्यमानं विहङ्गौघैश्छायावासफलार्थिभिः।
धात्रा परोपकाराय स साधुरिव निर्मितः॥२८॥
अथाभवत्क्षणेनैव वियद्विमलतारकम्।
महत्सर इवोत्फुल्लकुमुदच्छुरितोदकम्॥२९॥
ताराढ्यंकुमुदाकारमाकाशं निर्मलं बहु।
घनैर्मुक्तं नभो दृष्ट्वा लुब्धकः शीतविह्वलः॥३०॥
दिशो विलोकयामास विगाढां प्रेक्ष्य शर्वरीम्।
दूरतो मे निवेशश्च अस्माद्देशादिति प्रभो॥३१॥
कृतबुद्धिर्द्रुमे तस्मिन्वस्तु तां रजनीं ततः।
साञ्जलिः प्रणतिं कृत्वा वाक्यमाह वनस्पतिं॥३२॥
शरणं यामि यान्यस्मिन्दैवतानि वनस्पतौ।
स शिलायां शिरः कृत्वा पर्णान्यास्तीर्य भूतले।
दुःखेन महताविष्टस्ततः सुष्वाप पक्षिहा॥३३॥
इति प्रथमोऽध्यायः॥
____________
द्वितीयोऽध्यायः॥
___________
भीष्म उवाच ॥
अथ वृक्षस्य शाखायां विहङ्गससुहृज्जनः।
दीर्घकालोषितो राजन्, तत्र चित्रतनूरुहः॥१॥
तस्य काल्यगता भार्या चरितुंनाभ्यवर्तत।
प्राप्तां च रजनी दृष्ट्वासपक्षी पर्यतप्यत॥२॥
वातवर्ष महच्चसीन्न
चागच्छतिमेप्रिया।
किन्नुतत्कारणं येन साद्यापि न निर्वतते॥३॥
अपि स्वस्ति भवेत्तस्याःप्रियाया मम कानने।
तयाविरहित हीद
शून्यमद्यगृहं मम॥४॥
पुत्रपौत्रवधूभृत्यैराकीर्णमपि सर्वतः।
भार्याहीनं गृहस्थस्य शून्यमेव गृहं भवेत्॥१॥
न गृह गृहमित्याहुर्गृहिणी गृहमुच्यते ।
गृह तु गृहिणीशून्यमरण्यसदृश भवेत्॥६॥
यदि सा रक्तनेत्रान्ता चित्राङ्गी मधुरास्वरा।
अद्यनायाति में कान्ता न कार्य जीवितेन मे॥७॥
न भुङ्क्तेमध्यभुक्ते या नास्नातेस्नाति सुब्रता।
नातिष्ठत्युपतिष्ठेत शेते च शयिते मयि॥८॥
हृष्टे भवति साहृष्टा दुःखिते मयि दुःखिता।
प्रोषिते दीनवदना क्रुद्वेच प्रियवादिनी॥९॥
पतिव्रता पतिगतिः पतिप्रियहिते रता।
यस्य स्यात्तादृशी भार्या धन्यसपुरुषो भुवि॥१०॥
सा हि श्रान्त क्षुधार्त चजानीते मा तपस्विनी।
अनुरक्ता स्थिरा चैव भक्ता स्निग्धा यशस्विनी॥११॥
वृक्षमूलेऽपि दयिता यस्य तिष्ठति तद्गृहम्।
प्रासादोऽपि तयाहीनः कान्तार इति निश्चितम्॥१२॥
धर्मार्थकामकालेषु भार्या पुंसः सहायिनी।
विदेशगमने चास्य सैव विश्वासकारिका॥१३॥
भार्या हि परमो ह्यर्थः पुरुषस्येह पठ्यते।
असहायस्य लोकेऽस्मिन्लोकयात्रासहायिनी॥१४॥
तथा रोगाभिभूतस्य नित्यं कृच्छ्रगतस्य च।
नास्ति भार्यासम किंचिन्नरस्यार्तस्य भेषजम्॥१५॥
नास्ति भार्यासमाबन्धुर्नास्ति भार्यासमा गतिः।
नास्ति भार्यासमो लोके सहायो धर्मसंग्रहे॥१६॥
यस्य भार्या गृहे नास्ति साध्वी च प्रियवादिनी।
अरण्य तेन गन्तव्यं यथारण्यं तथा गृहम्॥ १७॥
इतिद्वितीयोऽध्यायः॥
<MISSING_FIG href="../../../../../books_images/U-IMG-1697280419Screenshot2023-10-14161617.png"/>
तृतीयोऽध्यायः॥
___________
भीष्म उवाच॥
एवं बिलपतस्तस्यश्रुत्वा तु करुण वचः।
गृहीता शकुनिघ्नेन कपोती वाक्यमब्रवीत्॥१॥
कपोत्युवाच॥
अहोऽतीवसुभाग्याह यस्य मदयित पति।
असतो वा सतो वापि गुणानेव प्रभाषते॥२॥
न सा स्त्री ह्यभिमन्तव्या यस्या भर्तान तुष्यति।
तुष्टे भर्तरि नारीणा तुष्टा स्यु सर्वदेवताः॥३॥
अग्निसाक्षिकमित्येवभर्ता वै दैवत परम्।
दावाग्निनेव निर्दग्धा सपुष्पस्तबका लता॥४॥
भस्मीभवति सा नारी यस्या भर्तान तुष्यति।
इति सचिन्त्यदुःखार्ताभर्तार दुःखित तदा॥५॥
कपोती लुब्धकेनापि गृहीता वाक्यमब्रवीत्।
हन्त वक्ष्यामि ते श्रेय श्रुत्वा तु कुरु तत्तथा॥६॥
शरणागतसात्राता भव कान्त, विशेषत।
एषशाकुनिक शेते तववास समाश्रित॥७॥
शीतार्तश्च क्षुधार्तश्च पूजामस्मै समाचर।
यो हि कश्चिद्द्विज
हन्याद्गा च लोकस्य मातरम्॥८॥
शरणागत च यो हन्यात्तुल्य तेषा च पातकम्।
अस्माक विहिता वृत्ति कापोती ज्ञातिधर्मत॥९॥
सा न्याय्यात्मवता नित्य त्वद्विधेनानुतितुम्।
यस्तु वर्मेयथाशक्ति गृहस्थो ह्यनुवर्तते॥१०॥
स प्रेत्य लभते लोकानक्षयानिति शुश्रुम।
स त्व सन्तानवानद्यपुत्रवानसि च द्विज॥११॥
तत्स्वदेहे दया त्यक्त्वा धर्मार्थौपरिगृह्य च।
पूजामस्मै प्रयुङ्क्ष्व त्व प्रीयेतास्य मनो यथा॥१२॥
मत्कृते मा च स ताप कुर्वीथास्त्व विहङ्गम।
शरीरयात्राकृत्यार्थमन्यान्दारानुवैष्यसि॥१३॥
इति सा शकुनी वाक्य पञ्जरस्था तपस्विनी।
अतिदुःखान्विता प्रोक्त्वा भर्तार समुदैक्षत॥१४॥
इति तृतीयोऽध्याय॥
<MISSING_FIG href="../../../../../books_images/U-IMG-1697282656Screenshot2023-10-14165346.png"/>
चतुर्थोऽध्यायः॥
____________
भीष्म उवाच॥
स्वपत्न्या वचन श्रुत्वा धर्मयुक्तिसमन्वितम्।
हषेण महता युक्तो बाष्पव्याकुललोचन॥१॥
तवै शाकुनिक दृष्ट्वा विधिदृष्टेनकर्मणा।
स पक्षी पूजयामास यत्नात्तपक्षिजीविनम्॥२॥
उवाच स्वागत तेऽद्य ब्रूहि कि करवाणि ते।
सन्तापश्च न कर्तव्य स्वगृहे वर्तते भवान्॥३॥
तद्ब्रवीतु भवान् क्षिप्र किं करोमि किमिच्छसि।
प्रणयेन ब्रवीमि त्वा त्व हि न शरणागत॥४॥
अरावप्युचित कार्यमातिथ्य गृहमागते।
छेत्तुमप्यागत छायां नोपसंहरते द्रुमः॥५॥
शरणागतस्य कर्तव्यमातिथ्यंहि प्रयत्नतः।
पञ्चयज्ञप्रवृत्तेन गृहस्थेन विशेषतः॥६॥
पंचयज्ञांस्तु यो मोहान्न करोति गृहाश्रमे।
तस्यनायं न च परो लोको भवति धर्मतः॥७॥
तद्ब्रूहि मा सुविस्रब्धोयत्त्वंवाचा वदिष्यसि।
तत्करिष्याम्यहं सर्व मा त्व शोके मनः कृथाः॥८॥
तस्य तद्वचनं श्रुत्वा शकुनेर्लुब्धकोऽब्रवीत्।
बाधते खलु मे शीतं सन्त्राणं हि विधीयताम्॥९॥
एवमुक्तस्ततः पक्षी पर्णान्यास्तीर्य भूतले।
यथाशक्त्या हि पर्णेन ज्वलनार्थेद्रुतं ययौ॥१०॥
स गत्वाङ्गारकर्मान्तं गृहीत्वाग्निमथागमत्।
ततः शुष्केषु पर्णेषु पावकं सोऽध्यदीपयत्॥११॥
स सन्दीप्त महत्कृत्वा नमाह शरणागतम्।
प्रतापय सुविस्रब्धंस्वगावाण्यकुतोभयः॥१२॥
स तथोक्तस्तथेत्युक्त्वा लुब्धोगात्राण्यतापयत्।
अग्निप्रत्यागतप्राणस्ततः प्राह विहङ्गमम्॥१३॥
हर्षेण महनाविष्टो वास्य व्याकुललोचनः।
तथेम शकुनि दृष्ट्वाविधिदृष्टेनकर्मणा॥१४॥
दत्तमाहारमिच्छामि त्वया क्षुद्वाधते हि माम्।
स तद्वचः प्रतिश्रुत्य वाक्यमाह विहङ्गमः॥१५॥
न मेऽस्ति विभवो येन नाशयेयं क्षुधां तव।
उत्पन्नेन हि जीवामो वयं नित्यं वनौकसः॥१६॥
संचयो नास्ति चास्माकं मुनीनामिव भोजने।
इत्युक्त्वा त तदा तत्रविवर्णवदनोऽभवत्॥१७॥
कथन्नु खलु कर्तव्यमिति चिन्ताकुलस्तदा।
बभूव भरतश्रेष्ठ, गर्हयन्वृत्तिमात्मनः॥१८॥
मुहूर्ताल्लब्धसज्ञस्तु स पक्षी पक्षिघातिनम्।
उवाच तर्पयिष्ये त्वां मुहूर्तप्रतिपालय॥१९॥
इत्युक्त्वा शुष्कपर्णैस्तु समुज्ज्वाल्य हुताशनम्।
हर्षेण महताविष्ठ स पक्षी वाक्यमब्रवीत्॥२०॥
ऋषीणां देवतानां च पितॄणां च महात्मनाम्।
श्रुतः पूर्व मया धर्मो महानतिथिपूजने॥२१॥
कुरुष्वानुग्रहं सौम्य, सत्यमेतद्ब्रवीमि ते।
निश्चिता खलु मे बुद्धिरतिथिप्रतिपूजने॥२२॥
ततः कृतप्रतिज्ञो वै स पक्षी प्रहसन्निव।
तमग्नित्रिः परिक्रम्य प्रविवेश महामतिः॥२३॥
अग्निमध्ये प्रविष्टं तु लुब्धो दृष्ट्वाथपक्षिणम्।
चिन्तयामास मनसा किमिदं वै मया कृतम्॥२४॥
अहो मम नृशंसस्य गर्हितस्य स्वकर्मणा।
अधर्मः सुमहान्घोरो भविष्यति न संशयः॥२५॥
एवं बहुविधं भूरि विललाप स लुब्धकः।
गर्हयन्स्वानि कर्माणि द्विजं दृष्ट्वा तथागतम्॥२६॥
इति चतुर्थोऽध्यायः॥
<MISSING_FIG href="../../../../../books_images/U-IMG-1697345558Screenshot2023-10-15102223.png"/>
पश्चमोऽध्यायः॥
____________
भीष्म उवाच॥
ततः स लुब्धकः पश्यन्क्षुधयापि परिप्लुतः।
कपोतमग्निपतितं वाक्यं पुनरुवाच च॥१॥
किमीदृशं नृशंसेन मया कृतमबुद्विना।
भविष्यति हि मे नित्य पातकं कृतजीविनः॥२॥
स विनिन्दस्तथात्मानं पुन पुनरुवाच ह।
अविश्वास्यः सुदुर्बुद्धिः सदा निकृतिनिश्रय॥३॥
शुभं कर्म परित्यज्य सोऽहं शकुनिलुब्धकः।
नृशसस्य ममाद्यायं प्रत्यादेशी न सशयः॥४॥
दत्त स्वमांसं दहता कपोतेन महात्मना।
सोऽहं त्यक्ष्ये प्रियान्प्राणान्पुत्रान्दारांस्तथैव च॥१॥
विमानिशतकोटीभिरावृतं पुण्यकर्मभि।
ततस्वर्गगतपक्षी विमानवरमास्थितः।
कर्मणा पूजितस्तत्र रेमे स सह भार्यया॥१२॥
इति षष्ठोऽध्यायः॥
<MISSING_FIG href="../../../../../books_images/U-IMG-1697346380Screenshot2023-10-15103608.png"/>
सप्तमोऽध्यायः॥
___________
भीष्म उवाच॥
विमानस्थौ तु तौ राजन्, लुब्धकः से ददर्श ह।
दृष्ट्वातौ दम्पती राजन्, व्यचिन्तयत तां गतिम्॥१॥
ईदृशेनैव तपसा गच्छेय परमां गतिम्।
इति बुद्ध्याविनिश्चित्य गमनायोपचक्रमे॥२॥
महाप्रस्थानमासाद्य लुब्धकः पक्षिजीवकः।
निश्चेष्टो मरुदाहारो निर्मम स्वर्गकाङ्क्षया॥३॥
ततोऽपश्यत्सुविस्तीर्णेहृद्यपद्माभिभूषितम्।
नानापक्षिणाकीर्ण सर शीतजल शिवम्॥४॥
पिपासार्तोऽपि तदृृष्ट्वा तृप्तःस्यान्नात्र सशयः।
उपवासकृशोऽत्यर्थस तु पार्थिव, लुब्धकः ॥५॥
अनवेक्ष्यैव संहृष्टश्वापदाध्युषित वनम्।
महान्तं निश्चयं कृत्वा लुब्धकः प्रविवेश ह॥६॥
प्रविशन्नेव स वन निगृहीतः स कण्टकै।
स कण्टकैर्विभिन्नाङ्गो लोहिताकृतच्छविः॥७॥
बभ्राम तस्मिन्विजते नानामृगसमाकुले ।
ततो द्रुमाणां महता पवनेन वने तदा॥८॥
उदतिष्ठत संघर्षात्सुमहान्हव्यवाहन।
ददाह तद्वन घोरं मृगपक्षिसमाकुलम्॥९॥
ततःस देहमोक्षार्थसप्रहृष्टेन चेतसा।
अभ्यधावत वर्धन्त पावकं लुब्धकस्तदा॥१०॥
ततस्तेनाग्निना दग्धो लुब्धको नष्टकल्मष।
जगाम परमां सिद्धिं ततो भरतसत्तम॥११।
ततःस्वर्गस्थमात्मानमपश्यद्विगतज्वरः।
यक्षगन्धर्वसिद्धानां मध्ये भ्राजन्तमिन्द्रवत्॥१२॥
एवं खलु कपोतश्च कपोती च पतिव्रता ।
लुब्धकेन सह स्वर्गगत पुण्येन कर्मणा॥१३॥
यापि चैवविधा नारीभर्तारमनुवर्तते।
विराजते हि सा क्षिप्रं कपोतीव दिवि स्थिता॥१४॥
एवमेतत्पुरावृत्तं लुब्धकस्य महात्मनः।
कपोतस्य च धर्मिष्ठा गतिः पुण्येन कर्मणा॥१५॥
यश्चेदं श्रुणुयान्नित्यं यश्चेदं परिकीर्तयेत्।
नाशुभं विद्यते तस्य मनसोऽपि प्रसादत॥१६॥
युधिष्ठिर, महानेष धर्मो धर्मभृतां वरः।
गोघ्नेष्वपि भवेदस्मन्निकृतिःपापकर्मणः॥१७॥
न निष्कृतिर्भवेत्तस्य यो हन्याच्छरणागतम्।
इतिहासमिमं श्रुत्वा पुण्यं पापप्रणाशनम्।
न दुर्गतिमवाप्नोति स्वर्गलोकं च गच्छति॥१८॥
इति सप्तमोऽध्यायः॥
इति श्रीमहाभारते शान्तिपर्वणि आपद्धर्मानुशासनपर्वणि
कपोतलुब्धकसवादे
१४३-१४९ अध्यायाः॥
॥ ययातिचरितम् ॥
<MISSING_FIG href="../../../../../books_images/U-IMG-1697351501Screenshot2023-10-15120130.png"/>
श्रीपराशर उवाच ॥
यति ययाति सयाति आयाति वियाति कृतिसज्ञा नहुषस्य षट् पुत्रामहाबलपराक्रमा वभूवु । यतिस्तु राज्य नैन्छत्। ययातिस्तु भूभृदभवत् । उशनसश्च दुहितर देवयानी वार्षपर्वणी च शर्मिष्ठामुपयेमे । अत्रानुवशश्लोको भवति । यदु च दुर्वसु चैव देवयानी व्यजायत । दुह्य चानु च पूरु च शर्मिष्ठा वार्षपर्वणी ॥ काव्यशापाच्चाकालेनैव ययातिर्जरामवाप । प्रसन्नशुक्रवचनाच्चस्वजरा सङ्क्रमयितु ज्येष्ठ पुत्रयदुमुवाच । वत्स, त्वन्मातामहशापादियमकालेनैव जरा मामुपस्थिता । तामह तस्यैवानुग्रहाद्भवत सचारयामि । एक वर्षसहस्रतृप्तोविषयेषु त्वद्वयसा विषयानह भोक्तुमिच्छामि । नात्र भवता प्रत्याख्यान कर्तव्यमित्युक्ते स यदुनैच्छता जरामादातुम्। त च पिता शशाप, ‘त्वत्प्रसूतिर्न राज्यार्हाभविष्यति’ इति। अनन्तर दुर्वसु द्रुह्यमनु च प्रथिवीपतिर्जराग्रहणार्थेस्वयौवनप्रदानाय च अभ्यर्थयामास । तैरप्येकेकेन प्रत्याख्यातस्तान् शशाप । अथ शर्मिष्ठातनयमशेषकनीयास पूरु तथैवाह । स चातिप्रवणमतिः सबहुमान पितर प्रणम्य महाप्रसादोऽयमस्माकमित्युदारमभिधाय जरा जग्राह। स्वकीय च यौवन स्वपित्रे ददौ । सोऽपि पौरव यौवनमासाद्य धर्माविरोधेन यथाकाम यथाकालोपपन्न यथोत्साह विषयाश्चचार । सम्यक्च प्रजापालनमकरोत् । ‘विश्वान्या देवयान्या च सहोपभोग मुक्त्या कामानामन्त प्राप्यामि’ इत्यनुदिन चोपभोगत कामानतिरस्यान्मने । ततश्चैवमगायत ॥
न जातु कामः कामानामुपभोगेन शाम्यति।
हविषा कृष्णवर्त्मेवभूय एवाभिवर्धते॥१॥
यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः।
एकस्यापि न पर्याप्तमिति मत्वा शमं व्रजेत्॥२॥
यदा न कुरुते भावं सर्वभूतेषु पापकम्।
समदृष्टेस्तदा पुंसः सर्वाः सुखमया दिशः॥३॥
पूर्ण वर्षसहस्रं मे विषयासक्तचेतसः।
तथाप्यनुदिनं तृष्णा मम तेषूपजायते।
या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः॥४॥
तस्मादेतामहं त्यक्त्वा ब्रह्मण्याधाय मानसम्।
निर्द्वन्द्वोनिर्ममो भूत्वा चरिष्यामि मृगैः सह॥५॥
श्रीपराशर उवाच॥
पूरोः सकाशादादाय जरां दत्वा च यौवनम्।
राज्येऽभिषिच्यपूरु च प्रययौ तपसे वनम्॥६॥
दिशि दक्षिणपूर्वस्यां दुर्वसुं च समादिशत् ।
प्रतीच्यां च तथा दुह्यदक्षिणायां ततो यदुम॥७॥
उदीच्यां च तथैवानुं कृत्वा मण्डलिनो नृपान्।
सर्वप्रथ्वीपतिं पूरु सोऽभिषिच्य वन ययौ॥८॥
इति श्रीविष्णुपुराणे चतुर्थांशे
दशमोऽध्यायः॥
___________
॥द्रौपदीयुधिष्ठिरसंवादः॥
<MISSING_FIG href="../../../../../books_images/U-IMG-1703383735w.PNG"/>
द्रौपद्युवाच॥
अत्राप्युदाहरन्तीममितिहासंपुरातनम्।
प्रह्लादस्यचसंवाद बलैर्वैरोचनस्य च॥१॥
असुरेन्द्र महाप्राज्ञंधमीणामागतागमम्।
बलिः पप्रच्छ दैत्येन्द्रं पितरं पितुः॥२॥
बलिरुवाच॥
क्षमा स्विच्छ्रेयसी तात, उताहो तेज इत्युत।
एतन्मे संशयं तात, यथावब्रूहिपृच्छते॥ ३॥
श्रेयो यदत्र धर्मज्ञ,ब्रूहिमेतदसंशयम्।
करिष्यामि हि तत्सर्व यथावदनुशासनम्॥४॥
तस्मै प्रोवाच तत्सर्वमेवं पृष्टःपितामहः।
सर्वनिश्चयवित्प्राज्ञः संशयं परिपृच्छते॥५॥
प्रह्लाद उवाच॥
न श्रेयः सतत तेजो न नियं श्रेयसी क्षमा।
इति तात, विजानीहि द्वयमेतदसंशयम्॥६॥
यो नित्य क्षमते तात, बहून्दोषान्स विन्दति।
भृत्याः परिभवन्त्येनमुदासीनास्तथारयः॥७॥
सर्वभूतानि चाप्यस्य न नमन्ते कदाचन।
तस्मान्नित्यं क्षमा तात, पण्डितैरपि वर्जिता॥८॥
अवज्ञाय हि तं भृत्या भजन्ते बहुदोषताम्।
आदातुं चास्य वित्तानि प्रार्थयन्तेऽल्पचेतसः॥९॥
यानं वस्त्राण्यलंकारान्शयनायासनानि च।
भोजनान्यथ पानानि सर्वोपकरणानि च॥१०॥
आददीरन्नधिकृता यथाकाममचेतसः।
प्रदिष्टानि च देयानि न दद्युर्भर्तृशासनात्॥११॥
न चैनं भर्तृपूजाभिः पूजयन्ति कथं चन।
अवज्ञानं हि लोकेऽस्मिन्मरणादपि गर्हितम्॥१२॥
क्षमिणं तादृशं तात, ब्रुवन्ति कटुकान्यपि।
प्रेष्याःपुत्राश्च भृत्याश्च तथोदासीनवृत्तयः॥१३॥
अथास्य दारानिच्छन्ति परिभूय क्षमावतः।
दाराश्चस्य प्रवर्तते यथाकाममचेतसः॥१४॥
तथा च नित्यमुदिता यदि नाल्पमपीश्वरात्।
दण्डमर्हन्ति दुष्यन्ति दुष्टाश्चाप्यपकुर्वते॥१५॥
एते चान्ये च बहवो नित्यं दोषाः क्षमावताम्।
अथ वैरोचने, दोषानिमान्विद्व्यक्षमावताम्॥१६॥
अस्थाने यदि वा स्थाने सतत रजसावृतः।
क्रुद्धो दण्डान्पणयति विविधान्स्वेन तेजसा॥१७॥
मित्रैः सह विरोधं च प्राप्नुते तेजसावृतः।
आप्नोति द्वेष्यतां चैव लोकात्स्वजनतस्तथा॥१८॥
सोऽवमानार्थहानिमुपालम्भमनादरम्।
सन्ताषद्वेषमोहांश्च शत्रूंश्च लभते नरः॥१९॥
क्रोधाद्दण्डान्मनुष्येषुविविधान्पुरुषोऽनयात्।
भ्रश्यते शीघ्रमैश्वर्यात्प्राणेभ्यः स्वजनादपि॥२०॥
योऽपकर्तॄश्चहन्तॄश्चतेजसैवोपगच्छति।
तस्मादुद्विजते लोक सर्पाद्वेश्मगतादिव॥
२१॥
यस्मादुद्विजते लोककथं तस्य भवो भवेत्।
अन्तरं तस्य दृष्ट्वैव लोको विकुरुते ध्रुवम्॥२२॥
तस्मान्नात्युत्सृजेत्तेजो न च नित्य मृदुर्भवेत्।
काले काले तु सप्राप्ते मृदुस्तीक्ष्णोऽपि वा भवेत्॥२३॥
काले मृदुर्यो भवति काले भवति दारुणः।
स वै सुखमवाप्नोति लोकेऽमुष्मिन्निहैवच॥२४॥
क्षमाकालांस्तु वक्ष्यामि शृणु मेविस्तरेण तान्।
एते नित्यमसंत्याज्या यथा प्राहुर्मनीषिण॥ २५॥
पूर्वोपकारी यस्तै स्यादपराधे गरीयसि।
उपकारेण तत्तस्य क्षन्तव्यमपराधिनः॥२६॥
अबुद्धिमाश्रितानां तु क्षन्तव्यमपराधिनाम्।
न हि सर्वत्र पाण्डित्यं सुलभ पुरुषेण वै॥२७॥
अथ चेद्बुद्धिजं कृत्वा ब्रूयुस्ते तद्बुद्धिजम्।
पापान्स्वल्पेऽपि तान्हन्यादपराधे तथानृजून्॥२८॥
सर्वस्यैकोऽपराधस्ते क्षन्तव्यप्राणिनो भवेत्।
द्वितीये सति वध्यस्तु स्वल्पेऽप्यपकृते भवेत्॥२९॥
अजानता भवेत्कश्चिदपराधः कृतो यदि।
क्षन्तव्यमेव तस्याहुः सुपरीक्ष्य परीक्षया॥३०॥
मृदुना दारुणं हन्ति मृदुना हन्त्यदारुणम्।
नासाध्य मृदुना किंचित्तस्मात्तीब्राद्वरं मृदु॥३१॥
देशकालौ तु संप्रेक्ष्य बलाबलमथात्मनः।
नादेशकाले किंचित्स्याद्देशकालौ प्रतीक्षताम्॥३२॥
तथा लोकभयाच्चैव क्षन्तव्यमपराधिनः।
एत एवंविधाः कालाः क्षमायाः परिकीर्तिताः॥३३॥
अतोऽन्यथानुवर्तत्सु तेजसः काल उच्यते।
तदहं तेजसः कालं तवमन्ये नराधिप॥३४॥
धार्तराष्ट्रेषु लुब्धेषु सततं चापकारिषु।
न हि कश्चित्क्षामाकाली विद्यतेऽद्य कुरून्प्रति॥३५॥
तेजसश्चागते काले तेज उत्स्त्रष्टुमर्हसि।
मृदुर्भवत्यवज्ञातस्तीक्ष्णादुद्विजते जनः।
काले प्राप्तेद्वयं चैतद्यो वेद स महीपतिः॥३६॥
इति प्रथमोऽध्यायः॥
<MISSING_FIG href="../../../../../books_images/U-IMG-1697372685Screenshot2023-10-15175409.png"/>
क्रुध्यन्तमप्रतिक्रुध्यन्द्वयोरेषचिकित्सकः।
मूढो यदि क्लिश्यमानः क्रुध्यतेऽशक्तिमान्नरः॥१०॥
वलीयसां मनुष्याणां त्यजत्यात्मानमात्मना।
तस्यात्मानं संत्यजतो लोका नश्यन्त्यनात्मनः॥११॥
तस्माद्रौपद्यशक्तस्य मन्योर्नियमनं स्मृतम्।
विद्वांस्तथैव यः शक्तः क्लिश्यमानो न कुप्यति॥१२॥
अनाशयित्वा क्लेष्टारं परलोके च नन्दति।
तस्माद्बलवता चैव दुर्बलेन च नित्यदा॥१३॥
क्षन्तव्यं पुरुषेणाहुरापत्स्वपि विजानता।
मन्योर्हि विजयं कृष्णे, प्रशंसन्तीह साधवः॥१४॥
क्षमावतो जयो नित्यं साधोरिह सतां मतम्।
सत्यं चानृततः श्रेयो नृशंसाच्चानृशसता॥१५॥
तमेवं बहुदोषंतु क्रोधं साधुविवर्जितम्।
मादृशःप्रसृजेत्कस्मात्सुयोधनवधादपि॥१६॥
तेजस्वीति यमाहुर्वै पण्डिता दीर्घदर्शिनः।
न क्रोधोऽभ्यन्तरस्तस्यभवतीति विनिश्चितम्॥१७॥
यस्तु क्रोधं समुत्पन्नं प्रज्ञया प्रतिबाधते।
तेजस्विनं तं विद्वांसो मन्यन्ते तत्त्वदर्शिनः॥१८॥
क्रुद्धो हि कार्येसुश्रोणि न यथावत्प्रपश्यति।
नाकार्यन च मर्यादां नरः कुद्धोऽनुपश्यति॥१९॥
एवं संकुपिते लोके जन्म कृष्णे, न विद्यते।
प्रजानां सन्धिमूलं हि जन्म विद्धि शुभानने॥३०॥
ताः क्षिपेरन्प्रजाः सर्वाः क्षिप्रं द्रौपदि, तादृशे।
तस्मान्मन्युर्विनाशाय प्रजानामभवाय च॥३१॥
यस्मात्तु लोके दृश्यन्ते क्षमिणः पृथिवीसमाः।
तस्माज्जन्म च भूतानां भवश्चप्रतिपद्यते॥३२॥
क्षन्तव्यं पुरुषेणेह सर्वापत्सु सुशोभने।
क्षमावतो हि भूतानां जन्म चैव प्रकीर्तितम्॥३३॥
आक्रुष्टस्ताडितः क्रुद्धः क्षमते यो बलीयसा।
यश्च नित्यं जितक्रोधो विद्वानुत्तमपूरुषः॥३४॥
प्रभाववानपि नरस्तस्य लोकाः सनातनाः।
क्रोधनस्त्वल्पविज्ञानः प्रेत्य चेहच नश्यति॥३५॥
अत्राप्युदाहरन्तीमा गाथा नित्यं क्षमावताम्।
गीताःक्षमावता कृष्णे, काश्यपेन महात्मना॥
३६॥
क्षमा धर्मः क्षमा यज्ञः क्षमा वेदाः क्षमा श्रुतम्।
य एतदेवं जानाति स सर्वक्षन्तुमर्हति॥३७॥
क्षमा ब्रह्म क्षमा सत्यं क्षमा भूतं च भावि च।
क्षमा तपः क्षमा शौच क्षमयेदं धृतं जगत्॥३८॥
अति यज्ञविदां लोकान्क्षमिणः प्राप्नुवन्ति च।
अति ब्रह्मविदां लोकानति चापि तपस्विनाम्॥३९॥
अन्ये वै ईजुषां लोकाः कर्मिणामपरे तथा।
क्षमावतां ब्रह्मलोके लोकाः परमपूजिताः॥४०॥
क्षमा तेजस्विनां तेजः क्षमा ब्रह्म तपस्विनां।
क्षमा सत्य सत्यवतां क्षमा यज्ञः क्षमा शमः॥४१॥
तां क्षमां तादृशीं कृष्णे, कथमस्मद्विधस्यजेत्।
यस्यां ब्रह्म च सत्यं च यज्ञा लोकाश्च धिष्ठिताः॥४२॥
क्षन्तव्यमेव सततं पुरुषेण विजानता।
यदा हि क्षमते सर्वब्रह्म संपद्यते तदा॥४३॥
श्रमावतामयं लोकः परश्चैव क्षमावतां।
इह संमानमृच्छन्ति परत्र च शुभां गतिम्॥४४॥
येषांमन्युर्मनुष्याणां क्षमयाभिहतः सदा।
तेषां परतरे लोकास्तस्मात्क्षान्तिः परा मता॥४५॥
इति गीतां काश्यपेन गाथां नित्य क्षमावताम्।
श्रुत्वा गाथां क्षमायास्त्व तुष्य द्रौपदि, मा क्रुधः॥४६॥
पितामहः शान्ततवः शमं संपूजयिष्यति।
कृष्णश्च देवकीपुत्रःशमं सपूजयिष्यति॥४७॥
आचार्यो विदुरः क्षत्ता शममेव वदिष्यतः।
कृपश्च सञ्जयश्चैव शममेव वदिष्यतः॥४८॥
सोमदत्तो युयुत्सश्चद्रोणपुत्रस्तथैव च।
पितामह नो व्यासः शमं वदति नित्यशः॥४९॥
एतैर्हि राजा नियतं चोद्यमानः शमं प्रति।
राज्यं दातेति मे बुद्धिर्न चेल्लोभान्नशिष्यति॥५०॥
कालोऽयं दारुणः प्राप्तो भरतानामभूतये।
निश्चितं मे सदैवैतत्पुरस्तादपि भाविनि॥५१॥
सुयोधनो नार्हतीति क्षमामेवं न विन्दति।
अर्हस्तत्राहमित्येवं तस्मान्मां विन्दते क्षमा॥५२॥
एतदात्मवतां वृत्तमेष धर्मः सनातनः।
क्षमा चैवानृशंस्यं च तत्कर्ता ह्यहमञ्जसा॥५३॥
इति द्वितीयोऽध्यायः॥
<MISSING_FIG href="../../../../../books_images/U-IMG-1697374323Screenshot2023-10-15182137.png"/>
तृतीयोऽध्यायः॥
________
द्रौपद्युवाच॥
नमो धात्रे विधात्रे च यौ मोहं चक्रतुस्तक।
पितृपैतामहे वृत्ते वोढव्ये तेऽन्यथा मतिः॥१॥
कर्मभिश्चिन्तितो लोको गत्यां गत्यां पृथग्विधः।
तस्मात्कर्माणि नित्यानि तस्मान्मोक्षं स यास्यति॥२॥
नेह धर्मानृशंस्याभ्यां न क्षान्त्या नार्जवेन च।
पुरुषः श्रियमाप्नोति न घृणित्वेन कर्हिचित्॥३॥
त्वां च व्यसनमभ्यागादिदं भारत, दुःसहम्।
यत्त्वं नार्हसि नापीमे भ्रातरस्ते महौजसः॥४॥
न हि तेऽभ्यगमञ्जातु तदानी नाद्य भारत।
धर्मात्प्रियतरं किचिदपि चेज्जीवितादिह॥५॥
धर्मार्थमेव ते राज्यं धर्मार्थ जीवित च ते।
ब्राह्मणा गुरवश्चैव जानन्त्यपि च देवताः॥६॥
भीमसेनार्जुनौ चोभौ माद्रेयौ च मया सह।
त्यजेस्त्वमिति मे बुद्धिर्न तु धर्मेपरित्यजे॥७॥
राजानं धर्मगोप्तारं धर्मो रक्षति रक्षित।
इति मे श्रुतमार्याणां त्वां तु मन्ये न रक्षति॥८॥
अनन्या हि नरव्याघ्र, नित्यदा धर्ममेव ते।
बुद्धि सततमन्वेति छायेव पुरुष निजा॥९॥
नावसंस्था हि सदृशान्नावराञ्श्रेयस कुतः।
अवाप्य पृथिवीं कृत्स्नांन ते शृङ्गमवर्द्धत॥१०॥
स्वाहाकारैः स्वधाभिश्च पूजाभिरपि च द्विजान्।
दैवतानि पितॄश्चैव सतत पार्थ, सेवसे॥११॥
ब्राह्मणाः सर्वकामैस्ते सतत पार्थ, तर्पिताः।
यतयो मोक्षिणश्चैव गृहस्थाञ्चैव भारत॥१२॥
भुञ्जते रुक्मपात्रीभिर्यक्त्राह परिचारिका।
आरण्यकेभ्यो लोहानि भाजनानि प्रयच्छसि॥१३॥
नादेयं ब्राह्मणेभ्यस्ते गृहे किंचन विद्यते।
यदिदं वैश्वदेव ते शान्तये क्रियते गृहे॥१४॥
तद्दत्वातिथिभूतेभ्यो राजन्, शिष्टेन जीवसि।
इष्टयः पशुबन्धाश्च काम्यनैमत्तिकाश्चये॥१५॥
वर्तन्ते पाकयज्ञाश्च यज्ञकर्म च नित्यदा।
अस्मिन्नपि महारण्ये विजने दस्युसेविते॥१६॥
राष्ट्रादपेत्य वसतो धर्मस्ते नावसीदति।
अश्वमेधो राजसूयःपुण्डरीकोऽथ गोसवः॥१७॥
एतैरपि महायज्ञैरिष्ट ते भूरिदक्षिणैः।
राजन, परीतया बुद्ध्याविषमेऽक्षपराजये॥१८॥
राज्यं वसून्यायुधानि भ्रातॄन्मां चासि निर्जितः।
ऋजोर्मृदोर्वदान्यस्यहीमतः सत्यवादिनः॥१९॥
कथमक्षव्यसनजा बुद्धिरापतिता तव।
अतीव मोहमायाति मनश्च परिभूयते॥२०॥
निशाम्य ते दु खमिदमिमां चापदमीदृशम्।
अत्राप्युदाहरन्तीममितिहासपुरातनम्॥२१॥
ईश्वरस्य वशे लोकास्तिष्टन्ते नात्मनो यथा।
धातैव खलु भूतानां सुखदुःखेप्रियाप्रिये॥२२॥
दधाति सर्वसीशान पुरस्ताच्छुक्रमुधरन्।
यथा दारुमयीयोषा
नरवीर, समाहिता॥२३॥
ईरयत्यङ्गमङ्गानि तथा राजन्निमा प्रजाः।
आकाश इव भूतानि व्याप्य सर्वाणि भारत॥२४॥
ईश्वरो विदधातीह कल्याणं यच्चपापकम्।
शकुनिस्तन्तुवद्धो वा नियतोऽयमनीश्वर॥२५॥
ईश्वरस्य वशे तिष्ठन्नान्येषां नात्मनः प्रभुः।
मणिःसूत्र इव प्रोतो नस्योत इव गोवृषः॥२६॥
स्रोतसो मध्यमापन्नः कुलाद्वृक्ष इव च्युत।
धातुरादेशमन्वेति तन्मयो हि तदर्पण॥२७॥
नात्माधीनो मनुष्योऽयं कालं भजति कंचन।
अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः॥२८॥
ईश्वरप्रेरितो गच्छेत्स्वर्गेनरकमेव च।
यथा वायोस्तृणाग्राणि वशं यान्ति वलीयसः॥२९॥
धातुरेवं वश यान्ति सर्वभूतानि भारत।
आर्ये कर्मणि युञ्जान पापे वा पुनरीश्वरः॥३०॥
व्याप्य भूतानि चरते न चायमिति लक्ष्यते।
हेतुमात्रमिदं धातुः शरीरं क्षेत्रसंज्ञितम्॥३१॥
येन कारयते कर्म शुभाशुभफलं विभुः।
पश्य मायाप्रभावोऽयमीश्वरेण यथा कृतः॥३२॥
यो हन्ति भूतैर्भूतानि मोहयित्वात्ममायया।
अन्यथा परिदृष्टानि मुनिभिस्तत्त्वदर्शिभिः॥३३॥
अन्यथा परिवर्तन्ते वेगा इव नभस्वत।
अन्यथैव हि मन्यन्ते पुरुषास्तानि तानि च॥३४॥
अन्यथैव प्रभुस्तानि करोति विकरोति च।
यथा काष्ठेन वा काष्ठमश्मानं चाश्मना पुनः॥३५॥
अयसा चाप्ययश्च्छिन्द्यानिर्विचेष्टुमचेतनम्।
एवं स भगवान्देवः स्वयंभूः प्रपितामहः॥३६॥
हिनस्ति भूतैर्भूतानि छद्म कृत्वा युधिष्ठिर।
संप्रयोज्य वियोज्यायं कामकारकरः प्रभुः॥२७॥
क्रीडते भगवान्भूतैर्वालःक्रीडनकैरिव।
न मातृपितृवद्राजन्, धाता भूतेषु वर्तते॥३८॥
रोषादिव प्रवृत्तोऽयं यथायमितरो जनः।
आर्याञ्शीलवतो दृष्ट्वाहीमतो वृत्तिकर्शितान्॥३९॥
अनाथान्सुखिनश्चैव विह्वलामीव चिन्तया।
तवेमामापदं दृष्ट्वा समृद्धिं च सुयोधने॥४०॥
धातारं गर्हये पार्थ, विषम योऽनुपश्यति।
आर्य, शास्त्रातिगे कूरे लुब्धेधर्मापचायिनि।
धार्तराष्टेश्रियं दत्वा धाता कि फलमश्नुते॥४१॥
कर्म चेत्कृतमन्वेति कर्तारं नान्यमृच्छति।
कर्मणा तेन पापेन लिप्यते नूनमीश्वरः॥४२॥
अथ कर्म कृत पाप न चेत्कर्तारमृच्छति।
कारण बलमेवेह जनाञ्शोचामि दुर्बलान्॥४३॥
इति तृतीयोऽध्याय॥
<MISSING_FIG href="../../../../../books_images/U-IMG-1697433745Screenshot2023-10-16105207.png"/>
चतुर्थोऽध्यायः॥
__________
युधिष्ठिर उवाच॥
वल्गु चित्रपद श्लक्ष्णयाज्ञसेनि, त्वया वच।
उक्त तच्छ्रुतमस्माभिर्नास्तिक्य तु प्रभाषसे॥१॥
नाह कर्मफलान्वेषी राजपुत्रि, चराम्युत।
ददामि देयमित्येव यजे यष्टव्यमित्युत॥२॥
अस्तु वात्रफल मा वा कर्तव्य पुरुषेण यत्।
गृहे वा वसता कृष्णे, यथाशक्ति करोमि तत्॥३॥
धर्म चरामि सुश्रोणि, न धर्मफलकारणात्।
आगमाननविक्रम्य सता व्रतमवेक्ष्य च।
धर्मएव मन कृष्णे, स्वभावाच्चैव मे धृतम्॥४॥
धर्मवाणिज्यको हीनो जघन्यो धर्मवादिनाम्।
न धर्मफलमाप्नोति यो धर्मदाग्धुमिच्छति॥५॥
यश्चैन शङ्कते कृत्वा नास्तिक्यात्पापचेतन।
अतिवादाद्वदाम्येष मा धर्ममभिशङ्कथा॥६॥
धर्माभिशङ्कीपुरुषस्तिर्यग्गतिपरायणः।
धर्मो यस्याभिशङ्क्यःस्यादार्षवा दुर्बलात्मनः॥७॥
वेदाच्छूद्र इवापेयात्स लोकादजरामरात्।
वेदाध्यायी धर्मपरः कुले जातो मनस्विनि॥८॥
स्थविरेषु स योक्तव्यो राजर्षिर्धर्मचारिभिः।
पापीयान्स हि शूद्रेभ्यस्तस्करेभ्यो विशिष्यते॥९॥
शास्त्रातिगो मन्दबुद्धिर्योधर्ममभिशङ्कते।
प्रत्यक्षं हि त्वया दृष्ट ऋषिर्गच्छन्महातपाः॥१०॥
मार्कण्डेयोऽप्रमेयात्माधर्मेण चिरजीविता ।
व्यासो वसिष्ठो मैत्रेयो नारदो लोमशः शुकः॥११॥
अन्ये च ऋषयः सर्वे धर्मेणैव सुचेतसः।
प्रत्यक्षं पश्यसि ह्येतान्दिव्ययोगसमन्वितान्॥१२॥
शापानुग्रहणे शक्तान्देवेभ्योऽपि गरीयसः ।
एते हि धर्ममेवादौवर्णयन्ति सदानघे॥१३॥
कर्तव्यममरप्ररयाःप्रत्यक्षागमबुद्धयः।
अतो नार्हसि कल्याणि, धातारं धर्ममेव च॥१४॥
राज्ञि, मूढेन मनसा क्षेप्तु शङ्कितुमेव च।
उन्मत्तान्मन्यते बालः सर्वानागतनिश्चयान्॥१५॥
धर्माभिशङ्की नान्यस्मात्प्रमाणनधिगच्छति ।
आत्मप्रमाण उन्नद्धः श्रेयसो ह्यवमन्यकः॥१३॥
इन्द्रियप्रीतिसंबद्धं यदिदं लोकसाक्षिकम्।
एतावन्मन्यते बालो मोहमन्यत्र गच्छति॥१७॥
प्रायश्चित्तं न तस्यास्ति यो धर्ममभिशङ्कते।
ध्यायन्स कृपणः पापो न लोकान्प्रतिपद्यते॥१८॥
प्रमाणाद्धि निवृत्तो हि वेदशास्त्रार्थनिन्दक।
कामलोभातिगो मूढो नरक प्रतिपद्यते॥१९॥
यस्तु नित्यं कृतमतिर्धर्ममेवाभिपद्यते।
अशङ्कमानःकल्याणि, सोऽमुवानन्त्यमश्नुते॥२०॥
आर्षप्रमाणमुत्क्रम्य धर्मं न प्रतिपालयन्।
सर्वशास्त्रातिगो मूढः शं जन्मसु न विन्दति॥२१॥
यस्य नार्षप्रमाणः स्याच्छिष्टाचारश्च भामिनि।
न वैतस्य परो लोको नायमस्तीति निश्चयः॥२२॥
शिष्टैराचरितं धर्मंकृष्णे मास्माभिशङ्कथाः।
पुराणमृषिभिः प्रोक्तंसर्वज्ञैःसर्वदर्शिभिः॥२३॥
धर्म एवप्लवोनान्यः,स्वर्गंद्रौपदि, गच्छताम्।
सैव नौःसागरस्येव वणिजःपारमिच्छतः॥२४॥
अफलोयदि धर्मः स्याच्चरितो धर्मपारिभिः।
अप्रतिष्ठे तमस्येतज्जगन्मज्जेदनिन्दिते॥२५॥
निर्वाणं नाधिगच्छेयुर्जीवेयु पशुजीविकाम्।
विद्यां तेनैव युज्येयुर्नचार्थकेचिदाप्नुयुः॥२६॥
तपश्च ब्रह्मचर्यं च यज्ञःस्वाध्याय एव च।
दानमार्जवमेतानि यदि स्युरफलानि वै॥२७॥
नाचरिष्यन्परे धर्मं परे परतरे च ये।
विप्रलम्भोऽयमत्यन्तं यदि स्युरफलाः क्रियाः॥२८॥
ऋषयश्चैव देवाश्च गन्धर्वासुरराक्षसाः।
ईश्वराः कस्यहेतोस्ते चरेयुर्धर्ममादृताः॥२९॥
फलदं त्विह विज्ञाय धातारं श्रेयसि ध्रुवम् ।
धर्मंते व्यचरन्कृष्णे, तद्धि श्रेयः सनातनम्॥३०॥
स नायमफलो धर्मो नाधर्मोऽफलवानपि।
दृश्यन्तेऽपि हि विद्यानां फलानि तपसां तथा॥३१॥
त्वमात्मनो विजानीहि जन्म कृष्णे, यथाश्रुतम्।
वेत्थ चापि यथा जातो धृष्टद्युम्नः प्रतापवान्॥३२॥
एतावदेव पर्यातमुपमानं शुचिस्मिते।
कर्मणां फलमाप्नोति धीरोऽल्पेनापि तुष्यति॥३३॥
बहुनापि ह्यविद्वांसो नैव तुष्यन्त्यबुद्धयः।
तेषां न धर्मज किचित्प्रेय शर्मास्ति वा पुनः॥३४॥
कर्मणां श्रुतपुण्यानां पापानां च फलोदयः।
प्रभवश्चात्ययश्चैव देवगुह्यानि भामिनि॥३५॥
नैतानि वेद यः कश्चिन्मुलन्तेऽत्र प्रजा इमाः।
अपि कल्पसहस्रेण न च श्रेयोऽधिगच्छति॥३६॥
रक्ष्याण्येतानि देवानां गृढमाया हि देवताः।
कृताशाश्च व्रताशाश्च तपसा दग्धकिल्विषाः॥३७॥
प्रसादैर्मानसैर्युक्ताःपश्यन्त्येतानि वै द्विजाः।
न फलादर्शनाद्धर्मः शङ्कितव्यो नदेवताः॥३८॥
यष्टव्यंच प्रयत्नेन दातव्यं चानसूयता।
कर्मणां फलमस्तीह तथैतद्धर्मशाश्वतम्॥३९॥
ब्रह्मा प्रोवाच पुत्राणां यदृर्षिर्वेदकाश्यप।
तम्मात्तसंशयः कृष्णे, नीहार इव नश्यतु॥४०॥
व्यवस्य सर्वमस्तीति नास्तिक्यभावमुत्सृज।
ईश्वरं चापि भूतानां धातारं मा च वै क्षिप॥४१॥
शिक्षस्वैनं नमस्वैनं मा ते भूद्वृद्धिरीदृशी ।
यस्य प्रसादात्तद्भक्तोमर्त्यो गच्छत्यमर्त्यताम् ।
उत्तमां देवतां कृष्णे, नायमस्याःकथंचन॥४२॥
इति चतुर्थोऽध्यायः॥
इति श्रीमहाभारते आरण्यपर्वणि द्रौपदीयुधिष्ठिरसंवादे
२४-३१अध्यायाः॥
<MISSING_FIG href="../../../../../books_images/U-IMG-1703485335w.PNG"/>
॥सावित्र्युपाख्यानम्॥
___________
मार्कण्डेय उवाच॥
शृणु राजन्, कुलस्त्रीणां महाभाग्यं युधिष्ठिर।
सर्वमेतद्यथा प्राप्तं सावित्र्या राजकन्यया॥१॥
आसीन्मद्रेषु धर्मात्मा राजा परमधार्मिकः।
ब्रह्मण्यश्च महात्मा च सत्यसन्धो जितेन्द्रियः॥२॥
यज्वा दानपतिर्दक्षः पौरजानपदप्रियः।
पार्थिवोऽश्वपतिर्नाम सर्वभूतहिते रतः॥३॥
क्षमावाननपत्यश्च सत्यवाग्विजितेन्द्रियः।
अतिक्रान्तेन वयसा सन्तापमुपजग्मिवान्॥४॥
अपत्योत्पादनार्थं च तीव्रं नियममास्थितः।
काले परिमिताहारो ब्रह्मचारी जितेन्द्रियः॥५॥
हुत्वा शतसहस्रं स सावित्र्या राजसत्तम।
षष्ठे षष्ठे तदा काले बभूव मितभोजनः॥६॥
एतेन नियमेनासीद्वर्षाण्यष्टादशैव तु।
पूर्णे त्वष्टादशे वर्षे सावित्री तुष्टिमभ्यगात्॥७॥
रूपिणी तु तदा राजन्, दर्शयामास तं नृपम्।
अग्निहोत्रात्समुत्थाय हर्षेण महतान्विता।
उवाच चैवं वरदा वचनं पार्थिवं तदा॥८॥
सावित्र्युवाच॥
ब्रह्मचर्येण शुद्धेन दमेन नियमेन च।
सर्वात्मता च भक्त्या च तुष्टास्मि तव पार्थिव॥९॥
वरं वृणीष्वाश्वपते मद्रराज, यदीप्मितम्।
न प्रमादश्च धर्मेषु कर्तव्यस्ते कथंचन॥१०॥
अश्वपतिरुवाच॥
अपत्यार्थं समारम्भःकृता धर्मेप्सिया मया।
पुत्रा मे बहवो देवि, भवेयुः कुलभावना॥११॥
तुष्टासि यदि मेदेवि वरमेतं वृणोम्यहम्।
सन्तानं परमो धर्म इत्याहुर्माद्विजातयः॥१२॥
सावित्र्युवाच॥
पूर्वमेव मया राजन्नभिप्रायमिमं तव।
ज्ञात्वा पुत्रार्थमुक्तो वै भगवांस्ते पितामह॥१३॥
प्रसादाच्चैव तस्मात्ते स्वयंभुविहिताद्भुवि।
कन्या तेजस्विनी सौम्या, क्षिप्रमेव भविष्यति॥१४॥
उत्तर च न ते किचिद्व्याहर्तव्यं कथंचन।
पितामहनिसर्गेण तुष्टा ह्येतद्व्रवीमि ते॥१५॥
मार्कण्डेय उवाच॥
स तथेति प्रतिज्ञाय सावित्र्या वचन नृपः।
प्रमादयामास पुनः क्षिप्रमेतद्भविष्यति॥१६॥
अन्तर्हितायां सावित्र्यां जगाम स्वपुरे नृप।
स्वराज्ये चावसद्वीर प्रजाधर्मेण पालयन्॥१७॥
कस्मिंश्चित्तु गते काले स राजा नियतव्रत।
ज्येष्ठाया धर्मचारिण्या महिष्या गर्भमादधे॥१८॥
राजपुत्र्यास्तु गर्भ स मालव्या भरतर्षभ।
व्यवर्धत तदा शुक्ले तारापतिरिवाम्बरे॥१९॥
प्राप्ते काले तु सुपुवे कन्या राजीवलोचनाम्।
क्रियाश्च तस्या मुदितश्चक्रे च नृपसत्तम॥२०॥
सावित्र्या प्रीतया दत्ता सावित्र्या हुतया ह्यपि।
सावित्रीत्येव नामास्याश्चक्रुर्विप्रास्तथा पिता॥२१॥
सा विग्रहवतीवश्रीर्व्यवर्द्धत नृपात्मजा।
कालेन चापि सा कन्या यौवनस्था बभूव ह॥२२॥
ता सुमध्यापृथुश्रोणीप्रतिमाकाश्चनीमिव।
प्राप्तेयं देवकन्येति दृष्ट्वा समेनिरे जना॥२३॥
ता तु पद्मपलाशाक्षी ज्वलन्तीमिव तेजसा।
न कश्चिद्वरयामास तेजसा प्रतिवारित॥२४॥
अथोपोष्य शिर स्नाता दयतामभिगम्य सा।
हुत्वाग्नि विधिवद्विप्रान्वाचयामास पर्वणि॥२५॥
तत सुमनस शेषा प्रतिगृह्य महात्मन।
पितुः समीपमगमद्देवी श्रीरिवरूपिणी॥२६॥
साभिवाद्य पितुः पादौ शेषा पूर्वं निवेद्य च।
कृताञ्जलिर्वरारोहा नृपते पार्श्वमास्थिता॥२७॥
यौवनस्थां तु तां दृष्ट्वास्वां सुतां देवरूपिणीम्।
अयाच्यमानां च वरैर्नृपतिर्दुखिनोऽभवत्॥२८॥
राजोवाच॥
पुत्रि, प्रदानकालस्ते न च कश्चिद्वृणोति माम्।
स्वयमन्विच्छभर्तारं गुणैः सदृशमात्मनः॥२९॥
प्रार्थितः पुरुषो यश्च स निवेद्यस्त्वया मम।
विमृश्याह प्रदास्यामि वरय त्वं यथेप्सितम्॥३०॥
श्रुतं हि धर्मशास्त्रेषु पठ्यमानं द्विजातिभिः।
तथा त्वमपि कल्याणि, गदतो मे वचः शृणु॥३१॥
अप्रदाता पिता वान्या वाच्यश्चानुपयन्पति ।
मृते भर्तरि पुत्रश्च वाच्यो मातुररक्षिता॥३२॥
इदंमें वचनं श्रुत्वा भर्तुरन्वेषणेत्वर।
देवतानां यथा वान्यो न भवेयतथा कुरु॥३३॥
मार्कण्डेय उवाच॥
एवमुक्त्वा दुहितरं तथा वृद्धाश्र मन्विण।
व्यादिदेशानुयात्र च गम्यतां चेत्यचोदयत्॥३४॥
साभिवाद्य पितुः पादौ व्रीडितेवतपस्विनी।
पितुर्वचनमाज्ञायनिर्जगामाविचारितम्॥३५॥
सा हैमं रथमास्थाय स्थविरैः सचिवैर्वृता।
तपोवनानि रम्याणि राजर्षीणां जगाम ह॥३६॥
मान्यानां तत्र वृद्धानां कृत्वा पादाभिवादनम्।
वनानि क्रमशस्तात सर्वाण्येवाभ्यगच्छत॥३७॥
एवं सर्वेषु तीर्थेषु धनोत्सर्गं नृपात्मजा।
कुर्वती द्विजमुख्यानां तं तं देशं जगाम ह॥३८॥
इति प्रथमोऽध्यायः॥
<MISSING_FIG href="../../../../../books_images/U-IMG-1696908002Screenshot2023-10-10084636.jpg"/>
द्वितीयोऽध्यायः॥
____________
मार्कण्डेय उवाच॥
अथ मद्राधिपो राजा नारदेन समागतः।
उपविष्टःसभामध्ये कथायोगेन भारत॥१॥
ततोऽभिगम्य तीर्थानि सर्वाण्येवाश्रमांस्तथा।
आजगाम पितुर्वेश्म सावित्री सह मन्त्रिभिः॥२॥
नारदेन सहासीन सादृष्ट्वापितरं शुभा।
उभयोरेव शिरसा चक्रे पादाभिवादनम्॥३॥
नारद उवाच॥
क्व गताभूत्सुतेयं ते कुतश्चैवागता शुभा।
किमर्थं युवती भर्त्रेन चैनां संप्रयच्छसि॥४॥
अश्वपतिरुवाच॥
कार्येण खल्वनेनैव प्रेषिताद्यैव चागता।
एतस्याः शृणु देवर्षे, भर्तारं योऽनया वृतः॥५॥
मार्कण्डेय उवाच॥
सा ब्रूहि विस्तरेणेति पित्रा सचोदिता शुभा।
तदैव तस्य वचनं प्रतिगृह्येदमब्रवीत्॥६॥
सावित्र्युवाच॥
आसीच्छाल्वेषु धर्मात्मा क्षत्रियः पृथिवीपतिः।
द्युमत्सेन इति ख्यातःपश्चाच्चान्धो बभूव ह॥७॥
विनष्टचक्षुषस्तस्य बालपुत्रस्य धीमतः।
सामीप्येन हृतं राज्यं छिद्रेऽस्मिन्पूर्ववैरिणा॥८॥
स बालवत्सया सार्द्धंभार्यया प्रस्थितो वनम्।
महारण्यं गतश्चापि तपस्तेपे महाव्रतः॥९॥
तस्य पुत्रः पुरे जातः संवृद्धश्च तपोवने।
सत्यवाननुरूपोमेभर्तेति मनसा वृतः॥१०॥
नारद उवाच॥
अहो वत महत्पापं सावित्र्या नृपते, कृतम्।
अजानन्त्या यदनया सत्यवान्गुणवान्युतः॥११॥
सत्यं वदत्यस्य पिता सत्य माता प्रभाषते।
तथास्य ब्राह्मणाश्चक्रुर्नामैतत्सत्यवानिति॥१२॥
बालस्याश्वाःप्रियाश्चास्य करोत्यश्वांश्चमृण्मयान्।
चित्रेऽपि विलिखत्यश्वांश्चित्राश्वइति चोच्यते॥१३॥
राजोवाच॥
अपीदानीं स तेजस्वी बुद्धिमान्वा नृपात्मजः।
क्षमावानपि वा शूरः सत्यवान्पितृवत्सलः॥१४॥
नारद उवाच॥
विवस्वानिव तेजस्वी वृहस्पतिसमो मतौ।
महेन्द्र इव वीरश्चवसुधेव क्षमान्वितः॥१५॥
अश्वपतिरुवाच॥
अपि राजात्मजो दाता ब्रह्मण्यश्चापि सत्यवान्।
रूपवानप्युदारो वाप्यथवा प्रियदर्शनः॥१६॥
नारद उवाच॥
साङ्कृतेरन्तिदेवस्य स्वशक्त्या दानतः समः।
ब्रह्मण्यः सत्यवादी च शिविरौशीनरो यथा॥१७॥
ययातिरिव चोदारः सौमवत्प्रियदर्शनः।
रूपेणान्यतमोऽश्विभ्यां द्युमत्सेनसुतो वली॥१८॥
स दान्तः स मृदुः शूरः स सत्यः सयतेन्द्रियः।
स मैत्रःसोऽनसूयश्च स ह्रीमान्द्युतिमांश्चसः॥१९॥
नित्यशश्चार्जवतम्मिन्स्थितिस्तस्यैव च ध्रुवा।
संक्षेपतस्तपोवृद्धैः शीलवृद्धैश्चकथ्यते॥२०॥
अश्वपतिरुवाच॥
गुणैरुपेतं सर्वैस्त भगवन्प्रब्रवीषिमे।
दोषानप्यस्यमे ब्रूहि यदि सन्तीह केचन॥२१॥
नारद उवाच॥
एक एवास्य दोषो हि गुणानाक्रम्य तिष्ठति।
स च दोषःप्रयत्नेन न शक्यश्चातिवर्तितुम्॥२२॥
एको दोषोऽस्ति नान्योऽस्य सोऽद्यप्रभृति सत्यवान्।
संवत्सरेण क्षीणायुर्देहन्यासं करिष्यति॥२३॥
राजोवाच॥
एहि सावित्रि, गच्छत्वमन्यं वरय शोभने।
तस्य दोषो महानेको गुणानाक्रम्य च स्थितः॥२४॥
यथा मे भगवानाह नारदो देवसत्कृतः।
संवत्सरेण सोऽल्पायुर्देहन्यासं करिष्यति॥२५॥
साचित्र्युवाच॥
सकृदंशो निपतति सकृत्कन्या प्रदीयते।
सकृदाह ददानीति त्रीण्येतानि सकृत्सकृत्॥२६॥
दीर्घायुरथवाल्पायुः सगुणो निर्गुणोऽपि वा।
सकृद्वृतो मया भर्ता न द्वितीयं वृणोम्यहम्॥२७॥
मनसा निश्चयं कृत्वा ततो वाचाभिधीयते I
क्रियते कर्मणा पश्चात्प्रमाणं मे मनस्ततः॥२८॥
नारद उवाच॥
स्थिरा बुद्धिर्नरश्रेष्ठ, सावित्र्या दुहितुस्तव ।
नैषावारयितुं शक्या धर्मादस्मात्कथंचन॥२९॥
नान्यस्मिन्पुरुषे सन्ति ये सत्यवति वै गुणाः।
प्रदानमेव तस्मान्मे रोचते दुहितुस्तव॥३०॥
राजोवाच॥
अविचाल्यं त्वेतदुक्तं तथ्यं च भवतावचः।
करिष्याम्येतदेवं च गुरुर्हि भगवान्मम॥३१॥
नारद उवाच॥
अविघ्नमस्तु सावित्र्याः प्रदाने दुहितुस्तव।
साधयिष्याम्यहं तावत्सर्वेषां भद्रमस्तु वः॥३२॥
मार्कण्डेय उवाच॥
एवमुक्त्वा समुत्पत्य नारदस्त्रिदिव गतः।
राजापि दुहितुः सज्जंवैवाहिकमकारयत॥३३॥
इति द्वितीयोऽध्यायः॥
____________
तृतीयोऽध्यायः॥
__________
मार्कण्डेय उवाच॥
अथ कन्याप्रदाने स तमेवार्थं विचिन्तयन्।
समानिन्ये च तत्सर्वंभाण्डं वैवाहिकं नृपः॥१॥
ततो वृद्धान्द्विजान्सर्वानृत्विजःसपुरोहितान्।
समाहूय दिने पुण्ये प्रययौ सह कन्यया॥२॥
मेध्यारण्यं स गत्वा च द्युमत्सेनाश्रमं नृपः।
पद्भ्यामेव द्विजैः सार्धंराजर्षिः तमुपागमत्॥३॥
तत्रापश्यन्महाभागंशालवृक्षमुपाश्रितम्।
कौश्यां वृस्यां समासीनं चक्षुर्हीनंनृप तदा॥४॥
स राजा तस्य राजर्षेः कृत्वा पूजां यथार्हतः।
वाचा सुनियतो भूत्वा चकारात्मनिवेदनम्॥५॥
तस्यार्घ्यमासनं चैव गां चावेद्य स धर्मवित् ।
किमागमनभित्येवं राजा राजानमब्रवीत्॥६॥
तत्र सर्वमभिप्रायमितिकर्तव्यतां च तां ।
सत्यवन्तं समुद्दिश्य सर्वमेव न्यवेदयत्॥७॥
अश्वपतिरुवाच॥
सावित्री नाम राजर्षे, कन्येयं मम शोभना।
तां स्वधर्मेण धर्मज्ञ, स्नुषार्थे त्वं गृहाण मे॥८॥
द्युमत्सेन उवाच॥
च्युताः म्म राज्याद्वनवासमाश्रिता-
श्चराम धर्मं नियतास्तपस्विनः।
कथं त्वनर्हावनवासमाश्रमे
निवत्स्यते क्लेशमिम सुना तव॥९॥
अश्वपतिरुवाच॥
सुखं च दुःखं च भवाभवात्मकं
यदा विजानाति सुतामेव च।
न मद्विधे युज्यति वाक्यमीदृशं
विनिश्चयेनाभिगतोऽस्मि ते नृप॥१०॥
आशां नार्हसि मे हन्तुं सौहृदात्प्रणतस्य च।
अभितश्चागतं प्रेम्णा प्रत्याख्यातुं न मार्हसि॥११॥
अनुरूपो हि युक्तश्च त्वं ममाहं तवापि च।
स्नुषां प्रतीच्छ मे कन्यां भार्या सत्यवतस्ततः॥१२॥
द्युमत्सेन उवाच॥
पूर्वमेवाभिलषितः संबन्धो मे त्वया सह।
भ्रष्टराज्यस्त्वहमिति तत तद्विचारितम्॥१३॥
अभिप्रायस्त्वयं यो मे पूर्वमेवाभिकाङ्क्षितः।
स निर्वर्ततु मेऽद्यैवकाङ्क्षितोह्यसि मेऽतिथिः॥१४॥
नतः सर्वान्समानाय्य द्विजानाश्रमवासिनः।
यथाविधि समुद्वाहं कारयामासतुर्नृपौ॥१५॥
दत्वा नोऽश्वपतिः कन्यां यथार्हं च परिच्छदम्।
ययौ स्वमेव भवनं युक्तःपरमया मुदा॥१६॥
सत्यवानपि तां भार्यां लब्ध्या सर्वगुणान्विताम्।
मुमुदे सापि तं लध्वा भर्तारं मनसेप्सितम्॥१७॥
गते पितरि सर्वाणि सन्यस्याभरणानि सा।
जगृहे वल्कलान्येव वस्त्रं काषायमेव च॥१८॥
परिचारैर्गुणैश्चैव प्रश्रयेण दमेन च।
सर्वकामक्रियाभिश्च सर्वेषां तुष्टिमादधे॥१९॥
श्वश्रूशरीरसत्कारैः सर्वेराच्छादनादिभिः।
श्वशुरदेवसत्कारैर्वाचः सयमनेन च॥२०॥
तथैव प्रियवादेन नैपुणेन शमेन च।
रहश्चैवोपचारेणभर्तारं पर्यतोषयत्॥२१॥
एवं तत्राश्रमे तेषां तदा निवसता सत्ताम्।
कालस्तपस्यता कश्चिदपाक्रमत भारत॥२२॥
सावित्र्याग्लायमानायास्तिष्ठन्त्यास्तु दिवानिशम्।
नारदेन यदुक्तं तद्वाक्यं मनसि वर्तते॥२३॥
इति तृतीयोऽध्याय॥
<MISSING_FIG href="../../../../../books_images/U-IMG-1696930296Screenshot2023-10-10150056.jpg"/>
चतुर्थोऽध्यायः॥
__________
मार्कण्डेय उवाच॥
ततः काले बहुतिथेः व्यतिक्रान्ते कदाचन।
प्राप्तः स कालो मर्तव्य यत्र सत्यवता नृप॥१॥
गणयन्त्याश्च सावित्र्या दिवसे दिवसे गते।
यद्वाक्यं नारदेनोक्तं वर्तते हृदि नित्यशः॥२॥
चतुर्थेऽहनि मर्तव्यमिति सचिन्त्य भाविनी।
व्रत त्रिरात्रमुद्दिश्य दिवारात्रं स्थिताभवत्॥३॥
तं श्रुत्वा नियमं तस्या भूशं दुःखान्वितो नृप।
उत्थाय वाक्यं सावित्रीमव्रवीत्परिसान्त्वयन्॥४॥
द्युमत्सेन उवाच॥
अतितीव्रोऽयमारम्भस्त्वयारब्धोनृपात्मजे।
तिसॄणां वसतीनां हि स्थानं परमदुश्चरम्॥५॥
सावित्र्युवाच॥
न कार्यस्तात, सन्ताप पारयिष्याम्यहं व्रतम्।
व्यवसायकृतं हीदं व्यवसायश्च कारणम्॥६॥
द्युमत्सेन उवाच॥
व्रत भिन्धीति वक्तुं त्वां नास्मि शक्तः कथंचन।
पारयस्वेति वचनं युक्तमस्मद्विधो वदेत्॥७॥
मार्कण्डेय उवाच॥
एवमुक्त्वा द्युमत्सेनोविरराम महामना।
तिष्ठन्ती चैव सावित्री काष्ठभूतेव लक्ष्यते॥८॥
श्रोभूते भर्तृमरणे सावित्र्या भरतर्षभ।
दुःखान्वितायास्तिष्ठन्त्या सा रात्रिर्व्यवर्तत॥९॥
अद्य तद्दिवसं चेति हुत्वा दीप्तं हुताशनम्।
युगमात्रोदिते सूर्ये कृत्वा पौर्वाह्णिकी क्रिया॥१०॥
ततः सर्वान्द्विजान्वृद्धान् श्वश्रू श्वशुरमेव च।
अभिवाद्यानुपूर्व्येण प्राञ्जलिर्नियता स्थिता॥११॥
अवैधव्याशिषस्ते तु सावित्र्यर्थं हिता शुभा।
ऊचुस्तपस्विन सर्वे तपोवननिवासिन॥१०॥
एवमस्त्विति सावित्री ध्यानयोगपरायणा।
मनसा तांगिरं सर्वां प्रत्यगृहात्तपस्विनाम्॥१३॥
तं कालं तं मुहूर्तं च प्रतीक्षन्ती नृपात्मजा।
यथोक्तं नारदवचश्चिन्तयन्ती सुदुःखिता॥१४॥
ततस्तु श्वश्रूश्वगुरावूचतुस्तां नृपात्मजाम्।
एकान्तमास्थिता वाक्यं प्रीत्या भरतसत्तम॥१५॥
श्वशुराचूचतुः॥
व्रतं यथोपदिष्टं तु तथा तत्पारितं त्वया।
आहारकालःसप्राप्तः क्रियतां यदनन्तरम्॥१६॥
सावित्र्युवाच॥
अस्तं गते मयादित्ये भोक्तव्यं कृतकामया।
एष मे हृदि संकल्पः समयश्चकृतो मया॥१७॥
मार्कण्डेय उवाच॥
एवं सभाषमाणायाः सावित्र्या भोजनं प्रति।
स्कन्धे परशुमादायसत्यवान्प्रस्थितो वनम्॥१८॥
सावित्री त्वाह भर्तारं नैकस्त्वं गन्तुमर्हसि।
सह त्वया गमिष्यामि न हि त्वांहातुमुत्सहे॥१९॥
सत्यवानुवाच ॥
वनं न गतपूर्वं ते दुःखंपन्थाश्च भाविनि।
व्रतोपवासक्षामा च कथं पद्भयां गमिष्यसि॥२०॥
सावित्र्युवाच॥
उपवासान्न मे ग्लानिर्नास्ति चापि परिश्रमः।
गमने च कृतोत्साहां प्रतिषेद्धुं न मार्हसि॥२१॥
सत्यवानुवाच॥
यदि ते गमनोत्साहः करिष्यामि तव प्रियम्।
मम त्वामन्त्रय गुरुन्न मां दोषः स्पृशेदयम्॥२२॥
मार्कण्डेय उवाच॥
साभिवाद्याब्रवीच्छ्वश्रू श्वशुर च महाव्रता।
अयं गच्छति मे भर्ताफलाहारो महावनम्॥२३॥
इच्छेयमभ्यनुज्ञाता आर्यया श्वशुरेण ह।
अनेन सह निर्गन्तुं न मेऽद्यविरहः क्षमः॥२४॥
गुर्वग्निहोत्रार्थकृते प्रस्थितश्च सुतस्तव।
न निवार्यो निवार्यःस्यादन्यथा प्रस्थितो वनम्॥२५॥
संवत्सरः किंचिदूनो न निष्क्रान्ताद्दमाश्रमात्।
वनकुसुमितं द्रष्टुं परं कौतूहलं हि मे॥२६॥
द्युमत्सेन उवाच॥
यतः प्रभृति सावित्री पित्रा दत्ता स्नुषामम।
नानयाभ्यर्थनायुक्तमुक्तपूर्वं स्मराम्यहम्॥२७॥
तदेषा लभतां कामं यथाभिलषितं वधूः।
अप्रमादश्च कर्तव्यः पुत्रि, सत्यवतः पथि॥२८॥
मार्कण्डेय उवाच॥
उभाभ्यामभ्यनुज्ञाता सा जगाम यशस्विनी ।
सह भर्त्रा हसन्तीव हृदयेन विदूयता॥२९॥
सा वनानि विचित्राणि रमणीयानि सर्वशः।
मयूरगणजुष्टानि ददर्श विपुलेश्रणा॥३०॥
नदीःपुण्यवहाश्चैव पुष्पितांश्च नगोत्तमान्।
सत्यवानाह सावित्रींपश्येति मधुरं वचः॥३१॥
निरीक्षमाणा भर्तारं सर्वावस्थमनिन्दिता।
मृतमेव हि भर्तारं काले मुनिवचः स्मरन्॥३२॥
अनुव्रजन्ती भर्तारं जगाम मृदुगामिनी।
द्विधेव हृदये कृत्वा तं च कालमवेक्षती॥३३॥
इति चतुर्थोऽध्यायः॥
<MISSING_FIG href="../../../../../books_images/U-IMG-1703513112w.PNG"/>
पञ्चमोऽध्यायः॥
____________
मार्कण्डेय उवाच॥
अथ भार्यासहाय स फलान्यादाय वीर्यवान्।
कठिनपूरयामास ततः काष्ठान्यपाटयत्॥१॥
तस्य पाटयतः काष्ठंस्वेदो वै समजायत।
व्यायामेन च तेनास्य जज्ञे शिरसि वेदना।
सोऽभिगम्य प्रियां भार्यामुवाच श्रमपीडितः॥२॥
सत्यवानुवाच॥
व्यायामेन ममानेन जाता शिरसि वेदना।
अङ्गानि चैव सावित्रि, हृदयं दूयतीव च॥३॥
अस्वस्थमिव चात्मानं लक्षये मितभाषिणि।
शूलैरिव शिरो विद्धमिदं संलक्षयाम्यहम्॥४॥
तत्स्वप्तुमिच्छे कल्याणि, न स्थातुं शक्तिरस्ति मे।
सा समासाद्य सावित्री भर्तारमुपगम्य च॥५॥
उत्सङ्गेऽस्यशिरःकृत्वा निषसाद महीतले।
तत सा नारदवचोविमृशन्ती तपस्विनी॥६॥
तं मुहूर्तं क्षणं वेलांदिवसं च युयोज ह।
मुहूर्तादेव सापश्यत्पुरुषं रक्तवाससम्॥७॥
बद्धमौलिं वपुष्मन्तमादित्यसमतेजसम्।
श्यामावदात रक्ताक्षं पाशहस्तं भयावहम्॥८॥
स्थितं सत्यवंतं पार्श्वे निरीक्षन्तं तमेव च।
तं दृष्ट्वा सहसोत्थाय भर्तुर्न्यस्य शनैः शिरः।
कृताञ्जलिरुवाचार्ता हृदयेन प्रवेपती॥९॥
सावित्र्युवाच॥
दैवतंत्वाभिजानामि वपुरेतद्ध्यमानुषम्।
कामया ब्रूहि देवेश, कस्त्वं किं च चिकीर्षसि॥१०॥
यम उवाच॥
पतिव्रतासि सावित्रि, तथैव च तपोन्विता।
अतस्त्वामभिभाषामि विद्धि मां त्वं शुभे, यमम्॥११॥
अयं ते सत्यवान्भर्ताक्षीणायुः पार्थिवात्मजः।
नेष्यामि तमहं बद्ध्वा विद्ध्येतन्मे चिकीर्षितम्॥१२॥
सावित्र्युवाच॥
श्रूयते भगवन्दूतास्तवागन्छन्ति मानवान्।
नेतुं किल भवान्कस्मादागतोऽसि स्वयं प्रभो॥१३॥
मार्कण्डेय उवाच॥
इत्युक्तं पितृराजस्तां भगवान्स्वचिकीर्षितम्।
यथावत्सर्वमाख्यातुं तत्प्रियार्थं प्रचक्रमे॥२४॥
अयं च धर्मसंयुक्तो रूपवान्गुणसागरः।
नार्होमत्पुरुषैर्नेतुमतोऽस्मि स्वयमागतः॥१५॥
ततः सत्यवतःकायात्पाशबद्धंं वशं गतम्।
अङ्गुष्ठमात्रंपुरुषं निश्चकर्ष यमो बलात्॥१६॥
ततः समुद्वृतप्राणं गतश्वासं हतप्रभम्।
निर्विचेष्टं शरीरं तद्बभूवाप्रियदर्शनम्॥१७॥
यमस्तु तं ततो बद्ध्वाप्रयातो दक्षिणामुखः।
सावित्री चैव दुःखार्ता यममेवान्वगच्छत।
नियमव्रतसंसिद्धा महाभागा पतिव्रता॥१८॥
यम उवाच॥
निवर्त गच्छ सावित्रि, कुरुष्वास्यौर्द्धदैहिकम्।
कृतं भर्तुस्त्वयानृण्यं यावद्गम्यं गतं त्वया॥१९॥
सावित्र्युवाच॥
यत्र मे नीयते भर्ता स्वयं वा यत्र गच्छति।
मया च तत्र गन्तव्यमेष धर्मः सनातनः॥२०॥
तपसा गुरुभक्त्या च भर्तृस्नेहाद्व्रतेन च।
तव चैव प्रसादेन न मे प्रतिहतागतिः॥२१॥
प्राहुः साप्तपदं मैत्रं बुधास्तत्त्वार्थदर्शिनः।
मित्रतां च पुरस्कृत्य किञ्चिद्वक्ष्यामि तच्छृणु॥२२॥
नानात्मवन्तस्तु वने चरन्ति
धर्मं च वासं च परिश्रमं च।
विज्ञानतो धर्ममुदाहरन्ति
तस्मात्सन्तो धर्ममाहुः प्रधानम्॥२३॥
एकस्य धर्मेण सतां मतेन
सर्वे स्म तं मार्गमनुप्रपन्नाः।
मा वैद्वितीयं मा तृतीयं च वाञ्छे-
त्तस्मात्सन्तो धर्ममाहुःप्रधानम्॥२४॥
यम उवाच॥
निवर्त तुष्टोऽस्मि तवानया गिरा
स्वराक्षरव्यञ्जनहेतुयुक्तया।
वरं वृणीष्वेह विनास्य जीवितं
ददानि ते सर्वमनिन्दिते वरम्॥२५॥
सावित्र्युवाच॥
च्युतः स्वराज्याद्वनवासमाश्रितो
विनष्टचक्षुः श्वशुरो ममाश्रमे।
स लब्धचक्षुर्बलवान्भवेन्नृप-
स्तव प्रसादाज्ज्वलनार्कसन्निभः॥२६॥
यम उवाच॥
ददाति तेऽहं तमनिन्दिते वरं
यथा त्वयोक्तं भविता च तत्तथा।
तवाध्वना ग्लानिमिवोपलक्षये
निवर्त गच्छस्व न ते श्रमोभवेत्॥२७॥
सावित्र्युवाच॥
श्रमः कुतो भर्तृसमीपतोहि मे
यतोहि भर्तामम सागतिर्ध्रुवा।
यतः पतिंनेष्यसि तत्र मे गतिः
सुरेश, भूयश्चवचोनिबोध मे॥२८॥
सतां सकृत्सङ्गतमीप्सितं परं
ततः पर मित्रमिति प्रचक्षते।
न चाफलं सत्पुरुषेण सङ्गतं
तत सतां सन्निवसेत्समागमे॥२९॥
यम उवाच॥
मनोऽनुकूलं बहुबुद्धिवर्द्धनं
त्वया यदुक्तं वचनं हिताश्रयम्।
विना पुनः सत्यवतोऽस्य जीवितं
वरं द्वितीयं वरयस्वभामिनि॥३०॥
सावित्र्युवाच॥
हृतं पुरा मे श्वशुरस्य धीमतः
स्वमेव राज्यं लभता स पार्थिवः।
जह्यात्स्वधर्मान्न च मे गुरुर्यथा
द्वितीयमेतद्वरयामि ते वरम्॥३१॥
यम उवाच॥
स्वमेव राज्यं प्रतिपत्स्यतेऽचिरा-
न्न च स्वधर्मात्परिहास्यते नृप।
कृतेन कामेन मया नृपात्मजे,
निवर्त गच्छस्व न ते श्रमोभवेत्॥३२॥
सावित्र्युवाच॥
प्रजास्त्वयैतां नियमेन सयता
नियम्य चैतां नयसे निकामया।
ततो यमत्वं तव देव, विश्रुतं
निबोध चेमां गिरमीरिता मया॥३३॥
अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा।
अनुग्रहश्च दानं च सतां धर्मः सनातनः॥३४॥
एवंप्रायश्च लोकोऽयं मनुष्या भक्तिपेशलाः।
सन्तस्ते चाप्यमित्रेषु दया प्राप्तेषु कुर्वते॥३५॥
यम उवाच॥
पिपासितस्येव यथा भवेत्पय-
स्तथा त्वया वाक्यमिदं समीरितम्।
विना पुनः सत्यवतोऽस्य जीवितं
परं वृणीष्वेह शुभे यदिच्छसि॥३६॥
सावित्र्युवाच॥
ममानपत्यं पृथिवीपतिः पिता
भवेत्पितुः पुत्रशतं तथौरसम्।
कुलस्य सन्तानकरं च यद्भवे-
त्तृतीयमेतद्वरयामि ते वरम्॥३७॥
यम उवाच॥
कुलस्य सन्तानकरं सुवर्चसं
शतं सुताना पितुरस्तु ते शुभे।
कृतेन कामेन नराधिपात्मजे,
निवर्त दूरं हि पथस्त्वमागता॥३८॥
सावित्र्युवाच॥
न दूरमेतन्मम भर्तृसन्निधौ
मनो हि मे दूरतरं प्रधावति।
अथ व्रजन्नेव गिरं समुद्यतां
मयोच्यमाना शृणु भूय एव च॥३९॥
विवस्वतस्त्वं तनयः प्रतापवां-
स्ततो हि वैवस्वत उच्यसे बुधैः।
समेन धर्मेण चरन्ति ताः प्रजा-
स्ततस्तवेहेश्वर, धर्मराजता॥४०॥
आत्मन्यपि न विश्वासस्तथा भवति सत्सु यः।
तस्मात्सत्सु विशेषेण सर्वं प्रणयमिच्छति॥४१॥
सौहृदात्सर्वभूतानां विश्वासो नाम जायते।
तस्मात्सत्सु विशेषेण विश्वासं कुरुते जनः॥४२॥
यम उवाच॥
उदाहृतं ते वचनं यदङ्गने
शुभे, न तादृक्त्वदृते श्रुतं मया।
अनेन तुष्टोऽस्मि विनास्य जीवितं
वरं चतुर्थं वरयस्व गच्छ च॥४३॥
सावित्र्युवाच॥
ममात्मजः सत्यवतस्तथौरसः
भवेदुभाभ्यामिह यत्कुलोद्वहम्।
शतं सुतानां बलवीर्यशालिना-
मिदं चतुर्थं वरयामि ते वरम्॥४४॥
यम उवाच॥
शतं सुतानां बलवीर्यशालिनां
भविष्यति प्रीतिकरं तवाबले।
परिश्रमस्ते न भवेन्नृपात्मजे
निवर्त दूरं हि पथस्त्वमागता॥४५॥
सावित्र्युवाच॥
सतां सदा शाश्वतधर्मवृत्तिः
सन्तो न सीदन्ति न च व्यथन्ति।
सतां सद्भिर्नाफलःसंगमोऽस्ति
सद्भयो भयं नानुवर्तन्ति सन्तः॥४६॥
सन्तो हि सत्येन नयन्ति सूर्यं
सन्तो भूमिं तपसा धारयन्ति।
सन्तो गतिर्भूतभव्यस्य राजन्,
सतां मध्ये नावसीदन्ति सन्तः॥४७॥
आर्यजुष्टमिदं वृत्तमिति विज्ञाय शाश्वतम्।
सन्तः परार्थं कुर्वाणा नावेक्षन्ति परस्परम्॥४८॥
न च प्रसादः सत्पुरुषेषु मोघो
न चाप्यर्थोनश्यति नापि मानः।
यस्मादेतन्नियतं सत्सु नियं
तम्मात्सन्तो रक्षितारो भवन्ति॥४९॥
यम उवाच॥
यथा यथा भाषसि धर्मसंहितं
मनोऽनुकूलं सुपदं महार्थवत्।
तथा तथा मे त्वयि भक्तिरुत्तमा
वरं वृणीष्वाप्रतिमं पतिव्रते॥५०॥
सावित्र्युवाच॥
न तेऽपवर्गः सुकृताद्विनाकृत-
स्तथा यथान्येषु वरेषु मानद।
वरं वृणे जीवतु सत्यवानयं
यथा मृता ह्येवमहं पतिं विना॥५१॥
न कामये भर्तृविनाकृता सुखं
न कामये भर्तृविनाकृता दिवम्।
न कामये भर्तृविनाकृता श्रियं
न भर्तृहीना व्यवसामि जीवितुम्॥५२॥
वरातिसर्गःशतपुत्रता मम
त्वयैव दत्तो हियते च मे पतिः।
वरं वृणे जीवतु सत्यवानयं
तवैव सत्यं वचनं भविष्यति॥५३॥
मार्कण्डेय उवाच॥
तथेत्युक्त्वा तु तं पाशं मुक्त्या वैवस्वतो यमः।
धर्मराजः प्रहृष्टात्मा सावित्रीमिदमब्रवीत्॥५४॥
एष भद्रे, मया मुक्तो भर्ता ते कुलनन्दिनि।
अरोगस्तव नेयश्चसिद्धार्थं स भविष्यति॥५५॥
चतुर्वर्षशतायुश्च त्वया सार्धमवाप्स्यति।
इष्ट्वा यज्ञैश्च धर्मेण ख्याति लोके गमिष्यति॥५६॥
त्वयि पुत्रशतंचैव सत्यवाञ्जनयिष्यति।
ते चापि सर्वे राजानः क्षत्रियाः पुत्रपौत्रिणः॥५७॥
ख्यातास्त्वन्नामधेयाश्च भविष्यन्तीह शाश्वता।
पितुश्च ते पुत्रशतं भविता तव मातरि॥५८॥
मालव्या मालवा नाम शाश्वतापुत्रपौत्रिणः।
भ्रातरस्ते भविष्यन्ति क्षत्रियास्त्रिदशोपमाः॥५९॥
एवं तस्यै वरं दत्वा धर्मराजः प्रतापवान्।
निवर्तयित्वा सावित्रींस्वमेव भवनं ययौ॥६०॥
सावित्र्यपियमे याते भर्तारंप्रतिलभ्य च।
जगाम तत्र यत्रास्य भर्तुः शाव कलेवरम्॥६९॥
सा भूमौ प्रेक्ष्य भर्तारमुपसृत्योपगृह्यच।
उत्सङ्गे शिर आरोग्य भूमावुपविवेश ह॥६२॥
सज्ञां च स पुनर्लब्ध्वासावित्रीमभ्यभाषत।
प्रोष्यागत इव प्रेम्णा पुनः पुनरुदीक्ष्यवै॥६३॥
सत्यवानुवाच॥
सुचिरं वत सुप्तोऽस्मि किमर्थं नावबोधितः।
क्व चासौ पुरुषः श्यामो योऽसौ मां सचकर्ष ह॥६४॥
सावित्र्युवाच॥
सुचिरं त्वं प्रसुप्तोऽसि ममाङ्के पुरुषर्षभ।
गतः स भगवान्देव प्रजासंयमनो यमः॥६५॥
विश्रान्तोऽसि महाभाग, विनिद्रश्च नृपात्मज।
यदि शक्यं समुत्तिष्ठ विगाढां पश्य शर्वरीम्॥६६॥
मार्कण्डेय उवाच॥
उपलभ्य ततः संज्ञां सुखसुप्त इवोत्थितः।
दिशः सर्वावनान्तांश्च निरीक्ष्योवाच सत्यवान्॥६७॥
फलाहारोऽस्मि निष्क्रान्तस्त्वया सह सुमध्यमे।
ततः पाटयतःकाष्ठं शिरसो मे रुजाभवत्॥६८॥
शिरोभितापसन्तप्तः स्थातुं चिरमशक्नुवन्।
तवोत्सङ्गे प्रसुप्तोऽस्मि इति सर्वं स्मरे शुभे॥६९॥
त्वयोपगूढस्य च मे निद्रयापहृतं मनः।
ततोऽपश्यं तमोघोरं पुरुषं च महौजसम्॥७०॥
तद्यदि त्वं विज्ञानासि किं तब्रूहि सुमध्यमे।
स्वप्नो मे यदि वा दृष्टो यदि वा सत्यमेव तत्॥७९॥
तमुवाचाथ सावित्री रजनी व्यवगाहते।
श्वस्ते सर्वं यथावृत्तमाख्यास्यामि नृपात्मज॥७२॥
उत्तिष्ठोत्तिष्ठ भद्रं ते पितरौ पश्य सुव्रत।
विगाढा रजनी चेयं निवृत्तश्च दिवाकरः॥७३॥
नक्तंचराश्चरन्त्येते हृष्टा क्रूराभिभाषणः।
श्रूयन्ते पर्णशब्दाश्च मृगाणां चरता वन॥७४॥
एतां घोर शिवां नादान्दिश दक्षिणपश्चिमाम्।
आस्थाय विरुवन्त्युग्रा कम्पयन्त्यो मनो मम॥७५॥
सत्यवानुवाच॥
वनं प्रतिभयाकारं घनेन तमसा वृत्तम्।
न विज्ञास्यसि पन्थानं गन्तुं चैव न शक्ष्यसि॥७६॥
सावित्र्युवाच॥
अस्मिन्नद्य वने दग्धे शुष्कवृक्षस्थितो ज्वलन्।
वायुना धन्यमानोऽत्र दृश्यतेऽग्निः क्वचित्क्वचित्॥७७॥
ततोऽग्निमानयित्वेह ज्वालयिष्यामि सर्वतः।
काष्ठानीमानि सन्तीह जहि सन्तापमात्मनः॥७८॥
यदि नोत्सहसे गन्तुं सरुजं त्वां हि लक्षये।
न च ज्ञास्यसि पन्थानं तमसा सवृतं वने॥७९॥
श्वः प्रभातेवने दृश्ये यास्यावोऽनुमते तव।
वसावेह क्षपामेका रुचितं यदि तेऽनच॥८०॥
सत्यवानुवाच॥
शिरोरुजा निवृत्ता मेस्वस्थान्यज्ञानि लक्षये।
मातापितृभ्यामिच्छामि सुगमं त्वत्प्रसादजम्॥८१॥
न कदाचिद्विकाले हि गतपूर्वोमयाश्रमः।
अनागतायाः सन्ध्याया माता मे प्ररुणद्धिमाम्॥८२ \।\।
दिवापि मयि निष्कान्ते सन्तप्येतेगुरूमम।
विचिनोति हि मां तातः सहैवाश्रमवासिभिः॥८३॥
मात्रा पित्रा च सुभृशं दुःखिताभ्यामहः पुरा।
उपालब्धश्च बहुशश्चिरेणागन्छसीति हि॥८४॥
का त्ववस्था तयोरद्यमदर्थमिति चिन्तये।
तयोरदृश्ये मयि च महद्दुःखंभविष्यति॥८५॥
पुरा मामूचतुश्चैव रात्रावस्रायमाणकौ।
भृशं सुदुःखितौ वृद्धौ बहुशः प्रीतिमयुतौ॥८६॥
त्वया होनौ न जीवाव मुहूर्तमपि पुत्रक।
यावद्धरिष्यसे पुत्र, तावन्नौ जीवितं ध्रुवम्॥८७॥
वृद्धयोरन्धयोर्दृष्टिस्त्वयि वशः प्रतिष्ठितः।
त्वयि पिण्डश्चकीर्तिश्चसन्तानचावयोरिति॥८८॥
माता वृद्धा पिता वृद्धस्तयोर्यष्टिरहं किल।
तौ रात्रौ मामपश्यन्तौ कामवस्थां गमिष्यत॥८९॥
निद्रायाश्चाभ्यसूयामि यस्या हेतोः पिता मम।
माता च संशय प्राप्ता मत्कृतेऽनपकारिणी॥९०॥
अहं च संशयंप्राप्तः कृच्छामापदमास्थितः।
मातापितृभ्यां हि विना नाहं जीवितुमुत्सहे॥९१॥
व्यक्तमाकुलया वुद्ध्या प्रज्ञाचक्षुः पिता मम।
एकैकमस्यां वेलायां पृच्छत्याश्रमवासिनाम्॥१२॥
नात्मानमनुशोचामि यथाहं पितरं शुभे।
भर्तारं चाप्यनुगतां मातरं परिदुर्बलाम्॥९३॥
मत्कृतेन हि तावद्यसन्तापं परमेष्यतः।
जीवन्तावनुजीवामि भर्तव्यौ तौ मयेति ह।
तयोः प्रियं मे कर्तव्यमिति जानामि चाप्यहम्॥९४॥
मार्कण्डेय उवाच॥
एवमुक्त्वा स धर्मात्मा गुरुभक्तो गुरुप्रियः।
उच्छ्रित्य बाहू दुःखार्तः सुस्वरंप्रकरोद् ह॥९५॥
ततोऽब्रवीत्तथा दृष्ट्वा भर्तारं शोककर्शितम्।
प्रमृज्याश्रूणि नेत्राभ्यां सावित्री धर्मचारिणी॥९६॥
यदि मेऽस्ति तपस्तप्तं यदि दत्तं हुतं यदि।
श्वश्रूश्वशुरभर्तॄणां मम पुण्यास्तु शर्वरी॥९७॥
न स्मराम्युक्तपूर्वांवै स्वैरेष्वप्यनृतां गिरम्।
तेन सत्येन तावद्य ध्रियेतां श्वशुरौ मम॥९८॥
सत्यवानुवाच॥
कामये दर्शनं पित्रोः याहि सावित्रि, मा चिरम्।
पुरा मातुः पितुर्वापि यदि पश्यामि विप्रियम्॥९९॥
न जीविष्ये वरारोहे, सत्येनात्मानमालभे।
यदि धर्मे च ते बुद्धिर्मां चेज्जीवन्तमिच्छसि।
मम प्रियं वा कर्तव्यं गच्छावाश्रममन्तिकात्॥१००॥
मार्कण्डेय उवाच॥
सावित्री तत उत्थाय केशान्संयम्य भामिनी।
पतिमुत्थापयामास बाहुभ्यां परिगृह्य वै॥१०१॥
उत्थाय सत्यवांश्चापि प्रमृज्याङ्गानि पाणिना।
सर्वा दिशःसमालोक्य कठिने दृष्टिमादधे॥१०२॥
तमुवाचाथ सावित्री श्वः फलानि हरिष्यसि।
योगक्षेमार्थमेतं तेनेष्यामिपरशुं त्वहम्॥१०३॥
कृत्वा कठिनभारं सा वृक्षशाखावलम्बिनम्।
गृहीत्वा परशुं भर्तुःसकाशे पुनरागमत्॥१०४॥
वामे स्कन्धे तु वामोरुर्भर्तुर्बाहु निवेश्य च।
दक्षिणेन परिष्वज्य जगाम गजगामिनी॥१०५॥
सत्यवानुवाच॥
अभ्यासगमनाद्भीरु, पन्थानो विदिता मम।
वृक्षान्तरालोकितया ज्योत्स्नया चापि लक्षये॥१०६॥
आगतौ स्वः पथा येन फलान्यवचितानि च।
यथागतं शुभे, गच्छ पन्थानं मा विचारय॥१०७॥
पलाशखण्डे चैतस्मिन्पन्था व्यावर्तते द्विधा।
तस्योत्तरेण यः पन्थास्तेन गच्छ त्वरस्व च॥१०८॥
स्वस्थोऽस्मि बलवानस्मि दिदृशुः पितरावुभौ।
ब्रुवन्नेव त्वरायुक्तः स प्रायादाश्रमं प्रति॥१०९॥
इति पञ्चमोऽध्यायः॥
<MISSING_FIG href="../../../../../books_images/U-IMG-1697092324Screenshot2023-10-12120130.jpg"/>
षष्ठोऽध्यायः॥
____________
मार्कण्डेय उवाच॥
एतस्मिन्नेव काले तु द्युमत्सेनो महाबलः।
लब्धचक्षुः प्रसन्नायां दृष्ट्यासर्वं ददर्श ह॥१॥
स सर्वानाश्रमान्गत्वाशैन्यया सह भार्यया।
पुत्रहेतोः परामार्तिं जगाम भरतर्षभः॥२॥
तावाश्रमान्नदीश्चैव वनानि च सरासि च।
तस्यां निशि विचिन्वन्तौ दम्पती परिजग्मतुः॥३॥
श्रुत्वा शब्दं तु यंकंचिदुन्मुखौ सुतशङ्कया।
सावित्र्या सहितोऽभ्येति सत्यवानित्यभाषताम्॥४॥
भिन्नैश्च पुरुषैःपादैः सव्रणेशोणितोक्षितैः।
कुशकण्टकविद्धाङ्गावुन्मत्ताविव धावतः॥५॥
ततोऽभिसत्य तैर्विप्रैः सर्वैराश्रमवासिभिः।
परिवार्य समाश्वास्य तावानीतौ स्वमाश्रमम्॥६॥
तत्र भार्यासहायः स वृतो वृद्धैस्तपोधनैः।
आश्वासितोऽपि चिन्तार्थेपूर्वराज्ञाकथाश्रयैः॥७॥
ततस्तौ पुनराश्वस्तौ वृद्धौ पुत्रदिदृक्षया।
बाल्ये वृत्तानि पुत्रस्यस्मरन्तौ भृशदुःखितौ॥८॥
पुनरुक्त्वा च करुणां वाचं तौ शोककर्शितौ।
हा पुत्र हा साध्वि वधु क्वासि क्वासीत्यरोदताम्।
ब्राह्मणःसत्यवाक्तेषामुवाचेदं तयोर्वचः॥९॥
सुवर्चा उवाच॥
यथास्य भार्या सावित्री तपसा च दमेन च।
आचारेण च संयुक्ता तथा जीवति सत्यवान्॥१०॥
गौतम उवाच॥
वेदाः साङ्गा मयाधीतास्तपो मे सचितं महत्।
कौमारं ब्रह्मचर्यं च गुरवोऽग्निश्च तोषिताः॥११॥
समाहितेन चीर्णानि सर्वाण्येव व्रतानि मे।
वायुभक्षोपवासश्च कृतो मे विधिवत्सदा॥१२॥
अनेन तपसा वेद्मि सर्वं पर चिकीर्षितम्।
सत्यमेतन्निबोधध्वं ध्रियते सत्यवानिति॥१३॥
शिष्य उवाच॥
उपाध्यायस्य मे वक्राद्यथावाक्यं विनिःसृतम्।
नैव जातुभवेन्मिथ्या तथा जीवति सत्यवान्॥१४॥
ऋषय ऊचुः॥
यथास्य भार्या सावित्री सर्वैरेव सुलक्षणैः।
अवैधव्यकरैर्युक्ता तथा जीवतिसत्यवान्॥१५॥
भारद्वाज उवाच॥
यथास्य भार्या सावित्री तपसा च दमेन च।
आचारेण च संयुक्ता तथा जीवति सत्यवान्॥१६॥
दाल्भ्य उवाच॥
यथा दृष्टिः प्रवृत्ता ते सावित्र्याश्च यथा व्रतम्।
गताहारमकृत्वा च तथा जीवति सत्यवान्॥१७॥
आपस्तम्ब उवाच॥
यथा वदन्ति शान्ताया दिशि वै मृगपक्षिणः।
पार्थिवी च प्रवृत्तिस्ते तथा जीवति सत्यवान्॥१८॥
धौम्य उवाच॥
सर्वैगुणैरूपेतस्तेयथा पुत्रो जनप्रियः।
दीर्घायुर्लक्षणोणोपेतस्तथाजीवति सत्यवान्॥१९॥
मार्कण्डेय उवाच॥
एवमाश्वासितस्तैस्तु सत्यवाग्भिस्तपस्विभिः।
तांस्तान्विगणयन्सर्वांस्ततः स्थिर इवाभवत्॥२०॥
ततो मुहूर्तात्सावित्री भर्त्रा सत्यवता सह।
आजगामाश्रमं रात्रौ प्रहृष्टा प्रविवेश ह॥२१॥
ब्राह्मणा ऊचुः॥
पुत्रेण सगत त्यां तु चक्षुष्मन्तं निरीक्ष्य च।
सर्वे वयं वैपृच्छामो वृद्धिं वै पृथिवीपते॥२२॥
समागमेन पुत्रस्य सावित्र्या दर्शनेन च।
चक्षुषश्चात्मनोलाभान्त्रिभिर्दिष्ट्या विवर्धसे॥२३॥
सर्वैरस्माभिरुक्तं यत्तथा तन्नात्र संशयः।
भूयो भूयः समृद्धिस्ते क्षिप्रमेव भविष्यति॥२४॥
ततोऽग्निं तत्र सज्वाल्य द्विजास्ते सर्व एव हि।
उपासाचक्रिरे पार्थ, द्युमत्सेनं महीपतिम्॥२५॥
शैव्याच सत्यवांश्चैव सावित्री चैकतः स्थिता।
सर्वैस्तैरभ्यनुज्ञाता विशोका समुपाविशन्॥२६॥
ततो राज्ञा सहासीना सर्वे ते वनवासिनः।
जातकौतूहलाः पार्थ, पप्रच्छुर्नृपतेः सुतम्॥२७॥
ऋषय ऊचुः॥
प्रागेव नागतं कस्मात्सभार्येण त्वया विभो।
विरात्रे चागतं कस्मात्कोऽनुबन्धस्तवाभवत्॥२८॥
सन्तापितः पिता माता वयं चैव नृपात्मज।
कस्मादिति न जानीमस्तत्सर्वं वक्तुमर्हसि॥२९॥
सत्यवानुवाच॥
पित्राहमभ्यनुज्ञातः सावित्रीसहितो गतः।
अथ मेऽभूच्छिरोदुःखं वनेकाष्ठानि भिन्दतः॥३०॥
सुप्तश्चाह वेदनया चिरमित्युपलक्षये।
तावत्कालं न च मया सुप्तपूर्वं कदाचन॥३१॥
सर्वेषामेव भवता सन्तापो मा भवेदिति।
अतो विरात्रागमनं नान्यदस्तीह कारणम्॥३०॥
गौतम उवाच॥
अकस्माच्चक्षुषः प्राप्तिर्द्युमत्सेनस्य ते पितुः।
नास्य त्वं कारण वेत्सि सावित्री वक्तुमर्हति॥३३॥
श्रोतुमिच्छामि सावित्रि, त्वं हि वेत्थ परावरम्।
त्वां हि जानामि सावित्रि, सावित्रीमिव तेजसा॥३४॥
त्वमत्र हेतुं जानीषे तस्मात्सत्यं निरुच्यताम्।
रहस्यं यदि ते नास्ति किंचिदत्रवदस्व नः॥३५॥
सावित्र्युवाच॥
एवमेतद्यथा वेत्थ सकल्पो नान्यथा हि व।
न हि किचिद्रहस्यं मे श्रूयतां तथ्यमेव यत्॥३६॥
मृत्युर्मेपत्युराख्यातो नारदेन महात्मना।
स चाद्यदिवसः प्राप्तस्ततो नैनं जहाम्यहम्॥३७॥
सुप्तं चैनं यमः साक्षादुपागच्छत्सकिकर।
स एनमनयद्बद्ध्वादिश पितृनिषेविताम्॥३८॥
अम्तौष तमहं देवं सत्येन वचसा विभुम्।
पञ्च वै तेन मे दत्ता वराः श्रृणुत तान्मम॥३९॥
चक्षुषीच स्वराज्यं च द्वौ वरौ श्वशुरस्य मे।
लब्धः पितुः पुत्रशतं पुत्राणां चात्मनः शतम्॥४०॥
चतुर्वर्षशतायुर्मेभर्ता लब्धश्च सत्यवान्।
भर्तुहि जीवितार्थं तु मयाचीर्णं त्विदं व्रतम्॥४१॥
एतत्सर्वंमयाख्यातं कारणं विस्तरेण तु।
यथा वृत्तं सुखोदर्कमिदं दुःखं महन्मम॥४२॥
ऋषय ऊचुः॥
निमज्जमानं व्यसनैरभिद्रुतं
कुलं नरेन्द्रस्य तमोमये ह्रदे।
त्वया सुशीलव्रतपुण्यया कुलं
समुद्धृतं साध्वि, पुनः कुलीनया॥४३॥
मार्कण्डेय उवाच॥
तथा प्रशस्यं ह्यभिपूज्य चैव
वरस्त्रियं तामृषयः समागताः।
नरेन्द्रमामन्त्र्य सपुत्रमञ्जसा
शिवेन जग्मुर्मुदिताः स्वमालयम्॥४४॥
इति षष्ठोऽध्यायः॥
<MISSING_FIG href="../../../../../books_images/U-IMG-1697108418Screenshot2023-10-12162951.jpg"/>
सप्तमोऽध्यायः॥
___________
मार्कण्डेय उवाच॥
तस्यां रात्र्यां व्यतीतायामुदिते सूर्यमण्डले।
कृतपौर्वाह्णिकाः सर्वे समेयुस्ते तपोधनाः॥१॥
तदेव सर्वं सावित्र्या महाभाग्यं महर्षयः।
द्युमत्सेनाय नातृप्यन्कथयन्तः पुनः पुनः॥२॥
ततः प्रकृतयः सर्वाः शल्वेभ्योऽभ्यागता नृप।
आचख्युर्निहतं चैव स्वेनामात्येन तं द्विषम्॥३॥
तं मन्त्रिणा हतं श्रुत्वा ससहायं सबान्धवम्।
न्यवेदयंस्तथावृत्तं विद्रुतं च द्विषद्वलम्॥४॥
ऐकमत्यं च सर्वस्य जनस्याथ नृपं प्रति।
सचक्षुर्वाप्यचक्षुर्वा स नो राजा भवत्विति॥५॥
अनेन निश्चयेनेह वयं प्रस्थापिता नृप।
प्राप्तानीमानि यानानि चतुरङ्गं च ते बलम्॥६॥
प्रयाहि राजन्, भद्रं ते घुष्टस्ते नगरे जयः।
अध्यास्स्व चिररात्राय पितृपैतामहं पदम्॥७॥
चक्षुष्मन्तं च तं दृष्ट्वा राजानं वपुषान्वितम्।
मूर्ध्ना निपातिताः सर्वे विस्मयोत्फुल्ललोचनाः॥८॥
ततोऽभिवाद्य तान्वृद्धान्द्विजानाश्रमवासिनः।
तैश्चाभिपूजितः सर्वैः प्रययौ नगरं प्रति॥९॥
शैव्या च सह सावित्र्या स्वास्तीर्णेन सुवर्चसा।
नरयुक्तेन यानेन प्रययौ सेनया वृता॥१०॥
ततोऽभिषिषिचुः प्रीत्या द्युमत्सेनः पुरोहितः।
पुत्रं चास्य महात्मानं यौवराज्येऽभ्यषेचयन्॥११॥
ततः कालेन महता सावित्र्याः कीर्तिवर्द्धनम्।
तद्वै पुत्रशतं जज्ञे शूराणामनिवर्तिनाम्॥१२॥
भ्रातॄणां सोदराणां च तथैवास्याभवच्छतम्।
मद्राधिपस्याश्वपतेर्मालव्यां सुमहद्बलम्॥१३॥
एवमात्मा पिता माता श्वश्रूः श्वशुर एव च।
भर्तुःकुलं च सावित्र्या सर्वंकृच्छ्रात्समुद्धृतम्॥१४॥
तथैवैषापि कल्याणी द्रौपदी शीलसम्मता।
तारयिष्यति वः सर्वान्सावित्रीव कुलाङ्गना॥१५॥
वैशम्पायन उवाच॥
एवं स पाण्डवस्तेन अनुनीतो महात्मना।
विशोको विज्वरो राजन्, काम्यके न्यवसत्तदा॥१६॥
यश्चेदं शृणुयाद्भक्त्या सावित्र्याख्यानमुत्तमम्।
स सुखी सर्वसिद्धार्थो न दुःखं प्राप्नुयान्नरः॥१७॥
इति सप्तमोऽध्यायः॥
इति श्रीमहाभारते आरण्यकपर्वणि पतिव्रतामाहात्म्ये सावित्र्युपाख्यानम्
२९२-२९८ अध्यायाः॥
<MISSING_FIG href="../../../../../books_images/U-IMG-1703515733y.PNG"/>
॥शैव्याचरित्रम्॥
___________
श्रूयते च पुरा राजा ख्यातःशतधनुर्भुवि।
पत्नी च तस्य शैव्याभूत्पतिधर्मपरायणा॥१॥
पतिव्रता महाभागा सत्यशौचदयान्विता।
सर्वलक्षणसंपन्ना सपन्ना विनयेन च॥२॥
स तु राजा तथा सार्धं देवदेवं जनार्दनम्।
आराधयामास विभुं परमेण समाधिना॥३॥
होमैर्जपैस्तथा दानैरुपवासैश्च भक्तितः।
पूजाभिश्चानुदिवसं तन्मना नान्यमानसः॥४॥
स कदा तु समं स्नातौ तौ तु भार्यापती जले।
भागीरथ्याः समुत्तीर्णौकार्तिक्यां समुपोषितौ॥५॥
पाषण्डिनमथायान्तं संमुखं तावपश्यताम्।
चापाचार्यस्य तस्यासौ सखा राज्ञो महात्मनः॥६॥
अतस्तद्गौरवात्तेन सहालापमथाकरोत्।
न तु सा वाग्यता देवी तस्य पत्नी पतिव्रता॥७॥
उपोषितास्मीति रविं तस्मिन्दृष्टे ददर्श ह।
समागम्य यथान्यायं दंपती तौ यथाविधि॥८॥
विष्णोःपूजादिकं सर्वंकृतवन्तौ द्विजोत्तम।
कालेन गच्छता राजा ममारासौ सपत्नजित्॥९॥
अन्वारुरोह सा देवी चितास्थं भूपतिं पतिम्।
स तु तेनापचारेण श्वा जज्ञे वसुधापतिः॥१०॥
उपोषितेन पाषण्डसंल्लापो यत्कृतोऽभवत्।
सापि जातिस्मरा जज्ञेकाशीराजसुता शुभा॥११॥
सर्वविज्ञानसपूर्णा सर्वलक्षणपूजिता।
तां पिता दातुकामोऽभूद्वराय विनिवारित॥१२॥
तयैव तन्व्या विरतो विवाहारम्भतो नृप।
ततः सा दिव्यया दृष्ट्या दृष्ट्वा श्वानं निजं पतिम्॥१३॥
विदिशाख्यं पुरं गत्वा तदवस्थं ददर्श तम्।
तं दृष्ट्वैव महाभाग श्वानभूतं पतिं तदा॥१४॥
ददौ तस्मै सदाहारं सत्कारप्रवणं शुभा।
भुञ्जन्दत्तं तया सोऽन्नमतिमृष्टमभीप्सितम्॥१५॥
स्वजातिललित कुर्वन्बहु चाटु चकार वै।
अतीव व्रीडिता बाला कुर्वता चाटु तेन सा॥१६॥
प्रणामपूर्वमाहेदं दयितं तं कुयोनिजम्।
स्मर्यतां तन्महाराज, दाक्षिण्याल्लपितं त्वया॥१७॥
येन श्वयोनिमापन्नो मम चाटुकरो भवान्।
पाषण्डिनंसमाभाष्य तीर्थस्नानादनन्तरम्।
प्राप्तोऽसि कुत्सितां योनिं किं न स्मरसि तद्विभो॥१८॥
पराशर उवाच॥
तयैव स्मारिते तस्मिन्पूर्वजातिकृते तदा।
दध्यौ चिरमथावाप निर्वेदमतिदुर्लभम्॥१९॥
निर्विण्णचित्तः स ततो निर्गत्य नगराद्बहिः।
मरुप्रपतनं कृत्वा सार्गाली योनिमागतः॥२०॥
सापि द्वितीये संप्राप्ते वीक्ष्य दिव्येन चक्षुषा।
जात्या सृगालं तं द्रष्टुं ययौ कोलाहलं गिरिम्॥२१॥
तत्रापि दृष्ट्वा तं प्राह सार्गाली योनिमागतम्।
भर्तारमतिचार्वङ्गीतनया पृथिवीपतेः॥२२॥
पत्न्युवाच॥
अपि स्मरसि राजेन्द्र, श्वयोनिस्थस्य यन्मया।
प्रोक्तं ते पूर्वचरितं पाषण्डालापसश्रयम्॥२३॥
पुनस्तयोक्तः स ज्ञात्वा सत्यं सत्यवतां वरः।
कानने स निराहारस्तत्याज स्वकलेवरम्॥२४॥
भूयस्ततो वृको जज्ञे गत्वा तं निर्जने वने।
स्मारयामास भर्तारं पूर्ववृत्तमनिन्दिता॥२५॥
न त्वं वृको महाभाग, राजा शतधनुर्भवान्।
श्वा भूत्वा त्वं सृगालोऽभूर्वृकत्वं सांप्रतं गतः॥२६॥
स्मारितेन यदा त्यक्तस्तेनात्मा गृध्रतां गतः।
अवाप सा पुनश्चैनं बोधयामास मानिनी॥२७॥
नरेन्द्र, स्मर्यतामात्मा ह्यलं ते गृध्रचेष्टया।
पाषण्डालापजातोऽयं दोषो यद्गृध्रतांगतः॥२८॥
ततः काकत्वमापन्नं समनन्तरजन्मनि।
उवाच तन्वी भर्तारमुपलभ्यात्मयोगतः॥२९॥
अशेषभूभृत पूर्वं वश्या यस्मै वलिं ददुः।
स त्वं काकत्वमापन्नो जातोऽद्य बलिभुक्प्रभो॥३०॥
एवमेव बकत्वेऽपि स्मारित स पुरातनम्।
तत्याज भूपतिः प्राणान्मयूरत्वमवाप च॥३१॥
मयूरत्वे ततः सा वै चकारानुगतिं शुभा।
दत्तैः प्रतिक्षणंभोज्यैर्बाला तज्जातिभोजनैः॥३२॥
ततस्तु जनको राजा वाजिमेध महाक्रतुम्।
चकार तस्यावभृथे स्नापयामास तं तदा॥३३॥
स्नात्वा स्वयं च तन्वङ्गी स्मारयामास तं पतिम्।
यथासौ श्वसृगालाद्या योनीर्जग्राह पार्थिव॥३४॥
स्मृतजन्मक्रमं सोऽथ तत्याज स्वकलेवरम्।
जज्ञे स जनकस्यैव पुत्रोऽसौ सुमहात्मनः॥३५॥
तत सा पितरं तन्वी विवाहार्थमचोदयत्।
स चापि कारयामास तस्या राजा स्वयंवरम्॥३६॥
स्वयंवरे कृते सा तंसप्राप्तं पतिमात्मनः।
वरयामास भूयोऽपि भर्तृभावेन भामिनी॥३७॥
बुभुजे च तयासार्धं स भोगान्नृपनन्दनः।
पितर्युपरते राज्यं विदेहेषु चकार सः॥३८॥
इयाज यज्ञान्सुबहून्ददौ दानानि चार्थिनाम्।
पुत्रानुत्पादयामास युयुधेच सहारिभिः॥३९॥
राज्यं भुक्त्वा यथान्यायं पालयित्वा वसुन्धराम्।
तत्याज सः श्रियान्प्राणान्संग्रामे धर्मको नृपः॥४०॥
ततश्चितास्थं तं भूयो भर्तारं सा शुभेक्षणा।
अन्वारुरोह विधिवद्यथापूर्वं मुदान्विता॥४१॥
ततोऽवाप तथा सार्धं राजपुत्र्या सपार्थिवः।
ऐन्द्रानतीत्य वै लोकाँल्लोकान्कामदुहोऽक्षयान्॥४२॥
स्वर्गाक्षयत्वमतुलं दांपत्यमतिदुर्लभम्।
प्राप्तं पुण्यफलं प्राप्य सशुद्धि तां द्विजोत्तम॥४३॥
एष पाषण्डसभाषदोषःप्रोक्तो मया द्विज।
तथाश्वमेधावभृथस्नानमाहात्म्यमेव च॥४४॥
तस्मात्पाषण्डिभिःपापैरालापस्पर्शनं त्यजेत्।
विशेषतःक्रियाकाले यज्ञादौचापि दीक्षितः॥४५॥
कियाहानिर्गृहे यस्य मासमेकः प्रजायते।
तस्यावलोकनात्सूर्यं प्रपश्येन्मतिमान्नरः॥४६॥
किं पुनर्यस्य संत्यका त्रयीसर्वात्मना द्विज।
पाषण्डभोजिभिः पापैर्वेदवादविरोधिभिः॥४७॥
सहालापस्तु संसर्गःसहास्या चातिपापिनी।
पाषण्डिभिर्दुराचारैस्तस्मात्तान्परिवर्जयेत्॥४८॥
पाषण्डिनो विकर्मस्थान्वैडालव्रतिकाञ्शठान्।
हैतुकान्बकवृत्तींश्च वाङ्मात्रेणापि नार्चयेत्॥४९॥
दूरतस्तैस्तु संपर्कस्त्याज्यश्चाप्यतिपापिभिः।
ते नग्नास्तवाख्याता दृष्टाः श्राद्धोपघातकाः।
एषां संभाषणात्पुंसां दिनपुण्यं प्रणश्यति॥५०॥
इति श्रीविष्णुपुराणे तृतीयांशे
अष्टादशोऽध्यायः॥
<MISSING_FIG href="../../../../../books_images/U-IMG-1697472012Screenshot2023-10-16212929.jpg"/>
॥पतिव्रतामाहात्म्यम्॥
<MISSING_FIG href="../../../../../books_images/U-IMG-1697475495Screenshot2023-10-16222744.jpg"/>
पुत्र उवाच॥
कौशिको ब्राह्मणः कश्चित्प्रतिष्ठानेऽभवत्पुरे।
सोऽन्यजन्मकृतैः पापैः कुष्ठरोगातुरोऽभवत्॥१॥
तं तथा व्याधितं भार्या पतिं देवमिवार्चयत्।
पादाभ्यङ्गङ्गसंवाहस्नानाच्छादनभोजनैः॥२॥
श्लेष्ममूत्रपुरीषासृक्प्रवाहक्षालनेन च।
रहस्ये चोपचारेण प्रियसंभाषणेन च॥३॥
सततं पूज्यमानोऽपि तयातीव विनीतया।
अतितीव्रप्रकोपत्वान्निर्भर्त्सयति दारुणः॥४॥
तथापि प्रणता साध्वी तममन्यत दैवतम्।
तं तथाप्यतिबीभत्सं सर्वश्रेष्ठममन्यत॥५॥
अचङ्क्रमणशीलोऽपि स कदाचिद्विजोत्तमः।
प्राह भार्यां नयस्वेति त्वं मां तस्या निवेशनम्॥६॥
या सा वेश्या मया दृष्टा राजमार्गे गृहे सता।
तां मे प्रापय धर्मज्ञे, सैव मे हृदि वर्तते॥७॥
दृष्टा सूर्योदये बाला रात्रिश्चेयमुपागता।
दर्शनानन्तरं सा मे हृदयान्नापसर्पति॥८॥
यदि सा चारुसर्वाङ्गी पीनश्रोणिपयोधरा।
नोपगूहति तन्वङ्गी तन्मां द्रक्ष्यसि वै मृतम्॥९॥
वामः कामो मनुष्याणां बहुभिः प्राप्यते च सः।
ममाशक्तिश्च गमने सङ्कुलं प्रतिभाति मे॥१०॥
तत्तदा वचनं श्रुत्वा भर्तुः कामातुरस्य सा।
तत्पत्नी व्याकुला जाता महाभागा पतिव्रता॥११॥
गाढं परिकरं बद्ध्वा शुल्कमादाय चाधिकम्।
स्कन्धे भर्तारमारोप्य जगाम मृदुगामिनी॥१२॥
निशि मेघावृते व्योम्नि चलद्विद्युच्च दृश्यते।
राजमार्गे प्रियं भर्तुः चिकीर्षन्ती द्विजाङ्गना॥१३॥
पथि शूले तथा प्रोतमचोरं चोरशङ्कया।
माण्डव्यमतिदुःखार्तमन्धकारे च स द्विजः॥१४॥
पत्नीस्कन्धसमारूढश्चालयामास कौशिकः।
वामाङ्गेनाथ संक्रुद्धो माण्डव्यस्तमुवाच ह॥१५॥
येनाहमेवमत्यर्थं दुःखितञ्चालितो वृथा।
इत्थं कष्टमनुप्राप्तः स पापात्मा नराधमः॥१६॥
सूर्योदयेऽवशः प्राणैर्वियोक्ष्यति न संशयः।
भास्करालोकनादेव स विनाशमवाप्स्यति॥१७॥
तस्य भार्या ततः श्रुत्वा तं शापमतिदारुणम्।
प्रोवाच व्यथिता सूर्यो नैवोदयमुपैष्यति॥१८॥
ततः सूर्योदयाभावादभवत्सन्तता निशा।
बहून्यहप्रमाणानि ततो देवा भयं ययुः॥१९॥
निस्वाध्यायवषट्कारं स्वधास्वाहाविवर्जितम्।
कथं नु खल्विदं सर्वंन गच्छेत्सक्षयं जगत्॥२०॥
अहोराजव्यवस्थाया विना मासर्तुसङ्क्षयः।
तत्सङ्क्षयान्नत्वयने ज्ञायेत दक्षिणोत्तरे॥२१॥
विना चायनविज्ञानं कालं संवत्सरः कुतः।
पतिव्रताया वचनान्नोद्गच्छति दिवाकरः॥२२॥
सूर्यादयं विना नैव स्नानदानादिका क्रिया।
अग्नेर्विहरणं चैव क्रत्वभावश्च लक्ष्यते॥२३॥
न कालेन विना चेष्टिर्न व यज्ञादिका क्रिया।
नश्यन्ति सर्वभूतानि तमोभूते चराचरे॥२४॥
नैवाप्यायनमस्माकं विना होमेन जायत।
वयमाप्यायिता मर्त्यैर्यज्ञभागैर्यथोचितैः॥२५॥
वृष्ट्यादिनानुगृह्णीमो मर्त्यान्सस्याभिवृद्धये।
निष्पादिताम्बोषधीषुमर्त्या यज्ञैर्यजन्ति न॥२६॥
एवं वयं प्रयच्छामः कामान्यज्ञादिपूजिता।
अधो हि वर्षाम वयं मर्त्याश्चर्ध्वंप्रवर्षिणः॥२७॥
तोयवर्षेण हि वयं हविर्वषणं मानवाः।
योऽस्माकंन प्रयच्छन्ति नित्यनैमित्तिकी क्रिया॥२८॥
क्रतुभागं दुरात्मानः स्वयं वाश्नन्ति लोलुपाः।
विनाशाय वयं तेषां तोयसूर्याग्निमारुताः॥२९॥
क्षितिं च संदूषयामः पापानामपकारिणाम्।
दुष्टतोयादिदोषेण तेषां दुष्कृतकर्मणाम्॥३०॥
उपसर्गाःप्रवर्तन्ते मरणाय सुदारुणाः।
ये त्वस्मान्प्रीणयित्वा तु भुञ्जते शेषमात्मना॥३१॥
तेषां पुण्यतमाँल्लोकान्वितरामो महात्मनाम्।
तन्नास्ति सर्वमेतद्धि न चोपायव्यवस्थितम्॥३२॥
कथं नु दिनसङ्गः स्यादन्योन्यमवदन्सुराः।
तेषामेव समेतानां यज्ञव्युच्छित्तिशङ्किनाम्॥३३॥
देवानां वचनं श्रुत्वा प्राह देवः प्रजापतिः।
तेजः परं तेजसैव तपसा च तपस्तथा।
प्रशाम्यत्यमरास्तस्माच्छृणुध्वं वचनं मम॥३४॥
पतिव्रताया माहात्म्यान्नोद्गच्छति दिवाकरः।
तस्य चानुदयाद्धानिर्मर्त्यानां भवतां यथा॥३५॥
तस्मात्पतिव्रतामत्रेरनसूयां तपस्विनीम्।
प्रसादयत वै पत्नींभानोरुदयकाम्यया॥३६॥
पुत्र उवाच॥
तैः सा प्रसादिता गत्वा प्राहेष्ट त्रियतामिति।
अयाचन्तं दिनं देवां भवत्विति यथा पुरा॥३७॥
अनसूयोवाच॥
पतिव्रताया माहात्म्यं न हीयेत कथं त्विति।
समान्यता तथा साध्वी तथा प्रेष्याम्यह सुरा॥३८॥
यथा पुनरहोरात्रसस्था समुपजायते।
यथा च तस्याः स पतिर्न शापान्नाशमेष्यति॥३९॥
पुत्र उवाच॥
एवमुक्त्वा सुरास्तस्या गत्वा सा मन्दिरं शुभा।
उवाच कुशलं पृष्टा धर्मं भर्तुस्तथात्मनः॥४०॥
कच्चिन्नन्दसि कल्याणि, स्वभर्तुः सुखदायिनी।
कच्चिच्चाखिलदेवेभ्यो मन्यसे ह्यधिकं पतिम्॥४१॥
भर्तुः शुश्रूषणादेव मया प्राप्तं महत्फलम्।
सर्वकामफलावाप्तिः पत्युः शुश्रूषणात्स्त्रियः॥४२॥
पञ्चर्णानि मनुष्येण साध्वि, दयानि सर्वदा।
तथात्मवर्णधर्मेण कर्तव्यो धनसंचयः॥३३॥
प्राप्तश्चार्थस्तथा पात्रेविनियोज्यो विधानतः।
सत्यार्जवतपोदानदयायुक्तोभवेत्सदा॥४४॥
क्रियाच शास्त्रनिर्दिष्टा रागद्वेषविवर्जिता।
कर्तव्याहरह श्रद्धापुरस्कारेण शक्तितः॥४५॥
स्वजातिविहातानेव लोकान्प्राप्नोति मानवः।
क्लेशेन महता साध्वि, प्राजापत्यादिकान्क्रमात्॥४६॥
स्त्रियश्चैवं समस्तस्य नरैर्दुःखार्जितस्य वै।
पुण्यस्यार्धापहारिण्यः पतिशुश्रूषयैव हि॥४७॥
नास्ति स्त्रीणां पृथग्यज्ञो न श्राद्धं नाप्युपोषितम्।
भर्तुः शुश्रूषयैवैता लोकानिष्टाञ्जयन्ति हि॥४८॥
तस्मात्साध्वि, महाभागे, पतिशुश्रूषणं प्रति।
त्वया मतिः सदा कार्या यतो भर्ता परा गतिः॥४९॥
यद्देवेभ्यो यच्च पित्रादिकेभ्यः
कुर्याद्भर्ताभ्यर्चनं सत्कियां च।
तस्याऽर्धं वै केवलानन्यचित्ता
नारी भुङ्क्ते भर्तृशुश्रूषयैव॥५०॥
पुत्र उवाच॥
तस्यास्तद्वचनं श्रुत्वा प्रतिपूज्य तदादरात्।
प्रत्युवाचात्रिपत्नीं तामनसूयामिदं वचः॥५१॥
धन्यास्म्यनुगृहीतास्मि दैवस्याप्यवलोकतः।
यन्मे प्रकृतिकल्याणि, श्रद्धां वर्द्धयसे पुनः॥५२॥
जानाम्येतन्न नारीणां किंचित्पतिसमा गतिः।
तत्प्रीतिश्चोपकाराय इह लोके परत्र च॥५३॥
पतिप्रसादादिह च प्रेत्य चैव यशस्विनी।
नारी सुखभवाप्नोति नार्या भर्ता हि दैवतम्॥५४॥
सा त्वं ब्रूहि महाभागे, प्राप्ताया मम मन्दिरम्।
आर्यायाःकि नु कर्तव्यं मयार्येणापि वा शुभे॥५५॥
अनसूयोवाच॥
एते देवा सहेन्द्रेण मामुपागम्य दुःखिता।
त्वद्वाक्यापास्तसत्कर्मदिननक्तनिरूपणा॥५६॥
याचन्तेऽहर्निशासस्था यथावदविखण्डिताम्।
अह तदर्थमायाता शृणु चैतद्वचो मम॥५७॥
दिनाभावात्समस्तानामभावो यागकर्मणाम्।
तद्भावात्सुरास्तुष्टिं नोपयान्ति तपस्विनि॥५८॥
अह्नश्चैव समुच्छेदादुच्छेदः सर्वकर्मणाम्।
तदुच्छेदादनावृष्ट्या जगदुच्छेदमेष्यति॥५९॥
तत्त्वामिच्छामि धैर्येण जगदुद्धर्तुमापदः।
प्रसीद साध्वि, लोकानां पूर्ववद्वर्ततारविः॥६०॥
ब्राह्मण्युवाच॥
माण्डव्येन महाभागे, शप्तो भर्ता ममेश्वरः।
सूर्योदये विनाशे त्वं प्राप्स्यसीत्यतिमन्युना॥६१॥
अनसूयोवाच॥
यदि ते रोचते भद्रे, ततस्तद्वचनादहम्।
करोमि पूर्ववद्देह भर्तारं वचनात्तव॥६२॥
मयापि सर्वधा स्त्रीणां माहात्म्यं वरवर्णिनि।
पतिव्रतानामाराध्यमिति समानयामि ते॥६३॥
पुत्र उवाच॥
तथेत्युक्ते तथा सूर्यमाजुहाव तपस्विनी।
अनसूयार्घ्यमुद्यस्यअर्द्धरात्रेतदा निशि॥६४॥
ततो विवस्वान्भगवान्फुल्लपद्मारुणाकृतिः।
शैलाधिराजमुदयमारुरोहोरुमण्डलः॥६५॥
समनन्तरमेवास्य भर्ता प्राणैर्व्ययुज्यत।
पपात च महीपृष्ठे पतन्तं जगृहे च सा॥६६॥
अनसूयोवाच॥
न विवादस्त्वया भद्रे, कर्तव्यः पश्य मे बलम्।
पतिशुश्रूषयावाप्तं तपसः कि चिरेण मे॥६७॥
यथा भर्तृसमं नान्यमपश्यं पुरुषं क्वचित्।
रूपतः शीलतो बुद्ध्या वाङ्माधुर्यादिभूषणैः॥६८॥
तेन सत्येन विप्रोऽयं व्याधिमुक्तः पुनर्युवा।
प्राप्नोतुजीवितं भार्यासहायः शरदां शतम्॥६९॥
यथा भर्तृसमं नान्यमहं पश्यामि दैवतम्।
तेन सत्येन विप्रोऽयं पुनर्जीवत्वनामयः॥७०॥
कर्मणा मनसा वाचा भर्तुराराधनं प्रति।
यथा ममोद्यमो नित्यं तथायं जीवताद्द्विजः॥७१॥
पुत्र उवाच॥
ततो विप्रः समुत्तस्थौ व्याधिमुक्तः पुनर्युवा।
स्वभाभिर्भासयन्वेश्म वृन्दारक इवाजरः॥७२॥
ततोऽपतत्पुष्पवृष्टिर्देववायानि सस्वनुः।
लेभिरे च मुदं देवा अनसूयामथाब्रुवन्॥७३॥
देवा ऊचुः॥
वरं वृणीष्व कल्याणि, देवकार्यं महस्कृतम्।
आदित्योदयसद्भावाद्वरं वरय सुव्रते।
त्वया यस्मात्ततो देवा वरदास्ते तपस्विनि॥७४॥
अनसूयोवाच॥
यदि देवाः प्रसन्ना मे पितामहपुरोगभाः।
वरदा चरयोग्या च यद्यहं भवतां मता॥७५॥
तद्यान्तु मम पुत्रत्वं ब्रह्मविष्णुमहेश्वराः।
योगं च प्राप्नुयां भर्तृसहिता क्लेशमुक्तये॥७६॥
पुत्र उवाच॥
एवमस्त्विति देवास्तां ब्रह्मविष्णुशिवादयः।
उक्त्वा जग्मुर्यथान्यायमनुमान्य तपस्विनीम्॥७७॥
इति श्रीमार्कण्डेयपुराणे पतिव्रतामाहात्म्ये
षोडशाध्यायः॥
<MISSING_FIG href="../../../../../books_images/U-IMG-1698254647Screenshot2023-10-25225326.jpg"/>
॥सुकन्याचरित्रम्॥
<MISSING_FIG href="../../../../../books_images/U-IMG-1698337296Screenshot2023-10-26215108.jpg"/>
व्यासः॥
वैवस्वतसुतः श्रीमाञ्शर्यातिर्नाम पार्थिवः।
तस्य स्त्रीणां सहस्राणि चत्वार्यासन्परिग्रहाः॥१॥
राजपुत्र्यःसुरूपाश्च सर्वलक्षणसंयुताः।
पत्न्यः प्रेमयुताः सर्वाः प्रियाः राज्ञः सुसंमताः॥२॥
एका पुत्री तु तासां वै सुकन्या नाम सुन्दरी।
पितुः प्रिया च मातॄणां सर्वासां चारुहासिनी॥३॥
नगरान्नातिदूरेऽभूत्सरो मानससन्निभम्।
वद्धसोपानमार्गं च स्वच्छपानीयपूरितम्॥४॥
हंसकारण्डवाकीर्णं चक्रवाकोपशोभितम्।
दात्यूहसारसाकीर्णं सर्वपक्षिगणावृतम्॥५॥
पञ्चधा कमलोपेतं चञ्चरीकसुसेवितम्।
पार्श्वतश्च द्रुमाकीर्णं वेष्टितं पादपैः शुभैः॥६॥
सालैस्तमालैःसरलैःपुन्नागाशोकमण्डितम्।
वटाश्वत्थकदम्बैश्च कदलीखण्डराजितम्॥७॥
जम्बीरैर्बीजपूरैश्च खर्जूरैः पनसैस्तथा।
क्रमुकैर्नारिकेलैश्च केतकैः काञ्चनद्रुमैः॥८॥
यूथिकाजालकैः शुभ्रैः संवृतं मल्लिकागणैः।
जम्ब्वाम्रतिन्त्रिणीभिश्चकरञ्जकुटजावृत्तम्॥९॥
पलाशनिम्बखदिरविल्वामलकमण्डितम्।
बभूव कोकिलारावकेकास्वनविराजितम्॥१०॥
तत्समीपे शुभे देशे पादपाना गणावृते।
भार्गवश्च्यवनः शान्तस्तापसः संस्थितो मुनिः॥१९॥
ज्ञात्वासौ विजनस्थानं तपस्तेपेसमाहितः।
कृत्वा दृढासनं मौनमाधाय जितमारुतः॥१२॥
इन्द्रियाणि च संयम्य त्यक्ताहारस्तपोनिधिः।
जलपानादिरहितो ध्यायमास्ते पराम्बिकाम्॥१३॥
सवल्मीकोऽभवद्राजन्, लताभिः परिवेष्टितः।
कालेन महता राजन्, समाकीर्णः पिपीलिकैः॥१४॥
तथा स सवृतो धीमान्मृत्पिण्ड इव सर्वतः।
कदाचित्स महीपालः कामिनीगणसंवृतः॥१५॥
आजगाम सरो राजन्निहर्तुमिदमुत्तमम्।
शर्याति सुन्दरीवृन्दसंयुतः सलिलेऽमले॥१६॥
कीटासक्तो महीपालो बभूव कमलाकरे।
सुकन्या वनमासाद्य विजहार सखीवृता॥१७॥
सुमनासि विचिन्वन्ती चश्चला चञ्चलोपमा।
सर्वाभरणसंयुक्ता रणच्चरणनूपुरा॥१८॥
चङ्क्रम्यमाणा वल्मीकं च्यवनस्व समासदत्।
क्रीडासक्तोपविष्टा सा वल्मीकस्य समीपतः॥१९॥
ददर्श चास्य रन्ध्रे वै खद्योत इव ज्योतिषी।
किमेतदिति संचिन्त्य समुद्धर्तुंमनो दधे॥२०॥
गृहीत्वा कण्टकं तीक्ष्णं त्वरमाणा कृशोदरी।
सा दृष्टा मुनिना बाला समीपस्था कृतोद्यमा॥२१॥
विचरन्ती सुकेशान्ता मन्मथस्येवकामिनी।
तां वीक्ष्य सुदतीं तत्र क्षामकण्ठस्तपोनिधिः॥२२॥
तामभाषत कल्याणीं किमेतदिति भार्गवः।
दूरं गच्छ विशालाक्षि, तापसोऽहं वरानने॥२३॥
मा भिन्दस्वाद्य वल्मीकं कण्टकेन कृशोदरि।
तेनेदं प्रोच्यमानापि सा चास्य न शृणोति वै॥२४॥
किमु खल्विदमित्युक्त्वा निर्विभेदाय लोचने।
दैवेन नोदिता भित्त्वा जगाम नृपकन्यका॥२५॥
क्रीडन्ती शङ्कमाना सा किं कृतं तु मयेति च।
चुक्रोध स तया विद्धनेत्रः परममन्युमान्॥२६॥
वेदनाभ्यर्दितः कामं परितापं जगाम ह।
शकृन्मूत्रनिरोधोऽभूत्सैनिकानां तु तत्क्षणात्॥२७॥
विशेषेण तु भूषस्य सामात्यस्य समन्ततः।
गजोष्ट्रतुरगाणां च सर्वेषां प्राणिनां तदा॥२८॥
ततो रुद्धे शकृन्मूत्रे शर्यातिर्दुःखितोऽभवत्।
सैनिकैः कथितं तस्मै शकुन्मूत्रनिरोधनम्॥२९॥
चिन्तयामास भूपालः कारणं दुःखसंभवे।
विचिन्त्याह ततो राजा सैनिकान्स्वजनास्तथा॥३०॥
गृहमागत्य चिन्तार्तः केनेदं दुष्कृतं कृतम्।
सरसः पश्चिमे भागे वनमध्ये महातपाः॥३१॥
च्यवनस्तापसस्तत्र तपश्चरति दुश्चरम्।
केनाप्यपकृतं तत्र तापसेऽग्निसमप्रभे॥३२॥
तस्मात्पीडा समुत्पन्ना सर्वेषामिति निश्चयः।
तपोवृद्धस्य वृद्धस्य वरिष्ठस्य विशेषतः॥३३॥
केनाप्यपकृतं मन्ये भार्गवस्य महात्मन।
ज्ञातं वा यदि वाज्ञातं तस्येदं फलमुत्तमम्॥३४॥
कैश्च दुष्टैः कृतं तस्य हेलनं तापसस्य ह।
इति पृष्टास्तमूचुस्ते सैनिका वदनार्दिताः।
मनोवाक्कायजनितं न विद्मोऽपकृतं वयम्॥३५॥
इति प्रथमाऽध्याय॥
<MISSING_FIG href="../../../../../books_images/U-IMG-1698421642Screenshot2023-10-27211648.jpg"/>
द्वितीयोऽध्यायः॥
<MISSING_FIG href="../../../../../books_images/U-IMG-1698420225Screenshot2023-10-27205318.jpg"/>
व्यास उवाच॥
इति पप्रच्छ तान्सर्वान्राजाचिन्ताकुलस्तथा।
पर्यपृच्छत्सुहद्वर्गं साम्ना चोग्रतयापि च॥१॥
पीड्यमानं जनं वीक्ष्य पितरं दुःखितं तथा।
विचिन्त्य शूलभेदं सा सुकन्या चेदमब्रवीत्॥२॥
वने मया पितस्तत्र वल्मीको वीरुधा वृतः।
क्रीडन्त्या सुदृढो दृष्टश्छिद्रद्वयसमन्वितः॥३॥
तत्र सद्योतवद्दीप्ते ज्योतिषी वीक्षिते मया।
सूच्या विद्धे महाराज, पुनः सद्योतशङ्कया॥४॥
जलक्लिन्नातदा सूची मया दृष्टा पितः, किल।
हा हेति च श्रुतंशब्दो मन्दो वल्मीकमध्यतः॥५॥
तदाह विस्मिता राजन्, किमेतदिति शङ्कया।
न जाने किं मया विद्धं तस्मिन्वल्मीकमण्डले॥६॥
राजा श्रुत्वा तु शर्याति सुकन्यावचनं मृदु।
मुनेस्तद्धेलनं ज्ञात्वा वल्मीकंक्षिप्रमभ्यगात्॥७॥
तत्रापश्यत्तपोवृद्धं च्यवनं दुःखितं भृशम्।
स्फोटयामास वल्मीकं मुनिदेहावृतं भृशम्॥८॥
प्रणम्य दण्डवद्भूमौ राजा तं भार्गवं प्रति।
तुष्टाव विनयोपेतस्तमुवाच कृताञ्जलिः॥९॥
पुत्र्या मम महाभाग, कीडन्त्या दुष्कृतं कृतम्।
अज्ञानाद्बालया ब्रह्मन्, कृतं तत्क्षन्तुमर्हसि॥२०॥
अक्रोधना हि मुनयो भवन्तीति मया श्रुतम्।
तस्मात्त्वमपि बालायाः क्षन्तुमर्हसि साम्प्रतम्॥११॥
व्यास उवाच॥
इति श्रुत्वा वचस्तस्यच्यवनो वाक्यमब्रवीत्।
विनयोपनतं दृष्ट्वा राजानं दुःखितं भृशम्॥१२॥
न्यवन उवाच॥
राजन्नाह कदाचिद्वैकरोमि कोधमण्यपि।
न भयाद्यैवशप्तस्त्वं दुहित्रा पीडने कृते॥१३॥
नेत्रे पीडा समुत्पन्ना मम चाद्य निरागसः।
तेन पापेन जानामि दुःखितस्त्वं महीपते॥१४॥
अपराधं परं कृत्वा देवीभक्तस्यको जनः।
सुखं लभेत यदपि भवेत्त्राता शिवः स्वयम्॥१५॥
किं करोमि महीपाल, नेत्रहीनो जरावृतः।
अन्धस्य परिचर्या च कः करिष्यति पार्थिव॥१६॥
राजोवाच॥
सेवका बहवः सेवां करिष्यन्ति तयानिशम्।
क्षमस्व मुनिशार्दूल, स्वल्पक्रोधा हि तापसाः॥१७॥
च्यवन उवाच॥
अन्धोऽहं निर्जनो राजन्, तपस्तप्तुं कथं क्षमः।
त्वदीयाः सेवकाः किन्ते करिष्यन्ति मम प्रियम्॥१८॥
क्षमापयसि चेन्मां त्वं कुरु मे वचनं नृप।
देहि मे परिचर्यार्थंकन्यां कमललोचनाम्॥१९॥
तुष्येऽनया महाराज, पुत्र्या तवमहामते।
करिष्यामि तपश्चाहं सा मे सेवां करिष्यति॥२०॥
एवं कृते सुखं मे स्यात्तव चैव भविष्यति।
सन्तुष्टे मयि राजेन्द्र, सैनिकानां न संशयः॥२१॥
विचिन्त्य मनसा भूप, कन्यादानं समाचर।
न चात्र दूषणं किञ्चित्तापसोऽहं यतव्रतः॥२२॥
व्यास उवाच॥
शर्यातिर्वचनं श्रुत्वा मुनेश्चिन्तातुरोऽभवत्।
न दास्येऽप्यथवा दास्ये किञ्चिन्नोवाच भारत॥२३॥
कथमन्धाय वृद्धाय कुरूपाय सुतामिमाम्।
देवकन्योपमां दत्वा सुखी स्यामात्मसंभवाम्॥२४॥
को वात्मनःसुखार्थाय पुत्र्या संसारजं सुखम्।
हरतेऽल्पमतिः पापो जानन्नपि शुभाशुभम्॥२५॥
प्राप्य सा च्यवनं सुभ्रूः पञ्चबाणशरार्दिता।
अन्धं वृद्धं पतिं प्राप्य कथं कालं नयिष्यति॥२६॥
यौवने दुर्जयः कामो विशेषेण सुरूपया।
आत्मतुल्यं पतिं प्राप्य किमु वृद्धं विलोचनम्॥२७॥
गौतमं तापसं प्राप्य रूपयौवनसयुता।
अहल्या वासवेनाशु वञ्चिता वरवर्णिनी॥२८॥
शप्ता च पतिना पश्चाज्ज्ञात्वा धर्मविपर्ययम्।
तस्माद्भवतु मे दुःखं न ददामि सुकन्यकाम्॥२९॥
इति संचिन्त्य शर्यातिर्विमना स्वगृहं ययौ।
सचिवांश्चसमाहूय मन्त्रं चक्रेऽतिदुःखितः॥३०॥
भो मन्त्रिणो, ब्रुवन्त्वद्य किं कर्तव्यं मयाधुना।
पुत्री देयाथ विप्राय भोक्तव्यं दुःखमेव वा।
विचारयध्वं मिलिता हितं स्यान्मम वैकथम्॥३१॥
मन्त्रिण ऊचु॥
किं ब्रूमोऽस्मिन्महाराज, सङ्कटेऽतिदुरासदे।
दुर्भगाय सुकन्यैषा कथं देयातिसुन्दरी॥३२॥
व्यास उवाच॥
तदा चिन्ताकुलं वीक्ष्य पितरं मन्निणस्तदा।
सुकन्या त्विङ्गितं ज्ञात्वा प्रहस्येदमुवाच ह॥३३॥
पितः, कस्माद्भवानद्य चिन्ताव्याकुलितेन्द्रियः।
मत्कृते दुःखसंविग्नो विषण्णवदनोऽसि वै॥३४॥
अहंगत्वा मुनिं तत्र समाश्वास्य मयार्दितम्।
करिष्यामि प्रसन्नं तमात्मदानेन वै पितः॥३५॥
इति राजा वचः श्रुत्वा भाषितं यत्सुकन्यया।
तामुवाच प्रसन्नात्मा सचिवानां च शृण्वताम्॥३६॥
कथं पुत्रि, त्वमन्धस्य परिचर्यां वनेऽवला।
करिष्यसि जरार्तस्यक्रोधनस्य विशेषतः॥३७॥
कथमन्धाय चानेन रूपेण रतिसन्निभाम्।
ददामि जरया ग्रस्तदेहाय सुखवाञ्छया॥३८॥
पिता पुत्री प्रदातव्या वयोज्ञातिवलाय च।
धनधान्यसमृद्धाय नाधनाथ कदाचन॥३९॥
क्वते रूपं विशालाक्षि, क्वासौ वृद्धो वनेचरः।
कथं देया मया पुत्री तस्मै चातिवराय च॥४०॥
उटजे नियतं वासो यस्य नित्यं मनोहरे।
कथमम्बुजपत्राक्षि, कल्पनीयो मया तव॥४१॥
मरणं मे वरं प्राप्तं सैनिकानां तथैव च।
न ते प्रदानमन्धाय रोचते पिकभाषिणि॥४२॥
भवितव्यं भवत्येव धैर्यं नैव त्यजाम्यहम्।
सुस्थिरा भव सुश्रोणि, न दास्येऽन्धाय कर्हिचित्॥४३॥
राज्यं तिष्ठतु वा यातु देहोऽयं च तथैव मे।
न त्वां दास्याम्यहं तस्मै नेत्रहीनाय बालिके॥४४॥
सुकन्या तं तदा प्राहंश्रुत्वा तद्वचनं पितुः।
प्रसन्नवदनातीव स्नेहयुक्तमिदं वचः॥४५॥
सुकन्योवाच॥
न मे चिन्ता पितः, कार्या देहि मां मुनयेऽधुना।
सुखं भवतु सर्वेषां लोकानां मत्कृतेन हि॥४६॥
सेवयिष्यामि संतुष्टा पतिं परमपावनम्।
भक्त्या परमया चापि वृद्धं च विजने वने॥४७॥
सती धर्मपरा चाह चरिष्यामि सुसंमतम्।
न भोगेच्छास्ति मे तातः, स्वस्थं चित्तं ममानघ॥४८॥
व्यास उवाच॥
तन्छ्रुत्वा भाषितं तस्या मन्त्रिणो विस्मयं गताः।
राजा च परमप्रीतो जगाम मुनिसन्निधौ॥४९॥
गत्वा प्रणम्य शिरसा तमुवाच तपोधनम्।
स्वामिन्, गृहाण पुत्रीं मेसेवार्थं विधिवद्विभो॥५०॥
इत्युक्त्वास्मै ददौ पुत्री विवाहविधिना नृपः।
प्रतिगृह्य मुनिः कन्या प्रसन्नो भार्गवोऽभवत्॥५१॥
पारिवर्हं न जग्राह दीयमानं नृपेण ह।
कन्यामेवाग्रहात्कामं परिचर्यार्थमात्मनः॥५२॥
प्रसन्नेऽस्मिन्मुनौ जातं सैनिकानां सुखं तदा।
राज्ञश्च परमाह्लादं संजातस्तत्क्षणादपि॥५३॥
दत्वा पुत्री यदा राजा गमनाय गृहं प्रति।
मतिं चकार तन्वङ्गी तदोवाच नृपं सुता॥५४॥
सुकन्योवाच॥
गृहाण मम वासांसि भूषणानि च मे पितः।
वल्कलं परिधानाय प्रयच्छाजिनमुत्तमम्॥५५॥
वेषंतु मुनिपत्नीनां कृत्वा तपसि सेवनम्।
करिष्यामि तथा तात, यथा ते कीर्तिरच्युता॥५६॥
भविष्यति भुवः पृष्ठे तथा स्वर्गे रसातले।
परलोकसुखायाहं चरिष्यामि दिवानिशम्॥५७॥
दत्वान्धाय च वृद्धाय सुन्दरीं युवतीं तु माम्।
चिन्ता त्वया न कर्तव्या शीलनाशसमुद्भवा॥५८॥
अरुन्धती वसिष्ठस्य धर्मपत्नी यथा भुवि।
तथैवाहं भविष्यामि नात्र कार्या विचारणा॥५९॥
अनसूया यथा साध्वी भार्यात्रेः प्रथिता भुवि।
तथैवाहं भविष्यामि पुत्री कीर्तिकरी तव॥६०॥
सुकन्यावचनं श्रुत्वा राजा परमधर्मवित्।
दत्वाजिनं रुरोदाशु वीक्ष्य तां चारुहासिनीम्॥६१॥
त्यक्त्वाभूषणवासांसि मुनिवेषधरां सुताम्।
विवर्णवदनो भूत्वा स्थितस्तत्रैव पार्थिवः॥६२॥
राज्ञः सर्वाः सुतां दृष्ट्वावल्कलाजिनधारिणीम्।
रुरुदुर्भृशशोकार्तावेपमाना इवाभवन्॥६३॥
तामापुच्छ महीपालो मन्त्रिभिः परिवारितः।
ययौ स्वनगरं राजा मुक्त्वा पुत्र सुचार्पिताम्॥६४॥
द्वितीयोऽध्यायः॥
<MISSING_FIG href="../../../../../books_images/U-IMG-1698494786Screenshot2023-10-28173247.jpg"/>
तृतीयोऽध्यायः॥
<MISSING_FIG href="../../../../../books_images/U-IMG-1698494847Screenshot2023-10-28173707.jpg"/>
व्यास उवाच॥
गते राजनि सा बाला पतिसेवापरायणा।
बभूव च तथाग्नीनां सेवने धर्मतत्परा॥१॥
फलान्यादाय स्वादूनि मूलानि विविधानि च।
ददौ सा मुनये बाला पतिसेवापरायणा॥२॥
पतिं तप्तोदकेनाशु स्नापयित्वा मृगत्वचा।
परिवेष्ट्य शुभायां तु बृस्यां स्थापितवत्यपि॥३॥
तिलान्यवकुशानग्रे परिकल्प्य कमण्डलुम्।
तमुवाच नित्यकर्म कुरुष्व मुनिसत्तम॥४॥
तमुत्थाप्य करे कृत्वा समाप्ते नित्यकर्मणि।
बृस्यां वा संस्तरे बाला भर्तारं सन्यवेशयत्॥५॥
पश्चादानीय पक्वानि फलानि च नृपात्मजा।
भोजयामास च्यवनं नीवारान्नं सुसंस्कृतम्॥६॥
भुक्तवन्तं पतिं तृप्तं दत्वाचमनमादरात्।
पश्चाच्चपूगपत्राणि ददौ चादरसंयुता॥७॥
गृहीतमुखवासं तं संवेश्य च शुभासने।
गृहीत्वाज्ञां शरीरस्य चकार साधनं ततः॥८॥
फलाहारं स्वयं कृत्वा पुनर्गत्वा च सन्निधौ।
प्रोवाच प्रणयोपेता किमाज्ञापयसे प्रभो॥९॥
पादसंवाहनं तेऽद्य करोमि यदि मन्यसे।
एवं सेवापरा नित्यं बभूव पतितत्परा॥१०॥
सायं होमावसाने सा फलान्याहृत्य सुन्दरी।
अर्पयामास मुनये स्वादूनि च मृदूनि च॥११॥
ततः शेषाणि बुभुजे प्रेमयुक्ता तदाज्ञया।
सुस्पर्शास्तरणं कृत्वा शाययामास त मुदा॥१२॥
सुप्ते सुखं प्रिये कान्तपादसंवाहनं तदा।
चकार पृच्छती धर्म कुलस्त्रीणां कृशोदरी॥१३॥
पादसंवाहनं कृत्वा निशि भक्तिपरायणा।
निद्रितं च मुनिं ज्ञात्वा सुष्वाप चरणान्तिके॥१४॥
शुचौ प्रतिष्ठितं वीक्ष्य तालवृन्तेन भामिनी।
कुर्वाणा शीतलं वायुं सिषेवे स्वपतिं तदा॥१५॥
हेमन्ते काष्ठसंभारं कृत्वाग्निज्वालनं पुरः।
स्थापयित्वा तथापृच्छत्सुखंतेऽस्तीति चासकृत्॥१६॥
ब्राह्मे मुहूर्ते चोत्थाय जलपात्रं च मृत्तिकाम्।
समर्पयित्वा शौचार्थं समुत्थाप्यपतिं प्रिया॥१७॥
स्थानाद्दूरे च संस्थाप्य दूरं गत्वा स्थिराभवत्।
कृतशौचं पतिं ज्ञात्वा गत्वा जग्राह तं पुनः॥१८॥
आनीयाश्रममव्यग्रा चोपवेश्यासने शुभे।
मृज्जलाभ्यां च प्रक्षाल्य पादावस्य यथाविधि॥१९॥
दत्वाचमनमात्रं तु दन्तधावनमाचरेत्।
समर्प्य दन्तकाष्ठं च यथोक्तं नृपनन्दिनी॥२०॥
चकारोष्णं जलं शुद्धं समानीतं सुपावनम्।
स्नानार्थं जलमाहृत्य पप्रच्छ प्रणयान्विता॥२१॥
किमाज्ञापयसे ब्रह्मन्, कृतं वैदन्तधावनम्।
उष्णोदकं सुसपन्नं कुरु स्नानं समन्त्रकम्॥२२॥
वर्तते होमकालोऽयं सन्ध्या पूर्वा प्रवर्तते।
विधिवद्धवनं कृत्वा देवतापूजनं कुरु॥२३॥
एवं कन्या पतिं लब्ध्वा तपस्विनमनिन्दिता।
नित्यं पर्यचरत्प्रीत्या तपसा नियमेन च॥२४॥
अग्नीनामतिथीना च शुश्रूषा कुर्वती सदा।
आराधयामास मुदा च्यवनं सा शुभानना॥२५॥
कस्मिंश्चिदथ काले तु रविजावश्विनावुभौ।
च्यवनस्याश्रमाभ्याशे कीडमानौसमागतौ॥२६॥
जले स्नात्वा तु तां कन्यां निवृत्तां स्वाश्रमं प्रति।
गच्छन्तीं चारसर्वाङ्गीं रविपुत्रावपश्यताम्॥२७॥
तां दृष्ट्वा देवकन्याभां गत्वा चान्तिकमादरात्।
ऊचतुः समभिद्रुत्य नासत्यावतिमोहितौ॥२८॥
क्षणं तिष्ठ वरारोहे, प्रष्टुं त्वां गजगामिनि।
आवां देवसुतौ प्राप्तौ ब्रूहि सत्यं शुचिस्मिते॥२९॥
पुत्री कस्य पतिः कस्ते कथमुद्यानमागता।
एकाकिनी तटाकेऽस्मिन्स्नानार्थं चारुलोचने॥३०॥
द्वितीया श्रीरिवाभासि कान्त्या कमललोचने।
इच्छामस्तु वयं ज्ञातुं तत्त्वमाख्याहि शोभने॥३१॥
कोमलौ चरणौकान्ते, स्थितौ भूमावनावृतौ।
हृदये कुरुतः पीडां चलन्तौ चललोचने॥३२॥
विमानार्हासि तन्वङ्गी कथं पद्भ्यां ब्रजस्यधः।
अनावृतात्र विपिने किमर्थं गमनं तव॥३३॥
दासीशतसमायुक्ता कथं न त्वं विनिर्गता।
राजपुत्र्यप्सरा वासि वद सत्यं वरानने॥३४॥
धन्या माता यतो जाता धन्वोऽसौ जनकस्तव।
वक्तुं त्वां नैव शक्तौ च भर्तुर्भाग्यं तवानघे॥३५॥
देवलोकाधिका भूमिरियं चैव सुलोचने।
प्रचलश्चरणस्तेऽद्य संपावयति भूतलम्॥३६॥
सौभाग्याश्च मृगाः कामं ये त्वां पश्यन्ति वै वने।
ये चान्ये पक्षिणः सर्वे भूरियं चातिपावना॥३७॥
स्तुत्यालं तव चात्यर्थं सत्यं ब्रूहि सुलोचने।
पिता कस्ते पतिःक्वासौ द्रष्टुमिच्छास्ति सादरम्॥३८॥
व्यास उवाच॥
तयोरिति वचः श्रुत्वा राजकन्यातिसुन्दरी।
तावुवाच त्रपाकान्ता देवपुत्रौ नृपात्मजा॥३९॥
शर्यातितनयां मां वां वित्तं भार्यां मुनेरिह।
च्यवनस्य सतीं कान्तां पित्रा दत्तां यदृच्छया॥४०॥
पतिरन्धोऽस्ति मे देवौ वृद्धश्चातीव तापसः।
तस्य सेवामहोरात्रं करोमि प्रीतमानसा॥४१॥
कौयुवां किमिहायातौ पतिस्तिष्ठति चाश्रमे।
तत्रागत्य प्रकुरुतमाश्रमं चाद्य पावनम्॥४२॥
तदाकर्ण्य वचो दस्रावूचतुस्तं नराधिप।
कथं त्वमपि कल्याणि, पित्रा दत्ता तपस्विने॥४३॥
भ्राजसेऽस्मिन्वनोद्देशे विद्युत्सौदामिनी यथा।
न देवेष्वपि तुल्या हि तव दृष्टास्ति भामिनी॥४४॥
त्वं दिव्याम्बरयोग्यासि शोभने, नाजिनैर्वृता।
सर्वाभरणसंयुक्ता नीलालकवरूधिनी॥४५॥
अहो विधेदुष्कलितं विचेष्टितं
यदत्ररम्भोरु, वने विषीदसि।
विशालनेत्रेऽन्धमिमं पतिं प्रिये,
मुनिं समासाद्यजरातुरं भृशम्॥४६॥
वृथा वृतस्तेन भृशं न शोभसे
नवं वयः प्राप्य सुनृत्यपण्डिते।
मनोभवेनाशु शराः सुसन्धिताः
पतन्ति कस्मिन्पतिरीदृशस्तव॥४७॥
त्वमन्धभार्या नवयौवनान्विता
कृतासि धात्रा ननु मन्दबुद्धिना।
न चैनमर्हस्यसितायतेक्षणे,
पतिं त्वमन्यं कुरु चारुलोचने॥४८॥
वृथैव ते जीवितमम्बुजेक्षणे,
पतिं च संप्राप्य मुनिं गतेक्षणम्।
वने विवासं च तथाजिनाम्बर
प्रधारणं योग्यतरं न मन्महे॥४९॥
अतोऽनवद्याङ्ग्युभयोस्त्वमेककं
वरं कुरुष्वावहिता सुलोचने।
किं यौवनं मानिनि, संकरोषि
वृथा मुनिं सुन्दरि, सेवमाना॥५०॥
किं सेवसे भाग्यविवर्जित तं
समुज्झितं पोषणरक्षणाभ्याम्।
त्यक्त्वा मुनिं सर्वसुखापवर्जितं
भजानवद्याङ्ग्युभयोस्त्वमेकम्॥५१॥
त्वं नन्दने चैत्ररथे वने च
कुरुष्व कान्ते, प्रथितं विहारम्।
अन्धेन वृद्धेन कथंहि कालं
विनेष्यसे मानिनि, मानद्दीनम्॥५२॥
भूपात्मजात्वं शुभलक्षणा च
जानासि संसारविहारभावम्।
भाग्येन हीना विजने वनेऽत्र
कालं कथं वाहयसे वृथा च॥५३॥
तस्माद्भजस्व पिकभाषिणि चारुवक्रे,
एकं द्वयोस्तव सुखाय विशालनेत्रे।
देवालयेषु च कृशोदरि, भुङ्क्ष्वभोगां-
स्त्यक्त्वा मुनिं जरठमाशु नृपेन्द्रपुत्रि॥५४॥
किं ते सुखं चात्र वने सुकेशि
वृद्धेन सार्धंविजने मृगाक्षि।
सेवा तथान्धस्यनव वयश्च
किं ते मतं भूपतिपुत्रि, दुःखम्॥५५॥
शशिमुखि, त्वमतीव सुकोमला।
फलजलाहरणं तव नोचितम्॥५६॥
इति तृतीयोऽध्यायः॥
<MISSING_FIG href="../../../../../books_images/U-IMG-1703519151w.PNG"/>
च्यवन उवाच॥
गच्छ कान्तेऽद्य नासत्यौ वचनान्मम सुव्रते।
आनयस्व समीपं मे शीघ्रं देवभिषग्वरौ॥१८॥
क्रियतामाशु तद्वाक्यं नात्र कार्या विचारणा।
व्यास उवाच॥
एवं सा समनुज्ञाता तत्र गत्वा वचोऽब्रवीत्॥१९॥
क्रियतामाशु नासत्यौसमयेन सुरोत्तमौ।
तच्छ्रुत्वा चाश्विनौ वाक्यं तस्यास्तौ तत्र चागतौ॥२०॥
ऊचतू राजपुत्रीं तां पतिस्तव विशत्वपः।
रूपार्थं च्यवनस्तूर्णं ततोऽम्भः प्रविवेश ह॥२१॥
अश्विनावपि पश्चात्तत्प्रविष्टौ सर उत्तमम्।
ततस्ते निःसृतास्तस्मात्सरसस्तत्क्षणात्त्रयः॥२२॥
तुल्यरूपा दिव्यदेहा युवानः सदृशाः किल।
दिव्यकुण्डलभूषाढ्याःसमानावयवास्तथा॥२३॥
तेऽब्रुवन्सहिताः सर्वे वृणीष्व वरवर्णिनि।
अस्माकमीप्सितं भद्रे, पतिं त्वममलानने॥२४॥
यस्मिन्वाप्यधिका प्रीतिस्तं वृणुष्व वरानने।
व्यास उवाच॥
सा दृष्ट्वा तुल्यरूपांस्तान्समानवयसस्तथा॥२५॥
एकस्वरांस्तुल्यवेषान्त्रीन्वैदेवसुतोपमान्।
सा तु संशयमापन्ना वीक्ष्य तान्सदृशाकृतीन्॥२६॥
अजानती पतिं सम्यग्याकुला समचिन्तयत्।
किं करोमि त्रयस्तुल्याः कं वृणोमि न वेद्म्यहम्॥२७॥
पतिं देवसुता ह्येतेसंशये पतितास्म्यहम्।
इन्द्रजालमिदं सम्यग्देवाभ्यामिह कल्पितम्॥२८॥
कर्तव्यं कि मया चात्र मरणं समुपागतम्।
न मया पतिमुत्सृज्य वरणीयः कथञ्चन॥२९॥
देवस्त्याधुनिकः कश्चिदित्येषा मम धारणा।
इति सञ्चिन्त्य मनसा परां विश्वेश्वरीं शिवाम्॥३०॥
दध्यौ भगवती देवी तुष्टाव च कृशोदरी।
सुकन्योवाच॥
शरणं त्वां जगन्मातः प्राप्तास्मि भृशदुःखिता॥३९॥
रक्ष मेऽद्य सतीधर्मं नमामि चरणौ तव।
नमः पद्मोद्भवे देवि, नमः शङ्करवल्लभे॥३२॥
विष्णुप्रिये, नमो लक्ष्मि, वेदमातः सरस्वति।
इदं जगत्त्वया सृष्टंसर्वं स्थावरजङ्गमम्॥३३॥
पासि स्वमिदमव्यग्रा तथात्सि लोकशान्तये।
ब्रह्मविष्णुमहेशानां जननी त्वं सुसंमता॥३४॥
बुद्धिदासि त्वमज्ञानां ज्ञानिनां मोक्षदा सदा।
आद्या त्वं प्रकृतिः पूर्णा पुरुषप्रियदर्शना॥३५॥
मुक्तिमुक्तिप्रदासि त्वं प्राणिनां विशदात्मनाम्।
अज्ञानां दुःखदा कामं सत्वानां सुखसाधना॥३६॥
चतुर्थोऽध्यायः॥
<MISSING_FIG href="../../../../../books_images/U-IMG-1698567531Screenshot2023-10-29134831.jpg"/>
व्यास उवाच॥
तयोस्तद्भाषितं श्रुत्वा वेषमाना नृपात्मजा।
धैर्यमालम्ब्य तौ तब बभाषेमितभाषिणी॥१॥
देवौ वां रविपुत्रौ च सर्वज्ञौ सुरसंमतौ।
सतीं मां धर्मशीलां च नैवं वादितुमर्हथ॥२॥
पित्रा दत्ता सुरश्रेष्ठौ मुनये योगधर्मिणे।
कथं गच्छामि तं मार्गं पुश्चलीगणसेवितम्॥३॥
द्रष्टायं सर्वलोकस्य कर्मसाक्षी दिवाकरः।
कश्यपाच्चैव संभूतो नैवं भाषितुमर्हथ॥४॥
कुलकन्या पतिं त्यक्त्वा कथमन्यं भजेन्नरम्।
असारेऽस्मिन् हि संसारे जानन्तौ धर्मनिर्णयम्॥५॥
यथेच्छं गच्छतां देवौ शापं दास्यामि वानघौ।
सुकन्याहं च शर्यातेःपतिभक्तिपरायणा॥६॥
व्यास उवाच॥
इत्याकर्ण्य वचस्तस्या नासत्यौ विस्मितौ भृशम्।
तावब्रूतां पुनस्त्वेनां शङ्कमानौ भयं मुनेः॥७॥
राजपुत्रि, प्रसन्नौ ते धर्मेण वरवर्णिनि।
वरं वरय सुश्रोणि, दास्यावःश्रेयसे तव॥८॥
जानीहि प्रमदनूनमावां देवभिषग्वरौ।
युवानं रूपसंपन्नं प्रकुर्यातां पतिं तव॥९॥
ततस्त्रयाणामस्माकं पतिमेकतमं वृणु।
समानरूपदेहानां मध्ये चातुर्यपण्डिते॥१०॥
सा तयोर्वचनं श्रुत्वा विस्मिता स्वपतिं तदा।
गत्वोवाच तयोर्वाक्यं ताभ्यामुक्तं यदद्भुतम्॥११॥
सुकन्योवाच॥
स्वामिन्, सूर्यसुतौ देवौ संप्राप्तौ च वनाश्रमे।
दृष्टौ मया दिव्यदेहौनासत्यौ भृगुनन्दन॥१२॥
वीक्ष्य मां चारुसर्वाङ्गी जातौ कामातुरावुभौ।
कथितं वचनं स्वामिन्, पतिं ते नवयौवनम्॥१३॥
दिव्यदेहं करिष्यावश्चक्षुष्मन्तं मुनिं किल।
तेन समयेनाद्य तं शृणु त्वं मयोचितम्॥१४॥
समावयवरूपं च करिष्यावःपतिं तव।
तत्र त्रयाणामस्माकं पतिमेकतमं वृणु॥१५॥
तच्छ्रुत्वाहमिहायाता प्रष्टुं त्वांकार्यमद्भुतम्।
किं कर्तव्यमतः साधो, ब्रूह्यस्मिन्कार्यसङ्कटे॥१६॥
देवमायापि दुर्ज्ञेया न जाने कपटं तयोः।
यदाज्ञापय सर्वज्ञ, तत्करोमि तवेप्सितम॥१७॥
सिद्धिदा योगिनामम्ब, जयदा कीर्तिदा पुनः।
शरणं त्वां प्रपन्नास्मि विस्मयं परमं गता॥३७॥
पतिं दर्शय मे मातः, मग्नास्मिञ्शोकसागरे।
देवाभ्यां चरितं कूटं कं वृणोमि विमोहिता॥३८॥
पतिं दर्शय सर्वज्ञे,विदित्वा मे सतीव्रतम्।
व्यास उवाच॥
एवं स्तुता तदा देवी तथा त्रिपुरसुन्दरी॥३९॥
हृदयेऽस्यास्तदा ज्ञानं ददावाशु सुखोदयम्।
निश्चित्य मनसा तुल्यवयोरूपधरान्सती॥४०॥
प्रसमीक्ष्य तु तान्सर्वान्बव्रेबाला स्वकं पतिम्।
वृतेऽथ च्यवनेदेवौ सन्तुष्टौ तौ बभूवतुः॥४१॥
सतीधर्मं समालोक्य सप्रीतौ ददतुर्वरम्।
भगवत्या प्रसादेन प्रपन्नौ तौ सुरोत्तमौ॥४२॥
मुनिमामन्त्र्य तरसा गमनायोद्यतावुभौ।
लब्ध्वा तुच्यवनो रूपंनेत्रे भार्यां च यौवनम्॥४३॥
हृष्टोऽब्रवीन्महातेजास्तौ नासत्याविदं वचः।
उपकारः कृतोऽयं मेयुवाभ्यां सुरसत्तमौ॥४४॥
किं ब्रवीमि सुखं प्राप्तं संसारेऽस्मिन्ननुत्तमे।
प्राप्य भार्यांसुकेशी तां दुःखंमेऽभवदन्वहम्॥४५॥
अन्धस्य चातिवृद्धस्य भोगहीनस्य कानने।
युवाभ्यां नयने दत्ते यौवनं रूपमद्भुतम्॥४६॥
सपादितं ततः किञ्चिदुपकर्तुमहं ब्रुवे।
उपकारिणि मित्रे यो नोपकुर्यात्कथञ्चन॥४७॥
तं धिगस्तु नरं देवौ, भवेच्चऋणवान्भुवि।
तस्माद्वोवाञ्छितं किञ्चिद्दातुमिच्छामि साम्प्रतम्॥४८॥
आत्मनो ऋणमोक्षाय देवेशौ, नूतनस्यच।
प्रार्थितं वा प्रदास्यामि यदलभ्यं सुरासुरैः॥४९॥
ब्रुवाथां वा मनोद्दिष्टं प्रीतोऽम्मि सुकृतेन वाम्।
श्रुतौ तु मुनेर्वाक्यमभिमन्त्र्य परस्परम्॥५०॥
तमूचतुर्मुनिश्रेष्ठः सुकन्यासहितं स्थितम्।
मुने, पितुः प्रसादेन सर्वं नौ मनसेप्सितम्॥५१॥
उत्कण्ठा सोमपानस्य वर्तते नौ सुरैः सह।
भिषजाविति देवेन निषिद्धौचमसग्रहे॥५२॥
शक्रेण वितते यज्ञे ब्रह्मणः कनकाचले।
तस्मात्त्वमपि सर्वज्ञ, यदि शक्तोऽसि तापस॥५३॥
कार्यमेतद्धि कर्तव्यंवाञ्छितं नौ सुसंमतम्।
एतद्विज्ञाय वा ब्रह्मन्, कुरु चा सोमपायिनौ॥५४॥
पिपासास्ति सुदुष्प्रापात्वत्तः समुपयास्यति।
च्यवनस्तु तयोः प्राहतच्छ्रुत्वा वचनं मृदु॥५५॥
सिद्धिदा योगिनामम्ब, जयदा कीर्तिदा पुनः।
शरणं त्वां प्रपन्नास्मि विस्मयं परमं गता॥३७॥
पतिं दर्शय मे मातः, मग्नास्मिञ्शोकसागरे।
देवाभ्यां चरितं कूटं कं वृणोमि विमोहिता॥३८॥
पतिं दर्शय सर्वज्ञे,विदित्वा मे सतीव्रतम्।
व्यास उवाच॥
एवं स्तुता तदा देवी तथा त्रिपुरसुन्दरी॥३९॥
हृदयेऽस्यास्तदा ज्ञानं ददावाशु सुखोदयम्।
निश्चित्य मनसा तुल्यवयोरूपधरान्सती॥४०॥
प्रसमीक्ष्य तु तान्सर्वान्बव्रेबाला स्वकं पतिम्।
वृतेऽथ च्यवनेदेवौ सन्तुष्टौ तौ बभूवतुः॥४१॥
सतीधर्मं समालोक्य सप्रीतौ ददतुर्वरम्।
भगवत्या प्रसादेन प्रपन्नौ तौ सुरोत्तमौ॥४२॥
मुनिमामन्त्र्य तरसा गमनायोद्यतावुभौ।
लब्ध्वा तुच्यवनो रूपंनेत्रे भार्यां च यौवनम्॥४३॥
हृष्टोऽब्रवीन्महातेजास्तौ नासत्याविदं वचः।
उपकारः कृतोऽयं मेयुवाभ्यां सुरसत्तमौ॥४४॥
किं ब्रवीमि सुखं प्राप्तं संसारेऽस्मिन्ननुत्तमे।
प्राप्य भार्यांसुकेशी तां दुःखंमेऽभवदन्वहम्॥४५॥
अन्धस्य चातिवृद्धस्य भोगहीनस्य कानने।
युवाभ्यां नयने दत्ते यौवनं रूपमद्भुतम्॥४६॥
सपादितं ततः किञ्चिदुपकर्तुमहं ब्रुवे।
उपकारिणि मित्रे यो नोपकुर्यात्कथञ्चन॥४७॥
तं धिगस्तु नरं देवौ, भवेच्चऋणवान्भुवि।
तस्माद्वोवाञ्छितं किञ्चिद्दातुमिच्छामि साम्प्रतम्॥४८॥
आत्मनो ऋणमोक्षाय देवेशौ, नूतनस्यच।
प्रार्थितं वा प्रदास्यामि यदलभ्यं सुरासुरैः॥४९॥
ब्रुवाथां वा मनोद्दिष्टं प्रीतोऽम्मि सुकृतेन वाम्।
श्रुतौ तु मुनेर्वाक्यमभिमन्त्र्य परस्परम्॥५०॥
तमूचतुर्मुनिश्रेष्ठः सुकन्यासहितं स्थितम्।
मुने, पितुः प्रसादेन सर्वं नौ मनसेप्सितम्॥५१॥
उत्कण्ठा सोमपानस्य वर्तते नौ सुरैः सह।
भिषजाविति देवेन निषिद्धौचमसग्रहे॥५२॥
शक्रेण वितते यज्ञे ब्रह्मणः कनकाचले।
तस्मात्त्वमपि सर्वज्ञ, यदि शक्तोऽसि तापस॥५३॥
कार्यमेतद्धि कर्तव्यंवाञ्छितं नौ सुसंमतम्।
एतद्विज्ञाय वा ब्रह्मन्, कुरु चा सोमपायिनौ॥५४॥
पिपासास्ति सुदुष्प्रापात्वत्तः समुपयास्यति।
च्यवनस्तु तयोः प्राहतच्छ्रुत्वा वचनं मृदु॥५५॥
यदहं रूपसंपन्नो वयसा च समन्वितः।
कृतो भवद्भ्यांवृद्धः सन्भार्या च प्राप्तवानिति॥५६॥
तस्माद्युवांकरिष्यामि प्रीत्याहं सोमपायिनौ।
मिषतो देवराजस्य सत्यमेतद्ब्रवीम्यहम्॥५७॥
राज्ञस्तु वितते यज्ञे शर्यातेरमितद्युतेः।
इत्याकर्ण्य वचो हृष्टौ तौ दिवं प्रतिजग्मतुः।
च्यवनस्तां गृहीत्वा तु जगामाश्रममण्डलम्॥५८॥
इति चतुर्थोऽध्यायः॥
इति श्रीदेवीभागवते महापुराणे सप्तमस्कन्धे
२-५ अध्यायाः॥
<MISSING_FIG href="../../../../../books_images/U-IMG-1703586808y.PNG"/>
॥नलोपाख्यानम्॥
____________
बृहदश्व उवाच॥
आसीद्राजा नलो नाम वीरसेनसुतो बली।
उपपन्नो गुणैरिष्टै रूपवानश्वकोविदः॥१॥
ब्रह्मण्यो वेदविन्छूरो निषधेषु महीपतिः।
अक्षप्रियः सत्यवादी महानक्षौहिणीपतिः॥२॥
तथैवासीद्विदर्भेषु भीमो भीमपराक्रमः।
तस्मै प्रसन्नो दमनः सभार्याय वरं ददौ॥३॥
कन्यारत्नं कुमाराश्च त्रीनुदारान्महायशाः।
दमयन्ती दमं दान्तं दमनं च सुवर्चसम्॥४॥
दमयन्ती तु रूपेण तेजसा यशसा श्रिया।
सौभाग्येन च लोकेषु यशः प्राप सुमध्यमा॥५॥
न देवेषु न यक्षेषु तादृग्रूपवती क्वचित्।
मानुषेष्वपि चान्येषु दृष्टपूर्वाथवा श्रुता॥६॥
नलोऽपि नरशार्दूलो लोकेष्वप्रतिमो भुवि।
कन्दर्प इव रूपेण मूर्तिमानभवत्स्वयम्॥७॥
तयोरदृष्टं कामोऽभूच्छृण्वतासततं गुणान्।
अन्योन्यं प्रति कौन्तेय, स व्यवर्धत हृच्छयः॥८॥
स ददर्श ततो हंसाञ्जातरूपपरिष्कृतान्।
वने विचरतां तेषामेकं जग्राह पक्षिणम्॥९॥
ततोऽन्तरिक्षगो वाचं व्याजहार नलं तदा।
हन्तव्योऽस्मि न ते राजन्, करिष्यामि तव प्रियम्॥१०॥
दमयन्ती सकाशे त्वां कथयिष्यामि नैषध।
यथा त्वदन्य पुरुषं न सा मस्यति कर्हिचित्॥११॥
एवमुक्तस्ततो हंसमुत्ससर्ज महीपतिः।
ते तु हंसाः समुत्पत्य विदर्भानगमस्तत॥१२॥
विदर्भनगरीं गत्वा दमयन्त्यास्तदान्तिके।
निपेतुस्ते गरुत्मन्तं सा ददर्श च तान्खगान्॥१३॥
सा तानद्भुतरूपान्वै दृष्ट्वा सखिगणावृता।
हृष्टा ग्रहीतुं खगमास्त्वरमाणोपचक्रमे॥१४॥
दमयन्ती तु यं हंसं समुपाधावदन्तिके।
स मानुषीं गिरः कृत्वा दमयन्तीमथाब्रवीत्॥१५॥
दमयन्ति, नलो नाम निषधेषु महीपतिः।
अश्विनो सदृशोरूपे न समास्तस्य मानुषाः॥१६॥
तस्य वै यदि भार्या त्वं भवेथा वरवर्णिनि।
सफलं ते भवेज्जन्म रूपं चेदं सुमध्यमे॥१७॥
त्वं चापि रत्नं नारीणां नरेषु च नलो वरः।
विशिष्टाया विशिष्टेन संगमो गुणवान्भवेत्॥१८॥
एवमुक्ता तु हंसेन दमयन्ती विशां पते।
अब्रवीत्तत्र तं हंसं त्वमप्येव नले वद॥१९॥
तथेत्युक्त्वाण्डजःकन्यां विदर्भस्य विशां पते।
पुनरागम्यनिषधान्नले सर्वं न्यवेदयत्॥२०॥
ततश्चिन्तापरा दीना विवर्णवदना कृशा।
बभूव दमयन्ती तु निश्वासपरमा तदा॥२१॥
ऊर्ध्वदृष्टिर्ध्यानपरा बभूवोन्मत्तदर्शना।
न नक्तं न दिवा शेते हाहेति रुदती पुनः॥२२॥
स समीक्ष्य महीपालः स्वां सुतां प्राप्तयौवनाम्।
अपश्यदात्मना कार्यं दमयन्त्याः स्वयंवरम्॥२३॥
तच्छ्रुत्वा पृथिवीपालाः सर्वे हृच्छयपीडिताः।
त्वरिताः समुपाजग्मुर्दमयन्तीमभीप्सवः॥२४॥
कनकस्तम्भरुचिरं तोरणेन विराजितम्।
विविशुस्ते नृपा रङ्गं महासिहा इवाचलम्॥२५॥
एतस्मिन्नेव काले तु देवर्षिनारदःस्वयम्।
न्यवेदयदिमं वृत्तं प्रसङ्गात्तु शचीपतिम्॥२६॥
इयेषगन्तुमिन्द्रश्च दमयन्त्याः स्वयंवरम्।
अग्निर्यमस्तथा पाशी यान्तमिन्द्रमथान्वगुः॥२७॥
दृष्ट्वापछि नलं यान्तं साक्षादिव मनोभवम्।
दमयन्त्यां निराशास्तं तद्वारा तामभीप्सवः॥२८॥
अब्रुवन्नैषधं राजन्, नल, सत्यव्रतो भवान्।
अस्माकं कुरु साहाय्यं दूतो भव नरोत्तम॥२९॥
तेभ्यःप्रतिज्ञाय नलः करिष्य इति भारत।
कृताञ्जलिस्तु पप्रच्छ के यूयं किं च कर्म तत्॥३०॥
एवमुक्तो नैषधेन मघवानभ्यभाषत।
इन्द्राग्नियमवारीशानस्माञ्जानीहि नैषध॥३१॥
दमयन्त्याः सकाशे त्वं गत्वा ब्रूहि सुरा इमे।
प्राप्तुं त्वामभिलष्यन्ति ह्येतदन्यतमं वृणु॥३२॥
एवमुक्तः स शक्रेण नल प्राञ्जलिरब्रवीत्।
एकार्थ समुपेतं मां न प्रेषयितुमर्हथ॥३३॥
इन्द्र उवाच॥
करिष्य इति संश्रुत्य पूर्वमस्मासु नैषध ।
न करिष्यसि कस्मात्त्वं व्रज नैषध, मा चिरम्॥३४॥
बृहदश्व उवाच॥
एवमुक्तः स देवैस्तैर्दमयन्त्या निवेशनम्।
गत्वा पृष्टस्तया कस्त्वं हेतुश्चागमनेऽत्र कः॥३५॥
नलं मां विद्धि कल्याणि, देवदूतमिहागतम्।
देवास्त्वां प्राप्नुमिच्छन्ति शक्रोऽग्निर्वरुणोयमः॥३६॥
तेषामन्यतमं देवं पतिं वरय शोभने।
इत्युक्त्वान्नलः सापि प्रत्युवाच विचार्य तु॥३७॥
आयान्तु सहिता देवा मम यत्र स्वयंवरः।
ततोऽहं लोकपालानां सनिधौ त्वां वृणे ततः॥३८॥
न दोषो भविता तेऽद्य न कुप्यन्ति च देवता।
एवमुक्तस्तु वैदर्भ्यां नलो देवानुपागमत्॥३९॥
आदित सर्वमाचख्यौ दमयन्त्या यथोदितम्।
तैरादिष्टो ययौ राजा दमयन्या स्वयवरम्॥४०॥
दमयन्ती ततो रङ्गं प्रविवेश शुभानना।
मुष्णन्ती प्रभया राज्ञा चक्षूंषि च मनांसि च॥४१॥
तस्या गात्रेषुपतिता तेषां दृष्टिर्महात्मनाम्।
तत्र तत्रैव सक्ताभून्न चचाल च पश्यताम्॥४२॥
तत सकीर्त्यमानेषु राज्ञा नामसु भारत।
दर्श भैमी पुरुषान्पञ्च तुल्याकृतीनिह॥४३॥
सदेहादथ वैदर्भी नाभ्यजानन्नलं नृपम्।
यं यं हि ददृशे तेषा तं तं मेने नलं नृपम्॥४४॥
कथं हि देवाञ्जानीयां कथं विद्यां नलं नृपम्।
इति सचिन्तयन्ती सा वैदर्भी भृशदुःखिता॥४५॥
वाचा च मनसा चैव नमस्काः प्रयुज्य सा।
देवेभ्यः प्राञ्जलिर्भूत्वा वेपमानेदमब्रवीत्॥४६॥
हसाना वचनं श्रुत्वा यथा मे नैषधो वृतः।
पतित्वे तेन सत्येन देवास्तं प्रदिशन्तु मे॥४७॥
मनसा वचसा चैव यथा नाभिचराम्यहम्।
तेन सत्येन विबुधास्तमेव प्रदिशन्तु मे॥४८॥
यथा देवैः स मे भर्ताविहितो निषधाधिपः।
तेन सत्येन विबुधास्तमेव प्रदिशन्तु मे॥४९॥
स्वं चैव रूपं कुर्वन्तु लोकपाला महेश्वराः।
यथाहमभिजानीयां पुण्यश्लोकं नराधिपम्॥५०॥
निशम्य दमयन्त्यास्तु करुणं परिदेवितम्।
निश्चयं परमं तथ्यमनुरागं च नैषधे॥५१॥
यथोक्तं चक्रिरे देवाः समर्था लिङ्गधारणे।
सापश्यद्विबुधान्सर्वानस्वेदान्स्तब्धलोचनान्॥५२॥
हृषितस्रग्रजोहीनान्स्थितानस्पृशतः क्षितिम्।
सा समीक्ष्य तदा देवान्वरयामासनैषधम्॥५३॥
विलज्जमाना वस्त्रान्तं जग्राहायतलोचना।
स्कन्धदेशेऽसृजत्तस्य स्रजं परमशोभनाम्॥५४॥
नतो हा हेति सहसा मुक्तः शब्दो नराधिपैः।
देवैर्महर्षिभिस्तत्र साधु साध्विति भारत॥५५॥
तौपरस्परतः प्रीतौदृष्ट्वा त्वग्निपुरोगमान्।
तानेव शरणं देवाञ्जग्मतुर्मनसा तदा॥५६॥
प्रहृष्टमनसस्तेऽपि नलायाष्टौ बरान्ददुः।
प्रत्यक्षदर्शनं यज्ञे शक्रोगतिमनुत्तमाम्॥५७॥
अग्निरात्मभवं प्रादाद्यत्र वाञ्छति नैषधः।
लोकानात्मप्रभाश्चैव ददौ तस्मै हुताशनः॥५८॥
यमस्त्वन्नरस प्रादाद्धर्मे च परमा स्थितिम्।
अपापतिरपा भावं यत्र वाञ्छति नैषधः॥५९॥
स्रजश्चोत्तमगन्धाढ्या सर्वे ते मिथुनं ददुः।
वरानेव प्रदायास्य देवास्ते त्रिदिवं गताः॥६०॥
गतेषु पार्थिवेन्द्रेषु भीमः प्रीतो महामना।
विवाहंकारयामास दमयन्त्या नलस्यच॥६१॥
भीमेन समनुज्ञातो जगाम नगरं स्वकम्।
अवाप्य नारीरत्नं तद्रेमे शच्येव वृत्रहा॥६२॥
बृहदश्व उवाच॥
व्रते तु नैषधे भैम्या लोकपाला महौजसः।
यान्तो ददृशुरायान्तं द्वापरं कलिना सह॥६३॥
अथाब्रवीत्कलिं शक्रं सप्रेक्ष्य बलवृत्रहा।
द्वापरेण सहायेन कले, ब्रूहि क्व यास्यसि॥६४॥
कलिरुवाच॥
देवराज, गमिष्यामि दमयन्त्यास्वयंवरम्।
तमब्रवीत्प्रहस्येन्द्रो निर्वृत्तः स स्वयंवर।
वृतस्तया नलो राजा पतिरस्मत्समीपतः॥६५॥
कलिरुवाच॥
देवानां मानुष मध्ये यत्सा पतिमविन्दत।
तत्र तस्या भवेन्न्याय्यंविपुलं दण्डधारणम्॥६६॥
इन्द्र उवाच॥
अस्माभिः समनुज्ञातो दमयन्त्या नलो वृतः।
का च सर्वगुणोपेतं नाश्रयेत नलं नृपम्॥६७॥
योऽधीते चतुरो वेदान्सर्वानाख्यानपञ्चमान्।
नित्यं तृप्ता गृहे यस्य देवा यज्ञेषु धर्मतः॥६८॥
यस्मिन्सत्यं धृतिर्ज्ञानं तपः शौचं दमःशमः।
अहिंसानिरतो यश्च सत्यवादी दृढव्रतः॥६९॥
एवंरूपं नलं यो वै कामयेच्छपितुं कले।
आत्मानं स शपेन्मूढो हन्यादात्मानमात्मना॥७०॥
ततो गतेषु देवेषु कलिर्द्वापरमब्रवीत्।
सहर्त्तुंनोत्सहे कोपं नले वत्स्यामि द्वापर॥७१॥
भ्रशयिष्यामि तं राज्यान्न भैम्या सह रस्यते ।
त्वमप्यक्षान्समाविश्य साहाय्यं कर्त्तुमर्हसि॥७२॥
एवं स समयं कृत्वा द्वापरेण कलिः सह।
आजगाम ततस्तत्र यत्र राजा स नैषधः॥७३॥
स नित्यमन्तरप्रेप्सुर्निषधेष्ववसच्चिरम्।
अथास्य द्वादशे वर्षे ददर्श कलिरन्तरम्॥७४॥
कृत्वा मूत्रमुपस्पृश्य सन्ध्यामन्वास्तनैषध।
अकृत्वा पादयोः शौचंतत्रैनंकलिराविशत्॥७५॥
स समाविश्य च नलः समीपं पुष्करस्य च।
गत्वा पुष्करमाहेदमेहि दीव्यं नलेन वै॥७६॥
अक्षद्यूते नल जेता भवान्हि सहितो मया।
निषधान्प्रतिपद्यस्व जित्वा राज्यं नलं नृपम्॥७७॥
एवमुक्तस्तु कलिना पुष्करो नलमभ्ययात्।
कलिश्च वृषभो भूत्वा गवापुष्करमन्वयात्॥७८॥
तमासाद्य नलं वीरं पुष्करं परवीरहा।
दीव्यावेत्यब्रवीद्भ्राता वृषेणेति मुहुर्मुहुः॥७९॥
न चक्षमे ततो राजा समाह्वानं महामना।
वैदर्भ्या प्रेक्षमाणाया पणकालममन्यत॥८०॥
आविष्टःकलिना द्यूते जीयते स्म नलस्तदा।
तमक्षमदसमत्तः सुहृदा न तु कञ्चन॥८१॥
निवारणेऽभवच्छक्तो दीव्यमानमरिन्दमम्।
तथा तदभवद्यूतः पुष्करस्य नलस्य च॥८२॥
दमयन्ती नतो दृष्ट्वा पुण्यश्लोकं तथाविधम्।
बृहत्सेना तदावोचदात्मीयांपरिचारिकाम्॥८३॥
सूतमानय कल्याणि महत्कार्यमुपस्थितम्।
बृहत्सेना च वार्ष्णेयमानयामास वै क्षणात्॥८४॥
वार्ष्णेयं तु ततो भैमी प्रावोचद्देशकालवित्।
नलस्य दयितानश्वान्योजयित्वा रथोत्तमे॥८५॥
इदमारोप्य मिथुनं कुण्डिनं यातुमर्हसि।
दमयन्त्यास्तु तद्वाक्यं श्रुत्वैव नलसारथि॥८६॥
ययौ मिथुनमारोप्य विदर्भास्तेन वाहिना।
इन्द्रसेनाह्वया कन्यामिन्द्रसेनं च बालकम्॥८७॥
विसृज्य तौविदर्भेषु भीम चापृच्छय भूपतिम्।
अटमानस्ततोऽयोध्यां जगाम नगरीं तदा॥८८॥
पुष्करेण हृतं राज्यं यच्चान्यद्वसु किंचन।
हृतराज्यं नलं राजन्, प्रहसन्पुष्करोऽब्रवीत्॥८९॥
शिष्टा ते दमयन्त्येका पणस्तस्याः प्रवर्तताम्।
पुष्करेणैवमुक्तस्य पुण्यश्लोकस्य मन्युना॥९०॥
व्यदीर्यतेव हृदयं न चैनं किंचिदब्रवीत्।
उत्सृज्य सर्वगात्रेभ्यो भूषणानि महायशाः॥९१॥
एकवासा ह्यसंवीतो निश्चक्राम सुदुःखितः।
दमयन्त्येकवस्त्रा च गच्छन्तं पृष्ठतोऽन्वयात्॥९२॥
क्षुधया पीड्यमानस्तु नलो बहुतिथेऽहनि।
ददर्श शकुनान्कांश्चिद्धिरण्यसदृशच्छदान्॥९३॥
ततस्तान्परिधानेन वाससा स समावृणीत्।
तस्य तद्वस्त्रमादाय सर्वे जग्मुर्विहायसा॥९४॥
उत्पतन्तः खगावाक्यमेतदाहुस्ततो नलम्।
दृष्ट्वा दिग्वाससं भूमौ स्थितं दोनमधोमुखम्॥९५॥
वयमक्षाः सुदुर्बुद्धे, तत्र वासो जिहीर्षवः।
आगता न हि नः प्रीतिः सवाससि गते त्वयि॥९६॥
पुण्यश्लोकस्तदा राजन् दमयन्तीमथाब्रवीत्।
येषां प्रकोपादैश्वर्यात्प्रच्युतोऽहमनिन्दिते॥९७॥
इमे ते शकुना भूत्वा वासो भीरु, हरन्ति मे।
वैषम्यं परमं प्राप्तो दुःखितो गतचेतनः॥९८॥
भर्ता तेऽहं निबोधेदं वचनं हितमात्मनः।
एते गच्छन्ति बहवः पन्थानोदक्षिणापथम्॥९९॥
अवन्तीमृक्षवन्तं च समभिक्रम्यपर्वतम्।
एष पन्था विदर्भाणामसौ गच्छति कौसलान्॥१००॥
ततः सवाष्पकलया वाचा दुःखेन कर्शिता।
उवाच दमयन्ती तं नैषधं करुणं वचः॥१०१॥
उद्वेजते मे हृदयं मोदन्त्यङ्गानि सर्वशः।
तव पार्थिव, संकल्पं चिन्तयन्त्या पुनः पुनः॥१०२॥
हृतराज्यं हृतद्रव्यं विवस्त्रं क्षुच्छ्रमान्वितम्।
कथमुत्सृज्य गच्छेयमहं त्वांनिर्जने वने॥१०३॥
श्रान्तस्यतेक्षुधार्तस्य चिन्तयानस्य तत्सुखम्।
वने घोरे महाराज, नाशयिष्याम्यहं क्लमम्॥१०४॥
न च भार्यासमं किंचिद्विद्यते भिषजां मतम्।
अश्रौषं सर्वदुःखेषु सत्यमेतद्ब्रवीमि ते॥१०५॥
नल उवाच॥
एवमेतद्यदात्थ त्वं दमयन्ति, सुमध्यमे।
न चाहं त्यक्तुकामस्त्वां किमलं भीरु, शङ्कसे॥१०६॥
इति ब्रुवन्नलो राजा दमयन्तीं पुनः पुनः।
सान्त्वयामास कल्याणीं वाससोऽर्धेन सवृताम्॥१०७॥
तावेकवस्त्रसंवीतावटमानावितस्ततः।
क्षुत्पिपासापरिश्रान्तौ सभां कांचिदुपेयतुः॥१०८॥
स वै विवस्रो विकटो मलिनःपांसुकुण्ठितः।
दमयन्त्या सह श्रान्तः सुष्वाप धरणीतले॥१०९॥
दमयन्त्यपि कल्याणी निद्रयापहृता ततः।
सहसा दुःखमासाद्य सुकुमारी तपस्विनी॥११०॥
सुप्तायां दमयन्त्यां तु नलो राजा विशां पते।
शोकोन्मधितचित्तात्मा न स्म शेते यथा पुरा॥१११॥
किं नु मे स्यादिदं कृत्वा किं नु मे स्यादकुर्वतः।
किं तु मे मरणं श्रेयः परित्यागो जनस्य वा॥११२॥
मामियं ह्यनुरक्तैवं दुःखमाप्नोति मत्कृते।
मद्विहीना त्वियंगच्छेत्कदाचित्स्वजनं प्रति॥११३॥
न चैषा तेजसा शक्या कैश्चिद्धर्षयितुं पथि।
यशस्विनी महाभागा भक्ता चेयं पतिव्रता॥११४॥
एवं तस्य तदा बुद्धिर्दमयन्त्या न्यवर्तत।
कथं वासो विकर्तेयं न च बुद्ध्येत मे प्रिया॥११५॥
विचिन्त्यैव नलो राजा सभा पर्य्यचरत्तदा।
परिधावन्नथ नल इतश्चेतश्च भारत॥११६॥
आससाद सभोद्देशे विकोश खङ्गमुत्तमम्।
तेनार्धं वाससश्छित्वा निरस्य च परन्तप॥११७॥
सुप्तामुत्सृज्य वैदर्भींप्राद्रचद्गतचेतनः।
ततो निवृत्तहृदयःपुनरागम्य तां सभाम्॥११८॥
दमयन्तीं तदा दृष्ट्वा रुरोद निषधाधिप।
या न वायुर्न चादित्यः पुरा पश्यति मे प्रियाम्॥११९॥
सेयमद्य सभामध्ये शेते भूमावनाथवत्।
इयं वस्त्रावकर्तेन सवीता चारुहासिनी॥१२०॥
उन्मत्तेव वरारोहा कथं बुद्धा भविष्यति।
कथमेका सती भैमी मया विरहिता शुभा॥१२१॥
चरिष्यति महाघोरे मृगव्यालनिषेविते।
आदित्या वसवो रुद्रा अश्विनी समरुद्गणौ॥१२२॥
रक्षन्तु त्वां महाभागे, धर्मणासि समावृता।
एवमुक्त्वा प्रिया भार्या रूपेणाप्रतिमा भुवि॥१२३॥
कलिनापहृतज्ञानो नलः प्रातिष्ठदुद्यतः।
गत्वा गत्वा नलो राजा पुनरेति सभां मुहुः॥१२४॥
आकृष्यमाणःकलिना सौहृदेनावकृष्यते।
नष्टात्मा कलिना स्पृष्टस्तत्तद्धिगणयन्नृपः॥१२५॥
जगामैकां वने शून्ये भार्यामुत्सृज्य दुःखितः।
बृहदश्व उवाच॥
अपक्रान्ते नले राजन्, दमयन्ती गतक्लमा॥१२६॥
अबुद्धयत वरारोहा संत्रस्ता विजने वने।
अपश्यमाना भर्तारं शोकदुःखसमन्विता॥१२७॥
प्राक्रोशदुच्चैःसंत्रस्ता महाराजेति नैषधम्।
हा नाथ, हा महाराज, हा स्वामिन्, कि जहासि माम्॥१२८॥
हा हतास्मि विनष्टास्मि भीतास्मि विजने वने।
ननु नाम महाराज, धर्मज्ञः सत्यवागसि॥१२९॥
कथमुत्सृज्य गन्तासि दक्षां भार्यामनुव्रताम्।
शक्यसे ता गिरः सम्यक्कर्तुं मयि नरेश्वर॥१३०॥
यास्तेषां लोकपालानां संनिधौ कथिताः पुरा।
नाकाले विहितो मृत्युर्मर्त्यानां पुरुषर्षभ॥१३१॥
यत्र कान्ता त्वयोत्सृष्टा मुहूर्तमपि जीवति।
पर्याप्तः परिहासोऽयमेतावत्पुरुषर्षभ॥१३२॥
भीताहमतिदुर्धर्षं, दर्शयात्मानमीश्वर।
दृश्यसे दृश्यसे राजन्नेष दृष्टोऽसि नैषधः॥१३३॥
आच्छाद्य गुल्मैरात्मानं किं मां न प्रतिभाषसे।
नृशस नत राजेन्द्र, यन्मामेव गतामिह॥१३४॥
विलपन्ती समागम्य नाश्वासयसि पार्थिव।
कथं नु राजस्तृषितः क्षुधितः श्रमकर्शितः॥१३५॥
सायाह्ने वृक्षमूलेषु मामपश्यन्भविष्यसि।
ततः सा वीतशोकार्ता प्रदीप्तेव च मन्युना॥१३६॥
इतश्वेतश्च रुदती पर्यधावत दुःखिता।
मुहुरुत्पतते बाला मुहुः पतति विह्वला॥१३७॥
मुहुरालीयते भीता मुहुः कोशति रोदिति।
तां क्रन्दमानामत्यर्थमभ्याशापरिवर्तिनीम्॥१३८॥
जग्राहाजगरो ग्राहो महाकायः क्षुधान्वितः।
सा ग्रस्यमाना ग्राहेण शोकेन च परिप्लुता॥१३९॥
नात्मानं शोचति तथा यथा शोचति नैषधम्।
हा नाथ, मामिह वने ग्रस्यमानामनाथवत्॥१४०॥
ग्राहेणानेन विजने किमर्थं नानुधावसि।
श्रान्तस्य ते क्षुधार्तस्य परिग्लानस्य नैषध॥१४१॥
कश्रमराजशार्दूल, नाशयिष्यति तेऽनघ।
ततः कश्चिन्मृगव्याध उरगेणायतेक्षणाम्॥१४२॥
उत्सृज्य दमयन्तीं तु नलो राजा विशां पते।
ददर्श दावं दह्यन्तं महान्तं गहने वने॥१६३॥
तत्र शुश्राव शब्दं वै मध्ये भूतस्य कस्यचित्।
अभिधाव नलेत्युच्चैः पुण्यश्लोकेति चासकृत्॥१६४॥
मा भैरिति नलश्चोक्त्वा मध्यमग्नेः प्रविश्य च।
नागं गृहीत्वा स प्रायाद्देशं दावविवर्जितम्॥१६५॥
उवाच नागो मां विद्धि नागं कार्कोटकं नृप।
पदानि कानिचिद्गच्छ श्रेयो धास्यामि यत्परम्॥१६६॥
ततः संख्यातुमारब्धमदशद्दशमे पदे।
तस्य दृष्टस्य तद्रूपं क्षिप्रमन्तरधीयत॥१६७॥
ततः कार्कोटको नागःसान्त्वयन्नलमब्रवीत्।
मया तेऽन्तर्हितं रूपं न त्वां विद्युर्जना इति॥१६८॥
यत्कृते चासि निकृतो दुःखेन महतानल।
विषेण स मदीयेन त्वयि दुःखंनिवर्त्स्यति॥१६९॥
गच्छ राजन्नितः सूतो बाहुकोऽहमिति ब्रुवन्।
समीपमृतुपर्णस्य स हि चैवाक्षनैपुणः॥१७०॥
स्वं रूपं च यदा द्रष्टुमिच्छेथास्त्वं नराधिप।
अनेन वाससा छन्नः स्वं रूपं प्रतिपत्स्यसे॥१७१॥
ततश्चान्तर्हिते नागे अयोध्यां प्रययौ नलः।
ऋतुपर्णस्य नगरे न्यवसत्तेन पूजितः॥१७२॥
वृहदश्व उवाच ॥
हृतराज्ये नले भीमः सभार्येप्रेष्यतां गते ।
द्विजान्प्रस्थापयामास नलदर्शनकाङ्क्षया ॥१७३॥
ततश्चेदिपुरी रम्यां सुदेवो नाम ब्राह्मणः ।
विचिन्वानोऽथ वैदर्भीमपश्यद्राजवेश्मनि ॥१७४॥
पूर्णचन्द्रनिभां श्यामां चारुवृत्तपयोधराम् ।
निवद्धां धूमजालेन प्रभामिव विभावसोः ॥१७५॥
मलपङ्कानुलिप्ताङ्गींमृणालीमिव चोद्धृताम् ।
पतिशोकाकुलां दीनां शुष्कस्रोता नदीमिव ॥१७६॥
विध्वस्तपर्णकमलां वित्रासितविहङ्गमाम् ।
हस्तिहस्तपरामृष्टां व्याकुलामिव पद्मिनीम् ॥१७७॥
चन्द्रलेखामिव नवां व्योम्नि नीलाभ्रसंयुताम् ।
देहं धारयती दीनं भर्तृदर्शनकाङ्क्षया ॥१७८॥
भर्ता नाम परं नार्या भूषणं भूषणैर्विना ।
एषा हि रहिता तेन शोभमाना न शोभते ॥१७९॥
रुरोद च भृश राजन, वैदर्भी शोरुकविता ।
दृष्ट्वा सुदेवं सहसा भ्रातुरिष्ट द्विजोत्तमम् ॥१८०॥
अथ चेदिपतेर्माता राज्ञश्चान्त पुरात्तदा ।
जगाम यत्र सा वाला ब्राह्मणेन सहाभवत् ॥१८१॥
ग्रस्तां दृष्ट्वाक्रन्दमानां समभिक्रम्य वेगतः ।
मुखतः पाटयामास शस्त्रेण निशितेन च ॥१४३ ॥
निर्विचेष्टं भुजङ्गं तं विशस्य मृगजीवन ।
तामर्धवस्त्रसंवीतां पीनश्रोणिपयोधराम् ॥१४४ ॥
सुकुमारानवद्याङ्गीपूर्णचन्द्रनिभाननाम् ।
लक्षयित्वा मृगव्याधः कामस्य वशमेयिवान् ॥१४५॥
दमयन्त्यपि तं दुष्टमुपलभ्य पतिव्रता ।
तीव्ररोपसमाविष्टा पतिराज्यविनाकृता ॥१४६॥
अतीतवाक्पथे काले शशापैन रुषान्विता ।
यद्यह नैषधादन्यं मनसापि न चिन्तये ॥१४७॥
तथाय पततां क्षुद्रो गतासुर्मृगजीवनः।
उक्तमात्रे तु वचने तथा स मृगजीवनः ॥१४८॥
व्यसुः पपात मेदिन्यामग्निदग्ध इव द्रुमः ।
सा निहत्य मृगव्याधं प्रतस्थे कमलेक्षणा ॥१४९॥
वनं प्रतिभयं शून्यं झिल्लिकागणनादितम् ।
वैदर्भी विचरत्येका नलमन्वेषती सती ॥१५०॥
भर्तृशोकपरीताङ्गी विललाप सुदुःखिता ।
हा वीर, नलःनामाह नष्टा किल तवानघ ॥१५१॥
अस्यामटव्यां घोरायां किं मां न प्रतिभाषसे ।
शार्दूलोऽभिमुखोऽभ्येति व्रजाम्येनमशङ्किता ॥१५२॥
भवान्मृगाणामधिपस्त्वमस्मिन्कानने प्रभुः ।
विदर्भराजतनयां दमयन्तीति विद्धि माम् ॥१५३॥
पतिमन्वेषतीमेकां कृपणां शोककर्शिताम् ।
आश्वासय मृगेन्द्रेह यदि दृष्टो नलस्त्वया ॥१५४॥
अथवा त्व वनपते, नलं यदि न शंससि ।
मां खादय मृगश्रेष्ठ, दुःखादस्माद्विमोचय ॥१५५॥
एवमादीनि पृच्छन्ती मृगान्वृक्षान्सपर्वतान् ।
गच्छन्ती साचिराद्वाला पुरमासादयन्महत् ॥१५६॥
अथ वस्त्रार्धसंवीता प्रविवेश पुरोत्तमम् ।
तां विह्वलां कृशां दीनां मुक्तकेशीममार्जिताम् ॥१५७॥
उन्मत्तामिव गच्छन्ती ददृशुः पुरवासिनः ।
अनुजग्मुस्तत्र वाला प्रामिपुत्राः कुतूहलात् ॥१५८॥
तां प्रासाद्गतापश्यद्राजमाता जनैर्वृता ।
धात्रीमुवाच चैवैनामानयेह ममान्तिकम् ॥१५९॥
तामश्रुमपरिपूर्णाक्षी विलपन्ती पति बहु ।
राजमाताब्रवीदार्ता भैमीमार्त्तस्वरा स्वयम् ॥१६०॥
वसस्व मयि कल्याणि, प्रीतिर्मेपरमा त्वयि ।
मृगयिष्यन्ति ते भद्रे, भतार पुरुषामम ॥१६१॥
सा तत्रपूज्यमाना वैदमयन्ती व्यनन्द्रत ।
सर्वकामैः सुविहितैर्निरुद्वेगानसत्तदा ॥१६२॥
वायुना धूयमानो हि वनं दहति पावकः ।
भर्तव्या रक्षणीया च पत्री हि पतिना सदा ॥२०२॥
तन्नष्टमभय कस्माद्धर्मज्ञस्य सतस्तव ।
ख्यातः प्राज्ञः कुलीनश्च सानुक्रोशो भवान्सदा ॥२०३॥
संवृत्तो निरनुक्रोशः शङ्के मद्भाग्यसंक्षयात् ।
एवमुक्तास्त्वगच्छस्ते ब्राह्मणाः सर्वतो दिशम् ॥२०४॥
नलं मृगयितुं राजन्, तथा व्यसनिनं तदा ।
अथ दीर्घस्य कालस्य पर्णादो नाम वै द्विजः ॥२०५॥
प्रत्येत्य नगरं भैमीमिदं वचनमब्रवीत् ।
नैषधं मृगयाणेन दमयन्ति, मया नलम् ॥२०६॥
अयोध्यां नगरी गत्वा भाङ्गासुरिरुपस्थितः ।
श्रावितश्च मया वाक्यं त्वदीय स महाजने ॥२०७॥
तच्छ्रुत्वा नाब्रवीत्किचिदृतुपर्णो नराधिपः ।
अनुज्ञातं तु मां राज्ञा विजने कश्चिद्ब्रवीत् ॥२०८॥
ऋतुपर्णस्यभूपस्य विरूपो ह्रस्ववाहुकः ।
शीघ्रयानेषु कुशलो मृष्टकर्ता च भोजने ॥२०९॥
विनिश्वस्य स बहुशो रुदित्वा च पुनः पुनः ।
कुशलं चैव मां पृष्ठ्वापश्चादिदमभाषत ॥२१०॥
वैषम्यमपि सप्राप्ता गोपायन्ति कुलस्त्रियः ।
आत्मानमात्मना सत्यो जित स्वर्गो न संशयः ॥२११॥
रहिता भर्तृभिश्चैव न कुप्यन्ति कदाचन ।
प्राणाश्चारित्वकवचान्वारयन्ति वरस्त्रिय ॥२१२॥
विषमस्थेन मूढेन परिभ्रष्टसुखेन च ।
यत्सा तेन परित्यक्ता तत्रन क्रोद्वुमर्हति ॥२१३॥
प्राणयात्रापरिप्रेप्सो शकुनैर्हृतवासस ।
आधिभिर्दह्यमानस्य श्यामा न क्रोद्धुमर्हति ॥२१४॥
सत्कृतासत्कृता वापि पतिं दृष्टा तथागतम् ।
भ्रष्ट्रराज्य श्रिया हीन क्षुधित व्यसनाप्लुतम् ॥२१५॥
तस्य तद्वचन श्रुत्वा त्वरितोऽहमुपागत ।
श्रुत्वा प्रमाण भवती राज्ञश्चैव निवेदय ॥२१६॥
एतच्छ्रुत्वाश्रुपूर्णाक्षी दमयन्ती शुचिस्मिता ।
सुदेव द्विजमाभाष्य अब्रवीन्मातृसनिधौ ॥२१७॥
गत्वा सुदेव, न चिरादयोध्यावासिन नृपम् ।
ऋतुपर्णैवचो ब्रूहि सपतजिव कामग ॥२१८॥
आस्थास्यति पुनर्भैमी दमयन्ती स्वयवरम् ।
तथा च गणित काल श्वोभूते सभविष्यति ॥२१९॥
एव तया तथोक्तो वै गत्वा राजानमब्रवीत् ।
स सान्त्वयन्सुवचसा हुक प्रत्यभाषत ॥२२०॥
विदर्भान्यातुमिच्छामि दमयन्त्या स्वयंवरम् ।
एकाह्नाहयतत्वज्ञ, मन्यसे यदि बाहुक ॥२२१॥
उत्सृज्य वाष्पशनकै राजमातेदमव्रवीत् ।
भगिन्या दुहिता मेऽसि पिपुनानेन सूचिता ॥१८२॥
अहतव च माता च दशार्णाधिपते सुते ।
त्व तु जाता मया दृष्टा दशाणेषुपितुर्गृहे ॥१८३॥
यथैव ते पितुर्गेह तथैव मम भामिनि ।
इत्युक्ता दमयन्ती ता प्रहृष्टेनान्तरात्मना ॥१८४॥
प्रणम्य मातुर्भगिनीमिदं वचनमब्रवीत् ।
अज्ञायमानापि सती सुखमस्म्युषिता त्वयि ॥१८५॥
चिरविप्रोषिता मातर्मामनुज्ञातुमर्हसि ।
दारकौ च हि मे नीतौ वमतस्तन वालकौ ॥१८६॥
विदर्भान्यातुमिच्छामि ततो मे यानमादिश ।
प्रास्थापयत्ततो भैमीं राजमाता तदैव तु ॥१८७॥
तत सा नचिरादेव विदर्भानगमत्पुन ।
अतर्पयत्सुदेव च गोमहस्रेण पार्थिव ॥१८८॥
प्रीतो दृष्ट्वैवतनया ग्रामेण द्रविणेन च ।
तत सा न चिरादेव विदर्भानगमत्युन ॥१८९॥
ता तु वन्धुजन सर्व प्रहृष्ट समपूजयत् ।
सा व्युष्टा रजनीं तत्रपितुर्वेश्मनि भामिनी ॥१९०॥
विश्रान्ता मातर राजन्निदवचनमब्रवीत् ।
मा चेदिच्छसि जीवन्ता मात, सत्य व्रवीमि ते ॥१९१॥
यतस्व नरवीरस्यनलस्यानयने खलु ।
दमयन्त्या तथोक्ता तु सा देवी भृशदु खिता ॥१९२॥
वाष्पेण पिहिता राज्ञी नोत्तर किचिदब्रवीत् ।
तदवस्था च ता दृष्ट्वा सर्वमन्त पुर तदा ॥१९३॥
हाहाभूतमतीवासीद्भृश च प्ररुरोद ह ।
ततो भीम महाराज भार्या वचनमब्रवीत् ॥१९४ ॥
दमयन्ती तव सुता भर्तारमनुशोचति ।
अपाकृष्य च लज्जा सा स्वयमुक्तवती नृप ॥१९५॥
प्रयतन्तु तव प्रेष्या पुण्यश्लोक मार्गणे ।
ततो विदर्भाधिपतेर्नियोगाद्व्राह्मणास्तदा ॥१९६॥
दमयन्तीमथो सृत्वा प्रस्थितास्ते तथाव्रुवन् ।
अथ तानव्रवीद्धैमीसर्वराष्ट्रेष्विद वच ॥१९७॥
व्रूतवै जनससत्सु तत्रतत्रपुनः पुनः।
क्व नु त्व कितव, छित्वा वस्त्रार्धं प्रस्थितो मम ॥१९८॥
उत्सृज्य विपिने सुप्तामनुरक्ता प्रिया प्रिय ।
सा वै यथा त्वया द्विष्टा तथा ते त्वत्प्रतीक्षिणी ॥१९९॥
दह्यमाना भृशं वाला वस्त्रार्धेनाभिसवृता ।
तस्या रुदन्त्या सतत तेन शोकेन पार्थिव ॥२००॥
प्रसाद कुरु वै वीर, प्रतिवाक्य वदस्व च ।
एवमन्यच्च वक्तव्य कृपा कुर्याद्यथा मयि ॥२०१॥
एवमुक्तस्य कौन्तेय, तेन राज्ञा नलस्य हु ।
व्यदीर्यत मनो दुःखात्प्रदध्यौ च महामनाः ॥२२२॥
दमयन्ती वदेदेतत्कुर्याद्दुःखेन मोहिता ।
अस्मदर्थभवेद्वायमुपायश्चिन्तितो महान् ॥२२३॥
नृशंसं वत वैदर्भी भर्तृकामा तपस्विनी ।
मया क्षुद्रेण निकृता कृपणा पापबुद्धिना ॥२२४॥
स्त्रीस्वभावश्चलो लोके मम दोषश्च दारुणः ।
स्यादेवमपि कुर्यात्सा विवासाद्गतसौहृदा ॥२२५॥
मम शोकेन संविग्नानैराश्यात्तनुमध्यमा ।
नैवं सा कर्हिचित्कुर्यात्सापत्या च विशेषतः ॥२२६॥
यदत्र सत्य वासत्यंगत्वा वेत्स्यामि निश्चितम् ।
इति संचिन्त्य मनसा प्रत्यजानान्नराधिपम्॥२२७॥
ततः परीक्षामश्वानां चक्रे राजन्, स बाहुकः।
अध्यगच्छत्कृशानश्वान्समर्थानध्वनि क्षमान् ॥२२८॥
तेजोवलसमायुक्तान्पृथुप्रोथान्महाहनून् ।
शुद्धान्दशभिरावर्तैःसिन्धुजान्वातरंहसः ॥२२९॥
ततो युक्तं रथं राजा समारोहत्त्वरान्वित ।
ते चोद्यमाना विधिवद्वाहुकेन हयोत्तमाः ॥२३०॥
समुत्पेतुरथाकाशं रथिन मोहयन्निव ।
तथा प्रयाते तु रथे पटो निपतितो नृप ॥२३१॥
ऋतुपर्ण उवाच॥
निगृह्णीष्व महावाहो, पटमानय तं मम ॥२३२॥
दमयन्त्युवाच॥
योजन समतिक्रान्तो नाहर्तुशक्यते रथ ॥२३३॥
एवमुक्तो नलेनाथ आससाद विभीतकम् ।
तं दृष्ट्वा वाहुक राजा त्वरमाणोऽभ्यभाषतः ॥२३४॥
सर्वं सर्वं न जानाति सर्वज्ञोनास्ति कश्चन ।
ममापि सूतः, पश्य त्वं सख्याने परमं बलम् ॥२३५॥
प्रचिनुह्यस्यशाखेद्वे याश्चाप्यन्या प्रशाखिका ।
आभ्या फलसहस्रे द्वे पञ्चोन शतमेव च ॥२३६॥
ततो रथमवस्थाप्य राजानं बाहुकोऽब्रवीत् ।
अथात्रगण्यते राजन्, विद्यते न परोक्षता ॥२३७॥
सोऽवतीर्यरथात्तूर्णशातयामास तं द्रुमम् ।
गणयित्वा च तं प्राह तावन्त्येव फलानि तु ॥२३८॥
नल उवाच ॥
अत्यद्भुतमिदं राजन्, दृष्टवानस्मिते वलम् ॥२३९॥
ऋतुपर्ण उवाच॥
विद्ध्यक्षहृदयज्ञ मा सख्याने चविशारदम् ॥२४०॥
वाहुकस्तमुवाचाथ देहि विद्यासिमा मम ।
मत्तोऽपि चाश्वहृदय ग्रहाणपुरुषर्षभ॥२४१॥
ऋतुपर्णस्ततो राजा बाहुकं कार्यगौरवात् ।
हयज्ञानस्य लोभाच्चतां विद्यां प्रददौ नले ॥२४२॥
तस्याक्षहृदयज्ञस्य शरीरान्निःसृतः कलिः ।
तं शप्तुमैच्छत्कुपितो निषधाधिपतिर्नलः ॥२४३॥
तमुवाच कलिर्भीतो वेपमानः कृताञ्जलिः ।
कोपं संयच्छ नृपते, कीर्ति दास्यामि ते पराम् ॥२४४॥
ये हि त्वां मनुजा लोके कीर्तयिष्यन्त्यतन्द्रिताः ।
मत्प्रसूतं भयं तेषां न कदाचिद्रविष्यति ॥२४५॥
एवमुक्तो नलो राजा न्ययच्छत्कोपमात्मनः ।
ततो भीतः कलि क्षिप्रं प्रविवेश विभीतकम् ॥२४६॥
विभीतकश्चाप्रशस्तः संवृत्तः कलिसंश्रयात् ।
हयोत्तमानुत्पततो द्विजानिव पुनः पुनः ॥२४७॥
नलोऽपि नोदयामास प्रहृष्टेनान्तरात्मना ।
विदर्भाभिमुखो राजा प्रययौ स महायशाः ॥२४८॥
ततो विदर्भान्स प्राप्तःसायाह्ने प्राविशत्पुरम् ।
नादयन्रथघोषेण सर्वाः स विदिशो दिशः ॥२४९॥
दमयन्त्यपि शुश्राव रथघोषं नलस्य तम् ।
यथासौ रथनिघोष, पूरयन्निव मेदिनीम् ॥२५०॥
दमयन्त्युवाच॥
ममाह्लादयते चेतो नल एषमहीपतिः ।
यदि वै तस्य वीरस्य वाह्वोर्नाद्याहमन्तरम् ॥२५१॥
प्रविशामि सुखस्पर्शंन भविष्याम्यसंशयम् ।
यदि मा मेघनिर्घोर्षोनोपागच्छति नैषधः ॥२५२॥
अद्य चामीकरप्रख्य प्रवेक्ष्यामि हुताशनम् ।
गुणास्तस्य स्मरन्त्या मे तत्पराया दिवानिशम् ॥२५३॥
हृदय दीर्यत इदं शोकात्प्रियनिराकृतम् ।
एवं विलपमाना सा नष्टसज्ञेव भारतः ॥२५४॥
वृहदश्व उवाच॥
आरुरोह महद्वेश्म पुण्यश्लोकदिदृक्षया ।
सा ददर्शाथ शोकार्ता बाहुकः न च नैषधम् ॥२५५॥
शङ्कमाना च भर्तारः बाहुकः पुनरिङ्गितैः ।
केशिनी प्रेषयामासः बाहुकस्य परीक्षणे ॥२५६॥
ज्ञात्वा च बहुभिश्चिह्नैर्नलः पित्रेन्यवेदयत् ।
सा च पित्राभ्यनुज्ञाता मात्रा च भरतर्षभः ॥२५७॥
नलं प्रवेशयामासः यत्र तस्याः प्रतिश्रयः ।
ता स दृष्ट्वैव सहसा दमयन्ती नलो नृपः ॥२५८॥
आविष्टं शोकदुःखाभ्यां बभूवाश्रुपरिप्लुतः ॥२५९॥
ततः काषायवसना जटिला मलपङ्किनी।
बाष्पगद्गदया वाचा बाहुक वाक्यमव्रवीत् ॥२६०॥
दमयन्त्युवाच॥
पूर्वे दृष्टस्त्वया कश्चिद्धर्मज्ञो नाम बाहुकः ।
सुप्तामुत्सृज्य विपिने गतो य पुरुषः स्त्रियम् ॥२६१॥
अनागसं प्रियां भार्या विजने श्रममोहिताम् ।
अपहाय तु को गच्छेत्पुण्यश्लोकमृते नलम् ॥२६२॥
साक्षाद्देवानपाहाय वृतो यः स पुरा मया ।
अनुव्रतां साभिकामां पुत्रिणीं त्यक्तवान्कथम् ॥२६३॥
दमयन्त्या ब्रुवन्त्यास्तु सर्वमेतदरिन्दम् ।
शोकजं वारि नेत्राभ्यामसुखं प्रास्रवद्बहु॥२६४॥
अतीव कृष्णताराभ्यां रक्तान्ताभ्यां जलं तु तत् ।
परिस्रवन्नलो दृष्ट्वा शोकार्तामिदमब्रवीत् ॥२६५॥
नल उवाच ॥
मम राज्यं प्रनष्टं यन्नाहं तत्कृतवान्स्वयम् ।
कलिना तत्कृतं भीरु, यच्च त्वामहमत्यजम् ॥२६६॥
मम च व्यवसायेन तपसा चैव निर्जितः ।
दुःखस्यान्तेन चानेन भवितव्यं हि नौ शुभे ॥२६७॥
विमुच्य मां गतः पापस्ततोऽहमिह् चागतः ।
त्वदर्थविपुलश्रोणि, मम नान्यत्प्रयोजनम् ॥ २६८॥
कथं नु नारी भर्तारमनुरक्तमनुव्रतम् ।
उत्सृज्य वरयेदुन्यं यथा त्वं भीरु, कर्हिंचित् ॥२६९॥
दूताश्चरन्ति पृथिवी कृत्स्नांनृपतिशासनात् ।
भैमी किल स्म भर्तारं द्वितीयं वरयिष्यति ॥२७०॥
स्वैरवृत्ता यथाकाममनुरूपमिवात्मनः ।
श्रुत्वैव चैवं त्वरितो भांगासुरिरुपस्थित ॥२७१॥
बृहदश्व उवाच ॥
दमयन्ती तु तच्छ्रुत्वा नलस्य परिदेवितम् ।
प्राञ्जलिर्वेपमाना च भीता वचनमब्रवीत् ॥२७२॥
दमयन्त्युवाच॥
उपायोऽय मया दृष्टो नैषधानयने तव ।
त्वामृते न हि लोकोऽन्य एकाह्नापृथिवीपते ॥२७३॥
समर्थो योजनशत गन्तुमश्चैर्नराधिपः ।
स्पृशेय तेन सत्येन पादवितौ महीपतेः ॥२७४॥
यथा नासत्कृत किचिन्मनसापि चराम्यहम् ।
अय चरति लोकेऽस्मिन्भूतसाक्षी सदागतिः ॥२७५॥
एषमे मुञ्चतु प्राणान्यदि पाप चराम्यहम् ।
यथा चरति तिग्माणु परेण भुवनं सदा ॥२७६॥
स मुञ्चतु मम प्राणान्यदि पाप चराम्यहम् ।
चन्द्रमा सर्वभूतानामन्तश्चरति साक्षिवत् ॥२७७॥
स मुञ्चतु मम प्राणान्यदि पाप चराम्यहम् ।
एते देवाखय कृत्स्नवैलोक्य धारयन्ति वै ॥२७८॥
विव्रवन्तु यथासत्यमेतद्देवान्यजन्तु माम् ।
एवमुक्तस्तथा वायुरन्तरिक्षाभाषतः ॥२७९॥
नैषाकृतवती पापं नलः, सत्यं ब्रवीमि ते ।
तथा व्रुवति वायौ च पुष्पवृष्टिः पपात ह॥२८०॥
॥आशावर्णनम्॥
————
युधिष्ठिर उवाच ॥
शील प्रधानं पुरुषे कथितं ते पितामहः ।
कथं त्वाशा समुत्पन्ना या चाशा तद्वदस्व मे ॥१॥
संशयोमें महानेषसमुत्पन्न पितामहः ।
छेत्ता च तस्यनान्योऽस्ति त्वत्तः परपुरजयः ॥२॥
पितामहाशा महती ममासीद्धि सुयोधने ।
प्राप्ते युद्धे तु यद्युक्तं तत्कर्तायमिति प्रभो ॥३॥
सर्वस्याशा सुमहती पुरुषस्योपजायते ।
तस्यां विन्यमानायां दुःखो मृत्युर्न संशयः॥४॥
सोऽह हताशो दुर्बुद्धिः कृतस्तेन दुरात्मना ।
धार्तराष्ट्रेण राजेन्द्र, पश्य मन्दात्मतां मम ॥५॥
आशां महत्तरां मन्ये पर्वतादपि सद्रुमात् ।
आकाशादपि वा राजन्, अप्रमेयैव वा पुनः ॥६॥
एषाचैव कुरुश्रेष्ठ, दुर्विचिन्त्यां सुदुर्लभा ।
दुर्लभत्वाच्च पश्यामि किमन्यहुर्लभं तत ॥७॥
भीष्म उवाच॥
अत्र ते वर्तयिष्यामि युधिष्ठिर, निबोध तत् ।
इतिहास सुमित्रस्य निर्वृत्तमृषभस्य च ॥८॥
देवदुन्दुभयो नेदुर्ववौ च पवनः शिवः ।
तदद्भुतमयं दृष्ट्वा नलो राजाथ भारतः ॥२८१॥
दमयन्त्यां विशङ्कां तामुपाकर्षदरिन्दमः ।
ततस्तद्वस्त्रमजरं प्रावृणोद्वसुधाधिपः ॥२८२॥
सस्मृत्य नागराजं व ततो लेभे स्वकं वपुः ।
स्वरूपिण तु भर्तारं दृष्ट्वा भीमसुता तदा ॥२८३॥
प्राक्रोशदुच्चैरालिङ्गयपुण्यश्लोकमनिन्दिता ।
तथैव मलदिग्धाङ्गीं परिष्वज्य शुचिस्मिताम् ॥२८४॥
सुचिरं पुरुषव्याघ्रस्तस्थौ शोकपरिप्लुतः ।
ततस्तौ सहितौ रात्रिं कथयन्तौ पुरातनम् ॥२८५॥
बने विचरितं सर्वमूचतुर्मुदितौ नृपः ।
स चतुर्थे ततो वर्षे सगम्य सह भार्यया ॥२८६॥
सर्वकामैःसुसिद्धार्थोलब्धवान्परमां मुदम् ।
दमयन्त्यपि भर्त्तारमासद्याप्यायिता भृशम् ॥२८७॥
अर्द्धसंजातस्यैवतोयं प्राप्य वसुन्धरा ।
अथ तां व्युषोतो रात्रिं नलो राजा स्वलंकृतः ॥२८८॥
वैदर्भ्या सहितः काले ददर्श वसुधाधिपम् ।
ततोऽभिवादयामास प्रयतः श्वशुरं नलः ॥२८९॥
ततोऽनु दमयन्ती च ववदे पितरं शुभा ।
ऋतुपर्णोऽपि शुश्राव बाहुकच्छद्मिनं नलम् ॥२९०॥
तमानाय्य नलं राजा क्षमयामास पार्थिवम् ।
स च तां प्रददौ विद्यां पूर्वमेव प्रतिश्रुताम् ॥२९१॥
सोऽपि लध्या हयज्ञानं ययौ स्वपुरमेव च ।
नलोऽथ निषधान्गत्वा पूर्ववृत्तमनुस्मरन् ॥२९२॥
ततः पुष्करमासाद्यवीरसेनसुतो बली ।
उवाच दीव्याव पुनर्वहु वित्तं मयार्जितम् ॥२९३॥
दमयन्ती च यच्चान्यन्मम किंचन विद्यते ।
एषयैमम सन्यासस्तव राज्यः तु पुष्करः॥२९४॥
पुनः प्रवर्ततां द्यूतमिति मे निश्चिता मतिः ।
एकपाणेन भद्रं ते प्राणयोश्च पणावहे ॥२९५॥
जित्वापरस्वमाहृत्य राज्य वा यदि का वसु।
प्रतिपाणःप्रदातव्य परमो धर्म उच्यते ॥२९६॥
न त्वं वाञ्छसि चेद्द्युतयुद्धद्यूतं प्रवर्तताम् ।
नैषधेनैवमुक्तस्तु पुष्करः प्रहसन्निवः ॥२९७॥
ध्रुवमात्मजयं मत्वा प्रत्याहपृथिवीपतिम् ।
दिष्ट्या व ध्रियसेराजन्, सदारोऽद्यमहाभुजः ॥२९८॥
धनेनानेन वैभैमी जितेन समलङ्कृता ।
मामुपस्थास्यति व्यकं दिविशक्रमिवाप्सराः ॥२९९॥
श्रुत्वा तु तस्य ता वाचो बह्ववद्धप्रलापिनः ।
इयेषस शिरच्छेत्तुसङ्गेनकुपितो नलः ॥३००॥
सुमित्रो नाम राजर्षिर्हैहयोमृगयां गतः ।
ससार स मृगं विद्ध्वावाणेनानतपर्वणा ॥९॥
स मृगो चाणमादाय ययावमितविक्रमः ।
स च राजा बलात्तूर्ण ससार मृगयूथपम् ॥१०॥
ततो निम्नस्थलं चैव स मृगोऽद्रवदाशुगः ।
मुहूर्तमिव राजेन्द्र, समेन स पथागमत् ॥११॥
ततः स राजा तारुण्यादौरसेन वलेन च ।
ससार वाणासनभृत्मखङ्गोऽसौ तनुत्रवान् ॥१२॥
ततो नदान्नदीश्चैव पल्वलानि वनानि च ।
अतिक्रम्याभ्यतिक्रम्य ससारैको वनेचरः ॥१३॥
स तु कामान्मृगो राजन्नासायासाद्य तं नृपम् ।
पुनरभ्येति जवनो जवेन महता ततः ॥१४॥
स तस्य वाणैर्बहुभिः समभ्यस्तो वनेचरः ।
प्रकीडन्निव राजेन्द्र, पुनरभ्येति चान्तिकम् ॥१५॥
पुनश्च जवमात्थाय जवनो मृगयूथपः ।
अतीत्यातीत्य राजेन्द्र, पुनरभ्येति चान्तिकम् ॥१६॥
तस्यमर्मच्छिदं घोरं तीक्ष्णं चामित्रकर्शनः ।
समादाय शरं श्रेष्ठं कार्मुके तु तथासृजत् ॥१७॥
ततो गव्यूतिमात्रेण मृगयूधपयूथपः ।
तस्य याणपयं मुक्त्वातस्थिवान्प्रहसन्निवः ॥१८॥
तस्मिन्निपतिते बाणे भूमोज्ज्वलिततेजसि ।
प्रविवेश महारण्य मृगो राजाप्यथाद्रवत् ॥१९॥
इति प्रथमोऽध्यायः ॥
<MISSING_FIG href="../../../../../books_images/U-IMG-1703651241y.PNG"/>
द्वितीयोऽध्यायः ॥
—————
भीष्म उवाच॥
प्रविश्य स महारण्य तापसानामथाश्रमम् ।
आससाद ततो राजा श्रान्तश्चोपाविशत्तदा ॥१॥
त कार्मुकधर दृष्ट्वा श्रमार्त क्षुधितं तदा ।
समेत्य ऋषयस्तस्मिन्पूजां चक्रुर्यथाविधिः ॥२॥
स पूजामृपिभिर्दत्ता सप्रगृह्य नराधिपः ।
अपृच्छत्तापसान्सर्वोतपसो वृद्धिमुत्तमाम् ॥३॥
ते तस्य राज्ञो वचनं सप्रगृह्य तपोधना ।
ऋषयो राजशार्दूलं तमपृच्छत्प्रयोजनम् ॥४॥
केन भद्र, सुखार्थेन संप्राप्तोऽसि तपोवनम् ।
पदातिर्बद्धनिस्त्रिशो धन्वी वाणी नरेश्वरः ॥५॥
एतदिच्छामहे श्रोतुं कुतः प्राप्तोऽसि मानदः ।
कस्मिन्कुले तु जातस्त्व किनामा चासि ब्रूहि नः ॥६॥
ततः स राजा सर्वेभ्यो द्विजेभ्यः पुरुषर्षभः ।
आचचक्षे यथान्यायं परिचर्योच भारत ॥७॥
हैहयानां कुले जातः सुमित्रो मित्रनन्दनः ।
चरामि मृगयूथानि निघ्नन्वाणैः सहस्रशः ॥८॥
वलेन महता गुप्तः सामात्यः सावरोधनः ।
मृगस्तु विद्धो वाणेन मया सरति शल्यवान् ॥९॥
तं द्रवन्तमनुप्राप्तो वनमेतद्यदृच्छया ।
भवत्सकाशं नष्टश्रीर्हताशः श्रमकर्शितः ॥१०॥
किं नु दुःखमतोऽन्यद्वै यदहं श्रमकार्शितः ।
भवतामाश्रमं प्राप्तो हताशो भ्रष्टलक्षणः ॥११॥
न राजलक्षणत्यागो न पुरस्य तपोधनाः ।
दुःखं करोति तत्तीव्र यथाशा विहता मम ॥१२॥
हिमवान्वा महाशैलः समुद्रो वा महोदभिः ।
महत्त्वान्नान्वपद्येतां नभसो वान्तरं तथा ॥१३॥
आशायास्तपसि श्रेष्ठास्तथा नान्तमहं गतः ।
भवतां विदितं सर्वे सर्वज्ञा हि तपोधनाः ॥१४॥
भवन्तः सुमहाभागास्तस्मात्पृच्छामि सशयम् ।
आशावान्पुरुषो यः स्यादन्तरिक्षमथापि वा ॥१५॥
किं नु ज्यायस्तरं लोके महत्त्वात्प्रतिभाति वः ।
एतदिच्छामि तत्त्वेन श्रोतुं किमिह दुर्लभम्॥१६॥
यदि गुह्यं न वो नित्यं तदा प्रब्रूत मा चिरम् ।
न गुह्यं श्रोतुमिच्छामि युष्मद्भ्योद्विजसत्तमाः ॥१७॥
भवत्तपोविघातो वा यदि खाद्विरमे ततः ।
यदि वास्ति कथायोगो योऽयं प्रश्नो मयेरितः ॥१८॥
एतत्कारणसामर्थ्यश्रोतुमिच्छामि तत्त्वतः ।
भवन्तोऽपि तपोनित्या ब्रूयुरेतत्समन्विताः ॥१९॥
इति द्वितीयोऽध्यायः ॥
—————
तृतीयोऽध्यायः ॥
—————
भीष्म उवाच॥
ततस्तेषां समस्तानामृषीणामृषिसत्तमः ।
ऋषभो नाम विप्रर्षिर्विस्मयन्निमब्रवीत् ॥१॥
पुराहं राजशार्दूल, तीर्थान्यनुचरन्प्रभो ।
समासादितवान्दिव्यं नरनारायणाश्रमम् ॥२॥
तत्रसा बदरी रम्या ह्रदो वैहायसस्तथा ।
यत्र चाश्वशिरा राजन् वेदान्पठति शाश्वतान्॥३॥
तस्मिन्सरसि कृत्वाहं विधिवतर्पणं पुरा ।
पितॄणां देवतानां च ततो श्रममियां तदा ॥४॥
रेमाते यत्र तौ नित्यं नरनारायणावृषी।
अदूरादाश्रम कंचिदाशार्थमगमं तदा ॥५॥
तत्र चीराजिनधर कृशमच्छमतीव च ।
अद्राक्षमृषिमायान्त तनु नाम तपोधनम् ॥६॥
अन्यैर्नरैर्महावाहो, वपुषाष्टगुणान्वितम् ।
कृशता चापि राजर्षे, न दृष्टा तादृशी क्वचित् ॥७॥
शरीरमपि राजेन्द्र, तस्यकानिष्ठिकासमम् ।
ग्रीवा बाहू तथा पादौ केशाश्चाद्भुतदर्शना ॥८॥
शिर कायानुरूप च कर्णौनेत्रे तथैव च ।
तस्य वाक्कैव चेष्टा च सामान्ये राजसत्तमः ॥९॥
दृष्ट्वाह त कृशः विप्रःभीतः परमदुर्मना ।
पादौ तस्याभिवाद्याथ स्थित प्राञ्जलिरग्रतः ॥१०॥
निवेद्य नामगोत्रेच पितरं च नरर्षभः ।
प्रदिष्टे चासने तेन शनैरहमुपाविशम् ॥११॥
ततः सः कथयामास कथा धर्मार्थसहिताम् ।
ऋषिमध्ये महाराज, तनुर्धर्मभृता वरः ॥१२॥
तस्मिंस्तु कथयत्येव राजा राजीवलोचनः ।
उपायाजवनैरश्चैसवल सावरोधनः ॥१३॥
स्मरन्पुत्रमरण्ये वै नष्टः परमदुर्मना ।
भूरिद्युम्नपिता श्रीमान्वीरद्युम्नो महायशाः ॥१४॥
इहद्रक्ष्यामि तं पुत्रं द्रक्ष्यमीहेति पार्थिवः ।
एवमाशाहृतो राजा चरन्वनमिदपुरा ॥१५॥
दुर्लभ स मया द्रष्टुं नून परमधार्मिकः।
एकः पुत्रो महारण्ये नष्ट इत्यसकृत्तदा ॥१६॥
दुर्लभः स मया द्रष्टुमाशा च महती मम ।
तया परीतगात्रोऽहं मुमूर्षुर्नात्र सशय ॥१७॥
एतच्छ्रुत्वा तु भगवास्तनुर्मुनिवरोत्तमः ।
अवाक्छिरा ध्यानपरो मुहूर्तमिव तस्थिवान् ॥१८॥
तमनुध्यातमालक्ष्य राजा परमदुर्मना ।
उवाच वाक्यं दीनात्मा मन्दं मन्दमिवासकृत् ॥१९॥
दुर्लभं किं नु देवर्षे, आशायाश्चैव किं महत् ।
ब्रवीतु भगवानेतद्यदि गुह्यं न ते मयि ॥२०॥
मुनिरुवाच ॥
महर्षिर्भगवास्तेन पूर्वमासीद्विमानितः ।
बालिशां बुद्धिमास्थाय मन्दभाग्यतयात्मनः ॥२१॥
अर्धयन्कलश राजन्, काञ्चन वल्कलानि च ।
अवज्ञापूर्वकेणापि न समादितवास्ततः ॥२२॥
निर्विण्णःस तु राजर्षिर्निराशः समपद्यतः ।
एवमुक्तोऽभिवाद्याथतमृषिंलोकपूजितम् ॥२३॥
श्रान्तोऽसीदद्धर्मात्मा यथा त्व नरसत्तमः ।
अर्घततःसमानीय पाद्यचैव महानृषिः॥२४॥
आरण्येनैव विधिना राज्ञेसर्वंन्यवेदयत् ।
ततस्ते मुनयः सर्वे परिवार्य नरर्षभम ॥२५॥
उपाविशन्नरव्याघ्र, सप्तर्पय इव ध्रुवम् ।0
अपृच्छंश्चैव तं तत्र राजानमपराजितम् ।
प्रयोजनमिद सर्वमाश्रयस्य निवेशने ॥२६॥
इति तृतीयोऽध्यायः ॥
———————
चतुर्थोऽध्यायः ॥
———————
राजोवाच॥
वीरद्युम्न इति ख्यातो राजाह दिक्षु विश्रुतः ।
भूरिद्युम्नसुतं नष्टमन्वेषु वनमागतः ॥१॥
एकः पुत्रः स विप्राग्र्य, वाल एव च मेऽनघ ।
न दृश्यते बने चास्मिस्तमन्वेष्टुं चराम्यहम् ॥२॥
ऋषभ उवाच ॥
इत्येवमुक्ते वचने राज्ञा मुनिरधोमुखः।
तूष्णीमेवाभवत्तवन च प्रत्युक्तमान्नृपम् ॥३॥
स हि तेन पुरा विप्रो राज्ञानात्यर्थमानितः ।
आशाकृतश्च राजेन्द्र, तपो दीर्घं समाश्रितः ॥४॥
प्रतिमहमहं राज्ञां न करिष्ये कथंचन ।
अन्येषां चैव वर्णानामिति कृत्वा धिय तदा ॥५॥
आशा हि पुरुषं बालमुत्थापयति तस्थुषी ।
तामह व्यपनेष्यामि इति कृत्वा व्यवस्थितः ।
वीरद्युम्नस्तु त भूय पप्रच्छ मुनिसत्तममः ॥६॥
राजोवाच ॥
आशाया किं कृशत्त्व च किं चेह भुवि दुर्लभम् ।
ब्रवीतु भगवानेतत्त्व हि धर्मार्थदशिवान् ॥७॥
तत सस्मृत्य तत्सर्वे स्मारयिष्यन्नित्राब्रवीत् ।
राजान भगवान्विप्रस्तत कृशतनुस्तदा ॥८॥
ऋषिरुवाच॥
कृशत्वेन सम राजन्नाशाया विद्यते नृपः ।
तस्याः वै दुर्लभत्वाच्चप्रार्थित पार्थिवो मया ॥९॥
राजोवाच॥
कृशाकुशे मया ब्रह्मन्, गृहीते वचनात्तवः ।
दुर्लभत्व च तस्यैव वेदवाक्यमिव द्विजः ॥१०॥
सशयस्तु महाप्राज्ञ, सजातो हृदये मम ।
तन्मुने, मम तत्वेन वक्तुमर्हसि पृच्छतः॥११॥
त्वत्त कृशतर किं नु ब्रवीतु भगवानिदम् ।
यदि गुह्य न ते किचिद्वियते मुनिसत्तम् ॥१२॥
कृश उवाच॥
दुर्लभोऽप्यथवा नास्ति योऽर्थी वृतिमवाप्नुयात् ।
सुदुर्लभतर सोऽत्रयोऽथिनः नावमन्यते ॥१३॥
सत्कृत्य नोपकुरुते परं शक्त्या यथार्हतः ।
या सक्ता सर्वभूतेषु साशा कृशतरी मम ॥१४॥
कृतघ्नेषु च या सक्ता नृशंसेप्वलसेषु च ।
अपकारिषुच या सक्ता साशा कृशतरी मम ॥१५॥
एकपुत्रः पिता पुत्रे नष्टे वा प्रोषितेऽपि वा ।
प्रवृत्ति यो न जानाति साशाकृशतरी मम ॥१६॥
प्रसवे चैव नारीणां वृद्धानां पुत्रकारिता ।
तथा नरेन्द्र, धनिनां साशाकृशतरी मम ॥१७॥
प्रदानकाङ्क्षिणीनां च कन्यानां वयसि स्थिते।
श्रुत्वा कथास्तथायुक्ताः साशा कृशतरी मम ॥१८॥
एतच्छ्रुत्वा ततो राजन्, स राजा सावरोधनः ।
संस्पृश्य पादौ शिरसा निपपात द्विजर्षभम् ॥१९॥
राजोवाच ॥
प्रसादये त्वां भगवन् पुत्रेणेच्छामि सङ्गमम् ।
यदेतदुक्तं भवता सम्प्रति द्विजसत्तम् ॥२०॥
सत्यमेतन्न संदेहो यदेतद्व्याहृत त्वया ।
ततः प्रहस्य भगवास्तनुर्धर्मभृतां वरः ॥२१॥
पुत्रमस्यानयत्क्षिप्रंतपसा च श्रुतेन च ।
स समानीय तं पुत्रं तमुपालभ्य पार्थिवम् ॥२२॥
आत्मानं दर्शयामास धर्मधर्मभृतां वरः ।
स दर्शयित्वा चात्मानं दिव्यमद्भुतदर्शनम् ॥२३॥
विपाप्मा विगतक्रोधश्चचार वनमन्तिकात् ।
एतदृष्टं मया राजन्, तथा च वचनं श्रुतम् ।
आशामपनयस्वाशु ततः कृशतरीमिमाम् ॥२४॥
भीष्म उवाच॥
स तथोक्तस्तदाराजन्नृषभेण महात्मना ।
सुमित्रोऽपनयत्क्षिप्रमाशां कृशतरी ततः ॥२५॥
एवं त्वमपि कौन्तेय, वाणीमिमां मम ।
स्थिरो भव महाराज, हिमवानिव पर्वतः ॥२६॥
त्वं हि प्रष्टा च श्रोता च कृच्छ्रेष्वनुगतेष्विह ।
श्रुत्वा मम महराज, न संतप्तुमिहार्हसि ॥२७॥
इति चतुर्थोऽध्यायः॥
—————
इति श्रीमहाभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि ऋषिभगतासु
१२५ - १२८- अध्यायाः ।
<MISSING_FIG href="../../../../../books_images/U-IMG-1703653500y.PNG"/>
॥सौभरिचरित्रम्॥
—————
मान्धाता शशिबिन्दोर्दुहितरमिन्दुमतीमुपयेमे ।पुरुकुत्सुमम्वरीषमुचुकुन्दः च तस्याः पुत्रत्रयमुत्पादयामासः । पञ्चाशद्दुहितरस्तस्यामेव नृपतेवभूवु\। एतस्मिन्नन्तरे बह्वृचःसौभरिर्नाम ऋषिरन्तर्जले द्वादशाव्दंकालमुखासः । तत्र चान्तर्जले सम्मतो नामाति बहुप्रजोऽतिप्रमाणो मीनाधिपतिरासीत् । तस्य पुत्रमौत्रदौहित्राः पृष्ठतोऽग्रतः पार्श्वतः पक्षपुन्छशिरसां चोपरि भ्रमत्यस्तेनैवाहर्निशमतिनिर्वृता रेमिरे । स चापत्यस्पर्शोपचीयमानहर्पप्रकर्षोबहुप्रकारं तस्य पश्यत स्यै पुत्रपौत्रदौहि दिभिः सहानुदिन मुतरां रेमे । अथान्तर्जलावस्थित सौभरिरेकामतासमाधानमपहा-यानुदिन तस्यमत्स्यस्यात्मजपौनदौहित्रादिभि सहातिरमणीयं ललितमवेक्ष्याचिन्तयत् ।अहो धन्योऽयमीदृशमप्यभिमत योन्यन्तरमवाप्यैभिरात्मजपवद्रोहियादिभिः सह रममाणोऽतीवास्माक स्पृहामुत्पादयति । वयमपुत्रादिभिः सह रमिष्याम इयंवमभिसमीक्ष्य स तस्मादन्तर्जलान्निष्कम्य सन्तानाय निर्वेष्ट्रकामः कन्यार्थे मान्धातारं राजानमगन्छन् । आगमश्रवणसमनन्तरं चोत्थायतेन राज्ञा सम्यगर्यादिना पूजित कृवामनपरिग्रहः मौभरिरुवाच राजानम्॥
सौभरिरुवाच॥
‘निर्बष्टुकामोस्मि नरेन्द्र, कन्या
प्रयच्छ मे साप्रणय विभाङ्क्षीः।
न ह्यर्थिन कार्यवशादुपेता
ककुत्स्थवशे विमुखाप्रयान्ति ॥१॥
अन्येऽपि सन्त्येव नृपाः पृथिव्या
मान्धातरेषातनया प्रसूता ।
किन्त्वर्थिनामर्थितदानदीक्षा-
कृतव्रत श्लाघ्यमिदंकुल ते ॥२॥
शतार्धसख्यास्तव सन्ति कन्या
स्तासाममैका नृपते, प्रयच्छ।
यत्प्रार्थनाभङ्गभयाद्विभेमि
तस्मादह राजवरातिदुःखात्॥३॥’
इति ऋषिवचनमाकर्ण्य, स राजा जराजर्जिरितदेह तं ऋषिमालोक्य प्रत्याख्यानकातरस्तस्माच्च शापतो विभ्यत् किंचिद्धोमुखश्चिरं दध्यौ ।
सौभरिरुवाच॥
नरेन्द्र, कस्मात्समुपैषिचिन्ता-
मसह्यमुक्तं न मयात्रकिंचित् ।
यावश्यदेया तनया तत्रैव
कृतार्थता नो यदि किं न लब्धा ॥४॥
अथ तस्य शापभीतं सप्रश्रयस्तमुवाचासौ राजा । ‘भगवन्, अस्मत्तुलस्थितिरियं य एष कन्याभिरुचितोऽभिजनवान्वरस्तस्मै कन्या प्रदीयते। भवद्याञ्चाचास्मन्मनोरथानामप्यगोचरवर्तिनी ।
कथमप्येषासजाता। तदेवमनस्थितेःन विद्म किं कुर्म इति । एतन्मया चिन्त्यते ।’ इत्यभिहिते च तेन भूभुजा मुनिरचिन्तयत् । ‘अयमन्योऽस्मत्प्रत्याख्यानोपाय ।वृद्वाऽयमनभिमत स्त्रीणा किमुत कन्यानामित्यमुना सचिन्त्यैतदभिहितम् । एवमस्तु तथा करिष्यामि’ इति सचिन्त्य मान्धातारमुवाच । ‘यद्येव तदादिश्यता कन्यकान्त पुरत्रवेशाय वर्षवर । यदि कन्यैव काचिन्मामभिलषति, तदाह दारसग्रह करिष्यामि । अन्यथाचेत्तदलमस्माकमेतेनातीतकालारम्भेण’ इत्युक्त्वा विरराम । ततश्च मान्धात्रामुनिशा पशङ्कितेन कन्यान्त पुरवर्यवर समाज्ञप्त ।तेन सह कन्यकान्त पुर प्रविशन्नेव भगवानसिलसिद्धगन्धर्वमनुष्येभ्योऽतिशयन कमनीय रूपमकरोत् । प्रवेश्य च तमन्त पुरवर्षवरस्ता कन्या प्राह— भवतीना जनयिता महाराज समाज्ञापयति—‘अयमस्मान्ब्रह्मर्षि कन्यार्थी समागतः । मया चास्यप्रतिज्ञातं यद्यस्मत्कन्याया काचित् भगवन्त वरयति, तत्कन्याच्छन्दे नाह परिपन्थान करिष्यामि’ इत्याकर्ण्य सर्वा अपि ता कन्या सानुरागा समन्मथा करेणव इवेभयूथपतिं तमूषिमहमहमिकया वरयाम्बभूवु । ऊचुश्च ॥
अल भगिन्योऽहमिम शृणोमि
वृणोम्यह नैषतवानुरूप ।
ममैव भर्ता विधिनैषसृष्ट
सृष्टाहमस्योपशम प्रयाहि ॥५॥
वृतो मयाय प्रथमं मयाय
गृहे विशेन्नेह विहन्यसेकिम् ।
मया मयेति क्षितिपात्मजाना
तदर्थमत्यन्तकलिर्वभूव ॥६॥
यदा तु सर्वाभिरतीव हार्दा-
द्वृतः स कन्याभिरनिन्द्यकीर्तिः ।
तदा स कन्याधिकृतो नृपाय
यथावदाचष्ट विनम्रमूर्तिः ॥७॥
श्रीपराशर उवाच ॥
तदवगम्य ‘किमेतत्, कथमेतत्, किं करोमि, किं मयाभिहितम्’ इत्याकुलमतिरनिच्छन्नपि कथमपि राजानुमेने । कृतानुरूपविवाहश्च महर्षिः सकला एव ताः कन्याः स्वमाश्रममनयत् । तत्रचाशेषशिल्पकल्पप्रणेतार विधातारभिवान्यं विश्वकर्माणमाहूय सकलकन्यकानामेकैकस्या प्रोत्फुल्लपङ्कजकूजत्कलहंसकारण्डवादिविहमाभिरामजलाशयाः सोपवना सोपधाना सावकाशा साधुशव्यापरिच्छदा प्रासादा क्रियन्तामित्यादिदेश । तच्चतथैवानुष्ठितमशेषशिल्पविशेषा चार्यम्त्वष्टा दर्शितवान्।ततश्चपरमपिंणा सौभरिणाज्ञेप्तेषु गृहेषु अनपायी नन्दनामा महानिविरासाचक्रे । ततोऽनवरतभक्ष्यभोग्यलेह्याद्युपभोगगगतानुगतभृत्यादीनहर्निशमशेषगृहेषु ता नितीशदुहितरी भोजयामासु ।एकदा दुहिनृस्नेहाकृष्टहृदयः समहीपति किमनिदु खितास्ता उत मुसिता वेति विचिन्त्य तस्य महपैराश्रममनीपमुपेत्य स्फुरदंशुमाला स्फटिकमणिमयप्रासादमालामतिरम्योपवनजलाशया ददर्श प्रविश्य चैक प्रासादमात्मजां । परिष्वज्य कुनामनपरिमह प्रवृत्तोनयनाम्युगर्भोऽनवीत्। ‘अयि
मित्यादिमनोरथाननुदिनं कालसंपत्तिवृध्दानवेक्ष्यैतचिन्तयामास ।अहो मे मोहस्यानिविस्तारः॥
मनोरथानां न समाप्तिरस्ति
वर्षायुतेनाप्यथवापि लक्षैः ।
पूर्णेषुपूर्णेषुपुनर्नवाना
मुत्पत्तयः सन्ति मनोरथानाम् ॥८॥
पद्भ्यां गता यौवनिनश्च जाता
दारैश्च संयोगमिताःप्रसूताः ।
दृष्टाः सुतास्तत्तनयप्रसूतिं
द्रष्टुं पुनर्वाञ्छति मेऽन्तरात्मा ॥९॥
द्रक्ष्यामि तेषामपि चेत्प्रसूतिं
मनोरथो मे भविता ततोऽन्यः ।
पूर्णेऽपि तस्याप्यपरस्य जम््म निवार्यते केन मनोरथस्य ॥१०॥
आ मृत्युतो नैव मनोरथाना
मन्तोऽस्ति विज्ञानमिदं मयाद्य ।
मनोरथासक्तिपरस्य चित्तं
न जायते वै परमार्थसङ्गि ॥११॥
स मे समाधिर्जलवासमित्र-
मत्स्यस्य सङ्गात्सहसैव नष्टः ।
परिग्रहःसङ्गकृतो मयायं
परिग्रद्योत्थांच समाभिलिप्मा ॥१२॥
दुःखंयदैवैकशरीरजम््म शतार्धसङ्ख्यातमिदं प्रसूतम् ।
परिग्रहेण क्षितिपात्मजानां
सुतैरनेकैर्वहुलीकृतं तत् ॥१३॥
सुतात्मजैस्तत्तनयैश्च भूयो
भूयश्च तेषां स्वपरिग्रहेण ।
विस्तारमेष्यत्यतिदुःखहेतुः
परिग्रहो वै ममताभिधानः ॥१४॥
चीर्णे तपोयत्तु जलाश्रयेण
तस्यर्धिरेषा तपसोऽन्तरायः ।
मत्स्यस्य सङ्गाभवच्च यो मे
सुतादिरागो मुषितोऽस्मि तेन ॥१५॥
निःसङ्गता मुक्तिपदं यतीनां
सङ्गादशेषाः प्रभवन्ति दोषाः।
आरूढयोगोऽपि निपात्यतेऽधः
सङ्गेन योगी किमुताल्पसिद्धिः ॥१६॥
सोऽहं चरिष्यामि तथात्मनोऽर्थे
परिग्रहग्राहगृहीतबुद्धिः ।
यथा हि भूयः परिहीनदोषो
जनस्य दुःखैर्भविता न दुःखी॥१७॥
सर्वस्य धातारमचिन्त्यरूप
मणोरणीयांसमतिप्रमाणम् ।
सितासितं चेश्वरमीश्वराणा-
माराधयिष्ये तपसैव विष्णुम् ॥१८॥
तस्मिन्नशेषौजसि सर्वरूपि
ण्यव्यक्तविस्पष्टतनावनन्ते ।
ममाचलं चित्तमपेतदोषं
सदास्तु विष्णावभवाय भूयः ॥१९॥
समस्तभूतादमलादनन्ता-
त्सर्वेश्वरादन्यदनादिमध्यात् ।
यस्मान्न किंचित्तमह गुरूणां
परं गुरु सम्रयमेमि विष्णुम ॥२०॥
पराशर उवाच ॥
इत्यात्मानमालनैवाभिधायासौ सौभरिरपहाय स्वपुत्रगृहासनपरिच्छदादिकमशेषमर्थजातं सकलभार्यासमवेतो वनं प्रविवेश । तत्राप्यनुदिनं वैखानसनिपाद्यमशेषक्रियाकलापं निष्पाद्य क्षपितसकलपापः परिपफमनोवृत्तिरासन्यमीन्समारोप्य भिक्षुरभवत् । भगवत्यासज्याखिलकर्मकला-पमविकारममरणादिधर्ममवाप परमनन्तं परयतामच्युतपदम् । यश्चैतत्सोभरिचरितमनु-स्मरतिपाठयति लिखति लेखयति शिक्षयति अध्यापयति उपदिशति तम्याष्टौ जन्मान्यमन्मतिर- पधर्मः वाद्मनसोरसन्मार्गानुसरणमंज्ञेषु हेयेषु या ममत्वं न भवति ॥
इति श्रीविष्णुपुराणे चतुर्थार्धेश्रीरामचरिते
द्वितीयोऽध्यायः॥
॥दुर्वास उपाख्यानम्॥
—————
जनमेजय उवाच ॥
वसत्स्वेव वने तेषु पाण्डवेषु महात्मसु ।
रममाणेषु चित्राभिः कथाभिर्मुनिभिः सह ॥१॥
सूर्यदत्ताक्षयान्नेन कृष्णाया भोजनावधिः ।
ब्राह्मणास्तर्पयाणेषु ये चान्नार्थमुपागता ॥२॥
आरण्याना मृगाणा च मासैर्नानाविधैरपि ।
धार्तराष्ट्रा दुरात्मान सर्वे दुर्योधनादय ॥३॥
कथंतेष्वन्ववर्तन्त पापाचारा महामुनेः ।
दुःशासनस्य कर्णस्य शकुनेश्च मतेः स्थिता ॥४॥
एतदाचक्ष्व भगवन्, वैशम्पायन, पृच्छतः ।
वैशम्पायन उवाच ॥
श्रुत्वा तेषां तथावृत्तिं नगरे बमतामिवः॥५॥
दुर्योधनी महाराज, तेषुपापमरोचयत् ।
तथा तौर्निकृतिप्रज्ञैकर्णदुःश्शासनादिभिः ॥६॥
नानोपायैरघतेषु चिन्तयत्सुदुरात्मसुः ।
अभ्यागच्छत्सधर्मात्मा तपस्वी सुमहायशाः ॥७॥
शिष्यायुतसमोपेतो दुर्वासा नाम कामत ।
तमागतमभिप्रेक्ष्य मुनिं परमकोपनम् ॥८॥
दुर्योधनो विनीतात्माप्रश्रयेण दमेन च ।
सहितो भ्रातृभिः श्रीमानातिथ्येन न्यमन्त्रयत् ॥९॥
विधिवत्पूजयामास स्वयं किकरवत्स्थितः ।
अहानि कतिचित्तत्रतस्थौ सः मुनिसत्तमः ॥१०॥
त च पर्यचरद्राजा दिवारात्रमतन्द्रितः ।
दुर्योधनो महाराज, शापात्तस्य विशङ्कितः ॥११॥
क्षुधितोऽस्मि ददस्वान्न शीघ्रं मम नराधिपः ।
इत्युक्त्वा गच्छति स्नातु प्रत्यागच्छति वै चिरात् ॥१२॥
न भोक्ष्याम्यद्य मे नास्ति क्षुधेत्युक्त्वैत्य दर्शनम् ।
अकस्मादेत्य च ब्रूते भोजयास्मास्त्वरान्वित ॥१३॥
कदाचिच्च निशीथे स उत्थाय निकृतौ स्थितः ।
पूर्ववत्कारयित्वान्न न भुङ्क्ते गर्हयन्स्म सः ॥१४॥
वर्तमाने तथा तस्मिन्यदा दुर्योधनो नृपः ।
विकृति नैति न क्रोध तदा तुष्टोऽभवन्मुनिः ॥१५॥
आह चैन दुराधर्षो वरदोऽस्मीति भारतः ।
दुर्वासा उवाघ॥
वर वरय भद्र ते यत्ते मनसि वर्तते ।
मयि प्रीते तु यद्धर्म्य नालभ्य विद्यते तव ॥१६॥
वैशम्पायन उवाच॥
एतच्छ्रुत्वा वचस्तस्य महर्षेर्भावितात्मनः।
अमन्यत पुनजीतमात्मान सः सुयोधनः ॥१७॥
प्रागेव मन्त्रित चासीत्कर्णदुश्शासनादिभिः ।
याचनीय मुनेस्तुष्टादिति निश्चित्य दुर्मतिः ॥१८॥
अतिहर्षान्वितो राजन्, वरमेनमयाचतः ।
शिष्यैः सह मम ब्रह्मन्, यथा जातोऽतिथिर्भवानः ॥१९॥
अस्मत्कुले महाराजी ज्येष्ठ श्रेष्ठो युधिष्ठिरः ।
वने वसति धर्मात्मा भ्रातृभिः परिवारितः ॥२०॥
गुणवाञ्शीलसंपन्नस्तस्य त्वमतिथिर्भव ।
यहा च राजपुत्री सा सुकुमारी यशस्विनी ॥२२॥
भोजयित्वा द्विजान्सर्वान्पतीश्च वरवर्णिनी ।
विश्रान्ता च स्वयं भुक्त्वा सुखासीना यदा भवेत्॥२२॥
तदा त्व तत्र गच्छेथा यद्यनुप्राह्यता मयि ।
तथा करिष्येत्वत्प्रीत्येत्येवमुक्त्या सुयोधनम् ॥२३॥
दुर्वासा अपि विप्रेन्द्रो यथागतमगात्ततः ।
कृतार्थमपि चात्मानं तदा मेने सुयोधनः ॥२४॥
करेण च कर गृह्य कर्णस्य मुदितो भृशम् ।
कर्णोऽपि भ्रातृसहिनमित्युवाच नृपं तदा ॥२५॥
कर्ण उवाच॥
दिष्ट्याकाम सुसवृत्तोदिष्ट्याकौरव, वर्धसे ।
दिष्ट्या ते शत्रवो मग्नादुस्तरे व्यसनार्णवे ॥२६॥
दुर्वास क्रोधजे वह्नौपतिता पाण्डुनन्दना ।
स्वैरेव ते महापापैर्गता वै दुस्तरः तमः ॥२७॥
वैशम्पायन उवाच॥
इत्थं ते निकृतिप्रज्ञा राजन्, दुर्योधनादयः ।
हसन्त प्रीतमनसोजग्मुस्व स्वनिकेतनम् ॥२८॥
इति प्रथमोऽध्यायः ॥
<MISSING_FIG href="../../../../../books_images/U-IMG-1703656939k.PNG"/>
द्वितीयोऽध्यायः ॥
——————
वैशम्पायन उवाच॥
तत कदाचिद्दुर्वासा सुखासीनास्तु पाण्डवान् ।
भुक्त्वा चावस्थिता कृष्णा ज्ञात्वा तम्मिन्वने मुनिः ॥१॥
अभ्यागच्छत्परिवृतः शिष्यैरयुलसमितैः।
दृष्ट्वायान्त तमतिथि सच राजा युधिष्ठिरः ॥२॥
जगामाभिमुखश्रीमान्सह भ्रातृभिरच्युतः ।
तस्मैवद्ध्वाञ्जलिःसम्यगुपवेश्य वरामने ॥३॥
विधिवत्पूजयित्वा नमातिथ्येन न्यमन्त्रयत् ।
आह्निक भगवन्, कृत्वा शीघ्रमेहीति चाब्रवीत् ॥४॥
जगाम च मुनिः सोऽपि स्नातुं शिष्यैः सहानघः।
भोजयेत्सह शिष्यं मां कथमित्यतिचिन्तयन्॥५॥
न्यमज्जत्सलिले चापि मुनिसङ्घसमाहितः ।
एतस्मिन्नन्तरे राजन्, द्रौपदी योषितां वरा ॥६॥
चिन्तामवाप परममन्नहेतोः पतिव्रताः ।
सा चिन्तयन्ती च यदा नान्नहेतुमविन्दतः ॥७॥
मनसा चिन्तयामास कृष्णं कंसनिषूदनम् ।
कृष्ण, कृष्ण, महाबाहो, देवकीनन्दनाव्यय ॥८॥
वासुदेवः, जगन्नाथः, प्रणतार्तिविनाशनः ।
विश्वात्मन्, विश्वजनकः, विश्वर्हतः, प्रभोऽव्ययः ॥९॥
प्रपत्रपालः, गोपालः, प्रजापालः, परात्परः ।
आकूतीनां च चित्तीनां प्रवर्तकः, नतास्मि ते ॥१०॥
वरेण्य, वरदानन्त, अगतीनां गतिर्भवः ।
पुराणपुरुषः, प्राणमनोवृत्याद्यगोचरः ॥११॥
सर्वाध्यक्षः, पराध्यक्षः, त्वामहं शरणं गता ।
पाहि मां कृपया देव, शरणागतवत्सलः ॥१२॥
नीलोत्पलदलश्यामः, पद्मगर्भारणक्षणः ।
पीताम्बरपरीधानः, सत्कौस्तुभभूषणः ॥१३॥
त्वमादिरन्तो भूतानां त्वमेव च परायणम् ।
परात्परतरं ज्योतिर्विश्वात्मा सर्वतोमुख्यः॥१४॥
त्वामेवाहुः परं बीजं निधानं सर्वसपदाम् ।
त्वया नाथेन देवेश, सर्वापद्भ्योभयं न हि ॥१५॥
दुश्शासनादहं पूर्वेसभायां मोचिता यथा ।
तथैव सङ्कटादस्मान्मामुद्धर्तुमिहार्हसि ॥१६॥
वैशम्पायन उवाच॥
एवं स्तुतस्तदा देवः कृष्णया भक्तवत्सलः ।
द्रौपद्याः संकटं ज्ञात्वा देवदेवो जगत्पतिः ॥१७॥
पार्श्वस्थां शयने त्यक्त्वा रुक्मिणी केशवः प्रभुः ।
तत्राजगाम त्वरितो ह्यचिन्त्यगतिरीश्वरः ॥१८॥
ततस्तद्रौपदी दृष्ट्वा प्रणम्य परया मुदा।
अव्रवीद्वासुदेवाय मुनेरागमनादिकम् ॥१९॥
ततस्तामब्रवीत्कृष्णः क्षुधितोऽस्मिभृशातुरः ।
शीघ्रं भोजय मां कृष्णे, पश्चात्सर्वकरिष्यसि ।
निशम्य तद्वचः कृष्णा लज्जिता वाक्यमव्रवीत् ॥२०॥
स्थाल्यां भास्करदत्तायामन्नं मद्भोजनावधिः ।
भुक्तवत्यस्म्यह देव, तस्मादन्नं न विद्यते ॥२१॥
ततः प्रोवाच भगवान् कृष्णां कमललोचनः ।
कृष्णे, न नर्मकालोऽय क्षुच्छ्रमेणातुरे मयि ॥२२॥
शीघ्रं गन्छ मम स्थालीमानयित्वा प्रदर्शय ।
इति निर्वन्धतः स्थालीमानाय्य सयदृद्वहः ॥२३॥
स्थाल्या कण्ठेऽथ सलग्न शाकान्नवीक्ष्य केशवः ।
उपयुज्याब्रवीदेनामनेन हरिरीश्वरः ॥२४॥
विश्वात्मा प्रीयता देवस्तुष्टश्चास्त्विति यज्ञभुक्।
आकारय मुनीञ्शीघ्र भोजनायेति चाव्रवीत् ॥२५॥
सहदेवः महाबाहुः कृष्णः क्लेशविनाशनः ।
ततो जगाम त्वरित महदेवो महायशाः ॥२६॥
आकारितु तु तान्सर्वान्भोजनार्थनृपोत्तमः ।
स्नातु गतान्देवनद्या दुर्वास प्रभृतीन्मुनीन् ॥२७॥
ते चावतीर्णासलिले कृतवन्तोऽघमर्षणम् ।
दृष्ट्वोद्गारान्सान्नरसास्तृप्त्या परमया युता ॥२८॥
उत्तीर्य सलिलात्तस्मादृष्टवन्तः परस्परम् ।
दुर्वाससमभिप्रेक्ष्य ते सर्वे मुनयोऽब्रुवन् ॥२९॥
राज्ञा हि कारयित्वान्न वय स्नातु समागता ।
आकण्ठतृप्ता विप्रर्षे, किस्विद्भुञ्जामहे वयम् ॥३०॥
वृथा पाक कृतोऽस्माभिस्तत्रकिं करवामहै।
दुर्वासा उवाच॥
वृथापाकेन राजर्षेरपराध कृतो महान् ॥३१॥
मात्सानधाक्षुर्दृष्ट्वैवपाण्डवा क्रूरचक्षुषा ।
स्मृत्वानुभावः राजर्षेरम्बरीषस्य धीमतः ॥३२॥
विभेमि सुतरा विप्रा, हरिपादाश्रयाज्जनात् ।
पाण्डवाश्च महात्मान सर्वे धर्मपरायणाः ॥३३॥
शूराश्च कृतविद्याश्च व्रतिनस्तपसि स्थिता ।
सदाचाररता नित्य वासुदेवपरायणा ॥३४॥
कुद्धास्ते निर्दहेयुर्वैतूलराशिभिवानल ।
ततः एतानपृष्ट्वैवशिष्या, शीघ्रं पलायत ॥३५॥
वैशम्पायन उवाच॥
इत्युक्तास्ते द्विजा सर्वे मुनिना गुरुणा तदा ।
पाण्डवेभ्यो भृशं भीता दुद्रुवुस्ते दिशो दश ॥३६॥
सहदेवो देवनद्यामपश्यन्मुनिसत्तमान् ।
तीर्थेष्वितस्ततस्तस्या विचचार गवेषयन् ॥३७॥
तत्रस्थेभ्यस्तापसेभ्य श्रुत्वा ताश्चैव विद्रुतान् ।
युधिष्ठिरमथाभ्येत्यतं वृत्तान्तं न्यवेदयत् ॥३८॥
ततस्ते पाण्डवाः सर्वे प्रत्यागमनकाङ्क्षिणः ।
प्रतीक्षन्तंकियत्कालं जितात्मानोऽवतस्थिरे॥३९॥
निशीथेऽभ्येत्य चाकस्मादस्मान्स च्छलयिष्यति ।
कथं च निःसरेदस्मात्कृच्छ्राद्दैवोपसादितात्॥४०॥
इति चिन्तापरान्दृष्ट्वा निश्वसन्तो मुहुर्मुहुः ।
उवाच वचनं श्रीमान्कृष्णः प्रत्यक्षता गतः ॥४१॥
श्रीकृष्ण उवाच॥
भवतामापदं ज्ञात्वा ऋषेपरमकोपनात् ।
द्रौपद्याचिन्तितः पार्थः, अहं सत्वरमागतः ॥४२॥
न भयं विद्यते तस्माद्देषेपेर्दुर्वाससोऽल्पकम् ।
तेजसा भवतां भीतः पूर्वमेव पलायितः ॥४३॥
धर्मनित्यास्तु ये के चिन्नं ते सीदन्ति कहिंचित् ।
आपृच्छे वो गमिष्यामि नियतं भद्रमस्तु वः ॥४४॥
वैशम्पायन उवाच॥
श्रुत्वेरितं केशवस्य वभूवुः स्वस्थमानसाः ।
द्रौपद्या सहिताः पार्थास्तमूचुर्विगतज्वराः ॥४५॥
त्वया नाथेन गोविन्दः, दुस्तरामापदं विभो ।
तीर्णाःप्लवमिवासाद्य मज्जमाना महार्णवे ॥४६॥
स्वस्ति साधय भद्र ते इत्याज्ञातो ययौ पुरीम् ।
पाण्डवाश्च महाभाग, द्रौपद्या सहिताः प्रभो ॥४७॥
ऊषुः प्रहृष्टमनसो विहरतो वनाद्वनम् ।
इति तेऽभिहितं राजन्, यत्पृष्ठोऽहमिह त्वया ॥४८॥
एवं विधान्यलीकानि धार्तराष्ट्रैर्दुरात्मभिः ।
पाण्डवेषु वनस्थेषु प्रयुक्तानि वृथाभवन्॥४९॥
इति द्वितीयोऽध्यायः ॥
इति श्रीमहाभारते आरण्यके प्रर्वणि दुर्वासाउपाख्याने
२१२-२६३ अध्यायाः॥
॥कृतघ्नोपाख्यानम्॥
<MISSING_FIG href="../../../../../books_images/U-IMG-1703657919k.PNG"/>
युधिष्ठिर उवाच ॥
विस्तरेणाथ संवन्धं श्रोतुमिच्छामि तत्वतः ।
मित्रद्रोही कृतघ्नश्च यः प्रोक्तस्तद्वदस्व मे ॥१॥
भीष्म उवाच॥
हन्त ते वर्तयिष्येऽहमितिहासं पुरातनम्।
उदीच्यांदिशि यद्वृत्तं म्लेच्छेषु मनुजाधिपः ॥२॥
ब्राह्मणो मध्यदेशीयः कश्चिद्वै ब्रह्मवर्जितम् ।
ग्रामं वृद्धियुतं वीक्ष्य प्राविशद्धैक्ष्यकाङ्क्षया ॥३॥
तव दस्युर्धनयुतः सर्ववर्णविशेषवितः।
ब्रह्मण्यः सत्यसन्धश्चदाने च निरतोऽभवत्॥४॥
तस्य क्षयमुपागम्य ततो भिक्षामयाचतः ।
प्रतिश्रयं च वासार्थभिक्षां चैवाथ वार्षिकीम् ॥५॥
प्रादात्तस्मै स विप्राय वस्त्र च सदशंनवम् ।
नारी चापि वयोपेतां भवौविरहिता तथा ॥६॥
एतत्संप्राप्य इष्टात्मादस्योःसर्वद्विजस्तथा ।
तस्मिन्गृहवरे राजन्, तथा रेमे सगौतमः ॥७॥
कुटुम्बार्थं व दस्योश्च साहाय्यचाप्याथाकरोत् ।
तत्रावसत्सवर्षाश्चसमृद्धेशवरालये ॥८॥
बाणवेधे परं यत्नमकरोच्चैव गौतमः ।
चक्राङ्गान्स च नित्यं वै सर्वतो वनगोचरान् ॥९॥
जघान गौतमो राजन्, यथा दस्युगणास्तथा ।
हिसापटुर्घृणाहीनः सदा प्राणिवधे रतः ॥१०॥
गौतमः सनिकर्षेण दस्युभिः समतामियात् ।
तथा तु वसतस्तस्य दस्युग्रामे सुखं तदा ॥११॥
अगमन्वहवो मासा निव्रतः पक्षिणो वहून् ।
ततःकदाचिदपरो द्विजस्त देशमागतः ॥१२॥
जटाचीराजिनधरः स्वाध्यायपरमःशुचि ।
विनीतो नियताहारो ब्रह्मण्यो वेदपारगः ॥१३॥
सब्रह्मचारी तद्देश्यः सखातस्यैव सुप्रियः ।
त दस्युग्राममगमद्यत्रासौ गौतमोऽवसत् ॥१४॥
सः तु विप्रगृहान्वेषी शूद्रान्नपरिवर्जकः ।
ग्रामे दस्युसमाकीर्णे व्यचरत्सर्वतो दिशम् ॥१५॥
ततःस गौतमगृहं प्रविवेश द्विजोत्तमः ।
गौतमश्चापि सप्राप्तस्तावन्योन्यन सगतौ॥१६॥
चक्राङ्गभारस्कन्धं त धनुष्पाणिः धृतायुधम् ।
रुधिरेणावसिक्ताङ्ग गृहद्वारमुपागतम् ॥१७॥
तं दृष्ट्वा पुरुषादाभमपघ्वस्तं क्षयागतम् ।
अभिज्ञाय द्विजो व्रीडन्निद वाक्यमथाब्रवीत् ॥१८॥
किमिदं कुरुषेमोहाद्विप्रस्त्व हि कुलोद्वहः ।
मध्यदेशपरिज्ञातो दस्युभावः गतः कथम् ॥१९॥
पूर्वान्स्मर द्विज, ज्ञातीन्प्रख्यातान्वेदपारगान् ।
तेषां वंशेऽभिजातस्त्वमीदृशः कुलपांसनः ॥२०॥
अववुध्यात्मनात्मानं स त्वं शीलं श्रुतं दमम् ।
अनुक्रोशं च संस्मृत्य त्यज वासमिमं द्विज ॥२१॥
स एवमुक्तः सुहृदा तेन तत्र हितैषिणा ।
प्रत्युवाच ततो राजन्, विनिश्चित्य तदार्थवत् ॥२२॥
निर्धनोऽस्मिद्विज श्रेष्ठः, नापि वेदविदृष्यहम् ।
वित्तार्थमिह सप्राप्त विद्धिं मां द्विजसत्तम॥२३॥
त्वद्दर्शनात्तु विप्रेन्द्रः, कृतार्थोऽस्म्यद्य वै द्विजः ।
आवां हि सह यास्यावः श्वोवसस्वाद्य शर्वरीम् ॥२४॥
स तत्र न्यवसद्विप्रो घृणी किंचिदसंस्पृशन् ।
क्षुधितश्छन्दद्यमानोऽपि भोजनं नाभ्यनन्दतः ॥२५॥
इति प्रथमोऽध्यायः ॥
——————
द्वितीयोऽध्यायः॥
—————
भीष्म उवाच ॥
तस्यांनिशायां व्युष्टायां गते तस्मिन्द्विजोत्तमे ।
निष्कम्य गौतमोऽगच्छत्समुद्रं प्रति भारतः ॥१॥
सामुद्रिकान्सः वणिजस्ततोऽपश्यत् स्थितान्पथिः ।
सतेन सह सार्थेन प्रययौ सागरं प्रति ॥२॥
सतु सार्थो महानराजन्, कस्मिंश्चिद्विरिगह्वरे ।
मत्तेन द्विरदेनाथः निहतः प्रायशोऽभवत् ॥३॥
स कथंचिद्भयात्तस्माद्विमुक्तोब्राह्मणस्तथा ।
कांदिग्भूतो जीवितार्थी प्रदुद्रावोत्तरां दिशम् ॥४॥
स तु सार्थपरिभ्रष्टस्तस्माहेशात्तथा च्युतः ।
एकाकी व्यचरत्तत्रवने किपुरुषो यथा ॥५॥
स पन्थानमथासाद्य समुद्राभिसरं तदा ।
आससाद वनं दिव्य रम्य पुष्पितपादपम् ॥६॥
सर्वतुकैराम्रवणैः पुष्पितैरुपशोभितम् ।
नन्दनोद्देशसदृशः यक्षकिन्नरसेवितम् ॥७॥
सालैस्तालैस्तमालैश्चकालागुरुवनैस्तथा ।
चन्दनस्यच मुख्यस्य पादपैरुपशोभितम् ॥८॥
गिरिप्रस्थेषु रम्येषु तेषु तेषु सुगन्धिषु ।
समन्ततो द्विजश्रेष्ठास्तचाकूजन्तः वै तदा ॥९॥
मनुष्यवदनाश्चान्ये भारुण्डा इति विश्रुताः ।
भूलिङ्गकुनाश्चान्ये सामुद्राः पर्वतोद्भवाः ॥१०॥
स तान्यतिमनोज्ञानि विहगानां रुतानि वै ।
शृण्वन्सुरमणीयानि विमोऽगच्छत गौतमः ॥११॥
ततोऽपश्यत्सुरम्ये स सुवर्णसिकताचिते ।
देशे समे सुखे चित्रे स्वर्गोद्देशसमे नृपः ॥१२॥
श्रिया जुष्टः महावृक्षः न्यग्रोधः च सुमण्डलम् ।
शाखाभिरनुरूपाभिर्भूयिष्ठन्छत्नसनिभम् ॥१३॥
तस्य मूल च ससिक्त वरचन्दनवारिणा ।
दिव्यपुष्पान्वित श्रीमत्पितामहसभोपमम् ॥१४॥
तं दृष्ट्वा गौतमः प्रीतो मनंकान्तमनुत्तमम् ।
मेध्य सुरगृहप्रख्य पुष्पितैपादपैर्वृतम् ॥१५॥
तमासाद्य मुदा युक्तस्तस्याधस्तादुपाविशत् ।
तत्रासीनस्य कौन्तेय, गौतमस्य सुखं शिवः॥१६॥
पुष्पाणि समुपस्पृश्य प्रववावनिलः शुभः ।
ह्लादवान्सर्वगात्राणि गौतमस्य तदा नृपः ॥१७॥
स तु विप्रः प्रशान्तश्च स्पृष्टः पुण्येन वायुना ।
सुखमासाद्य सुध्वापः भास्करश्चास्तमभ्ययात् ॥१८॥
ततोऽस्त भास्करे याते सन्ध्याकालः उपस्थिते ।
आजगामःस्वभवनः ब्रह्मलोकात्खगोत्तम॥१९॥
नाडीजङ्घ इति ख्यातो दयितो ब्रह्मणःसखा ।
बकराजो महाप्राज्ञः कश्यपस्यात्मसभवः ॥२०॥
राजधर्मेऽतिविख्यातो बभूवाप्रतिमो भुविः ।
देवकन्यासुतः श्रीमान्विद्वान्देवसमप्रभः ॥२१॥
मृष्टाभरणसंपन्नो भूषणैरर्कसंनिभैः ।
भूषितः सर्वगात्रेषु देवगर्भः श्रिया ज्वलन् ॥२२॥
तमागतं खगं दृष्ट्वा गौतमो विस्मितोऽभवत् ।
क्षुत्पिपासापरिश्रान्तो हिंसार्थी चाभ्यवैक्षतः ॥२३॥
राजधर्मेवाच॥
स्वागतं भवतो विप्रः, दिष्ट्या प्राप्तोऽसि मे गृहम् ।
अस्तं च सविता यातः सन्ध्येयं समुपस्थिताः ॥२४॥
मम त्वं निलयं प्राप्तःप्रियातिथिरनिन्दितः ।
पूजितो यास्यति प्रातर्विधिदृष्टेन कर्मणा ॥२५॥
इति द्वितीयोऽध्यायः ॥
<MISSING_FIG href="../../../../../books_images/U-IMG-1703658698y.PNG"/>
तृतीयोऽध्यायः ॥
————————
भीष्म उवाच॥
गिरं तां मधुरां श्रुत्वा गौतमो विस्मितस्तदा ।
कौतूहलान्वितो राजन्, राजधर्माणमैक्षतः ॥१॥
राजधर्मोवाच॥
भोः कश्यपस्यपुत्रोऽहं माता दाक्षायणी च मे ।
अतिथित्वं गुणोपेतः स्वागतं ते द्विजोत्तम॥२॥
भीष्म उवाच ॥
तस्मै दत्त्वा स सत्कारं विधिदृष्टेन कर्मणा ।
सालपुष्पमयीं दिव्यां वृसीं वै समकल्पयत् ॥३॥
भगीरथरथानान्तदेशान्गङ्गानिषेवितान् ।
ये चरन्ति महामीनास्तांश्च तस्यान्वकल्पयत् ॥४॥
वह्नि चापि सुसंदीप्तं मीनांश्चापि सुपीवरान् ।
स गौतमायातिथये न्यवेदयत काश्यपिः ॥५॥
भुक्तवन्तः च तं विप्रं प्रीतात्मानः महातपाः ।
क्लमापनयनार्थंस पक्षाभ्यामभ्यवीजयत् ॥६॥
ततो विश्रान्तमासीनः गोत्रप्रश्रमपृच्छतः ।
सोऽब्रवीद्गौतमोऽस्मीति ब्रह्मः नान्यदुदाहरत् ॥७॥
तस्मै पर्णमयंदिव्यंदिव्यपुष्पाधिवासितम् ।
गन्धाढ्यं शयनं प्रादात्स शिश्ये तत्र वै सुखम् ॥८॥
अथोपविष्टं शयने गौतमः धर्मराद् तदा ।
पप्रच्छः काश्यपो वाग्मी किमागमनकारणम् ॥९॥
ततोऽब्रवीद्रौतमस्त दरिद्रोऽहं महामतेः ।
समुद्रगमनाकाङ्क्षी द्रव्यार्थमिति भारतः ॥१०॥
तं काश्यपोऽब्रवीत्प्रीतो नोत्कण्ठा कर्तुमर्हसि ।
कृतकार्योद्विजश्रेष्ठः सद्रव्यो यास्यसे गृहान् ॥११॥
तत पुरवात्तस्मात्पुरुषा श्येनचेष्टना ।
गौतमेत्यभिभाषन्त पुरद्वारमुपागमन् ॥२२॥
ते तमुचुर्महाराजराजप्रेष्यास्तदा द्विजम् ।
त्वरस्व तूर्णमागच्छराजा त्वां द्रष्टुमिच्छति ॥२३॥
राक्षसाधिपतिर्वीरो विरूपाक्ष इति श्रुतः ।
स त्वा त्वरतिवै द्रष्टुं तत्क्षिप्रंसनिधीयताम् ॥२४॥
ततः स प्राद्रवद्विप्रो विस्मयाद्विगतक्लमः ।
गौतमः परमर्द्धि तां पश्यन्परमविस्मितः ॥२५॥
तैरेव सहितो राज्ञो वेश्म तूर्णमुपाद्रवत् ।
दर्शनं राक्षसेन्द्रस्य काङ्क्षमाणो द्विजस्तदा ॥२६॥
इति तृतीयोऽध्यायः ॥
<MISSING_FIG href="../../../../../books_images/U-IMG-1703661994k.PNG"/>
चतुर्थोऽध्यायः ॥
—————
भीष्म उवाच॥
ततः स विदितो राज्ञः प्रविश्य गृहमुत्तमम् ।
पूजितो राक्षसेन्द्रेण निषसादासनोत्तमे ॥१॥
पृष्टश्चगोत्रचरणंस्वाध्यायंब्रह्मचारिकम् ।
न तत्र व्याजहारान्यद्वोत्रमात्रादृते द्विजः ॥२॥
ब्रह्मवर्चसहीनस्य स्वाध्यायोपरतस्य च ।
गोत्रमात्रविदो राजा निवास समपृच्छत ॥३॥
राक्षस उवाच ॥
क्व ते निवास कल्याण, किगोत्राब्राह्मणी च ते ।
तत्त्व ब्रूहि न भी कार्या विश्वसस्व यथासुखम् ॥४॥
गौतम उवाच ॥
मध्यदेशप्रसूतोऽह वासो मे शवरालये ।
शूद्रा पुनर्भूर्भार्या मे सत्यमेतद्ब्रवीमि ते ॥५॥
भीष्म उवाच ॥
ततो राजा विममृशे कथ कार्यमिद भवेत् ।
कथवा सुकृत मे स्यादिति बुद्धयान्वचिन्तयत् ॥६॥
अयं वै जन्मना विप्र सुहृत्तस्य महात्मन ।
सप्रैषितश्चतेनाय काश्यपेन ममान्तिकम् ॥७॥
तस्य प्रिय करिष्यामि स हि मामाश्रित सदा ।
भ्राता मे बान्धवश्चामौसखाच हृदयङ्गम ॥८॥
कार्तिक्यामद्य भोक्तार सहस्र मे द्विजोत्तमा ।
तत्रायमपि भोत्ता च देयमस्मै च मे धनम् ॥९॥
स चाद्यदिवस पुण्यो ह्यतिथिश्चायमागत ।
सकल्पित चैव धन कि विचार्यमत परम् ॥१०॥
तत सहस्र विप्राणाविदुषा समलङ्कृतम् ।
स्नातानामनुसप्राप्त सुमहत्क्षौमवाससाम् ॥११॥
तानागतान्द्विश्रेष्ठाविरूपाक्षो विशांपते ।
यथार्हप्रतिजग्राह विधिदृष्टेन कर्मणा ॥१२॥
वृस्यस्तेषां तु संन्यस्ता राक्षसेन्द्रस्य शासनात् ।
भूमौ वरकुशास्तीर्णाः प्रेष्यैर्भरतमत्तम ॥१३॥
तामु ते पूजिता राज्ञा निषण्णा द्विजसत्तमाः ।
तिलदर्भोदकेनाथ अर्चिता विधिवद्द्विजाः ॥१४॥
विश्वे देवाः सपितरः साग्नयश्चोपकल्पिताः ।
विलिप्ताःपुष्पचवन्तश्च सुप्रचारासुपूजिनाः ॥१५॥
व्यराजन्त महाराज, नक्षत्रपतयो यथा ।
ततो जाम्बूनदीःपात्रीर्वज्राङ्काविमलाः शुभाः ॥१६॥
वरान्नपूर्णा विप्रेभ्यः प्रादान्मधुघृतप्लुताः ।
तस्य नित्यंसदाषाढ्यांमाघ्यां च बहवो द्विजाः ॥१७॥
ईप्सितभोजनवरं लभन्ते सत्कृतं सदा ।
विशेषतस्तु कार्तिक्यां द्विजेभ्यः सप्रयच्छति ॥१८॥
शरद्व्यपाये रत्नानि पौर्णमास्यामिनि श्रुतिः ।
सुवर्ण रजत चैव मणीनथ व मौक्तिकान् ॥१९॥
वज्रान्महाधनाांश्चैववैडूर्याजिनराङ्कवान् ।
रत्नराशीन्यिनिक्षिप्य दक्षिणार्थेस भारत ॥२०॥
ततः प्राहद्विजश्रोष्ठान्विरूपाक्षोमहाबलः ।
गृह्णीत रत्नान्येतानि यथोत्साह यथेष्टतः॥२१॥
येषुयेषु च भाण्डेषु भुक्तं वो द्विजसत्तमाः ।
तान्येवादाय गच्छध्व स्ववेश्मानीति भारत ॥२२॥
इत्युक्तवचने तस्मिन्राक्षसेन्द्रे महात्मनि ।
यथेष्टं तानि रत्नानि जगृहुर्ब्राह्मणर्षभाः ॥२३॥
ततो महार्हास्ते सर्वे रत्नैरभ्यर्चित्ता शुभैः ।
ब्राह्मणा मृष्टवसनाः सुप्रीतास्म ततोऽभवन् ॥२४॥
ततस्तान्राक्षसेन्द्रश्च द्विजानाह पुनर्वचः ।
नानादेशगतान्राजन्, राक्षसान्प्रतिषिध्य वै ॥२५॥
अद्यैकं दिवस विप्रा न वोऽस्तीह भयं क्वचित् ।
राक्षसेभ्यः प्रमोदध्वमिष्टतो यात मा चिरम् ॥२६॥
ततः प्रदुद्रुवु सर्वे विप्रसङ्घाःसमन्ततः ।
गौतमोऽपि सुवर्णस्य भारमादाय सत्वर ॥२७॥
कृच्छ्रात्समुद्धरन्भारं न्यग्रोधं समुपागमत् ।
न्यषीदच्च परिश्रान्तः क्लान्तश्च क्षुधितश्चसः ॥२८॥
ततस्तमभ्यगाद्राजन्, राजधर्मा खगोत्तमः ।
स्वागतेनाभिनन्दंश्च गौतमं मित्रवत्सलः ॥२९॥
तस्य पक्षाग्रविक्षेपै क्लमं व्यपनयत्खगः ।
पूजां चाप्यकरोद्धीमान्भोजनं चाप्यकल्पयत् ॥३०॥
स भुक्तवान्मुविश्रान्तो गौतमोऽचिन्तयत्तदा ।
हाटकस्याभिरूपस्य भारोऽयं सुमहान्मया ॥३१॥
गृहीतो लोभमोहाभ्या दूर च गमन मम ।
न चास्ति पथि भोक्तव्य प्राणमधारण मम ॥३२॥
कि कृत्वा धारयेय के प्राणानित्यभ्यचिन्तयत् ।
तत स पथि भोक्तव्य प्रेक्षमाणो न किचन ॥३३॥
कृतघ्नपुरुषव्याघ्र, मनसेदमचिन्तयत् ।
अय वकपति पार्श्वे मामराशि स्थितो महान् ।
इम हत्वा गृहीत्वाच यास्येऽह समभिद्रुतम् ॥३४॥
इति चतुर्थोऽध्याय ॥
<MISSING_FIG href="../../../../../books_images/U-IMG-1703663204k.PNG"/>
पञ्चमोऽध्यायः ॥
_______________
भीष्म उवाच॥
अथ तत्रमहार्चिष्माननलो वातमारधि ।
तस्याविदूरे रक्षार्थ खगेन्द्रेण कृतोऽभवत्॥१॥
स चापि पार्श्वे सुष्वापनिश्वस्तो वकराट्तदा ।
कृतघ्नस्तु सदुष्टात्मा व जिघासुरथाप्रत ॥२॥
ततोऽलातेनदीप्तेनविश्वस्त निजपानतम् ।
निहत्य च मुदायुक्त सोऽनुबन्ध न दृष्टवान् ॥३॥
स त विपश्चरोमाणकृत्याग्नावपचत्तदा ।
त गृहीत्वासुवर्णं चययौद्रुततरद्विज॥४॥
ततोऽन्यस्मिन्गते चाह्निविरूपाक्षोऽब्रवीत्सुतम् ।
न प्रेक्षे राजधर्माणमद्य पुत्र, खगोत्तमम् ॥५॥
स पूर्वसन्ध्यां ब्रह्माणं वन्दितु याति सर्वदा ।
मां वादृष्ट्वा कदाचित्स न गच्छति गृहूं खगः ॥६॥
उभे द्विरात्रसन्ध्ये वै नाध्यगात्स ममालयम् ।
तस्मान्न शुध्यते भावो मम स ज्ञायतां सुहृत् ॥७॥
स्वाध्यायेन वियुक्तो हि ब्रह्मवर्चसवर्जितः ।
त गतस्तत्र मे शङ्का हन्यात्त स द्विजाधमः ॥८॥
दुराचारस्तु दुर्बुद्धिरिङ्गितैर्लक्षितो मया ।
निष्कृपो दारुणाकारो दुष्टो दस्युरिवाधमः ॥९॥
गौतमः स गतस्तत्रतेनोद्विग्नमनो मम ।
पुत्र, शीघ्रमितो गत्वा राजधर्मनिवेशनम् ॥१०॥
ज्ञायतां स विशुद्धात्मा यदि जीवति मा चिरम ।
स एवमुक्तस्त्वरितो रक्षोभि सहितो ययौ ॥११॥
न्यग्रोध तत्र चापश्यत्कङ्कालं राजधर्मण ।
स रुदन्नागमत्पुत्रो राक्षसेन्द्रस्य धीमत ॥१२॥
त्वरमाणः पर शक्त्या गौतममहणाय वै ।
ततो विदूरे जगृहुर्गौतमं राक्षसास्तदा ॥१३॥
राजधर्मशरीरं च पक्षाम्यिचरणोज्झितम् ।
तमादायाथ रक्षांसि द्रुत मेरुव्रजं ययुः ॥१४॥
राज्ञश्चदर्शयामासु शरीरं राजधर्मणः ।
कृतघ्नं पुरुषंतं च गौतमं पापकारिणम ॥१५॥
रुरोद राजा त दृष्टा सामात्यःसपुरोहितः ।
आर्तनादश्चसुमहानभूत्तस्य निवेशने ॥१६॥
सस्त्रीकुमार च सपुरं बभूवास्वस्थमानसम् ।
अथाब्रवीन्नृपःपुत्रं पापोऽयं बध्यतामिति ॥१७॥
अस्य मांसैरिमे सर्वे विहरन्तु यथेष्टतः ।
पापाचारःपापकर्मा पापात्मा पापसाधनः ॥१८॥
हन्तव्योऽयं मम मतिर्भवद्भिरिति राक्षसाः ।
इत्युक्ता राक्षसेन्द्रेण राक्षसा घोरविक्रमाः ॥१९॥
नैच्छन्त तं भक्षयितुं पापकर्माणमित्युत ।
दस्यूनां दीयतामेष साध्वद्यपुरुषाधमः ॥२०॥
इत्यूचुस्ते महाराज, राक्षसेन्द्रं निशाचराः ।
शिरोभिः प्रणताः सर्वे व्याहरन्राक्षसाधिपम ॥२१॥
न दातुमर्हसि त्वं नो भक्षणायास्य किल्विषम् ।
एवमस्त्विति तानाह राक्षसेन्द्रो निशाचरान् ॥२२॥
दस्यूनां दीयतामेष कृतघ्नोऽद्यैवराक्षसाः।
इत्युक्ताराक्षसास्तेन शूलपट्टिशपाणयः ॥२३॥
कृत्वा तु खण्डशः पापं दस्युभ्यः प्रददुस्तदा ।
दस्यवश्चापि नैच्छन्ततमर्त्तुं पापकारिणम् ॥२४॥
क्रव्यादा अपि राजेन्द्र, कृतघ्नं नोपभुञ्जते ।
ब्रह्मघ्ने चसुरापे च चोरे भग्नव्रते तथा ॥२५॥
निष्कृतिर्विहिता राजन्, कृतघ्ने नास्ति निष्कृतिः ।
मित्रद्रोही नृशंसश्च कृतघ्नश्च नराधमः ।
क्रव्यादैः कृमिभिश्चैव न भुज्यन्ते हि तादृशाः ॥२६॥
इति पञ्चमोऽध्यायः ॥
____________
पष्ठोऽध्यायः ॥
__________
भीष्म उवाच॥
ततश्चितां बकपतेः कारयामास राक्षसः ।
रत्नैर्गन्धैश्चबहुभिर्वस्त्रैश्च समलंकृताम् ॥१॥
ततः प्रज्वाल्य नृपतिर्बकराजं प्रतापवान् ।
शेतकार्याणि विधिवद्राक्षसेन्द्रश्चकार ह ॥२॥
तस्मिन्काले च सुरभिर्देवी दाक्षायणी शुभा ।
उपरिष्टात्ततस्तस्य सा बभूव पयस्विनी ॥३॥
तस्या वक्त्राच्च्युतः फेनःक्षीरमिश्रस्तदानघ ।
सोऽपतद्वै ततस्तस्यां चितायां राजधर्मण ॥४॥
तत सजीवितस्तेन बकराजस्तदानघ ।
उत्पत्य च समीक्ष्याथ विरूपाक्ष बकाधिप ॥५॥
ततोऽभ्ययाद्देवराजो विरूपाक्षपुर तदा ।
प्राह चेद विरूपाक्ष दिष्ट्या सजीवितस्त्वया ॥६॥
श्रावयामास चेन्द्रस्त विरूपाक्ष पुरातनम् ।
यथा शाप पुरा दत्तो ब्रह्मणा राजधर्मण ॥७॥
यदा बकपती राजन्, ब्रह्माण नोपसर्पति ।
ततो राषादिद प्राह खगेन्द्राय पितामह ॥८॥
यस्मान्मूढो मम सभा नागतोऽसौ बकाधम ।
तस्माद्वध स दुष्टात्मा न चिरात्समवाप्स्यसि ॥९॥
तदय तस्य वचनान्निहतो गौतमेन वै ।
तेनैवामृतसितश्च पुन सजीवितो बक ॥१०॥
राजधर्मा बक प्राहप्रणिपत्य पुरन्दरम् ।
यदि तेऽनुग्रहकृता मयि बुद्धि सुरेश्वर ॥११॥
सखाय मे सुदयित गौतम जीवयेत्युत ।
तस्य वाक्य समादाय वासव पुरुषर्षभ ॥१२॥
सिक्त्वामृतेन त विप्र गौतम जीवयत्तदा ।
सभाण्डोपस्कर राजस्तमासाद्य बकाधिप ॥१३॥
सपरिष्वज्य सुहृद प्रीत्या परमया युत ।
अथ त पापकर्माण राजधर्मा बकाधिप ॥१४॥
विसर्जयित्वा सधनं प्रविवेश स्वमालयम् ।
यथोचितं च स बको ययौ ब्रह्मसदस्तथा ॥१५॥
ब्रह्मा चैनं महात्मानमातिथ्येनाभ्यपूजयत् ।
गौतमश्चापि संप्राप्य पुनस्तं शवरालयम् ॥१६॥
निरयं प्राप्स्यति महत्कृतघ्नोऽयमिति प्रभो ।
एतत्प्राह पुरा सर्वनारदो मम भारत ॥१७॥
संस्मृत्य चापि सुमहदाख्यानं भरतर्षभ ।
मयापि भवते सर्वे यथावदनुवर्णितम् ॥१८॥
कुतः कृतघ्नस्य यशः कुतः स्थानं कुतः सुखम् ।
अश्रद्धेयः कृतघ्नो हि कृतघ्नेनास्ति निष्कृतिः ॥१९॥
मित्रद्रोहो न कर्तव्यः पुरुषेण विशेषतः ।
मित्रध्रुङ्नरकं घोरमनन्तं प्रतिपद्यते ॥२०॥
कृतज्ञेन सदा भाव्यं मित्रकामेन चैव ह ।
मित्राच्च लभते सर्व मित्रात्पूजां लभेत च ॥२१॥
मित्राद्भोगांश्च भुञ्जीत मित्रेणापत्सु मुच्यते ।
सत्कारैरुक्तमैर्मित्रं पूजयेत विचक्षणः ॥२२॥
परित्याज्यो बुधैः पापः कृतघ्नो निरपत्रपः ।
मित्रद्रोही कुलाङ्गारपापकर्मा नराधमः ॥२३॥
एष धर्मभृतां श्रेष्ठ, प्रोक्तः पापो मया तव ।
मित्रद्रोही कृतघ्नो वै कि भूयः श्रोतुमिच्छसि ॥२४॥
वैशम्पायन उवाच ॥
एतच्छ्रुत्वा तदा वाक्य भीष्मेणोक्त महामना \।
युधिष्ठिरः प्रीतमना बभूव जनमेजय ॥ २५ ॥
इति षष्ठोऽध्यायः ॥
इति श्रीमहाभारते शान्तिपर्वणि आपद्धर्मपर्वणि कृतघ्नोपाख्याने
१६८-१७३ अध्यायाः ॥
<MISSING_FIG href="../../../../../books_images/U-IMG-1703664010w.PNG"/>
॥ जडभरतोपाख्यानम् ॥
__________________
श्रीशुक उवाच \।\।
भरतस्तु महाभागवतोयदा भगवतावनितलपरिपालनाय संचिन्तितः, तदानुशासनपरः पञ्चजनीं विश्वरूपदुहितरमुपयेमे । तस्यामुह वा आत्मजान्कार्त्स्न्येनानुरूपानात्मनः पञ्चजनयामास भूतादिरिव भूतसूक्ष्माणि सुमतिं राष्ट्रभृतं सुदर्शनमावरणं धूम्रकेतुमिति । अजनाभं नामैतद्वर्षभारतमिति यत आरभ्य व्यपादशन्ति । स बहुविन्महीपतिः पितृपितामहवदुरुवत्सलतया स्वे स्वे कर्मणि वर्तमानाः प्रजाः स्वधर्ममनुवर्तमानः पर्यपालयत् । ईजे च भगवन्तं यज्ञक्रतुरूपं क्रतुभिरुच्चावचैः श्रद्धयाहृताग्निहोत्रदर्शपूर्णमास्यपशुसोमानां प्रकृतिविकृतिभिरनुसवनं चातुर्होत्रविधिना । संप्रचरत्सु नानायागेषु विरचिताङ्गक्रियेष्वपूर्व यत्तत्क्रियाफलं धर्माख्यं परे ब्रह्मणि यज्ञपुरुषे सर्वदेवतालिङ्गानां मन्त्राणामर्थनियामकतया साक्षात्कर्तरि परदेवतायां भगवति वासुदेव एव भावयमान आत्मनैपुण्यमृदितकषायो हविष्वध्वर्युभिर्गृह्यमाणेषु स यजमानो यज्ञभाजो देवांस्तान्पुरुषावयवेष्यभ्यध्यायत् । एवं कर्मविशुद्ध्या विशुद्धसत्वस्यान्तर्हृदयाकाशशरीरे ब्रह्मणि भगवति वासुदेवे महापुरुषरूपोपलक्षणे श्रीवत्सकौस्तुभवनमालारिदरगदादिभिरूपलक्षिते निजपुरुषरुल्लिखितेनात्मनि पुरुषरूपेण विरोचमान उच्चैस्तरां भक्तिरनुदिनमेधमानरयाजायत । एवं वर्षायुतसहस्रपर्यन्तावसितकर्मनिर्वाणावसरोऽधिभुज्यमानं स्तनयेभ्यो रिक्थेपितृ-
पैतामहं यथादायं विभज्य स्वयं सकलसंपन्निकेतात्स्वनिकेतात्पुलहाश्रमं प्रवव्राज ।यत्र हवाव भगवान्हरिरद्यापि तत्रत्यानां निजजनानां वात्सल्येन सन्निधाप्यत इच्छारूपेण । यत्राश्रमपदान्वुभयतोनाभिभिर्दृषच्चक्रैश्चक्रनदी नाम सरित्प्रवरा सर्वतः पवित्रीकरोति, तस्मिन्वा व सएकलःपुलहाश्रमोपवने विविधकुसुमकिसलयतुलमिकाम्बुभिः कन्दमूलफलोपहारैश्चसमीहमानो भगवत आराधनं विविक्त उपरतविषयाभिलाषउपभृतोपशमः परां निर्वृतिमवाप । तयेत्थमविरतपुरुषपरिचर्यया भगवति प्रवर्धमानानुरागभरद्रुतहृदयशैथिल्य प्रहर्षवेगेनात्मन्युद्भिद्य-मानरोमपुलककुलक औत्कण्ठ्यप्रवृत्तप्रणयवाष्पनिरुद्धावलोकनयन एवं निजरमणारुणचरणार-विन्दानुध्यानपरिचितभक्तियोगेन परिप्लुतपरमाह्लादगम्भीरहृदयहृदावगाढधिपणस्तामपि क्रियमाणां भगवत्सपयौन सस्मार। इत्थ धृतभगवद्व्रत ऐणेयाजिनवाससानुसवनाभिषेकार्द्रकपिशकुटिल-जटाकलापेन च विरोधमान सूर्यर्चा भगवन्तं हिरण्मयं पुरुषमुज्जिहाने सूर्यमण्डलेऽभ्युपतिष्ठन्नै-तदुहोवाच ।
‘परोरज सवितुर्जातवेदो
देवस्यभर्गो मनसेद जजान ।
सुरेतसाद पुनराविश्य चष्टे
हंसे गृध्राणं नृषद्रिंगिरामिमः॥’
इतिप्रथमोऽध्यायः ॥
_________
द्वितीयोऽध्यायः ॥
______
श्रीशुक उवाच॥
एकदा तु महानद्यां कृताभिषेकनैयमिकावश्यको ब्रह्माक्षरमभिगृणानो मुहूर्तत्रयमुदकान्त उपविवेश । तत्र तदा राजन्, हरिणी पिपासया जलाशयाभ्याशमेकैवोपजगाम । तया पेपीयमान उदके तावदेवाविदूरेण नदतो मृगपतेरुन्नादो लोकभयंकर उदपतत् । तमुपश्रुत्य सा मृगवधूः प्रकृतिविक्लवा चकितनिरीक्षणा सुतरामपि हरिभयाभिनिवेशव्यप्रहृदया पारिप्लवदृष्टिरगमिततृषा भयात्सहसैवोच्चक्राम । तस्या उत्पतन्त्या अन्तर्वत्न्याउरुभयावगलितो योनिनिर्गतो गर्भ स्रोतसि निपपात । तत्प्रसवोत्सर्पणभयखेदातुरा स्वगणेन वियुज्यमाना कस्यांचिद्दर्याकृष्णसारसती निपपाताथ च ममार । तं त्वेणकुणकं कृपण स्रोतसानूह्यमानमभिवीक्ष्यापविद्धं बन्धुरिवानुकम्पया राजर्षिर्भरत आदाय मृतमातरमित्याश्रमपदमनयत । तस्यह वा एणकुणक उच्चैरेतस्मिन्कृतनिजाभिमानस्या- हरहस्तत्पोषणपालनप्रीणनानुध्यानेनात्मनियमा सहयमाः पुरुषपरिचर्यादय एकैकशः कतिपयेनाहर्गणेन वियुज्यमाना किल सर्व एवोदवसन ।‘अहो वताय हरिणकुणकःकृपण ईश्वररथचरण परिभ्रमणरयेण स्वगणसुहृद्बन्धुभ्यः परिवर्जित शरण च मोपसादितो मामेव मातापितरौ भ्रातृज्ञातीन्यौधिकांश्चैवोपेयाय । नान्य कंचन वेद ।मय्यतिविस्त्रब्धश्च । अत एव मया मत्परायणस्य पोषणपालनप्रीणनलालनमनसूयुनानुष्ठेय शरण्योपेक्षादोषविदुषा । नून ह्यार्याः साधव उपशमशीला कृपणसुहृद एवंविधार्धेस्वार्थानपि गुरुत
रानुपेक्षन्ते ’ इति कृतानुषङ्ग आसनशयनाटनस्थानाशनादिषु सह मृगजहुना स्नेहानुवद्धहृदय आसीत् । कुशकुसुमसमित्पलाशफलमूलोदकान्याहरिष्यमाणो वृकसालावृकादिभ्यो भयमाशसमानो यदा सह हरिणकुणकेन वन समाविशति । पथिषु च मुग्धभावेन तत्रविषक्तमतिप्रणयभरहृदय कार्पण्यात्स्कन्धेनोद्वहति । एवमुत्सङ्ग उरसि चाधायोपलालयन्मुद परमामवाप । क्रियाया निर्वर्त्यमानायामन्तरालेऽप्युत्थायोत्थाय यदैनमभिचक्षीत, तर्हि वा व स वर्षपति प्रकृतिस्थेन मनसा तस्मा आशिष आशास्ते, स्वस्ति स्याद्वत्स, ते सर्वत इति । अन्यदा भृशमुद्विग्नमना नष्टद्रविण इव कृपण सकरुणमतितर्षेण हरिणकुणकविरहविह्वलहृदयसतापस्तमेवानुशोचन्किल कश्मल महदभिरम्भित इति होवाच । ‘अपि वत स वै कृपण बालको मृतहरिणीमुतोऽहो ममानार्यस्य शठकिरातमतेरकृतसुकृतस्य कृतविस्रम्भ आत्मप्रत्ययेन तदविगणयन्सुजन इवागमिष्यति । अपि क्षेमेणास्मिन्नाश्रमोपवने शष्पाणि चरन्त देवगुप्त दक्ष्यामि ।अपि च न वृक सालावृकोऽन्यतमो वा नैकचर एकचरोवा भक्षयति । निम्लोचति ह भगवान सकलजगत्क्षेमोदयस्त्रय्यात्मा ।अद्यापि मम न मृगवधून्यास आगच्छति । अपि स्विदकृतसुकृतमागत्यमा सुखयिष्यति हरिणराजकुमारो विविधरुचिरदर्शनीयनिजमृगदारकविनोदै-रसन्तोष स्वानामपनुदन् । क्ष्वेलिकाया मा मृषासमाधिना मीलितद्दश प्रेमसरम्भेण चकितचकित आगत्य पृषदपरुपचिषाणाग्रेण लुठति । आसादितहविषि बर्हिषि दूषिते मयोपालब्धे भीतभीत सपद्युपरतरास ऋषिकुमारवदवहितकरणकलाप आस्ते । कि वारे आचरित तपस्तपस्विन्यानया,
यदियमवनिःसविनयकृष्णसारतनयतनुतरसुभगशिवतमाखरखुरपदपङ्क्तिभिर्रविणविधुरातुरस्यकृपण-स्यमम द्रविणपदवीं सूचयन्त्यात्मानं च सर्वतः कृतकौतुकं द्विजानां स्वर्गापवर्गकामानां देवयजनं करोति । अपि स्विदसौ भगवानुडुपतिरेनं मृगपतिभयान्मृतमातरं मृगबालकं स्वाश्रमपरिभ्रष्टमनुकम्पया कृपणजनवत्सलः परिपाति । किवात्मजविश्लेषज्वरदवदहनशिखाभिरुपतप्यमानहृदयस्थलनलिनीकं मामुपसृतमृगीतनयं शिशिरशान्तानुरागगुणितनिजवदनसलिलामृतमयगभस्तिभिः स्वधयतीति च’ एवमघटमानमनोरथाकुलहृदयो मृगदारकाभासेन स्वारब्धकर्मणा योगारम्भणतो विभ्रंशितः स योगतापसो भगवदाराधनलक्षणाच्च । कथमितरथा जात्यन्तर एणकुणक आसङ्गः साक्षान्निःश्रेयसप्रतिपक्षतया प्राक्परित्यक्तदुस्त्यजहृदयाभिजातस्य ।तस्यैवमन्तरायावेहतयोगारम्भणस्य राजर्षेर्भरतस्य तावन्मृगार्भकपोषणपालनप्रीणनलालनानुषङ्गेणाविगणयत आत्मानमहिरिवाखुबिलं दुरतिक्रमकालःकरयाश्रम आपद्यत । तदानीमपि पार्श्ववर्तिनमात्मजमिवानुशोचन्तमभिवीक्षमाणो मृग एवाभिनिवेशितमना विसृज्य सःपुरु सह मृगेण कलेवरं मृतमनु न मृतजन्मानुस्मृतिरितरवन्मृगशरीरम वाप । तत्रापि हवा आत्मनो मृगत्वकारण भगवदाराधन्यचरणनुभावेनानुस्मृत्यभृशमनुतप्यमान आह । ‘अहो कष्ट भ्रष्टोऽहमात्मवतामनुपथात्।यद्विमुक्तसमस्तसङ्गस्य विविक्तपुण्यारण्यस्यात्मवत्आत्मनि सर्वेषामात्मनां भगवति वासुदेवे तदनुश्रवणपालनकीर्तनागधनानुस्मरणाभियोगेनाशून्यमकलयामेन कालेन सभावे शितं समाहितं कार्त्स्न्येन मनः, तत्तु पुनर्ममाबुधस्यारान्मृगसुतमनु
परिसुस्राव’ इत्येव निगूढनिर्वेदो विसृज्य मृगी मातर पुनर्भगवत्क्षेत्रमुपशमशीलमुनिगणदयित सालग्राम पुलस्त्यपुलहाश्रम कालञ्चरात्प्त्याजगाम ।तस्मिन्नपि काल प्रतीक्षमाण सङ्गाच्च भृशमुद्विग्नआत्मसहचर शुष्कपर्णतृणवीरुधा वर्तमानो मृगत्वनिमित्तावसानमेव गणयन्मृगशरीर तीर्थोदकक्लिन्नमुत्ससर्ज॥
इति द्वितीयोऽध्याय ॥
________
तृतीयोऽध्यायः ॥
_______
श्रीशुक उवाच॥
अथ कस्यचिद्द्विजवरस्याङ्गिर प्रवरस्य शमदमतप स्वाध्यायाध्ययनत्यागसतोषतितिक्षाप्रश्रय- विद्यानसूयात्मज्ञानानन्दयुक्तम्यात्म सदृशश्रुतशीलाचाररूपौदार्यगुणा नव सोदर्या अङ्कजा बभूवु मिथुन चयवीयप्त्या भार्यायाम् । यस्तु तत्र पुमान्, तत्परमभागवत दयस्त्रषिप्रवर भरतमुत्सृष्टमृगशरीर चरमशरीरेण विप्रत्व गतमाहु । तत्रापि स्वजनसङ्गाच्चभृजमुद्विजमानो भगवत कर्मबन्धविध्वसनश्रवणस्मरणगुणविवरणचरणारविन्दयुगल मनसा विदधदात्मन प्रतिघातमाशङ्कमानो भगवदनुग्रहेणानुस्मृतस्वपूर्वतन्माबलिरात्मानमुन्मत्तजडान्धनबधिरस्वरूपेण दर्शयामास लोकस्य । तस्यापि ह वाआत्मजस्य विप्र पुत्रस्नेहानुबद्धमना आसमावर्तनात्सस्कारान्यथोपदेश विदधान उपनीतस्य च पुन शौचाचमनाहीन्कर्मनिय
माननभिप्रेतानपि समशिक्षयत् अनुशिष्टेनहि भाव्य पितुः पुत्रेणेति । स चापि तदुह पितृसन्निधावेवासध्रीचीनमिव स्म करोति । छन्दांस्यध्यापयिष्यन्सहव्याहृतिभिः सप्रणवशिरस्त्रिपदीं सावित्रीं ग्रैष्मवासन्तिकान्मासानधीयानमप्यसमवेतरूप ग्राहयामास । एवं स्वतनुज आत्मन्यनुरागावेशितचित्तः शौचाध्ययनव्रतनियमगुर्वनलशुश्रूषणाद्यौपकुर्वाणककर्माण्यनभियुक्तान्यपि समनुशिष्टेन भाव्यमित्यसदाग्रहः पुत्रमनुशास्य स्वयं तावदनधिगतमनोरथः कालेनाप्रमत्तेन स्वयं गृह एव प्रमत्त उपसंहृत । अथयवीयसी द्विज सती स्वगर्भजातं मिथुन सपत्न्या उपन्यस्य स्वयमनुसस्थया पतिलोकमगात् । पितर्युपरते भ्रातर एनमतत्प्रभावविदस्त्रय्यां विद्यायामेव पर्यवसितमतयो न परविद्यायां जडमतिरिति भ्रातुरनुशासननिर्बन्धान्यवृत्सन्त । स च प्राकृतैर्द्विपदपशुभिरुन्मत्त, जड, बधिरेत्यभिभाष्यमाणो यदा तदनुरूपाणि प्रभाषते, कर्माणि च स कार्यमाणःपरेच्छया करोति, विष्टितो वेतनतो याञ्चयायदृच्छयावोपासादितमल्पं बहु मृष्टं कदन्न वाभ्यवहरति, परं नेन्द्रियप्रीतिनिमित्तम ।नित्यनिवृत्तनिमित्तस्वसिद्धविशुद्धानुभवानन्दस्वात्मलाभाधिगमः सुखदुःखयोर्द्वन्द्वनिमित्तयोरसंभावितदे-हाभिमानशीतोष्णवातवर्षेषुवृषइवानावृताङ्गपीन महननाङ्ग स्थण्डिलसवेशनानुन्मर्दनामज्जनरजसा महामणिरिवानभिव्यक्तब्रह्मवर्चसः कुपटावृतकटिरुपवीतेनोरमषिणा द्विजातिरिति ब्रह्मबन्धुरिति सज्ञयाऽवज्ज्ञजनावमतो विचचार। यदा तुपरत आहारं कर्मवेतनत ईहमानः स्वभ्रातृभिरपि केदारकर्मणि निरूपितस्तदपि करोति । किंतु न समविषमन्यूनमधिकमिति वेद । कापिण्याकफलीकरणकुल्मा
षस्थालीपुरीषादीन्यप्यमृतवदभ्यवहरति । अथ कदाचित्कश्चिद्वृषलपतिर्भद्रकाल्यै पुरुषपशुमालभता-पत्यकाम ।तस्य ह दैवमुक्तस्य पशोः पदवी तदनुचरा परिधावन्तो निशि निशीथसमये तमसावृतायामनधिगतपशव आकस्मिकेन विधिना केदारान्वीरासनेन मृगवराहादिभ्य संरक्षमाणमङ्गिर प्रवरसुतमन्वपश्यन् । अथ त एनमनवद्यलक्षणमवमृश्य भर्तृकर्मनिष्पत्तिं मन्यमाना बद्ध्वारशनया चण्डिकागृहमुपनित्युर्मुदा विकसितवदना । अथ पणयस्त स्वविधिनाभिषिच्याहतेन वाससाच्छाद्य भूषणालेपस्त्रक्तिलकादिभिरूपस्कृतं भुक्तवन्तं धूपदीपमाल्यलाजकिसलयाङ्कुरफलोपहारोपेतया वैशससंस्थया महता गीतस्तुतिमृदङ्गपणवघोषेण च पुरुषपशु भद्रकाल्या पुरत उपवेशयामासु । अथ वृषलराजपणि पुरुषपशोरसृगासवेन देवीं भद्रकालीं यक्ष्यमाणस्तदभिमन्त्रितमसिमतिकराल-निशितमुपाददे । इति तेषां वृषलानां रजस्तमप्रकृतीनां घनमदरजउत्सिक्तमनसां भगवत्कलावीरकुल कदर्थीकृत्योत्पथेन स्वैर विहरतां हिंसाविहाराणां कर्मातिदारुणं यद्ब्रह्मभूतस्य साक्षाद्ब्रह्मर्षिसुतस्य निर्वैरस्य सर्वभूतसुहृदः सूनायामप्यननुभूतमालम्बनम्, तदुपलभ्य ब्रह्मतेजसातिदुर्विषहेण दन्दह्यमानेन वपुषा सहसोच्चचाट देवी भद्रकाली । भृशममर्षरोषावेशरभसविलसितभ्रुकुटिविटपकुटिल-दंष्ट्रारुणेक्षणाटो पातिभयानकवदना हन्तुकामेवेद महाट्टहसमतिसंरम्भेण विमुञ्चन्ती तत उत्पत्य पापीयसां दुष्टानां तेनैवासिना विवृक्णशीर्ष्णांगलात्स्रवन्तममृगामवमत्युष्ण सहगणेन निपीयातिपानमदविह्वलोच्चैस्तरास्वपार्षदैः सह जगौ ननर्त च विजहार च शिरःकन्दुकलीलया । एवमेच खलु महदभिचारातिक्रमः कार्त्स्न्येनात्मने
फलति । न वा एतद्विष्णुदत्त, महदद्भुतम्, यदसंभ्रमः स्वशिरश्छेदन आपतितेऽपि विमुक्तदेहाद्यात्मभावमुदृढहृदयग्रन्थीनां सर्वसत्वसुहृदात्मनां निर्वैराणां साक्षाद्भगवतानिमिषारिवरायु-धेनाप्रमत्तेन तैस्तैर्भावैः परिरक्ष्यमाणानां तत्पादमूलमकुतश्चिद्भयमुपसृतानां भागवतपरमहंसानाम ।
इति तृतीयोऽध्यायः ॥
____
चतुर्थोऽध्यायः ॥
_______
श्रीशुक उवाच॥
अथ सिन्धुसौवीरपते रहूगणम्यव्रजत इक्षुमत्यास्तटे तत्कुलपतिना शिविकावाहपुरुषान्वेषणसमये दैवेनोपसादितः स द्विजवर उपलब्ध एषपीवा युवा सहननाङ्गो गोखरवद्धुरंवोढुमलमिति पूर्वविष्टिगृहीतैः सह गृहीतः प्रसभमतदर्हउवाह शिविकां स महानुभावः । यदा हि द्विजवरस्येपुमात्रावलोकानुगतेर्न समाहिता पुरुषगतिस्तदा विषमगतां स्वशिविकां रहूगण उपधार्य पुरपानधिवहत आह। हे वोढारः, साध्वतिक्रमत किमिति विषममुह्यते यानमिति । अथ त ईश्वरवचः सोपालम्भमुपाकर्ण्योपायतुरीयाच्छङ्कितमनसस्त विज्ञापयाम्बभूवुः । न वयं नरदेव, प्रमत्ताः । भवन्नियमानुपथाःसाध्वेव वहामः । अयमधुनैव नियुक्तोऽपि न द्रुतं व्रजति । नानेन सह वोढुं ह वय पारयाम इति । सांसर्गिको
दोष एव नूनमेकस्यापि सर्वेषां सांसर्गिकाणां भवितुमर्हतीति निश्चित्य निशम्य कृपणवचो राजा रहूगण उपासितवृद्धोऽपि निसर्गेण बलात्कृत ईषदुत्थितमन्युरविस्पष्टब्रह्मतेजसं जातवेदसमिव रजसावृतमतिराह। ‘अहो कष्टं भ्रातः, व्यक्तमुरु परिश्रान्तो दीर्घमध्वानमेक एवोहिवान्सुचिरम् । नातिपीवा न सहननाङ्गो जरसा चोपद्रुतो भवान्सखे, नो एवापर एते संघट्टिन इति बहु विप्रलब्धोऽप्यविद्यया विहितद्रव्यगुणकर्माशयस्वचरमकलेवरे वस्तुनि संस्थानविशेषेऽहं ममेत्यनध्यारोपितमिथ्याप्रत्ययो ब्रह्मभूतस्तूष्णीं शिविकां पूर्ववदुवाह । अथ पुनः स्वशिविकायां विपमगतायां प्रकुपित उवाच रहूगणः । ‘किमिदमरे, त्वं जीवन्मृतो मां कदर्थीकृत्य भर्तृशासनमतिचरसि । प्रमत्तस्य च ते करोमि चिकित्सां दण्डपाणिरिव जनतायाः । यथा प्रकृतिं त्वं भजिष्यसे ।’ इति । एवं बह्नबद्धमपि भाषमाणं नरदेवाभिमानं रजसातमसानुबिद्धेन मदेन तिरस्कृता शेषभगवत्प्रियनिकेतं पण्डितमानिनं स भगवान्ब्राह्मणो ब्रह्मभूतः सर्वभूतसुहृदात्मा योगेश्वरचर्यायां नातिव्युत्पन्नमति स्मयमान इव विगतस्मय इदमाह ।
ब्राह्मण उवाच ॥
त्वयोदितं व्यक्तमविप्रलब्धं
भर्तुः स मे स्याद्यदि वीर, भारः ।
गन्तुर्यदि स्यादधिगम्यमध्वा
पीवेति राशौ न विदा प्रवाद ॥१॥
स्थौल्यं काश्यै व्याधय आधयश्च
क्षुत्तृङ्भयं कलिरिच्छा जरा च ।
निद्रारतिर्मन्युरहंमदः शुचो
देहेन जातस्य हि मे न सन्ति ॥२॥
जीवन्मृतत्वं नियमेन राज-
न्नाद्यन्तवद्यद्विकृतस्य दृष्टम् ।
स्वस्वाम्यभावो ध्रुव ईड्य यत्र
तर्ह्युच्यतेऽसौ विधिकृत्ययोगः ॥३॥
विशेषबुद्धेर्विवरं मनाक्च
पश्याम यन्न व्यवहारतोऽन्यत् ।
क ईश्वरस्तत्र किमीशितव्यं
तथापि राजन्, करवाम किं ते ॥४॥
उन्मत्तमत्तजडवत्स्वसंस्थां
गतस्य मे वीर, चिकित्सितेन ।
अर्थःकियान्भवता शिक्षितेन
स्तब्धप्रमत्तस्य च पिष्टपेषः॥५॥
श्रीशुक उवाच॥
एतावदनुवादपरिभाषया प्रत्युदीर्य मुनिवर उपशमशीलस उपरतानात्म्यनिमित्त उपभोगेन कर्मारब्धं व्यपनयन्राजयानमपि तथोवाह ।स चापि पाण्डवेय, सिन्धुसौवीरपतिस्तत्वजिज्ञासाया सम्यक् श्रद्धयाधिकृताधिकारस्तद्धृदयग्रन्थिमोचनं द्विजवच आश्रुत्यबहुयोगग्रन्थसंमतं त्वरयावरुह्य शिरसा पादमूलमुपसृत क्षमापयन्विगतनृपदेवस्मय उवाच॥
कस्त्वं निगूढश्चरसि द्विजानां
विभर्षि सूत्रं कतमोऽवधूतः ।
कस्यासि कुत्रत्य इहापि कस्मा-
त्क्षेमाय नश्चेदसि नोत शुक्लः॥६॥
नाहं विशङ्के सुरराजवज्रा-
न्न त्र्यक्षशूलान्न यमस्य दण्डात् ।
नाग्न्यर्कसोमानिलवित्तपास्त्रा-
च्छङ्के भृशं ब्रह्मकुलावमानात् ॥७॥
तद्ब्रूह्यसङ्गो जडवन्निगूढ-
विज्ञानवीर्यो विचरस्यपारः ।
वचांसि योगग्रथितानि साधो,
न नः क्षमन्ते मनसापि भेत्तुम् ॥८॥
अह च योगेश्वरमात्मतत्व-
विदां मुनीनां परमं गुरुं वै ।
प्रष्टुं प्रवृत्तः किमिहारणं त–
त्साक्षाद्धरिं ज्ञानकलावतीर्णम् ॥९॥
स वै भवाँलोकनिरीक्षणार्थ-
मव्यक्तलिङ्गो विचरत्यपि स्वित् ।
योगेश्वराणां गतिमन्धबुद्धिः
कथ विचक्षीत गृहानुबन्धः ॥१०॥
दृष्टः श्रमः कर्मत आत्मनो वै
भर्तुर्गन्तुर्भवतश्चानुमन्ये ।
यथासतोदानयनाद्यभावा-
त्समूल इष्टो व्यवहारमार्गः ॥११॥
स्थाल्यग्नितापात्पयसोऽभिताप-
स्तत्तापतस्तण्डुलगर्भरन्धिः ।
देहेन्द्रियास्वाशयसंनिकर्षा-
त्तत्संसृतिःपुरुषस्यानुरोधात् ॥१२॥
शास्त्राभिगोप्ता नृपतिः प्रजानां
यः किङ्करो वै न पिनष्टि पिष्टम् ।
स्वधर्ममाराधनमच्युतस्य
यदीहमानो विजहात्यघौघम् ॥१३॥
तन्मे भवान्नरदेवाभिमान
मदेन तुच्छीकृतसत्तमस्य ।
कृषीष्ट मैत्रीदृशमार्तबन्धो
यथा तरे सदपध्यानमहः॥१४॥
न विक्रिया विश्वसुहृत्सखस्य
साम्येन वीताभिमतस्तवापि ।
महद्विमानात्स्वकृताद्धि मादृ
ङ्नङ्क्ष्यत्यदूरादपि शूलपाणि ॥१५॥
इति चतुर्थोऽध्यायः ।
_________
पञ्चमोऽध्यायः ॥
_______
ब्राह्मण उवाच ॥
अकोविदः कोविदवादवादा-
न्वदस्यथो नातिविदां वरिष्ठः ।
न सूरयो हि व्यवहारमेनं
तत्त्वावमर्शेन सहामनन्ति ॥१॥
तथैव राजन्नुरुगार्हमेध-
वितानविद्योविजृम्भितेषु ।
न वेदवादेषु हि तत्त्ववादः
प्रायेण शुद्धोऽनुचकास्तिसाधुः ॥२॥
न तस्य तत्त्वग्रहणाय साक्षा-
द्वरीयसीरपि वाचःसमासन् ।
स्वप्ने निरुक्त्या गृहमेधिसौख्यं
न यस्य हेयानुमितं स्वयं स्यात्॥३॥
यावन्मनो रजसा पूरुषस्य
सत्त्वेन वा तमसा वानुरुद्धम् ।
चेतोभिराकूतिभिरातनोति
निरङ्कुशं कुशलं चेतरं वा ॥४॥
न यावदेतां तनुभृन्नरेन्द्र,
विधूय मायां वयुनोदयेन ।
विमुक्तसङ्गो जितपट्सपत्नी
वेदात्मतत्त्व भ्रमतीह तावत् ॥५॥
न यावदेतन्मन आत्मलिङ्ग
संसारतापावपन जनस्य ।
यच्छोकमोहामयरागलोभ-
वैरानुबन्ध ममतां विधत्ते ॥६॥
भ्रातृव्यमेनं तददभ्रवीर्य-
मुपेक्षयाध्येधितमप्रमत्तः ।
गुरोर्हरेश्चरणोपासनास्त्रो
जहि व्यलीकं स्वयमात्ममोषम्॥७॥
इति पञ्चमोऽध्यायः ॥
_______
षष्ठोऽध्यायः ॥
_______
रहूगण उवाच ॥
नमो नमकारणविग्रहाय
स्वरूपतुच्छीकृतविग्रहाय ।
नमोऽवधूतद्विजबन्धुलिङ्ग-
निगूढनित्यानुभवाय तुभ्यम् ॥१॥
ज्वरामयार्तस्य यथागद स-
न्निदाघदग्धस्य यथा हिमाम्भ ।
कुदेहमानाहिविदष्टदृष्टे-
र्ब्रह्मन् वचस्तेऽमृतमौषधं मे ॥२॥
तस्माद्भवन्तं मम संशयार्थं
प्रक्ष्यामि पश्चादधुना सुबोधम् ।
अध्यात्मयोगप्रथितं तवोक्त-
माख्याहि कौतूहलचेतसो मे ॥३॥
यदाह योगेश्वर, दृश्यमानं
क्रियाफलं सद्व्यवहारमूलम ।
न ह्यञ्जसा तत्त्वविमर्शनाय
भवानमुष्मिन्भ्रमते मनो मे ॥४॥
ब्राह्मण उवाच ॥
अयं जनो नाम चलन्पृथिव्यां
यः पार्थिवःपार्थिव, कस्य हेतोः ।
तस्यापि चाङ्घ्र्योरधिगुल्फजङ्घा-
जानूरुमध्योरशिरोधरांसाः ॥५॥
अंसेऽधिदार्वी शिबिका च यस्यां
सौवीरराजेत्यपदेश आस्ते ।
यस्मिन्भवान्रूढनिजाभिमानो
राजास्मि सिन्धुष्विति दुर्मदान्धः ॥६॥
शोच्यानिमांस्त्वमधिकष्टदीना-
न्विष्ट्यानिगृह्णन्निरनुग्रहोऽसि ।
जनस्य गोप्तास्मि विकत्थमानो
न शोभसे वृद्धसभासु धृष्ट ७॥
यदा क्षितावेव चराचरस्य
विदाम निष्ठा प्रभव च नित्यम् ।
तन्नामतोऽन्यद्व्यवहारमूल
निरूप्यता सत्क्रिययानुमेयम् ॥८॥
एव निरक्त क्षितिशब्दवृत्त
मसन्निधानात्परमाणवो ये ।
अविद्यया मनसा कल्पितास्ते
येषां समूहेन कृतो विशेष ॥९॥
एव कृश स्थूलमणुर्वृहद्य-
दसच्च सज्जीवमजीवमन्यत् ।
द्रव्यस्वभावाशयकालकर्म–
नाम्नाऽजयावेहि कृत द्वितीयम् ॥१०॥
ज्ञान विशुद्ध परमार्थमेक
मनन्तर त्वबहिर्ब्रह्म सत्यम् ।
प्रत्यक्प्रशान्त भगवन्छब्दसज्ञ
यद्वासुदेव कवयो वदन्ति ॥११॥
रहूगणैतत्तपसा न याति
न चेज्यया निर्वापणाद्गृहाद्वा ।
न छन्दसा नैव जलाग्निसूर्यै-
र्विनामहत्पादरजोऽभिषेकम् ॥१२॥
यत्रोत्तमश्लोकगुणानुवादः
प्रस्तूयते ग्राम्यकथाविघातः।
निषेव्यमाणोऽनुदिनं मुमुक्षो–
र्मतिंं सतीं यच्छति वासुदेव ॥१३॥
अहं पुरा भरतो नाम राजा
विमुक्तदृष्टश्रुतसङ्गबन्धः ।
आराधनं भगवत ईहमानो
मृगोऽभवं मृगसङ्गाद्धतार्थः ॥१४॥
सा मां स्मृतिर्मृगदेहेऽपि वीर,
कृष्णार्चनप्रभवा नो जहाति ।
अथो अहं जनसङ्गादसङ्गो
विशङ्कमानोऽविवृतश्चरामि ॥१५॥
तस्मान्नरोऽसङ्गसुसङ्गजात-
ज्ञानासिनेहैव विवृक्णमोहः ।
हरिं तदीहाकथनस्मृतिभ्यां
लब्धस्मृतिर्यात्यतिपारमध्वनः ॥१६॥
इति षष्ठोऽध्यायः ॥
_______
सप्तमोऽध्यायः ॥
________
ब्राह्मण उवाच ॥
दुरत्ययेऽध्वन्यजया निवेशितो
रजस्तम सत्त्वविभक्तकर्मदृक् ।
स एषसार्थोऽर्थपरःपरिभ्रम-
न्भवाटवीं याति न शर्म विन्दति ॥१॥
यस्यामिमे षण्नरदेव, दस्यवः
सार्थविलुम्पन्ति कुनायक बलात् ।
गोमायवो यत्र हरन्ति सार्थिक
प्रमत्तमाविश्य यथोरणं वृकाः ॥२॥
प्रभूतवीरुत्तृणगुल्मगह्वरे
कठोरदंशैर्मंशैर्मशकैरुपद्रुतः ।
क्वचित्तु गन्धर्वपुरं प्रपश्यति
क्वचित्क्वचिच्चाशुरयोल्मुकग्रहम् ॥३॥
निवासतो यद्द्रविणात्मबुद्धि–
स्ततस्ततो धावति भोअटव्याम् ।
क्वचिच्चवात्योत्थितपांसुधूम्रा
दिशो न जानाति रजस्वलाक्षः ॥४॥
अदृश्यझिर्द्वास्वनफर्णशूल
उलूकवाग्भिव्यंथितान्तरात्मा ।
अपुण्यवृक्षाञ्श्रयते क्षुधार्दितो
मरीचितो यान्यभिधावति क्वचित् ॥५॥
कचिद्वितोयाः सरितोऽभियाति
परस्परं चालषते निरन्धः ।
आसाद्यदावं क्वचिदग्नितप्तो
निर्विद्यते क्व च यक्षैर्हृतासुः ॥६॥
शूरैर्हृतस्वः क्व च निर्विण्णचेताः
शोचन्विमुह्यन्नुपयाति कश्मलम् ।
क्वचिच्च गन्धर्वपुर प्रविष्टः
प्रमोदते निर्वृतवन्मुहूर्तम् ॥७॥
चलन्क्वचित्कण्टकशर्कराङ्घ्रि-
र्नगारुरुक्षुर्विमना इवास्ते ।
पदे पदेऽभ्यन्तरवह्निनार्दितः
कौटुम्बिकः क्रुध्यति वै जनाय ॥८॥
क्वचिन्निगीर्णोऽजगराहिना जनो
नावैति किंचिद्विपिनेऽपविद्धः ।
दष्टः स्म शेते क्वच दन्दशूकै-
रन्धोऽन्धकूपे पतितस्तमिस्रे ॥९॥
कर्हि स्म चित्क्षुद्ररसान्विचिन्वं
स्तन्मक्षिकाभिव्यथिनोविमानः ।
तत्रातिकृच्छात्प्रतिलब्धयानो
बलाद्विलुम्पन्त्यथ त ततोऽन्ये ॥१०॥
क्वचिच्चशीतातपवातवर्ष-
प्रतिक्रियां कर्तुमनीश आस्ते ।
क्वचिन्मिथो विपणन्यच्च किञ्चि-
द्विद्वेषमृच्छत्युत वित्तशाठ्यात् ॥११॥
क्वचित्क्वचित्क्षीणधनस्तु तस्मिन्
शय्यासनस्थानविहारशून्यः ।
याचन्परादप्रतिलब्धकामः
पारक्यदृष्टिर्लभतेऽवमानम् ॥१२॥
अन्योन्यवित्तव्यतिपङ्गवृद्ध-
वैरानुबन्धो विवहन्मिथश्च।
अध्वन्यमुष्मिन्नुरुकृच्छ्रवित्त-
बाधोपसर्गैर्विहरन्विपन्नः ॥१३॥
तास्तान्विपन्नान्स हि तत्र तत्र
विहायजातं परिगृह्य सार्थः ।
आवर्ततेऽद्यापि न कश्चिदत्र
वीराध्वनः पारमुपैति योगम् ॥१४॥
मनस्विनो निर्जितदिग्गजेन्द्रा
ममेति सर्वे भुवि बद्धवैराः ।
मृधे शयीरन्न तु तद्व्रजन्ति
यन्न्यस्तदण्डोगतवेरोऽभियाति ॥१५॥
प्रसज्जति क्वापि लताभुजाश्रय-
स्तदाश्रयाव्यक्तपदद्विजस्पृह ।
क्वचित्कदाचिद्धरिचकतस्रस-
न्सख्य विधत्त वककङ्कगृध्नै॥१६॥
तैर्वञ्चितो हसकुल समाविश
न्नरोचयन् शीलमुपैति वानरान् ।
तज्जातिरासेन सुनिर्वृतेन्द्रिय
परस्परोद्वीक्षणविस्मृतावधि ॥१७॥
द्रुमेषु रस्यन्सुतदारवत्सलो
व्यवायदीनो विवश स्वबन्धने ।
क्वचित्प्रमादाद्गिरिकन्दरे पत-
न्वल्लीं गृहीत्वा गजभीत आस्थित ॥१८॥
अत कथचित्स विमुक्त आपद
पुनश्च सार्थप्रविशत्यरिंदम ।
अध्वन्यमुष्मिन्नजया निवशितो
भ्रमञ्जनाऽवापि न वेद कश्चन ॥१५॥
रहूगण, त्वमपि ह्यध्वनाऽस्य
सन्यस्तदण्ड कृतभूतमैत्र।
असज्जितात्मा हरिसेवया शितं
ज्ञानासिमादाय तरातिपारम् ॥२०॥
राजोवाच ॥
अहो नृजन्माखिलजन्मशोभनं
किं जन्मभिस्त्वपरप्यमुष्मिन् ।
न यद्धृषीकेशयशःकृतात्मनां
महात्मनां वः प्रचुरः समागमः ॥२१॥
न ह्यद्भुतं त्वच्चरणाब्जरेणुभि-
र्हतांहसो भक्तिरधोक्षजेऽमला ।
मौहूर्तिकाद्यस्य समागमाच्च मे
दुस्तर्कमूलोऽपहतोऽविवेकः ॥२२॥
नमो महद्भ्योऽस्तु नमः शिशुभ्याो
नमो युवभ्यो नम आवदुभ्यः ।
ये ब्राह्मणा गामवधूतलिङ्गा-
श्चरन्ति तेभ्यः शिवमस्तु राज्ञाम् ॥२३॥
श्रीशुक उवाच॥
इत्येवमुत्तरामातः स वै ब्रह्मर्षिसुतः सिन्धुपतय आत्मतत्वं विगणयतः परानुभावः परमकारुणिकतयोपदिश्य रहूगणेन सकरुणमभिवन्दितचरण आपूर्णार्णव इव निभृतकरणोर्म्याशयो धरणिमिमां विचचार ।मौवीरपतिरपि सुजनसमवगतपरमात्मनत्व आत्मन्यविद्याध्यारोपितां चदेहात्ममतिं विससर्ज । एवं हि नृप, भगवदाश्रिताश्रितानुभावः॥
राजोवाच॥
यो ह वा इह बहुविदा, महाभागवत, त्वयाभिहितःपरोक्षेण वचसा जीवलोकभवाध्वा, स ह्यार्यमनीषया कल्पितविषयो नाञ्जसाऽव्युत्पन्नलोकसमधिगमः । अथ तदेवैतद्दुरवगमं समवेतानुकल्पेन निर्दिश्यतामिति ॥
इति सममोऽध्यायः ॥
________
अष्ठमोऽध्यायः ॥
________
स होवाच॥
य एषदेहात्ममानिनां सत्त्वादिगुणविशेषविकल्पितकुशलाकुशलसमाहारविनिर्मितविविधदेहाव- लिभिर्वियोगसंयोगाद्यनादिसंसारानुभवस्य द्वारभूतेन षडिन्द्रियवर्गेण तस्मिन्दुर्गाध्ववदसुगमे-ऽध्वन्यापतित ईश्वरस्य भगवतो विष्णोर्वशवर्तिन्या मायया जीवलोकोऽयं, यथा वणिक्मार्थोऽर्थपरः-स्वदेहनिष्पादितकर्मानुभवःश्मशानवदशिवतमायां संसाराटव्यां गतो नाद्यापि विफलबहुप्रतियोगे-हस्तत्तापोपशमनीं हरिगुरुचरणारविन्दमधुकरानुपदवीमवरुन्धे । यस्यामुह वा एते षडिन्द्रियनामानः कर्मणा दस्यवएव ते । तद्यथा, पुरुषस्य धनं यत्किंचिद्धर्मौपयिक बहुकृच्छ्राधिगतं साक्षात्परमपुरुषाराधनलक्षणो योऽसौ धर्मस्तं तु सांपराय उदाहरन्ति, तद्धर्म्यै धनं दर्शनस्पर्शनश्रवणास्वादनावघ्राण-संकल्पव्यवसायगृहग्राम्योपभोगेन कुनाथस्याजितात्मनो विलुम्पन्ति । अथ च यत्र कौटुम्बिका दारापत्यादयो नाम्ना कर्मणा वृकसृगाला एवानिन्छतोऽपि कदर्यस्य कुटुम्बिन उरणकवत्संरक्ष्यमाणं मिपतोऽपि हरन्ति । यथा ह्यनुवत्सर कृष्यमाणमप्यदग्धबीजं क्षेत्रं पुनरेवावपनकाले गुल्मतृणवीरुद्भिर्गह्वरमिव भवति एवमेव गृहाश्रमः कर्मक्षेत्रम् ।यस्मिन्न हि कर्माण्युत्सीदन्ति यदयं कामकरण्ड एषआवसथः । तत्र गतो दंशमशकसमापसदैर्मनुजैः शलभशकुन्ततस्कर-मूषकादिभिरुपरुध्यमानबहिःप्राणः क्वचित्परिवर्तमानोऽस्मिन्नध्वन्यविद्याकामकर्मभिरुपरक्तमनसानुप-पन्नार्थनरलोकं गन्धर्वनगरमुपपन्नमिति मिथ्यादृष्टिरनुपश्यति । तत्र च क्वचिदातपोदकनिभान्विययानु-पधावति पानभोजनव्यवायादिव्यसनलोलुप । क्वचिच्चाशेषदोषनिषदन पुरीषविशेष तद्वर्णगुणनिर्मित-मतिः सुवर्णमुपादित्सति अग्निकामकातर इवोल्मुकपिशाचम् । अथ कदाचिन्निवासपानीयद्रविणाद्यने-कात्मोपजीवनाभिनिवेश एतस्यां संसाराटव्यामितस्ततः परिधावति । क्वचिच्च वात्यौपम्यया प्रमदयारोहमारोपितस्तत्कालरजसा रजनीभूता इवासाधुमर्यादो रजस्वलाक्षोऽपि दिग्देवता अतिरजस्वलमतिर्न विजानाति । क्वचित्सकृदवगतविषयवैतथ्यः स्वय पराभिध्यानेन विभ्रशितस्मृतिस्तथैव
मरीचितोयप्रायांस्तानेवाभिधावति ।क्वचिदुलूकझिल्लीस्वनवदतिपरुपरभसाटोपं प्रत्यक्ष परोक्षं वा रिपुराजकुलनिर्भर्त्सितेनातिव्यथितकर्णमूलहृदयः । स यदा दुग्धपूर्वसुकृतस्तदा कारस्करकाकतुण्डाद्य-पुण्यद्रुमलताविषोदपानवदुभयार्थशून्यद्रविणाञ्जीवन्मृतान्स्वयं जीवन्म्रियमाण उपधावति ।एकदाऽसत्प्रसंगान्निकृतमतिर्व्युदकस्रोतस्खलनवदुभयतोऽपि दुःखद पाखण्डमभियाति । यदा तु परबाधयान्य आत्मने नोपनमति, तदा हि पितृपुत्रबहिष्मत पितृपुत्रान्वा स खलु भक्षयति । क्वचिदासाद्य गृह दाववत्प्रियार्थविधुरमसुखोदकशोकाग्निना दह्यमानो भृश निर्वेदमुपगच्छति । क्वचित्कालविषमितराजकुलरक्षसापहृतप्रियतमधनासु प्रमृतक इव विगतजीवलक्षण आस्ते । कदाचिन्मनोरथोपगतपितृपितामहाद्यसत्सदिति स्वप्ननिर्वृतिलक्षणमनुभवति । क्वचिद्गृहाश्रमकर्मचोदनातिभरगिरिमारुरुक्षमाणो लोकव्यसनकर्शितमना कण्टकशर्कराक्षेत्र प्रविशन्निव सीदति ।क्वचित्र दुःसहेन कायाभ्यन्तरवह्निना गृहीतसार स्वकुटुम्बाय क्रुध्यति । स एव पुनर्निद्राजगरगृहीतोऽन्धे तमसि मग्न शून्यारण्य इव शेते । नान्यत्किंचन वेद । शव इवापविद्ध कदाचिद्भग्नमानदष्ट्रो दुर्जनदन्दशूकैरलब्धनिद्राक्षणो व्यथितहृदयेनानुक्षीयमाणविज्ञानोऽन्धकूपेऽन्ध-वत्पतति । कर्हि स्मचित्काममधुलवान्विचिन्वन्यदा परदारपरद्रव्याण्यवरुन्धानो राज्ञा स्वामिभिर्वा निहत पतत्यपारे निरये । अथ च तस्मादुभयथापि हि कर्मास्मिन्नात्मन ससारावपनमुदाहरन्ति । मुक्तस्तस्तो यदि देवबन्धाद्देवदत्त उपाछिनत्ति, तस्मादपि विष्णुमित्र इत्यनवस्थिति । क्वचिच्च शीतवाताद्यनेकाधि-दैविकभौतिकात्मीयाना दशाना प्रतिनिवारणेऽकल्पो दुरन्तचिन्तया विषण्ण आस्ते । कचिन्मिथोव्यवहरन्यत्किंचिद्धनमन्येभ्यो वा काकिणिकामात्रमप्यपहरन्यत्किंचिद्वाविद्वेषमेति वित्तशाठ्यात् । अध्वन्यमुष्मिन्निम उपसर्गास्तथा सुखदुःखरागद्वेषभयाभिमानप्रमादोन्मादशोकमोहलोभ-मात्सर्येर्ष्यावमानक्षुत्पिपासादिव्याधिजन्मजरामरणादय । क्वापि
देवमायया स्त्रिया भुजलतोपगूढःप्रस्कन्नविवेकविज्ञानो यद्विहारगृहारम्भाकुलहृदयस्तदाश्रयावसक्त-सुतदुहितृकलत्रभाषितावलोकविचेष्टितापहृतहृदय आत्मानमजितात्मापारेऽन्धे तमसि प्रहिणोति । कदाचिदीश्वरस्य भगवतः विष्णोश्चक्रात्परमाण्वादिद्विपरार्धापवर्गकालोपलक्षणात्परिवर्तितेन वयसा रंहसा हरत आब्रह्मतृणस्तमबादीनां भूतानामनिमिषतो मिषतां वित्रस्तहृदयस्तमेवेश्वरं कालचक्रनिजायुध साक्षाद्भगवन्तं यज्ञपुरुषमनादृत्य पाखण्डदेवताः कङ्कगृध्रवकवटप्राया आर्यसमयपरिहताः सांकेत्येनाभिधत्ते । यदा पाखण्डिभिरात्मवश्चितैस्तैरुरुवञ्चितो ब्रह्मकुलं समावसंस्तेषां शीलमुपनयनादि-श्रौतस्मार्तकर्मानुष्ठानेन भगवतो यज्ञपुरुषस्याराधनमेव तदरोचयन शूद्रकुलं भजते । निगमाचारेऽशुद्धितो यस्य मिधुनीभावः कुटुम्बभरणं यथा वानरजातेः । तवापि निरवरोधःस्वैरेण विहरन्नतिकृपणबुद्धिरन्योन्यमुखनिरीक्षणादिना ग्राम्यकर्मणैव विस्मृतकालावधिः । क्वचिद्द्रुमवदैहिकार्थेषु गृहेषु रंस्यन्यथा वानरः सुतदारवत्सलो व्यवायक्षणः । एवमध्वन्यवरुन्धानो मृत्युगजभयात्तमसि गिरिकन्दरप्राये क्वचिछीतवाताद्यनेकदैविकभौतिकात्मीयानां दुःखानां प्रतिनिवारणेऽकल्पो दुरन्तविषयविषण्ण आस्ते । क्वचिन्मिथो व्यवहरन्यत्किंचिद्धनमुपयाति वित्तशाठ्येन ।क्वचित्क्षीणधनः शय्यासनाद्युपभोगविहीनो यावदप्रतिलब्धमनोरथोपगतादानेऽवसितमतिम्ततस्ततो-ऽवमानादीनि जनादभिलभते । एव वित्तव्यतिषड्गविवृद्धवैरानुबन्धोऽपि पूर्ववामनया मिथ उद्वहत्यथापवहति । एतस्मिन् संसाराध्वनि नानाक्लेशोपसर्गवाधित आपन्नविपन्नो यत्र यस्तमु हवा वेतरस्त विसृज्य जातं जातमुपादाय शोचन्मुह्यन्विभ्यद्विवदन्क्रन्दन्संहृष्य
न्गायन्नह्यमान साधुवर्जितो नैवावर्ततेऽद्यापि,यत आरब्ध एषनरलोकसार्थोऽयमध्वन पारमुपदिशन्ति । यदिद योगानुशासन न वा एतदवरुन्धते, यन्न्यस्तदण्डा मुनय उपशमशीला उपरतात्मानस्समवगच्छन्ति । यदपि दिगिभजयिनो यज्विनो ये वै राजर्षयकिंतु पर मृधे शयीरन्नस्यामेव ममेयमिति कृतवैरानुबन्धाया विसृज्य स्वयमुपसंहृता । कर्मवल्लीमवलम्ब्यतत आपदकथ चिन्नरकाद्विमुक्त पुनरप्येवससाराध्वनि वर्तमानो नरलोकसार्थमुपयाति । एवमुपरिगतोऽपि । तस्येदमुषगायन्ति ॥
आर्षभस्येह राजर्षेर्मनसापि महात्मन ।
नानुवर्त्मामर्हति नृपो मक्षिकेव गरुत्मत ॥१॥
यो दुस्त्यजान्दारसुतान्मुहृद्राज्य हृदिस्पृश ।
जहौ युवैव मलवदुत्तमश्लोकलालम् ॥२॥
यो दुस्त्यजान्क्षितिसुतस्वजनार्थदारान्
प्रार्थ्याश्रिय सुरवरै सदयावलोकाम् ।
नैच्छन्नृपस्तदुचित महता मधुद्विट्-
सेवानुरक्तमनसामभवोऽपि फल्गु ॥३॥
यज्ञाय धर्मपतये विधिनैपुणाय
योगाय साख्यशिरसे प्रकृतीश्वराय ।
नारायणाय हरये नम इत्युदार
हास्यन्मृगत्वमपि य समुदाजहार ॥४॥
य इदभागवतसभाजितावदातगुणकर्मणो राजर्षेर्भरतस्यानुचरितं स्वस्त्ययनमायुष्यं धन्यं यशस्यंस्वर्ग्यापवर्ग्यंवानुशृणोत्याख्यास्यत्यभिनन्दति च, सर्वा एवाशिष, आत्मन आशास्ते,न कांचन परत इति॥
इति अष्टमोऽध्यायः ॥
_________
इति श्रीमद्भागवतेमहापुराणे पञ्चमस्कन्धे भरतोपाख्याने
७ –१४ अध्यायाः ॥
<MISSING_FIG href="../../../../../books_images/U-IMG-1703683899z.PNG"/>
॥प्रह्लादचरित्रम् ॥
<MISSING_FIG href="../../../../../books_images/U-IMG-17036839691.PNG"/>
तस्य दैत्यपतेः पुत्राश्चत्वारः परमाद्भुताः।
प्रह्लादोऽभून्महांस्तेषां गुणैर्महदुपासकः ॥१॥
ब्रह्मण्यःशीलसंपन्नः सत्यसन्धो जितेन्द्रियः ।
आत्मवत्सर्वभूतानामेकः प्रियसुहृत्तमः ॥२॥
दासवत्संनतार्याङ्घ्रिःपितृवद्दीनवत्सलः ।
भ्रातृवत्सदृशे स्निग्धो गुरुष्वीश्वरभावनः ।
विद्यार्थरूपजन्माढ्योमानस्तम्भविवर्जितः ॥३॥
नोद्विग्रचित्तो व्यसनेषु निस्पृहः
श्रुतेषु दृष्टेषु गुणेष्ववस्तुदृक् ।
दान्तेन्द्रियप्राणशरीरधीः सदा
प्रशान्तकामो रहितासुरोऽसुरः ॥४॥
यस्मिन्महद्गुणा राजन्, गुह्यन्ते कविभिर्मुहुः ।
न तेऽधुनापि धीयन्ते यथा भगवतीश्वरे ॥५॥
यं साधुगाथासदसि रिपवोऽपि सुरा नृप ।
प्रतिमान प्रकुर्वन्ति किमुतान्ये भवादृशाः ॥६॥
गुणैरलमसख्येयैर्माहात्स्यतस्य सूच्यते ।
वासुदेवे भगवति यस्य नैसर्गिकी रतिः ॥७॥
न्यस्तक्रीडनको बालो जड़वत्तन्मनस्तया ।
कृष्णग्रहगृहीतात्मा न वेद जगदीदृशम ॥८॥
आसीनःपर्यटन्नश्नञ्शयानः प्रपिवन्ब्रुवन् ।
नानुसन्धत्त एतानि गोविन्दपरिरम्भितः ॥९॥
क्वचिद्रुदति वैकुण्ठचिन्ताशवलचेतनः ।
क्वचिद्धसति तच्चिन्ताह्लाद उद्गायति क्वचित् ॥१०॥
नदति क्वचिदुत्कण्ठो विलज्जो नृत्यति क्वचित् ।
क्वचित्तद्भावनायुक्तस्तन्मयोऽनुचकार ह ॥११॥
क्वचिदुत्पुलकस्तूष्णीमास्ते संस्पर्शनिवृत ।
अस्पन्दप्रणयानन्दसलिलामीलितेक्षणः ॥१२॥
स उत्तमश्लोकपदारविन्दयो-
र्निषेवयाऽकिञ्चनसङ्गलब्धया ।
तन्वन्परां निर्वृतिमात्मनो मुहु-
र्दुःसङ्गदीनान्थमनःशमं व्यधात् ॥१३॥
तस्मिन्महाभागवते महाभागे महात्मनि ।
हिरण्यकशिपू राजन्नकरोदधमात्मजे ॥१४॥
युधिष्ठिर उवाच ॥
देवर्षे, एतदिच्छामो वेदितुं तव सुव्रत ।
यदात्मजाय शुद्धाय पितादात्साधवे ह्ययम ॥१५॥
पुत्रान्विप्रतिकूलान्स्वा न्पितरः पुत्रवत्सलाः ।
उपालभन्ते शिक्षार्थनैवाघमपरोयथा ॥१६॥
किमुतानुवशान्साधूंस्तादृशान्गुरुदेवतान् ।
एतत्कौतूहलं ब्रह्मन्नस्माकं विधम प्रभो ।
पितुः पुत्राय यद्द्वेषो मरणाय प्रयोजितः ॥१७॥
**इति प्रथमोऽध्यायः ॥
_________
द्वितीयोऽध्यायः ॥
_______**
नारद उवाच ॥
पौरोहित्याय भगवान्वृतः काव्यः किलासुरैः ।
शण्डामर्कौसुतौ तस्य दैत्यराजगृहान्तिके ॥१॥
तौ राज्ञा प्रापितं बालं प्रह्लादं नयकोविदम् ।
पाठयामासतुः पाठ्यानन्यांश्चासुरबालकान् ॥२॥
यत्तत्र गुरुणा प्रोक्तं शुश्रुवेऽनु पपाठ च ।
न साधु मनसा मेने स्वपरासद्ग्रहाश्रयम् ॥३॥
एकदासुरराट्पुत्रमङ्कमारोप्य पाण्डव ।
पप्रच्छ कथ्यता वत्स, मन्यते साधु यद्भवान् ॥४॥
प्रह्लाद उवाच॥
तत्साधु मन्येऽसुरवर्यदेहिनां
सदा समुद्विग्नधियामसद्ग्रहात् ।
हित्वात्मपात गृहमन्धकूपं
वनं गतो यद्धरिमाश्रयेत ॥५॥
नारद उवाच ॥
श्रुत्वा पुत्रगिरो दैत्यः परपक्षसमाहिताः ।
जहास बुद्धिर्बालानां भिद्यते परबुद्धिभिः ॥६॥
सम्यग्विधार्यतां बालो गुरुगेहे द्विजातिभिः ।
विष्णुपक्षैःप्रतिच्छन्नैर्न भिद्येतास्य धीर्यथा ॥७॥
गृहमानीतमाहूय प्रह्लादं दैत्ययाजकाः ।
प्रशस्य श्लक्ष्णया वाचा समपृच्छन्त सामभिः ॥८॥
वत्स प्रह्लाद, भद्रं ते सत्यं कथय मा मृषा ।
बालानति कुतस्तुभ्यमेष बुद्धिविपर्ययः ॥९॥
बुद्धिभेदः परकृत उताहो ते स्वतोऽभवत् ।
भण्यनां श्रोतुकामानां गुरूणां कुलनन्दन ॥१०॥
प्रह्लाद उवाच ॥
स्वः परश्चेत्यसद्ग्राह पुंसां यन्मायया कृतः ।
विमोहितधियां दृष्टस्तस्मै भगवते नमः ॥११॥
स यदानुव्रतः पुंसां पशुबुद्धिर्विभिद्यते ।
अन्य एषतथान्योऽहमिति भेदगता सती ॥१२॥
स एषआत्मा स्वपरेत्यबुद्धिभि-
र्दुरत्ययानुक्रमणो निरूप्यते ।
मुह्यन्ति यद्वर्त्मनि भेदवादिनो
ब्रह्मादयो ह्येषभिनत्ति मे मतिम् ॥१३॥
यथा भ्राम्यत्यथो ब्रह्मन्, स्वयमाकर्षसन्निधौ ।
तथा मे भिद्यते चेतश्चक्रपाणेर्यदृच्छया ॥१४॥
नारद उवाच ॥
एतावद्ब्राह्मणायोक्त्वा विरराम महामतिः ।
तं निर्भर्त्स्याथ कुपित,स दीनो राजसेवकः ॥१५॥
आनीयतामरे, वेत्रमस्माकमयशस्करः ।
कुलाङ्गारस्य दुर्बुद्धेश्चतुर्थोऽस्योदितो दमः ॥१६॥
दैतेयचन्दनवने जातोऽयं कण्टकद्रुमः ।
यन्मूलोन्मूलपरशौर्विष्णोर्नालायितोऽर्भकः ॥१७॥
इति तं विविधोपायैर्भीषयंस्तर्जनादिभिः ।
प्रह्लादं ग्राहयामास त्रिवर्गस्योपपादनम् ॥१८॥
तत एनं गुरुर्ज्ञात्वा ज्ञातज्ञेयचतुष्टयम् ।
दैत्येन्द्रं दर्शयामास मातृमृष्टमलङ्कृतम् ॥१९॥
पादयोः पतितं बालं प्रतिनन्द्याशिषासुरः ।
परिष्वज्य चिरं दोर्भ्यापरमामाप निर्वृतिम् ॥२०॥
आरोप्याङ्कमवघ्राय मूर्धन्यश्रुजलाम्बुभिः ।
आसिञ्चन्विकसद्वक्त्रमिदमाह युधिष्ठिर ॥२१॥
हिरण्यकशिपुरुवाच ॥
प्रह्लादानूच्यतां तात, स्वधीत किंचिदुत्तमम् ।
कालेनैतावता युष्मान्यदशिक्षद्गुरोर्भवान् ॥२२॥
प्रह्लाद उवाच ॥
श्रवण कीर्तन विष्णो स्मरण पादसेवनम् ।
अर्चन वन्दन दास्य सख्यमात्मनिवेदनम् ॥२३॥
इति पुसापिता विष्णौ भक्तिश्चेन्नवलक्षणा ।
क्रियते भगवत्यद्धा तन्मन्येऽधीतमुत्तमम् ॥२४॥
निशम्यैतत्सुतवचो हिरण्यकशिपुस्तदा ।
गुरुपुत्रमुवाचेद रुषाप्रस्फुरिताधर ॥२५॥
ब्रह्मबन्धो, किमेतत्ते विपक्ष श्रयता सता ।
असार ग्राहितो बालो मामनाहत्य दुर्मते ॥२६॥
सन्ति ह्यसाधवो लोके दुर्मनाश्छद्मवेषिण ।
तेषामुदेत्यघकाले रोग पातकिनामिव ॥२७॥
गुरुपुत्र उवाच ॥
न मत्प्रणीत न परप्रणीत
सुतो वदत्येष तवेन्द्रशत्रो।
नैसर्गिकीय मतिरस्यराजन्,
नियच्छ मन्यु कददा स्म मा न ॥२८॥
नारद उवाच ॥
गुरुणैव प्रतिप्रोक्तो भूय आहासुर सुतम् ।
न चेद्गुरुमुखीय ते कुतो भद्रासती मति ॥२९॥
प्रह्लाद उवाच ॥
मतिर्न कृष्णं परत स्वतो वा
मिथोऽभिपद्यैत गृहव्रतानाम् ।
अदान्तगोभिर्विशतां तमिस्रं
पुनःपुनश्चर्वितचर्वणानाम् ॥३०॥
न ते विदुः स्वार्थगति हि विष्णुं
दुराशया ये बहिरर्थमानिनः ।
अन्धा यथान्धैरुपनीयमाना
वागीशतन्त्यामुरुपनीय बद्धाः ॥३१॥
नैषांमतिस्तावदुरुक्रमाङ्घ्रिं
स्पृशत्यनर्थापगमो यदर्थः ।
महीयसां पादरजोऽभिषेकं
निष्कि़ञ्चनानां न वृणीत यावत् ॥३२॥
इत्युक्त्वोपरतं पुत्रं हिरण्यकशिपूरुषा।
अन्धीकृतात्मा स्वोत्सङ्गान्निरम्यत महीतले ॥३३॥
आहामर्षरुषाविष्टः कषायीभूतलोचन।
बध्यतामाश्रय बध्यो निःसारयत नैर्ऋताः ॥३४॥
अयं मे भ्रातृहा सोऽयं हित्वास्वान्सुहृद्रोऽधमः ।
पितृव्यहन्तुर्यः पादौ विष्णोर्दासवदर्चति ॥३५॥
विष्णोर्वा माध्वसौ कि नु करिष्यत्यसमञ्जसः ।
सौहृद दुस्त्यजं पित्रोरहाद्यःपञ्चहायनः ॥३६॥
परोऽप्यपत्य हितकृद्यथौषध
स्वदेहतोऽप्यामयवत्सुतोऽहितः ।
छिन्द्यात्तदङ्ग यदुतात्मनोऽहित
शेष सुख जीवति यद्विवर्जनात् ॥३७॥
सर्वैरुपायैर्हन्तव्य सभोजशयनासनै ।
सुहृल्लिङ्गधर शत्रुर्मुनेर्दुष्टमिवेन्द्रियम् ॥३८॥
नैऋतास्ते समादिष्टा भर्त्रा वै शूलपाणय ।
तिग्मदष्ट्रकरालास्यास्ताम्रश्मश्रुशिरोरुहा ॥३९॥
नदन्तो भैरवान्नादाच्छिन्धि भिन्धीति वादिन ।
आसीन चाहनशूलै प्रह्लाद सर्वमर्मसु ॥४०॥
परे ब्रह्मण्यनिर्देश्ये भगवत्यसिलात्मनि ।
युक्तात्मन्यफला आसन्नपुण्यस्येव सत्क्रिया ॥४१॥
प्रयासेऽपहते तस्मिन्दैत्येन्द्र परिशङ्कित ।
चकार तद्वधोपायान्निर्बन्धेन युधिष्ठिर ॥४२॥
दिग्गजैर्दन्दशूकैश्च अभिचारावपातनै ।
मायाभि सनिरोधैश्च गरहानैरभोजने ॥४३॥
हिमवाय्वग्निसलिलै पर्वताक्रमणैरपि ।
न शशाक यदा हन्तुमपापमसुर सुतम् ।
चिन्ता दीर्घतमा प्राप्तस्तत्कर्तुं नाभ्यपद्यत ॥४४॥
एषमे बह्णसाधूक्तोवधोपायाश्चनिर्मिता ।
तैस्तैर्द्रोहैरसद्धर्मैर्मुक्त स्वनैव तेजसा ॥४५॥
वर्तमानो विदूरे वै बालोऽप्यजडधीरयम् ।
न विस्मरति मेऽनार्येशुनशेफ इव प्रभु ॥४६॥
अप्रमेयानुभावोऽयमकुतश्चिद्भयोऽमरः ।
नूनमेतद्विरोधेन मृत्युर्मे भविता न वा ॥४७॥
इति तं चिन्तया किंचिन्म्लानश्रियमधोमुखम् ।
शण्डामर्कावौशनसौ विविक्त इति होचतुः ॥४८॥
जितं त्वयैकेन जगत्रयं भ्रुवो-
र्विजृम्भणत्रस्तसमस्तधिण्ण्यपम् ।
न तस्य चिन्त्यं तव नाथ, चक्ष्मह
न वै शिशूनां गुणदोषयो पदम् ॥४९॥
इम तु पार्शैर्वरुणस्य बद्ध्वा
निधेहि भीतो न पलायते यथा ।
बुद्धिश्च पुंसो वयसायेसेवया
यावद्गुरुर्भार्गव आगमिष्यति ॥५०॥
तथेति गुरुपुत्रोक्तमनुज्ञायेदमब्रवीत् ।
धर्मा ह्यस्योपदेष्टव्या राज्ञां ये गृहमेधिनाम् ॥५१॥
धर्ममर्थ च काम च नितरां चानुपूर्वंशः।
प्रह्लादायोचतू राजन्, प्रश्रयावनताय च ॥५२॥
यथा त्रिवर्ग गुरुभिरात्मने उपशिक्षितम ।
न साधु मेने तच्छिक्षां द्वन्द्वारामोपवर्णिताम् ॥५३॥
यदाचार्यःपरावृत्तो गृहमेधीयकर्मसु ।
वयस्यैर्बालकैस्तत्र सोपहूतः कृतक्षणैः ॥५४॥
अथ ताञ्श्लक्ष्णया वाचा प्रत्याहूय महाबुधः ।
उवाच विद्वांस्तनिष्ठां कृपया प्रहसन्निव ॥५५॥
ते तु तद्गौरवात्सर्वे व्यक्तक्रीडापरिच्छदा।
बाला नदूषितधियो द्वन्द्वारामेरितेहितेः॥५६॥
पर्युपासत राजेन्द्र, तन्न्यस्तहृदयेक्षणाः ।
तानाह करुणो मैत्रो महाभागवतोऽसुरः ॥५७॥
इति द्वितीयोऽध्यायः ॥
<MISSING_FIG href="../../../../../books_images/U-IMG-1703685026z.PNG"/>
तृतीयोऽध्यायः ॥
________
प्रह्लाद उवाच ॥
कौमार आचरेत्प्राज्ञो धर्मान्भागवतानिह ।
दुर्लभ मानुषं जन्म तदप्यध्रुवमर्थदम् ॥१॥
यथा हि पुरुषस्येह विष्णोः पादोपसर्पणम् ।
यदेषसर्वभूतानां प्रिय आत्मेश्वर सुहृत ॥२॥
सुखमैन्द्रियक दैत्या देहयोगेन देहिनाम् ।
सर्वत्रलभ्यते दैवाद्यथादुःखमयत्नतः ॥३॥
तत्प्रयासो न कर्तव्यो यत आयुर्व्यय परम् ।
न तथा विन्दते श्नेमं मुकुन्दचरणाम्बुजम् ॥४॥
ततो यतेत कुशल क्षेमाय भयमाश्रित ।
शरीर पौरुषयावन्न विपद्येत पुष्कलम् ॥५॥
पुसो वर्षशत ह्यायुस्तदर्धं चाजितात्मन ।
निष्फल यदसौ राया शेतेऽन्ध प्रापितस्तम ॥६॥
मुग्धस्य बाल्ये कौमारे क्रीडतो याति विंशति ।
जरया ग्रस्तदेहस्य यात्यकल्पस्य विशति ॥७॥
दुरापूरेण कामेन मोहेन च नलीयसा ।
शेषगृहेषु सक्तस्य प्रमत्तस्यापयाति हि ॥८॥
को गृहेषु पुमान्सक्तमात्मानमजितेन्द्रिय ।
स्नेहपाशैर्दृढैर्बद्धमुत्सहेत विमोचितुम् ॥९॥
को न्वर्थतृष्णा विसृजेत्प्राणेभ्योऽपि गरीयसीम् ।
य क्रीणात्यसुभि प्रेष्ठैस्तस्कर सेवको वणिक् ॥१०॥
कथ प्रियाया अनुकम्पिताया
सङ्ग रहस्य रुचिराश्चमन्त्रान् ।
सुहृत्सु च स्नेहसित शिशूना
कलाक्षराणामनुरक्तचित्त ॥११॥
पुमान्स्मरस्ता दुहितॄर्हदय्या
भ्रातृन्स्वसृृर्वा पितरौ च दीनौ ।
गहान्मनोज्ञोरुपरिच्छदाश्च
वृत्तीस्तु कुल्या पशुभृत्यवर्गान् ॥१२॥
त्यजेत कोशस्कृदिवेहमानः
कर्माणि लोभादवितृप्तकामः ।
औपस्थ्यजैह्वय बहु मन्यमानः
कथं विरज्येत दुरन्तमोह ॥१३॥
कुटुम्बपोषाय वियन्निजायु-
र्न बुध्यतेऽर्थे विहत्तप्रमत्तः ।
सर्वत्र तापत्रयदुःखितात्मा
निर्विद्यते न स्वकुटुम्बरामः ॥१४॥
वित्तेषु नित्याभिनिविष्टचेता
विद्वांश्च दोषं परवित्तहर्त्तुः।
प्रेत्येह चाथाप्यजितेन्द्रियस्त-
दशान्तकामोहरते कुटुम्बी ॥१५॥
विद्वानपीत्थ दनुजाःकुटुम्ब
पुष्णन्स्वलोकाय न कल्पते वै ।
यः स्वीयपारक्यविभिन्नभाव-
स्तमः प्रपद्येत यथा विमूढः ॥१६॥
यतो न कश्चित्क्व च कुत्रचिद्वा
दीनः स्वमात्मानमलं समर्थः ।
विमोचितु कामदृशां विहार-
क्रीडामृगो यन्निगडोनिसर्गः ॥१७॥
ततो विदूरात्परिहत्य दैत्या
दैत्येषु सङ्गविषयात्मकेषु ।
उपेत नारायणमादिदेव
विमुक्तसङ्गैरिषितोऽपवर्गः ॥१८॥
न ह्यच्युतं प्रीणयतो बह्वायासोऽसुरात्मजाः।
आत्मत्वात्सर्वभूतानां सिद्धत्वादि सर्वतः ॥१९॥
परावरेषु भूतेषु ब्रह्मान्तस्थावरादिषु ।
भौतिकेषु विकारेषु भूतेष्वथ महत्सु च ॥२०॥
गुणेषु गुणसाम्ये च गुणव्यतिकरे तथा ।
एक एव परो ह्यात्मा भगवानीश्वरोऽव्ययः ॥२१॥
प्रत्यगात्मस्वरूपेण दृश्यरूपेण च स्वयम् ।
व्याप्यव्यापकनिर्देश्यो ह्यनिर्देश्योऽविकल्पितः ॥२२॥
केवलानुभवानन्दस्वरूपः परमेश्वर ।
माययान्तर्हितैश्वर्य ईयते गुणसर्गया ॥२३॥
तस्मात्सर्वेषु भूतेषु दयां कुरुत सौहृदम् ।
आसुरं भावमुन्मुच्य यथा तुष्यत्यधोक्षज ॥२४॥
तुष्टे च तत्र किमलभ्यमनन्त आद्ये
किं तैर्गुणव्यतिकरादिह ये स्वसिद्धा ।
धर्मादयः किमगुणेन च काङ्क्षितेन
सार जुषां चरणयोरुपगायतां नः ॥२५॥
धर्मार्थकाम इति योऽभिहितस्त्रिवर्ग
ईक्षात्रयी नयदमौ विविधा च वार्ता ।
मन्ये तदेतदखिलं निगमस्य सत्यं
स्वात्मार्पणं स्वसुहृदः परमस्य पुंसः ॥२६॥
ज्ञानं तदेतदमलं दुरवापमाह
नारायणो नरसखः किल नारदाय ।
एकान्तिनां भगवतस्तदकिंचनानां
पादारविन्दरजसाप्लुतदेहिनां स्यात् ॥२७॥
श्रुतमेतन्मया पूर्वे ज्ञान विज्ञानसंयुतम् ।
धर्म भागवतं शुद्धं नारदाद्देवदर्शनात् ॥२८॥
दैत्यपुत्रा ऊचुः \।\।
प्रह्लाद, त्वं वयं चापि नर्तेऽन्यं विद्महे गुरुम् ।
एताभ्यां गुरुपुत्राभ्यां बालानामपि हीश्वरौ ॥२९॥
इति तृतीयोऽध्यायः ॥
<MISSING_FIG href="../../../../../books_images/U-IMG-1703741392w.PNG"/>
चतुर्थोऽध्यायः ॥
____________
नारद उवाच ॥
एवं दैत्यसुतैः पृष्टो महाभागवतोऽसुरः ।
उवाच स्मर्यमानांस्तान्स्मरन्मदनुभाषितम् ॥१॥
प्रह्लाद उचाच॥
पितरि प्रस्थितेऽस्माकं तपसे मन्दराचलम् ।
युद्धोद्यमं परं चक्रुर्विबुधा दानवान्प्रति ॥२॥
पिपीलिकैरहिरिव दिष्ट्या लोकोपतापनः ।
पापेन पापोऽभक्षीति वादिनो वासवादयः ॥३॥
तेषामतिबलोद्योगं निशम्यासुरयूथपाः ।
वध्यमानाः सुरैर्भीता दुद्रुवुः सर्वतो दिशम् ॥४॥
कलत्रपुत्रमित्राप्तान्गृहान्पशुपरिच्छदान् ।
नावेक्षमाणास्त्वरिताः सर्वे प्राणपरीप्सवः॥५॥
व्यलुम्पनराजशिविरममरा जयकाङ्क्षिणः ।
इन्द्रस्तु राजमहिषीं मातरं मम चाग्रहीत् ॥६॥
नीयमानां भयोद्विग्नांरुदतीं कुररीमिव ।
यदृच्छयागतस्तत्र देवर्षिर्ददृशे पथि ॥७॥
प्राह चैनां सुरपते, नेतुमर्हस्यनागसम् ।
मुञ्च मुञ्च महाभाग, सती परपरिग्रहम् ॥८॥
इन्द्र उवाच
॥
आस्तेऽस्या जठरे वीर्यमविषह्यंसुरद्विषः ।
आस्यतां यावत्प्रसव मोक्ष्येऽर्थपदवीं गतः ॥९॥
नारद उवाच ॥
अयं निष्किल्यिषः साक्षान्महाभागवतो महान् ।
त्वया न प्राप्स्यते सस्थामनन्तानुचरो बली ॥१०॥
इत्युक्तस्तां विहायेन्द्रो देवर्षेर्मानयन्वचः ।
अनन्तप्रियभक्त्यैनां परिक्रम्य दिवं ययौ ॥११॥
ततो नोमातरमृषिःसमानीय निजाश्रमम् ।
आश्वास्येहोष्यतां वत्से, यावत्ते भर्तुरागमः ॥१२॥
तथेत्यवात्सीद्देवर्षेरन्ति साप्यकुतोभया ।
यावद्दैत्यपतिर्घोरात्तपसो न न्यवर्तत ॥१३॥
ऋषि पर्यचरत्तत्र भक्त्यापरमया सती ।
अन्तर्वत्नी स्वगभस्य क्षेमायेच्छाप्रसूतये ॥१४॥
ऋषि कारुणिकस्तस्याप्रादादुभयमीश्वरः ।
धर्मस्य तत्व ज्ञान चमामप्युद्दिश्य निर्मलम् ॥१५॥
तत्तु कालस्य दीर्घत्वात्स्त्रीत्वान्मातुस्तिरोदधे ।
ऋषिणानुगृहीत मानाधुनाप्यजहात्स्मृतिः ॥१६॥
भवतामपि भूयान्मे यदि श्रद्दधते वचः ।
वैशारदी धी श्रद्धात स्त्रीबालानाञ्च मे यथा ॥१७॥
जन्माद्या षडिमे भावा दृष्टा देहस्यनात्मनः ।
फलानामिव वृक्षस्य कालेनेश्वरमूर्तिना ॥१८॥
आत्मा नित्योऽव्यव शुद्ध एकःक्षेत्रज्ञ आश्रयः ।
अविक्रिय स्वदृग्घेतुर्व्यापकोऽसङ्ग्यनावृतः ॥१९॥
एतैर्द्वादशभिर्विद्वानात्मनोलक्षणैःपरैः ।
अह ममेत्यसद्भाव देहादौ मोहर्ज त्यजेत्॥२०॥
स्वर्णं यथा ग्रावसु हेमकारः
क्षत्रेषु यागैस्तदभिज्ञ आप्नुयात् ।
क्षेत्रेषु देहेषु तथात्मयोगै-
रध्यात्मविद्ब्रह्मगति लभेत ॥२१॥
अष्टौ प्रकृतयः प्रोक्तास्त्रय एव हि तद्गुणाः ।
विकाराःषोडशाचार्यैः पुमानेकः समन्वयात् ॥२२॥
देहस्तु सर्वसङ्घातो जगत्तस्थुरिति द्विधा ।
अत्रैव मृग्यः पुरुषो नेति नेतीत्यतत्त्यजन् ॥२३॥
अन्वयव्यतिरेकेण विवेकेनोशतात्मना ।
सर्गस्थानसमाम्नायैर्विमृशद्भिरसत्वरैः ॥२४॥
बुद्धैर्जागरणं स्वप्नः सुषुप्तिरिति वृत्तयः ।
ता येनैवानुभूयन्ते सोऽध्यक्षः पुरुष परः ॥२५॥
एभिस्त्रिवर्णैः पर्यस्तैः बुद्धिभेदैः कियोद्भवैः ।
स्वरूपमात्मनो बुध्येद्गन्धैर्वायुमिवान्वयात् ॥२६॥
एतद्द्वारो हि संसारो गुणकर्मनिबन्धनः ।
अज्ञानमूलोऽपार्थोऽपि पुसः स्वप्न इवेष्यत ॥२७॥
तस्माद्भवद्भिः कर्तव्यं कर्मणां त्रिगुणात्मनाम् ।
बीजनिर्हरणं योगःप्रवाहा परमो धियः ॥२८॥
तत्रोपायसहस्राणामय भगवतोदितः ।
यदीश्वरे भगवति यथा यैरञ्जसा रतिः ॥२९॥
गुरुशुश्रूषया भक्त्या सर्वलब्धार्पणेन च ।
सङ्गेन साधुभक्तानामीश्वराराधनेन च॥३०॥
श्रद्धया तत्कथायां च कीर्तनैर्गुणकर्मणाम् ।
तत्पादाम्बुरुहध्यानात्तल्लिङ्गेक्षार्हणादिभिः ॥३१॥
हरिःसर्वेषु भूतेषु भगवानास्त ईश्वरः ।
इति भूतानि मनसा कामैस्तैः साधु मानयेत् ॥३२॥
एव निर्जितपङ्वर्गैःक्रियते भक्तिरीश्वरे ।
वासुदेवे भगवति यया सलभते रतिम् ॥३३॥
निशम्य कर्माणि गुणानतुल्या-
न्वीर्याणि लीलातनुभिः कृतानि ।
यदातिहर्षोत्पुलकाश्रुगद्गदं
प्रोत्कण्ठ उद्गायति रौति नृत्यति ॥३४॥
यदा ग्रहग्रस्त इव क्वचिद्धस-
त्याक्रन्दते ध्यायति वन्दते जनम् ।
मुहुः श्वसन्वक्ति हरे, जगत्पते,
नारायणेत्यात्मगतिर्गतत्रपः ॥३५॥
तदा पुमान्मुक्तसमस्तबन्धन-
स्तद्भावभावानुकृताशयाकृतिः ।
निर्दग्धबीजानुशयो महीयसा
भक्तिप्रयोगेण समेत्यधोक्षजम् ॥३६॥
अथोक्षजालम्भमिहाशुभात्मनः
शरीरिणः ससृतिचक्रशातनम् ।
तद्ब्रह्मनिर्वाणसुखं विदुर्बुधा-
स्ततो भजध्वं हृदये हृदीश्वरम् ॥३७॥
कोऽतिप्रयासोऽसुरबालका हरे-
रुपासने स्वहृदि छिद्रवत्सतः ।
स्वस्यात्मनः सख्युरशेषदेहिनां
सामान्यतः कि विषयोपपादनैः ॥३८॥
रायःकलत्र पशवः सुतादया
गृहा मही कुञ्जरकोशभूतय ।
सर्वेऽर्थकामाःक्षणभङ्गुरायुषः
कुर्वन्ति मर्त्यस्यकियत्प्रियं चलाः ॥३९॥
एवं हि लोकाः क्रतुभिः कृता अमी
क्षयिष्णवः सातिशया न निर्मला ।
तस्माददृष्टश्रुतदूषण पर
भक्त्यैकयेश भजतात्मलब्धये ॥४०॥
यध्यर्ध्येहकर्माणि विद्वन्मान्यमकृन्नरः ।
करोत्यतो विपर्यासममोघं विन्दते फलम् ॥४१॥
सुखाय दुःखमोक्षाय सकल्पइह कर्मिणः ।
सदाप्नोतीहया दुःखमनीहायाः सुखावृतः ॥४२॥
कामान्कामयते काम्यैर्यदर्थमिह पुरुष ।
स वै देहस्तु पारक्यो भङ्गुरो यात्युपैति च ॥४३॥
किमु व्यवहितापत्यदारागारधनादयः ।
राज्यं कोशगजामात्यभृत्याप्ता ममतास्पदः ॥४४॥
किमेतैरात्मनस्तुच्छैःसह देहेन नश्वरैः ।
अनर्थैरर्थसङ्काशैर्नित्यानन्दमहोदधेः ॥४५॥
निरूप्यतामिह स्वार्थःकियान्देहभृतोऽसुराः ।
निषेकादिष्ववस्थासु क्लिश्यमानस्य कर्मभिः ॥४६॥
कर्माण्यारभते देही देहेनात्मानुवर्तिना ।
कर्मभिस्तनुते देहमुभयं त्वविवेकतः ॥४७॥
तस्मादर्थाश्चकामाश्च धर्माश्च यदपाश्रयाः ।
भजतानीहयात्मानमनीहंहरिमीश्वरम् ॥४८॥
सर्वेषामपि भूतानां हरिरात्मेश्वरः प्रियः ।
भूतैर्महद्भिः स्वकृतैः कृतानां जीवसंज्ञितः ॥४९॥
देवोऽसुरो मनुष्यो वा यक्षो गन्धर्व एव च ।
भजन्मुकुन्दचरणं स्वस्तिमान् स्याद्यथा वयम् ॥५०॥
नालं द्विजत्वं देवत्वमृषित्वं वाऽसुरात्मजाः ।
प्रीणनाय मुकुन्दस्य न वृत्तं न बहुज्ञता ॥५१॥
न दानं न तपो नेज्या न शौचं न व्रतानि च ।
प्रीयतेऽमलया भक्त्या हरिरन्यद्विडम्बनम् ॥५२॥
ततो हरौ भगवति भक्तिं कुरुत दानवाः ।
आत्मौपम्येन सर्वत्र सर्वभूतात्मनीश्वरे ॥५३॥
दैतेया यक्षरक्षांसि स्त्रियः शूद्रा व्रजौकसः ।
खगा मृगाः पापजीवाः सन्ति ह्यच्युततां गताः ॥५४॥
एतावानेव लोकेऽस्मिन्पुंसः स्वार्थः परः स्मृतः ।
एकान्तभक्तिर्गोविन्दे यत्सर्वत्र परीक्षणम् ॥५५॥
इति चतुर्थोऽध्यायः॥
<MISSING_FIG href="../../../../../books_images/U-IMG-1703746521z.PNG"/>
पञ्चमोऽध्यायः॥
______
नारद उवाच ॥
अथ दैत्यसुताः सर्वे श्रुत्वा तद्नुवर्णितम् ।
जगृहुर्निरवद्यत्वान्नैव गुर्वनुशिक्षितम् ॥१॥
अथाचार्यसुतस्तेषां बुद्धिमेकान्तसंस्थिताम् ।
आलक्ष्य भीतस्त्वरितो राज्ञ आवेदयद्यथा ॥२॥
श्रुत्वा तदप्रियं दैत्यो दुःसहं तनयानयम् ।
कोपावेशचलद्गात्रः पुत्र हन्तुं मनो दधे ॥३॥
क्षिप्त्वा परुषया वाचा प्रह्लादमतदर्हणम् ।
आहेक्षमाणः पापेन तिरश्चीनेन चक्षुषा ॥४॥
प्रश्रयावनतं दान्तं वद्धाञ्जलिमवस्थितम् ।
सर्पः पदा हत इव श्वसन्प्रकृतिदारुणः ॥५०॥
हे दुर्विनीत, मन्दात्मन्, कुलभेदकराधम ।
स्तब्धं मच्छासनोद्भूतंनेष्ये त्वाद्य यमक्षयम् ॥६॥
क्रुद्धस्य यस्य कम्पन्ते त्रयो लोकाःसहेश्वराः ।
तस्य मे भीतवन्मूढ, शासनं किबलोऽत्यगाः ॥७॥
प्रह्लाद उवाच ॥
न केवलं मे भवतश्च राजन्,
स वै बलं बलिनां चापरेषाम् ।
परेऽवरेऽमी स्थिरजङ्गमा ये
ब्रह्मादयो येन वशं प्रणीताः ॥८॥
स ईश्वरः काल उरुक्रमोऽसा-
वोजःसहः सत्वबलेन्द्रियात्मा ।
स एवं विश्वं परमस्वशक्तिभिः
सृजत्यवत्यत्ति गुणत्रयेशः ॥९॥
जह्यासुरं भावमिमं त्वमात्मनः
समं मनो धत्स्व न सन्ति विद्विषः ।
ऋतेऽजितादात्मन उत्पथस्थिता-
त्तद्विद्ध्यनन्तस्य महत्समर्हणम् ॥१०॥
दस्यून्पुरा षण्ण विजित्य लुम्पतो
मन्यन्त एके स्वजिता दिशो दश ।
जितात्मनो ज्ञस्य समस्य देहिनां
साधोः स्वमोहप्रभवाः कुतः परे ॥११॥
हिरण्यकशिपुरुवाच ॥
व्यक्त त्व मर्तुकामोऽसि योऽतिमात्रविकत्थसे।
मुमूर्षूणा हि मन्दात्मन्, ननु स्युर्विप्लवा गिर ॥१२॥
यस्त्वया मन्दभाग्योक्तामदन्यो जगदीश्वर ।
क्वासौ यदि स सर्वत्र कस्मात्स्तम्भन दृश्यते॥१३॥
सोऽह विकत्थमानस्य शिर कायाद्धरामि ते ।
गोपायेत हरिस्त्वाद्य यस्ते शरणमीप्सितम् ॥१४॥
एव दुरुक्तैर्मुहुरर्दयन्रुषु
सुत महाभागवत महासुर ।
खड्ग प्रगृह्योत्पतितो वरासना-
त्स्तम्भ तताडातिबल स्वमुष्टिना ॥१५॥
तदैव तस्मिन्निनदोऽतिभीषणो
बभूव येनाण्डकटाहमस्फुटत् ।
य वै स्वधिष्ण्योपगत त्वजादय
श्रुत्वा स्वधामाप्ययमङ्गमेनिरे ॥१६॥
स विक्रमन्पुत्रवधैप्सुरोजसा
निशम्य निर्ह्रादमपूर्वमद्भुतम् ।
अन्त सभाया न ददर्श तत्पद
वितत्रसुर्येन सुरारियूथपा ॥१७॥
सत्य विधातु निजभृत्यभाषित
व्याप्ति च भूतष्वखिलेषु चात्मन ।
अदृश्यतात्यद्भुतरूपमुद्वह
न्स्तम्भे सभायां न मृगं न मानुषम् ॥१८॥
स सत्वमेनं परितो विपश्य-
न्स्तम्भस्य मध्यादनुनिर्जिहानम् ।
नायं मृगो नापि नरो विचित्र-
महो किमेतन्नृमृगेन्द्ररूपम् ॥१९॥
मीमांसमानस्य समुत्थितोऽग्रतो
नृसिंहरूपस्तदलं भयानकम् ।
प्रतप्तचामीकरचण्डलोचनं
स्फुरत्सटाकेसरजृम्भिताननम् ॥२०॥
करालदंष्ट्रं करवालचञ्चल
क्षुरान्तजिह्वं भ्रुकुटीमुखोल्वणम् ।
स्तब्धोर्ध्वकर्ण गिरिकन्दराद्भुत-
व्यात्तास्यनासं हनुभेदभीषणम ॥२१॥
दिवि स्पृशत्कायमदीर्घपीवर-
ग्रीवोरुवक्षःस्थलमल्पमध्यम ।
चन्द्रांशुगौरैश्छुरितं तनूरूहै-
र्विष्वग्भुजानीकशतं नखायुधम् ॥२२॥
दुरासदं सर्वनिजेतरायुध-
प्रवेकविद्रावितदैत्यदानवम् ।
प्रायेण मेऽयं हरिणोरुमायिना
वधः स्मृतोऽनेन समुद्यतेन किम् ॥२३॥
एवं ब्रुवंस्त्वभ्यपतद्गदायुधा
नदन्नृसिंह प्रति दैत्यकुञ्जरः ।
अलक्षितोऽग्नौपतितः पतङ्गमो
यथा नृसिहौजसि सोऽसुरस्तदा ॥२४॥
न तद्विचित्रं खलु सत्वधामनि
स्वतेजसा यो नु पुरापिवत्तमः ।
ततोऽभिपद्याभ्यहनन्महासुरो
रुषा नृसिंह गदयोरुवेगया ॥२५॥
त विक्रमन्तं सगदंगदाधरो
महोरगं तार्क्ष्यसुतो यथाग्रहीत् ।
स तस्य हस्तोत्कलितस्तदासुरो
विक्रीडतो यद्वदहिर्गरुत्मतः ॥२६॥
असाध्वमन्यन्त हृतौकसोऽमरा
घनछदा भारत, सर्वाधिष्ण्यपाः ।
त मन्यमानो निजवीर्यशङ्कित
यद्धस्तमुक्तो नृहरिं महासुरः ।
पुनस्तमासज्जत खड्गचर्मणी
प्रगृह्य वेगेन जितश्रमो मृधे ॥२७॥
त श्येनवेग शतचन्द्रवर्त्मभि-
श्चरन्तमछिद्रमुपयेधो हरि ।
कृत्वाट्टहासं खरमुत्स्वनोल्बण
निमीलिताक्षं जगृहे महाजवः ॥२८॥
विष्वक्स्फुरन्त ग्रहणातुर हरि-
र्व्यालो यथाखु कुलिशाक्षतत्वचम् ।
द्वार्यूर आपात्य ददार लीलया
नखैर्यथाहिगरुडो महाविषम् ॥२९॥
सरम्भदुष्प्रेक्ष्यकराललोचनो
व्यात्ताननान्त विलिहन्स्वजिह्वया ।
असृग्लवाक्तारुणकेसराननो
यथाऽन्त्रमाली द्विपहत्यया हरिः ॥३०॥
नखाङ्कुरोत्पाटितहृत्सरोरुह
विसृज्य तस्यानुचरानुदायुधान्।
अहन्सम तान्नखशस्त्रपार्ष्णिभि-
र्दोर्दण्डयूथोऽनुपथान्सहस्रश ॥३१॥
सटावधूता जलदा परापत-
न्ग्रहाश्च तद्दृष्टिविमृष्टरोचिष।
अम्भोधय श्वासहता विचुक्षुभु-
र्निर्ह्रादभीता दिगिभा विचुक्रुशु ॥३२॥
द्यौस्तत्सटोत्क्षिप्तविमानसकुला
प्रोत्सर्पत क्ष्मा च पदातिपीडिता ।
शैला समुत्पेतुरमुष्य रहसा
तत्तेजसा खककुभो न रेजिरे ॥३३॥
तत सभायामुपविष्टमुत्तमे
नृपासने सभृततेजस विभुम्।
अलक्षितद्वैरधमत्यमर्षण
प्रचण्डवक्रन बभाज कश्चन ॥३४॥
निशम्य लोकत्रयमस्तकज्वर
तमादिदैत्य हरिणा हत मृधे ।
प्रहर्षगोत्कलितानना मुहु
प्रसूनवर्षैर्ववृषुसुरस्त्रिय ॥३५॥
तदा विमानावलिभिर्नभस्तल
दिदृक्षता सकुलमास नाकिनाम् ।
सुरानका दुन्दुभयोऽथ जघ्निरे
गन्धर्वमुख्या ननृतुर्जगु स्त्रिय ॥३६॥
तत्रोपव्रज्य विबुधा ब्रह्मेन्द्रगिरिशादय ।
ऋषयपितर सिद्धा विद्याधरमहोरगा ॥३७॥
मनवप्रजाना पतयो गन्धर्वाप्सरचारणा ।
यक्षा किंपुरुषास्तात, वेताला सिद्धकिन्नरा॥३८॥
ते विष्णुपार्षदा सर्वे सुनन्दकुमुदाय ।
मूर्ध्निवद्धाञ्जलिपुटा आसीन तीव्रतेजसम्।
ईडिरे नरशार्दूल, नातिदूरचरा पृथक्॥३९॥
ब्रह्मोवाच ॥
नतोऽस्म्यनन्तायदुरन्तशक्तये
विचित्रवीर्याय पवित्रकर्मण।
विश्वस्य सर्गस्थितिसंयमान्गुणैः
स्वलीलया संदधतेऽव्ययात्मने ॥४०॥
इन्द्र उवाच ॥
प्रत्यानीताःपरम, भवता त्रायता नः स्वभागा
दैत्याक्रान्तं हृदयकमलं त्वद्गृहं प्रत्यबोधि ।
कालग्रस्तं कियदिदमहो नाथ, शुश्रूषतां ते
मुक्तिस्तेषां न हि बहुमता नारसिंहापरैः किम ॥४१॥
ऋषय ऊचुः ॥
त्वं नस्तपः परममात्थ यदात्मतेजो
येनेदमादिपुरुषात्मगतं ससर्ज ।
तद्विप्रलुप्तममुनाद्य शरण्यपाल,
रक्षागृहीतवपुषा पुनरन्वसंस्थाः ॥४२॥
पितर ऊचुः ॥
श्राद्धानि नोऽधिबुभुजप्रसभं तनूजै-
र्दत्तानि तीर्थसमयेऽप्यपिवत्तिलाम्बु ।
तस्योदरान्नखविदीर्णवपाद्य आर्छ-
त्तस्मै नमो नृहरयेऽखिलधर्मगोपत्रे ॥४३॥
सिद्धा ऊचुः ॥
यो नो गतिं योगसिद्धामसाधु-
रहारषीद्योगतपोबलेन ।
नानादर्पतं नखैर्निर्ददार
तस्मै तुभ्यं प्रणताः स्मो नृसिह ॥४४॥
विद्याधरा ऊचुः ॥
विद्यां पृथग्धारणयानुराद्धां
न्यषेधदज्ञो बलवीर्यदृप्तः ।
स येन संख्ये पशुवद्धतस्तं
मायानृसिंहं प्रणताः स्म नित्यम् ॥४५॥
नागा ऊचुः॥
येन पापेन रत्नानि स्त्रीरत्नानि हतानि नः ।
तद्वक्षःपाटनेनासां दत्तानन्द, नमोऽस्तु ते ॥४६॥
मनव ऊचुः॥
मनवो वयं तव निदेशकारिणो
दितिजेन देव, परिपूतसेतवः ।
भवता खलः स उपसंहृतः प्रभो
करवाम ते किमनुशाधि किंकरान् ॥४७॥
प्रजापतय ऊचुः ॥
प्रजेशा वय ते परेशाभिमृष्टा
न येन प्रजा वै सृजामो निषिद्धाः ।
स एषत्वया भिन्नवक्षानुशेते
जगन्मङ्गलं सत्वमूर्तेऽवतारः ॥४८॥
गन्धर्वा ऊचुः \।\।
वयं विभो ते नटनाट्यगायका
येनात्मसाद्वीर्यबलौजसा कृताः ।
स एषनीतो भवता दशामिमां
किमुत्पथस्थः कुशलाय कल्पते ॥४९॥
चारणा ऊचुः ॥
हरे, तवाङ्घ्रिपङ्कजं भवापवर्गमाश्रिताः ।
यदेषसाधुहृच्छयस्त्वयासुरःसमापितः ॥५०॥
यक्षा ऊचुः॥
वयमनुचरमुख्याः कर्मभिस्ते मनोज्ञै-
स्त इह दितिसुतेन प्रापिता वाहकत्वम् ।
स तु जनपरितापं तत्कृतं जानता ते
नरहर, उपनीतः पञ्चतां पञ्चविंश ॥५१॥
किंपुरुषा ऊचुः॥
वयं किंपुरुषास्त्वं तु महापुरुष ईश्वरः ।
अयं कुपुरुषो नष्टो धिक्कृतः साधुभिर्यदा ॥५२॥
वैतालिका ऊचुः॥
सभासु सत्रेषु तवामल यशो
गीत्वा सपर्यामहतीं लभामहे ।
यस्तां व्यनैषीद्भृशमेष दुर्जनो
दिष्ट्या हतस्ते भगवन्, यथामयः ॥५३॥
किन्नरा ऊचुः॥
वयमीश, किन्नरगणास्तवानुगा
दितिजेन विष्टिममुनानुकारिताः ।
भवता हरे स वृजिनाऽवसादितो
नरसिंह, नाथ, विभवाय नाभव ॥५४॥
विष्णुपार्षदा ऊचुः॥
अद्यैतद्धरिनर, रूपमद्भुतं ते
दृष्ट नः शरणद, सर्वलोकशम् ।
सोऽयं ते विधिकर ईश, विप्रशप्त-
स्तस्येद निधनमनुग्रहाय विद्मः ॥५५॥
इति पञ्चमोऽध्यायः ॥
<MISSING_FIG href="../../../../../books_images/U-IMG-1703748146w.PNG"/>
षष्ठोऽध्यायः ॥
______
नारद उवाच ॥
एवं सुरादयः सर्वे ब्रह्मरुद्रपुर सराः ।
नोपेतुमशकन्मन्युसरम्भ सुदुरासदम् ॥१॥
साक्षाच्छ्रीःप्रेषिता देवैर्दृष्ट्वा तन्महदद्भुतम् ।
अदृष्टाश्रुतपूर्वत्वात्सा नोपेयाय शङ्किता ॥२॥
प्रह्लादं प्रेषयामास ब्रह्मावस्थितमन्तिके ।
तात, प्रशमयोपेहि स्वपित्रे कुपित प्रभुम् ॥३॥
तथेति शनकै राजन्, महाभागवतोऽर्भकः ।
उपेत्य भुवि कायेन ननाम विधृताञ्जलि ॥४॥
स्वपादमूले पतितं तमर्भकं
विलोक्य देवःकृपया परिप्लुतः ।
उत्थाप्य तच्छीर्ष्ण्यदधात्कराम्बुजं
कालाहिवित्रस्तधियां कृताभयम् ॥५॥
स तत्करस्पर्शधुताखिलाशुभः
सपद्यभिव्यक्तपरात्मदर्शनः।
तत्पादपद्मे हृदि निर्वृतो दधौ
हृष्यत्तनुः क्लिन्नहृदश्रुलोचनः ॥६॥
अस्तौषीद्धरिमेकाग्रमनसा सुसमाहितः ।
प्रेमगद्गदया वाचा तन्न्यस्तहृदयेक्षणः ॥७॥
प्रह्लाद उवाच ॥
ब्रह्मादयःसुरगणा मुनयोऽथ सिद्धाः
सत्त्वैकतानमतयो वचसां प्रवाहैः।
नाराधितुं पुरुगुणैरधुनापि पिप्रुः
कि तोष्टुमर्हति स मे हरिरुग्रजातेः ॥८॥
मन्ये धनाभिजनरूपतपः श्रुतौज-
स्तेजःप्रभावबलपौरुषबुद्धियोगाः ।
नाराधनाय हि भवन्ति परस्य पुंसो
भक्त्या तुतोष भगवान्गजयूथपाय ॥९॥
विप्राद्द्विपड्गुणयुतादरविन्दनाभ-
पादारविन्दविमुखाच्छ्वपचं वरिष्ठम् ।
मन्ये तदर्पितमनोवचनेहितार्थ-
प्राणं पुनाति स कुलं न तु भूरिमानः ॥१०॥
नैवात्मनः प्रभुरयं निजलाभपूर्णो
मानं जनादविदुषः करुणो वृणीते ।
यद्यज्जनो भगवते विदधीतमानं
तच्चात्मने प्रतिमुखस्य यथा मुखश्रीः ॥११॥
तस्मादहं विगतविक्लव ईश्वरस्य
सर्वात्मना महि गृणामि यथामनीषम् ।
नीचो जयागुणविसर्गमनुप्रविष्टः
पूयेत येन हि पुमाननुवर्णितेन ॥१२॥
सर्वे ह्यमी विधिकरास्तव सत्वधाम्नो
ब्रह्मादयो वयमिवेश, न चोद्विजन्तः ।
क्षेमाय भूतय उतात्मसुखाय चास्य
विक्रीडितं भगवतो कचिरावतारैः ॥१३॥
तद्यच्छ मन्युमसुरश्च इतस्त्वयाद्य
मोदेत साधुरपि वृश्चिकसर्पहत्या ।
लोकाश्च निर्वृतिमिताः प्रतियन्ति सर्वे
रूपं नृसिंह, विभयाय जनाः स्मरन्ति ॥१४॥
नाहं बिभेम्यजित, तेऽतिभयानकास्य-
जिह्वार्कनेत्रभ्रकुटीरभसोग्रदष्ट्रात् ।
अस्त्रस्रजः क्षतजकेसरशङ्कुकर्णा-
न्निर्ह्रादभीतदिगिभादरिभिन्नखाग्रात्॥१५॥
त्रस्तोऽस्म्यहं कृपणवत्सल, दुःसहोग्र-
ससारचक्रकदनाद्ग्रसता प्रणीत ।
बद्ध स्वकर्मभिरुशत्तम, तेऽघ्रिमूल
प्रीतोऽपवर्गशरण ह्वयसे कदा नु ॥१६॥
यस्मात्प्रियाप्रियवियोगसयोगजन्म-
शोकाग्निना सकलयोनिषु दह्यमान ।
दुःखौषध तदपि दुःखमतद्धियाह
भूमन्, भ्रमामि वद मे तव दास्ययोगम ॥१७॥
सोऽह प्रियस्य सुहृद परदेवताया
लीलाकथास्तव नृसिंह, विरञ्चगीता ।
अञ्जस्तितर्म्यनुगृणन्गुणविप्रमुक्तो
दुर्गाणि से पदयुगालयहससङ्ग ॥१८॥
बालस्य नेह शरण पितरौ नृसिह,
नार्तस्य चागदमुदन्वति मज्जतो नौ ।
तप्तस्य तत्प्रतिविधिर्य इहाञ्जसेष्ट-
स्तावद्विभो, तनुभृता त्वदुपेक्षितानाम् ॥१९॥
यस्मिन्यतो यर्हि येन च यस्य यस्मा-
द्यस्मै यथा यदुत यस्त्वपर परो वा ।
भाव करोति विकरोति पृथक्स्वभाव
सचोदितस्तदखिल भवत स्वरूपम् ॥२०॥
मायामन सृजति कर्ममय बलीय
कालेन चोदितगुणानुमतेन पुस ।
छन्दोमय यदजयार्पितषोडशार
ससारचक्रमज, कोऽतितरेत्त्वदन्य ॥२१॥
स त्व निहत्य विजितात्मगुण स्वधाम्ना
कालो वशीकृतविसृज्यविसर्गशक्ति ।
चक्रे विसृष्टमजयेश्वर, षोडशारे
निष्पीड्यमानमुपकर्ष विभो, प्रपन्नम् ॥२२॥
दृष्टा मया दिवि विभोऽसिलधिष्ण्यपाना-
मायु श्रियो विभव इच्छति याञ्जनोऽयम् ।
येऽस्मत्पितु कुपितहासविजृम्भितभ्रू-
विस्फूर्जितेन लुलिता स तु ते निरस्त ॥२३॥
तस्मादमूस्तनुभृतामहमाशिषोऽज्ञ
आयु श्रिय विभवमैन्द्रियमा विरञ्चात् ।
नेच्छामि ते विलुलितानुरुविक्रमेण
कालात्मनोऽपनय मा निजभृत्यपार्श्वम् ॥२४॥
कुत्राशिष श्रुतिसुखा मृगतृष्णरूपा
क्वेद कलेवरमशेषरुजा विरोह ।
निर्विद्यते न तु जनो यदपीति विद्वान्
कामानल मधुलवैशमयन्दुरापै ॥२५॥
क्वाह रज प्रभव ईश, तमोधिकेऽस्मि-
ञ्जात सुरेतरकुले क्व तवानुकम्पा ।
न ब्रह्मणो न तु भवस्य न वै रमाया
यन्मेऽर्पित शिरसि पद्मकर प्रसाद ॥२६॥
त्रस्तोऽस्म्यह कृपणवत्सल, दुःसहोग्र-
ससारचक्रकदनाद्ग्रसताप्रणीत ।
बद्ध स्वकर्मभिरुशत्तम, तेऽङ्घ्रिमूल
प्रीतोऽपवर्गशरण ह्वयसे कदा नु ॥१६॥
यस्मात्प्रियाप्रियवियोगसयोगजन्म-
शोकाग्निना सकलयोनिषु दह्यमान ।
दुःखौषध तदपि दुःखमतद्धियाह
भूमन्, भ्रमामि वद मे तव दास्ययोगम् ॥१७॥
सोऽह प्रियस्य सुहृद परदेवताया
लीलाकथास्तव नृसिंह, विरञ्चगीता ।
अञ्जस्तितर्म्यनुगृणन्गुणविप्रमुक्तो
दुर्गाणि ते पदयुगालयहससङ्ग ॥१८॥
बालस्य नेह शरण पितरौ नृसिंह,
नार्तस्य चागदुमुदन्वति मज्जतो नौ ।
तप्तस्य तत्प्रतिविधिर्य इहाञ्जसेष्ट-
स्तावद्विभो, तनुभृता त्वदुपेक्षितानाम् ॥१९॥
यस्मिन्यतो यर्हि येन च यस्ययस्मा-
द्यस्मै यथा यदुत यस्त्वपर परो वा ।
भाव करोति विकरोति पृथक्स्वभाव
सचोदितस्तदखिल भवत स्वरूपम् ॥२०॥
मायामन सृजति कर्ममय बलीय
कालेन चोदितगुणानुमतेन पुस ।
योगेन मीलितदृगात्मनिपीतनिद्र-
स्तुर्ये स्थितो न तु तमो न गुणांश्च युङ्क्षे॥३२॥
तस्यैव ते वपुरिदं निजकालशक्त्या
संचोदितप्रकृतिधर्मिण आत्मगूढम् ।
अस्भस्यनन्तशयनाद्विरमत्ममाध-
नाभेरभूत्स्वकणिकावटवन्महाब्जम् ॥३३॥
तत्संभवः कविरतोऽन्यदपश्यमान-
स्त्वां बीजमात्मनि ततं स्वबहिर्विचिन्त्य ।
नाविन्ददब्दशतमप्सु निमज्जमानो
जातेऽङ्कुरे कथमुहोपलभेत बीजम् ॥३४॥
स त्वात्मयोनिरतिविस्मित आस्थितोऽब्जं
कालेन तीव्रतपसा परिशुद्धभावः ।
त्वामात्मनीश, भुवि गन्धमिवातिसूक्ष्मं
भूतेन्द्रियाशयमये विततं ददर्श ॥३५॥
एवं सहस्रवदनाङ्घ्रिशिरःकरोरु-
नासास्यकर्णनयनाभरणायुधाढ्यम् ।
मायामयं सदुपलक्षितसंनिवेशं
दृष्ट्वा महापुरुषमाप मुदं विरिञ्चः ॥३६॥
तस्मै भवान्हयशिरस्तनुवं च विभ्र-
द्वेदद्रुहावतिबलौ मधुकैटभाख्यौ ।
हत्वानयच्छ्रुतिगणांस्तु रजस्तमश्च
सत्व तव प्रियतमां तनुमामनन्ति ॥३७॥
नैषा परावरमतिर्भवतो ननु स्या
ज्जन्तोर्यथात्मसुहदो जगतस्तथापि ।
ससेवया सुरतरोरिव ते प्रसाद
सेवानुरूपमुदयो न परावरत्वम् ॥२७॥
एव जन निपतित प्रभवाहि कूपे
कामाभिकाममनु य प्रपतन्प्रसङ्गात् ।
कृत्वात्मसात्सुरर्षिणा भगवन्, गृहीत
सोऽह कथ नु विसृजेत्तव भृत्यसेवाम् ॥२८॥
मत्प्राणरक्षणमनन्त, पितुर्वधश्च
मन्ये स्वभृत्यऋषिवाक्यमृत विधातुम् ।
खङ्ग प्रगूह्य यदवोचदसद्विधित्सु
स्त्वामीश्वरो मदपरोऽवतु कहरामि ॥२९॥
एकस्त्वमेव जगदेतदमुष्य यत्त्व-
माद्यन्तयो पृथगवस्यसि मध्यतश्च ।
सृष्ट्वा गुणव्यतिकर निजमाययेद
नानेव तैरवसितस्तद्नुप्रविष्ट ॥३०॥
त्व वा इद सदसदीश, भवास्ततोऽन्यो
माया यदात्मपरबुद्धिरिय ह्यपार्था ।
यद्यस्य जन्म निधन स्थितिरीक्षण च
तद्वै तदेव वसुकालवदष्टितर्यो ॥३१॥
न्यस्येदमात्मनि जगद्विलयाम्बुमध्ये
शेषे त्मना निजसुखानुभवोनिरीह ।
योगेन मीलितदृगात्मनिपीतनिद्र-
स्तुर्ये स्थितो न तु तमो न गुणांश्च युङ्क्षे ॥३२॥
तस्यैव ते वपुरिदं निजकालशक्त्या
संचोदितप्रकृतिधर्मिण आत्मगूढम ।
अस्भस्यनन्तशयनाद्विरमत्समाध-
नभेरभूत्स्वकणिकावटवन्महाब्जम् ॥३३॥
तत्संभवः कविरतोऽन्यदपश्यमान-
स्त्वां बीजमात्मनि ततं स्वबहिर्विचिन्त्य ।
नाविन्ददब्दशतमप्सु निमज्जमानो
जातेऽङ्कुरे कथमुहोपलभेत बीजम् ॥३४॥
स त्वात्मयोनिरतिविस्मित आस्थितोऽब्जं
कालेन तीव्रतपसा परिशुद्धभावः ।
त्वामात्मनीश, भुवि गन्धमिवातिसूक्ष्मं
भूतेन्द्रियाशयमये विततं ददर्श ॥३५॥
एवं सहस्रवदनाङ्घ्रिशिर करोरु-
नासास्यकर्णनयनाभरणायुधाढ्यम् ।
मायामयं सदुपलक्षितसंनिवेशं
दृष्ट्वा महापुरुषमाप मुदं विरिञ्चः ॥३६॥
तस्मै भवान्यशिरस्तनुवं च विभ्र-
द्वेदद्रुहावतिबलौ मधुकैटभाख्यौ ।
हत्वानयच्छ्रुतिगणांस्तु रजस्तमश्च
सत्व तव प्रियतमां तनुमामनन्ति ॥३७॥
इत्थं नृतिर्यगृषिदेवझपावतारै-
र्लोकान्विभावयसि हंसि जगत्प्रतीपान् ।
धर्मे महापुरुष, पासि युगानुवृत्तं
छन्नः कलौ यदभवस्त्रियुगोऽथ सत्वम् ॥३८॥
नैतन्मनस्तव कथासु विकुण्ठनाथ,
संप्रीयते दुरितदुष्टमसाधु तीव्रम् ।
कामातुरं हर्षशोकभयैषणार्त
तस्मिन्कथं तव गतिं विमृशामि दीनः ॥३९॥
जिह्वैकतोऽच्युत, विकर्षति माऽवितृप्ता
शिश्नोऽन्यतस्त्वगुदरं श्रवणं कुतश्चित् ।
घ्राणोऽन्यतश्चपलदृक् क्व च कर्मशक्ति–
र्वह्वयः सपत्न्य इव गेहपतिं लुनन्ति ॥४०॥
एवं जनं निपतितं भववैतरण्या-
मन्योन्यजन्ममरणाशनभीतभीतम् ।
पश्यञ्जनं स्वपरविग्रहवैरमैत्रं
हन्तेति पारचर, पीपृहि मूढमद्य ॥४१॥
कोऽन्वत्र तेऽखिलगुरो, भगवन् प्रयास
उत्तारणेऽस्य भवसम्भवलोपतोः ।
मूढेषु वै महदनुग्रह आर्तबन्धो,
किं तेन ते प्रियजना ननु सेवतां नः ॥४२॥
नैवोद्विजे परदुरत्ययवैतरण्या-
स्त्वद्वीर्यगायनमहामृतमग्नचित्तः ।
शाचततो विमुखचेतस इन्द्रियार्थ–
मायासुखाय भरमुद्वहतविमूढान् ॥४३॥
प्रायेण देवमुनयः स्वविमुक्तिकामा
मौनं चरन्ति विजने न परार्थनिष्ठाः ।
नैतान्विहाय कृपणान्विमुमुक्ष एको
नान्यं त्वदस्य शरण भ्रमतोऽनुपश्ये ॥४४॥
मौनव्रतश्रुतत्तपोऽध्ययनस्वधर्म–
व्याख्यारहोजपसमाधय आपवर्ग्याः।
प्रायः परं पुरुष, ते त्वजितेन्द्रियाणां
वार्ता भवन्त्युत नवात्रतु दाम्भिकानाम् ॥४५॥
रूपे इमे सदसती तव देव सृष्टे-
र्बीजाङ्कुराविव न चान्यदरूपकस्य।
युक्ताःसमक्षमुभयत्र विचिन्वते त्वां
योगेन वह्निमिव दारुषु नान्यतः स्यात् ॥४६॥
त्वं वायुरग्निरवनिर्वियदम्बुमात्राः
प्राणेन्द्रियाणि हृदयं चिदनुमहश्च ।
सर्वंत्वमेव सगुणो विगुणश्च भूमन्,
नान्यत्त्वदस्त्यपि मनोवचसा निरुक्तम् ॥४७॥
नैते गुणा न गुणिनो महदादयो ये
सर्वे मनःप्रवृतयः सहदेक्मर्त्याः।
आद्यन्तवन्त उरुगाय, विदन्ति हि त्वा–
मेवं विमृश्य सुधियो विरमन्ति शब्दात् ॥४८॥
इत्थं नृतिर्यगृषिदेवझपावतारै-
र्लोकान्विभावयसि हंसि जगत्प्रतीपान् ।
धर्मे महापुरुष, पासि युगानुवृत्तं
छन्नः कलौ यदभवस्त्रियुगोऽथ सत्वम ॥३८॥
नैतन्मनस्तव कथासु विकुण्ठनाथ,
संप्रीयते दुरितदुष्टमसाधु तीव्रम् ।
कामातुरं हर्षशोकभयैषणार्त
तस्मिन्कथं तव गतिं विमृशामि दीनः ॥३९॥
जिह्वैकतोऽच्युत, विकर्षति माऽवितृप्ता
शिश्नोऽन्यतस्त्वगुदरं श्रवणं कुतश्चित् ।
घ्राणोऽन्यतश्चपलदृक् क्व च कर्मशक्ति-
र्बह्वयः सपत्न्य इव गेहपतिं लुनन्ति ॥४०॥
एवं जनं निपतितं भववैतरण्या–
मन्योन्यजन्ममरणाशनभीतभीतम् ।
पश्यञ्जनं स्वपरविग्रहरमैत्रं
हन्तेति पारचर, पीपृहि मूढमद्य ॥४२॥
कोऽन्वत्र तेऽखिलगुरो, भगवन्प्रयास
उत्तारणेऽस्य भवसम्भवलोपहेतोः ।
मूढेषु वै महदनुग्रह आर्तबन्धो,
किं तेन ते प्रियजना ननु सेवतां नः ॥४२॥
नैवोद्विजे परदुरत्ययवैतरण्या-
स्त्वद्वीर्यगायनमहामृतमग्नचित्तः ।
सप्तमोऽध्यायः ॥
________
नारद उवाच ॥
भक्तियोगस्य तत्सर्वमन्तरायतयार्भक ।
मन्यमानो हृषीकेश स्मयमान उवाच ह ॥१॥
प्रह्लाद उवाच ॥
मा मा प्रलोभयोत्पत्यासक्त कामेषु तैर्वरै ।
तत्सङ्गभीतो निर्विण्णोमुमुक्षुस्त्वामुपाश्रित ॥२॥
भृत्यलक्षणजिज्ञासुर्भक्त कामेष्वचोदयत् ।
भवान्ससारबीजेषु हृदयग्रन्थिषु प्रभो ॥३॥
नान्यथा तेऽखिलगुरो, घटेत करुणात्मन ।
यस्त आशिष आशास्ते न म भृत्य स वै वणिक् ॥४॥
आशासानो न वै भृत्य स्वामिन्याशिषआत्मन ।
न स्वामी भृत्यत स्वाम्यमिच्छन्यो राति चाशिष ॥५॥
अह त्वकामस्त्वद्भक्तस्त्व च स्वाम्यनपाश्रय ।
नान्यथेहावयोरर्थो राजसेवकयोरिव ॥६॥
यदि रासीश, मे कामान्वरास्त्ववरदर्षभ ।
कामाना हृद्यसरोह भवतस्तु वृणे वरम् ॥७॥
इन्द्रियाणि मन प्राण आत्मा धर्मो धृतिर्मति ।
ह्रीश्रीस्तेज स्मृति सत्य यस्य नश्यन्ति जन्मना ॥८॥
तत्तेर्हत्तम, नमः स्तुतिकर्मपूजाः
कर्मस्मृतिश्चरणयोः श्रवणं कथायाम् ।
संसेवया त्वयि विनेति षडङ्गया किं
भक्ति जनः परमहंसगतौ लभेत ॥४९॥
नारद उवाच ॥
एतावद्वर्णितगुणो भक्त्या भक्तेन निर्गुणः ।
प्रह्लादं प्रणतं प्रीतो यतमन्युरभाषत ॥५०॥
श्रीभगवानुवाच ॥
प्रह्लाद, भद्र, भद्रं ते प्रीतोऽहं ते सुरोत्तम ।
वरं वृणीष्वाभिमतं कामपूरोऽस्म्यहं नृणाम॥५१॥
मामप्रीणत आयुष्मन्, दर्शनं दुर्लभं हि मे।
दृष्ट्वा मां न पुनर्जन्तुरात्मानं तप्तुमर्हति ॥५२॥
प्रीणन्ति ह्यथ मां धीराः सर्वभावेन साधवः ।
श्रेयस्कामा महाभागाः सर्वासामाशिषां पतिम् ॥१३॥
एवं प्रलोभ्यमानोऽपि वरैर्लोकप्रलोभनैः ।
एकान्तित्वाद्भगवति नेच्छत्तानमुरोत्तमः ॥५४॥
इति षष्ठोऽध्यायः ॥
<MISSING_FIG href="../../../../../books_images/U-IMG-1703823743z.PNG"/>
सप्तमोऽध्यायः ॥
___________
नारद उवाच ॥
भक्तियोगस्य तत्सर्वमन्तरायतयार्भक ।
मन्यमानो हृषीकेश स्मयमान उवाच ह ॥१॥
प्रह्लाद उवाच ॥
मा मा प्रलोभयोत्पत्यासक्त कामेषु तैर्वरै ।
तत्सङ्गभीतो निर्विण्णोमुमुक्षुस्त्वामुपाश्रित ॥२॥
भृत्यलक्षणजिज्ञासुर्भक्त कामेष्वचोदयत् ।
भवान्ससारबीजेषु हृदयग्रन्थिषु प्रभो ॥३॥
नान्यथा तेऽखिलगुरो, घटेत करुणात्मन ।
यस्त आशिष आशास्ते न म भृत्य स वै वणिक् ॥४॥
आशासानो न वै भृत्य स्वामिन्याशिषआत्मन ।
न स्वामी भृत्यत स्वाम्यमिच्छन्यो राति चाशिष ॥५॥
अह त्वकामस्त्वद्भक्तस्त्व च स्वाम्यनपाश्रय ।
नान्यथेहावयोरर्थो राजसेवकयोरिव ॥६॥
यदि रासीश, मे कामान्वरास्त्ववरदर्षभ ।
कामाना हृद्यसरोह भवतस्तु वृणे वरम् ॥७॥
इन्द्रियाणि मन प्राण आत्मा धर्मो धृतिर्मति ।
ह्रीश्रीस्तेज स्मृति सत्य यस्य नश्यन्ति जन्मना ॥८॥
तत्तेर्हत्तम, नमः स्तुतिकर्मपूजाः
कर्मस्मृतिश्चरणयोः श्रवणं कथायाम् ।
संसेवया त्वयि विनेति षडङ्गया किं
भक्ति जनः परमहंसगतौ लभेत ॥४९॥
नारद उवाच ॥
एतावद्वर्णितगुणो भक्त्या भक्तेन निर्गुणः ।
प्रह्लादं प्रणतं प्रीतो यतमन्युरभाषत ॥५०॥
श्रीभगवानुवाच ॥
प्रह्लाद, भद्र, भद्रं ते प्रीतोऽहं ते सुरोत्तम ।
वरं वृणीष्वाभिमतं कामपूरोऽस्म्यहं नृणाम ॥५१॥
मामप्रीणत आयुष्मन्, दर्शनं दुर्लभं हि मे।
दृष्ट्वा मां न पुनर्जन्तुरात्मानं तप्तुमर्हति ॥५२॥
प्रीणन्ति ह्यथ मां धीराः सर्वभावेन साधवः ।
श्रेयस्कामा महाभागाः सर्वासामाशिषां पतिम् ॥१३॥
एवं प्रलोभ्यमानोऽपि वरैर्लोकप्रलोभनैः ।
एकान्तित्वाद्भगवति नेच्छत्तानमुरोत्तमः ॥५४॥
इति षष्ठोऽध्यायः ॥
<MISSING_FIG href="../../../../../books_images/U-IMG-1703823955z.PNG"/>
सप्तमोऽध्यायः ॥
________
नारद उवाच ॥
भक्तियोगस्य तत्सर्वमन्तरायतयार्भक ।
मन्यमानो हृषीकेश स्मयमान उवाच ह ॥१॥
प्रह्लाद उवाच ॥
मा मा प्रलोभयोत्पत्यासक्त कामेषु तैर्वरै ।
तत्सङ्गभीतो निर्विण्णोमुमुक्षुस्त्वामुपाश्रित ॥२॥
भृत्यलक्षणजिज्ञासुर्भक्त कामेष्वचोदयत् ।
भवान्ससारबीजेषु हृदयग्रन्थिषु प्रभो ॥३॥
नान्यथा तेऽखिलगुरो, घटेत करुणात्मन ।
यस्त आशिष आशास्ते न म भृत्य स वै वणिक् ॥४॥
आशासानो न वै भृत्य स्वामिन्याशिषआत्मन ।
न स्वामी भृत्यत स्वाम्यमिच्छन्यो राति चाशिष ॥५॥
अह त्वकामस्त्वद्भक्तस्त्व च स्वाम्यनपाश्रय ।
नान्यथेहावयोरर्थो राजसेवकयोरिव ॥६॥
यदि रासीश, मे कामान्वरास्त्ववरदर्षभ ।
कामाना हृद्यसरोह भवतस्तु वृणे वरम् ॥७॥
इन्द्रियाणि मन प्राण आत्मा धर्मो धृतिर्मति ।
ह्रीश्रीस्तेज स्मृति सत्य यस्य नश्यन्ति जन्मना ॥८॥
विमुञ्चति यदा कामान्मानवो मनसि स्थितान् ।
तव पुण्डरीकाक्ष, भगवत्त्वाय कल्पते ॥९॥
नमो भगवते तुभ्यं पुरुषाय महात्मने ।
हरयेऽद्भुतसिंहाय ब्रह्मणे परमात्मने ॥१०॥
नृसिंह उवाच ॥
नैकान्तिनो मे मयि जात्विहाशिष
आशासतेऽमुत्र च ये भवद्विधाः ।
अथातिमन्वन्तरमेतदत्र
दैत्येश्वराणामनुभुङ्क्ष्व भोगान् ॥११॥
कथा मदीया जुषमाणःप्रियास्त्व-
मावेश्य मामात्मनि सन्तमेकम ।
सर्वेषु भूतेष्वधियज्ञमीशं
यजस्व योगेन च कर्म हिन्वन ॥१२॥
भोगेन पुण्यं कुशलेन पापं
कलेवरं कालजवेन हित्वा ।
कीर्तिं विशुद्धां सुरलोकगीतां
विताय मामेष्यसि मुक्तबन्धः ॥१३॥
य एतत्कीर्तयेन्मह्यं त्वया गीतमिदं नरः ।
त्वां च मां च स्मरन्लोके कर्मबन्धात्प्रमुच्यते ॥१४॥
प्रह्लाद उवाच ॥
वरं वरय एतत्ते वरदेशान्महेश्वर ।
यदनिन्दत्पिता मे त्वामविद्वांस्तेजऐश्वरम् ॥१५॥
विद्धामर्षाशयःसाक्षात्सर्वलोकगुरुं प्रभुम् ।
भ्रातृहेति मृषादृष्टिस्त्वद्भक्ते मयि चाघवान् ॥१६॥
तस्मात्पिता मे पूयेत दुरन्ताद्दुस्तराघात।
पूतस्तेऽपाङ्गसंदृष्टस्तदा कृपणवत्सल ॥१७॥
श्रीभगवानुवाच ॥
त्रिःसप्तभिः पिता पूतः पितृभिः सह तेऽनघ ।
यत्साघोऽस्य गृहे जातो भवान्वै कुलपावनः ॥१८॥
यत्र यत्र च मद्भक्ताः प्रशान्ताः समदर्शिनः ।
साधवःसमुदाचारास्ते पूयन्त्यपि कीकटाः ॥१९॥
सर्वात्मना न हिंसन्ति भूतग्रामेषु किंचन ।
उच्चावचेषु दैत्येन्द्र, मद्भावेन गतस्पृहाः ॥२०॥
भवन्ति पुरुषा लोके मद्भक्तास्त्वामनुव्रताः ।
भवान्मे खलु भक्तानां सर्वेषां प्रतिरूपधृत ॥२१॥
कुरु त्वं प्रेतकार्याणि पितुः पूतस्य सर्वशः ।
मदङ्गस्पर्शनेनाङ्ग, लोकान्यास्यति सुप्रजाः ॥२२॥
पित्र्य च स्थानमातिष्ठ यथोक्तं ब्रह्मवादिभिः ।
मय्यावेश्य मनस्तात, कुरु कर्माणि मत्परः ॥२३॥
श्रीशुक उवाच ॥
प्रह्लादोऽपि तथा चक्रे पितुर्यत्साम्परायिक्रम ।
यथाह भगवान्राजन्, अभिषिक्तो द्विजोत्तमैः ॥ २४ ॥
विमुञ्चति यदा कामान्मानवो मनसि स्थितान् ।
तर्ह्येव पुण्डरीकाक्ष, भगवत्त्वाय कल्पते ॥९॥
नमो भगवते तुभ्यं पुरुषाय महात्मने ।
हरयेऽद्भुतसिंहाय ब्रह्मणे परमात्मने ॥१०॥
नृसिंह उवाच ॥
नैकान्तिनो मे मयि जात्विहाशिष
आशासतेऽमुत्र च ये भवद्विधाः ।
अथातिमन्वन्तरमेतदत्र
दैत्येश्वराणामनुभुङ्क्ष्व भोगान् ॥११॥
कथा मदीया जुषमाणःप्रियास्त्व-
मावेश्य मामात्मनि सन्तमेकम ।
सर्वेषु भूतेष्वधियज्ञमीशं
यजस्व योगेन च कर्म हिन्वन् ॥१२॥
भोगेन पुण्यं कुशलेन पापं
कलेवरं कालजवेन हित्वा ।
कीर्तिं विशुद्धां सुरलोकगीतां
विताय मामेष्यसि मुक्तबन्धः ॥१३॥
य एतत्कीर्तयेन्मह्यं त्वया गीतमिदं नरः ।
त्वां च मां च स्मरन्लोके कर्मबन्धात्प्रमुच्यते ॥१४॥
प्रह्लाद उवाच ॥
वरं वरय एतत्ते वरदेशान्महेश्वर ।
यदनिन्दत्पिता मे त्वामविद्वांस्तेजऐश्वरम् ॥१५॥
प्रतिनन्द्यततो देवाः प्रयुज्य परमाशिषः ।
स्वधामानि ययू राजन्, ब्रह्माद्याः प्रतिपूजिताः ॥३४॥
एवं तौ पार्षदौविष्णोः पुत्रत्वं प्रापितो दितेः ।
हृदि स्थितेन हरिणा वैरभावेन तौ हत्तौ ॥३५॥
पुनश्च विप्रशापेन राक्षसौ तौ बभूवतुः ।
कुम्भकर्णदशग्रीवौ हतौ तौ रामविक्रमैः ॥३६॥
शयानौ युधि निर्भिन्नहृदयौ रामसायकैः ।
तञ्चित्तौ जहतुर्देहं यथा प्राक्तनजन्मनि ॥३७॥
ताविहाथ पुनर्जातौ शिशुपालकरूषजौ ।
हरौ वैरानुबन्धेन पश्यतस्ते समीयतुः ॥३८॥
एनः पूर्वकृतं यत्तद्राजानः कृष्णवैरिणः ।
जहुस्त्वन्ते तदात्मानः कीटःपेशस्कृतो यथा ॥३९॥
यथा यथा भगवतो भक्त्या परमया भिदा ।
नृपाश्चैद्यादयः सात्म्यं हरेस्तच्चिन्तया ययुः ॥४०॥
आख्यातं सर्वमेतत्ते यन्मां त्वं परिपृष्टवान् ।
दमघोषसुतादीनां हरेःसात्म्यमपि द्विषाम् ॥४१॥
एषा ब्रह्मण्यदेवस्य कृष्णस्य च महात्मनः ।
अवतारकथा पुण्या वधो यत्रादिदैत्ययोः ॥४२॥
प्रह्लादस्यानुचरित महाभागवतस्य च ।
भक्तिर्ज्ञान विरक्तिश्च याथात्म्य चास्य वै हरेः ॥४३॥
प्रसादसुमुखदृष्ट्वा ब्रह्मा नरहरि हरिम् ।
स्तुत्वा वाग्भि पवित्राभि प्राह देवादिभिर्वृत ॥२५॥
ब्रह्मोवाच ॥
देवदेवाखिलाध्यक्ष, भूतभावन, पूर्वज ।
दिष्टया ते निहत पापो लोकसन्तापनोऽसुर ॥२६॥
योऽसौ लब्धवरो मत्तोऽनवद्यो मम सृष्टिभि ।
तपोयोगबलोन्नद्धसमस्तनिगमानहन् ॥२७॥
दिष्ट्यास्यतनय साधुर्महाभागवतोऽर्भक ।
त्वया विमोचितो मृत्योर्दिष्ट्या त्वा समितोऽधुना ॥२८॥
एतद्वपुस्ते भगवन्, ध्यायत प्रयतात्मन ।
सर्वतो गोप्तृसत्रासान्मृत्योरपि जिघासत ॥२९॥
नृसिंह उवाच ॥
मैव वरोऽसुराणा ते प्रदेय पद्मसभव ।
वर क्रूरनिमर्गाणामहीनाममृत यथा ॥३०॥
नारद उवाच ॥
इत्युक्त्वा भगवान्राजस्तत्रैवान्तर्दधे हरि ।
अदृश्य सर्वभूताना पूजित परमेष्ठिना ॥३१॥
तत सपूज्य शिरसा वन्दे परमेष्ठिनम् ।
भव प्रजापतीन्देवान्प्रह्लादोभगवकला ॥३२॥
तत काव्यादिभि सार्धमुनिभिः कमलासन ।
दैत्याना दानवाना च प्रह्लादमकरोत्पतिम् ॥३३॥
प्रतिनन्द्यततो देवाः प्रयुज्य परमाशिषः ।
स्वधामानि ययू राजन्, ब्रह्माद्याः प्रतिपूजिताः ॥३४॥
एवं तौ पार्षदौविष्णोः पुत्रत्वं प्रापितो दितेः ।
हृदि स्थितेन हरिणा वैरभावेन तौ हतौ ॥३५॥
पुनश्च विप्रशापेन राक्षसौ तौ बभूवतुः ।
कुम्भकर्णदशग्रीवौ हतौ तौ रामविक्रमैः ॥३६॥
शयानौ युधि निर्भिन्नहृदयौ रामसायकैः ।
तञ्चित्तौ जहतुर्देहं यथा प्राक्तनजन्मनि ॥३७॥
ताविहाथ पुनर्जातौ शिशुपालकरूषजौ ।
हरौ वैरानुबन्धेन पश्यतस्ते समीयतुः ॥३८॥
एनः पूर्वकृतं यत्तद्राजानः कृष्णवैरिणः ।
जहुस्त्वन्ते तदात्मानः कीटःपेशस्कृतो यथा ॥३९॥
यथा यथा भगवतो भक्त्या परमया भिदा ।
नृपाश्चैद्यादयः सात्म्यं हरेस्तच्चिन्तया ययुः ॥४०॥
आख्यातं सर्वमेतत्ते यन्मां त्वं परिपृष्टवान् ।
दमघोषसुतादीनां हरेःसात्म्यमपि द्विषाम् ॥४१॥
एषा ब्रह्मण्यदेवस्य कृष्णस्य च महात्मनः ।
अवतारकथा पुण्या वधो यत्रादिदैत्ययोः ॥४२॥
प्रह्लादस्यानुचरित महाभागवतस्य च ।
भक्तिर्ज्ञान विरक्तिश्च याथात्स्यचास्य वै हरेः ॥४३॥
सर्गस्थित्यप्ययेशस्य गुणकर्मानुवर्णनम् ।
परावरेषां स्थानानां कालेन व्यत्ययो महान् ॥४४॥
धर्मो भागवतानां च भगवान्येन गम्यते ।
आख्यानेऽस्मिन्समाम्नातमाध्यात्मिकमशेषतः ॥४५॥
य एतत्पुण्यमाख्यानं विष्णोर्वीर्यपबृंहितम् ।
कीर्तयेच्छ्रद्धया श्रुत्वा कर्मपाशैर्विमुच्यते ॥४६॥
इति सप्तमोऽध्यायः ॥
इति श्रीमद्भागवते महापुराणे सप्तमस्कन्धे प्रह्लादचरित्रे
४-१० अध्यायाः ॥
<MISSING_FIG href="../../../../../books_images/U-IMG-17038248481.PNG"/>
॥ ध्रुवचरित्रम् ॥
<MISSING_FIG href="../../../../../books_images/U-IMG-1703824892z.PNG"/>
अथातकीर्तये वंशं पुण्यकीर्तेःकुरूद्वह ।
स्वायंभुवस्यापि मनोर्हरेरशांशजन्मनः ॥१॥
प्रियव्रतोत्तानपादौ शतरूपापतेः सुतौ ।
वासुदेवस्य कलया रक्षायां जगतः स्थितौ ॥२॥
जाये उत्तानपादस्य सुनीतिःसुरुचिस्तयोः ।
सुरुचिःप्रेयसी पत्युनेंतरा यत्सुतो ध्रुवः ॥३॥
एकदा सुरुचेःपुत्रमङ्कमारोप्य लालयन् ।
उत्तम नारुरुक्षन्तं ध्रुवं राजाभ्यनन्दत ॥४॥
तथा चिकीर्षमाण त सपत्न्यास्तनयं ध्रुवम् ।
सुरुचिः शृण्वतो राज्ञ सेर्ष्यमाहातिगर्विता ॥५॥
न वत्स, नृपतेर्धिष्ण्यं भवानारोढुमर्हति ।
न गृहीतो मया यत्त्व कुक्षावपि नृपात्मजः ॥६॥
बालोऽसि बत नात्मानमन्यस्त्रीगर्भसंभृतम् ।
नून वेद भवान्यस्य दुर्लभेऽर्थे मनोरथः ॥७॥
तपसाराध्य पुरुष तस्यैवानुग्रहेण मे ।
गर्भे त्व साधयात्मान यदीच्छसि नृपासनम् ॥८॥
मैत्रेय उवाच ॥
मातु सपत्न्या सुदुरुक्तिविद्ध
श्वसन्रुषा दण्डहतो यथाहि ।
हित्वा मिषन्त पितर सन्नवाच
जगाम मातु प्ररुदन्सकाशम् ॥९॥
त निश्वसन्त स्फुरिताधरोष्ठ
सुनीतिरुत्सङ्ग उदूह्य बालम् ।
निशम्य तत्पौरमुखान्नितान्त
सा विव्यथे यद्गदित सपत्न्या ॥१०॥
सोत्सृज्य धैर्यविललाप शोक-
दावाग्निना दावलतेव बाला ।
वाक्य सपत्न्या स्मरती सरोज
श्रिया दृशा वाष्पकलामुवाह ॥११॥
दीर्घ श्वसन्ती वृजिनस्य पार-
मपश्यती बालकमाह बाला ।
मा मङ्गल तात, परेष्वमस्था
भुङ्क्ते जनो यत्परदुःखदस्तत् ॥१२॥
सत्य मुरुच्याभिहित भवान्मे
यद्दुर्भगाया उदरे गृहीत ।
स्तन्येन वृद्धश्चविलज्जते या
भार्येति वा वोढुमिडस्पतिर्माम् ॥१३॥
आतिष्ठ तत्तात, विमत्सरस्त्व-
मुक्त समात्रापि यद्रव्यलीकम्
आराधयाधोक्षजपादपद्म
यदीच्छसेऽध्यासनमुत्तमो यथा ॥१४॥
यस्याङ्घ्रिपद्म परिचर्य विश्व-
विभावनायात्तगुणाभिपत्ते ।
अजोऽध्यतिष्ठत्खलु पारमेष्ठव
पद जितात्मश्वसनाभिवन्द्यम् ॥१५॥
तथा मनुर्वोभगवान्पितामहो
यमेकमत्या पुरुदक्षिणैर्मुखे ।
इष्ट्वाभिपेदे दुरवापमन्यतो
भौम सुख दिव्यमथापवर्ग्यम् ॥१६॥
तमेव वत्साश्रय भृत्यवत्सल
मुमुक्षुभिर्मृग्यपदाब्जपद्धतिम ।
अनन्यभावे निजधर्मभाविते
मनस्यवस्थाप्य भजस्व पूरुषम् ॥१७॥
नान्य तत पद्मपलाशलोचना–
दुःखच्छिद ते मृगयामि कचन ।
यो मृग्यते हस्तगृहीतपद्मया
श्रियेतरैरङ्ग विमृग्यमाणया ॥१८॥
मैत्रेय उवाच॥
एवं सजल्पित मातुराकर्ण्यार्थागम वच ।
सनियम्यात्मनामान निश्चक्राम पितु पुरात् ॥१९॥
नारदस्तदुपाकर्ण्य ज्ञात्वा तस्य चिकीषितम् ।
स्पृष्ट्वा मूर्धन्यघघ्नेन पाणिना प्राह विस्मित ॥ २०॥
अहो तेज क्षत्रियाणा मानभङ्गममृष्यताम् ।
बालोऽप्यय हृदा धत्ते यत्समातुरसद्वच ॥२१॥
नारद उवाच॥
नाधुनाप्यवमान तं समान वापि पुत्रक ।
लक्षयाम् कुमारस्य सक्तस्य कीडनादिषु ॥२२॥
विकल्पे विद्यमानेऽपि न ह्यसन्तोषहेतव ।
पुसो मोहमृते भिन्ना यल्लोके निजकर्मभि ॥२३॥
परितुष्येत्ततस्तात, तावन्मात्रेण पूरुष।
दैवोपसादित यावद्वीक्ष्येश्वरगतिं बुध ॥२४॥
अथ मात्रोपदिष्टेन योगेनावरुरुत्ससि ।
यत्प्रसाद स वै पुसा दुराराध्यो मतो मम ॥२५॥
मुनय पदवी यस्य निसङ्गेनोरुजन्मभि ।
न विदुर्मृगयन्तोऽपि तीव्रयोगसमाधिना ॥२६॥
अतो निवर्ततामेषनिर्बन्धस्तव निष्फल ।
यतिष्यति भवान्काले श्रेयसा समुपस्थिते ॥२७॥
यस्य यद्दैवविहित स तेन सुखदुःखयो ।
आत्मान तोषयन्देही तमस पारमृच्छति ॥२८॥
गुणाधिकान्मुद लिप्सेदनकोश गुणाधमात् ।
मैत्री समानादन्विच्छेन्न तापैरभिभूयते ॥९॥
ध्रुव उवाच॥
सोऽय शमो भगवता सुखदुःखतात्मनाम् ।
दर्शित कृपया पुसा दुर्दर्शोऽस्मद्विधैस्तु य ॥३०॥
अथापि मेऽविनीतस्य क्षात्र धर्ममुपेयुष।
सुरुच्या दुर्वचोबाणैर्न भिन्ने श्रयते हृदि ॥३१॥
पद त्रिभुवनोत्कृष्ट जिगीषो साधु वर्त्म मे ।
ब्रूह्यस्मत्पितृभिर्ब्रह्मन्नन्यैरप्यनधिष्ठितम् ॥३२॥
नून भवान्भगवतो योऽङ्गज परमेष्ठिन ।
वितुदन्नटते वीणा हितार्थे जगतोऽर्कवत् ॥३३॥
मैत्रेय उवाच ॥
इत्युदाहृतमाकर्ण्य भगवान्नारदस्तदा ।
प्रीत प्रत्याह त बाल सद्वाक्यमनुक्म्पया ॥३४॥
नारद उवाच ॥
जनन्याभिहित पन्था स वै निश्रेयसस्य ते ।
भगवान्वासुदेवस्त भज तत्प्रवणात्मना ॥३५॥
धर्मार्थकाममोक्षाणा यइच्छेच्छ्रेय आत्मन ।
एकमेव हरेस्तत्र कारण पादसेवनम् ॥३६॥
तत्तात, गच्छ भद्र ते यमुनायास्तटशुचि ।
पुण्य मधुवन यत्र सानिध्य नित्यदा हरे ॥६७॥
स्नात्वानुसवन तस्मिन्कालिन्द्या सलिले शिवे ।
कृत्वोचितानि निवसन्नात्मन कल्पितासन ॥३८॥
प्राणायामेन त्रिवृता प्राणेन्द्रियमनोमलम् ।
शनेर्व्युदस्याभिध्यायेन्मनसा गुरुणा गुरुम् ॥३९॥
प्रसादाभिमुखशश्वत्प्रसन्नवदनेक्षणम् ।
सुनास सुभ्रुव चारुकपोल सुरसुन्दरम् ॥४०॥
तरुण रमणीयाङ्गमरुणोष्ठेक्षणाधरम् ।
प्रणताश्रयण नॄणा शरण्य करुणार्णवम् ॥४१॥
श्रीवत्साङ्क घनश्याम पुरुष वनमालिनम् ।
शङ्खचक्रगदापद्यैरभिव्यक्तचतुर्भुजम् ॥४२॥
किरीटिन कुण्डलिन केयूरवलयान्वितम् ।
कौस्तुभाभरणग्रीव पीतकौशेयवाससम् ॥४३॥
काञ्चीकलापपर्यस्त लसत्काञ्चननूपुरम् ।
दर्शनीयतम शान्त मनोनयनवर्धनम् ॥४४॥
पद्भ्या नखमणिश्रेण्या विलसद्भ्या समर्चताम् ।
हत्पद्मकर्णिकाधिष्ण्यमाक्रम्यात्मन्यवस्थितम् ॥४५॥
स्मयमानमभिध्यायेत्सानुरागावलोकनम् ।
नियतेनैकभूतेन मनसा वरदर्षभम् ॥४६॥
एवं भगवतो रूप सुभद्र ध्यायतो मन ।
निर्वृत्या परया तूर्णे सपन्न न निवर्तते ॥४७॥
जप्यश्च परमो गुह्य श्रूयता मे नृपात्मज ।
य सप्तरात्र प्रपठन्पुमान्पश्यति खेचरान् ॥४८॥
ओ नमो भगवते वासुदेवाय ॥
मन्त्रेणानेन देवस्य कुर्याद्द्रव्यमयीं बुध ।
सपर्याविविधैर्देव्यैर्देशकालविभागवित् ॥४९॥
सलिलेशुचिभिर्माल्यैर्वन्यैर्मूलफलादिभि ।
शस्ताङ्कुराशुकैश्चार्चेत्तुलस्या प्रियया प्रभुम् ॥५०॥
लब्ध्वा द्रव्यमयीमचाक्षित्यम्ब्वादिषु वार्चयेत् ।
आहृतात्मा मुनि शान्तो यतवाङ्मितवन्यभुक् ॥५१॥
स्वेच्छावतारचरितैरचिन्त्यनिजमायया ।
करिष्यत्युत्तमलोकस्तद्ध्यायेद्धृदयगमम्॥५२॥
परिचर्या भगवतो यावत्य पूर्वसेविता ।
ता मन्त्रहृदयेनैव प्रयुज्यान्मन्त्रमूर्तये ॥५३॥
एवकायेन मनसा वचसा च मनोगतम् ।
परिचर्यमाणो भगवान्भक्तिमत्परिचर्यया ॥५४॥
पुसाममायिन सम्यग्भजता भाववर्धन ।
श्रेयो दिशत्यभिमत यद्धर्मादिषु देहिनाम् ॥५५॥
विरक्तश्चेन्द्रियरतौ भक्तियोगेन भूयसा ।
त निरन्तरभावेन भजेताद्धा विमुक्तये ॥५६॥
इत्युक्तस्त परिक्रम्य प्रणम्य च नृपार्भक ।
ययौ मधुवन पुण्य हरेश्चरणचर्चितम् ॥५७॥
तपोवन गते तस्मिन्प्रविष्टोऽन्त पुर मुनि ।
अर्हितार्हणको राजा सुखासीन उवाच तम ॥५८॥
नारद उवाच ॥
राजन्, किं ध्यायसे दीर्घमुखेन परिशुष्यता ।
किं वा न रिष्यते कामो धर्मो वार्थेन संयुतः ॥५९॥
राजोवाच ॥
सुतो मे बालको ब्रह्मन्, स्त्रैणेनाकरुणात्मना।
निर्वासितः पञ्चवर्षः सह मात्रा महान्कविः ॥६०॥
अप्यनाथं वने ब्रह्मन्, मा स्मादन्त्यर्भकं वृकाः ।
श्रान्तं शयानं क्षुधितं परिम्लानमुखाम्बुजम् ॥६१॥
अहो मे बत दौरात्म्यं स्त्रीजितस्योपधारय ।
योऽङ्कं प्रेम्णारुरुक्षन्तं नाभ्यनन्दमसत्तमः ॥६२॥
नारद उवाच ॥
मा मा शुचः स्वतनयं देवगुप्तं विशां पते ।
तत्प्रभावमविज्ञाय प्रावृङ्केयद्यशो जगत् ॥६३॥
सुदुष्करं कर्म कृत्वा लोकपालैरपि प्रभुः ।
एष्यत्यचिरतो राजन्, यशो विपुलयंस्तव ॥६४॥
मैत्रेय उवाच॥
इति देवर्षिणा प्रोक्तं विश्रुत्य जगतीपतिः ।
राजलक्ष्मीमनादृत्य पुत्रमेवान्वचिन्तयत् ॥६५॥
तत्राभिषिक्तःप्रयतस्तामुपोष्य विभावरीम् ।
समाहितः पर्यचरदृप्यादेशेन पूरुषम्॥६६॥
त्रिरात्रान्तत्रिरात्रान्ते कपित्थवदराशन ।
आत्मवृत्त्यनुसारेण मास निन्येऽर्चयन्हरिम् ॥६७॥
द्वितीय च तथा मास षष्ठपष्ठेऽर्भको दिने ।
तृणपर्णादिभिश्चीर्णौकृतान्नोऽभ्यर्चयद्विभुम् ॥६८॥
तृतीय चानयन्मास नवमे नवमेऽहनि ।
अध्यक्ष उत्तमोश्लोकमुपाधावत्समाधिना ॥६९॥
चतुर्थमपि वै मास द्वादशे द्वादशेऽहनि ।
वायुभक्षो जितश्वासो ध्यायन्देवमधारयत् ॥७०॥
पञ्चमे मास्यनुप्राप्ते जितश्वासो नृपात्मज ।
ध्यायन्नाह्य पदैकेन तस्थौ स्थाणुरिवाचल ॥७१॥
सर्वतो मन आकृष्य हृदि भूतेन्द्रियाशयम् ।
ध्यायन्भगवतो रूप नाद्राक्षीकिचनापरम् ॥७२॥
आधार महदादीना प्रधानपुरुष्येश्वरम् ।
ब्रह्म धारयमाणस्य त्रयोलोकाश्चकम्पिरे ॥७३॥
यदैकपादेन स पार्थिवार्भक-
स्तस्थौ तदङ्गुष्ठनिपीडिता मही ।
ननाम तत्रार्धमिभेन्द्रधिष्ठिता
तरीव सभ्येतरत पदे पदे ॥७४॥
तस्मिन्नभिध्यायति विश्वमात्मनो
दूर निरुध्यासुमनन्यया धिया ।
लोका निरुध्वासनिपीडिता भृशं
सलोकपालाः शरणं ययुर्हरिम् ॥७५॥
देवा ऊचुः॥
नैवं विदामो भगवन्, प्राणरोधं
चराचरस्याखिलसत्वधाम्नः ।
विधेहि तन्नो वृजिनाद्विमोक्षं
प्राप्ता वयं त्वां शरणं शरण्यम् ॥७६॥
श्रीभगवानुवाच ॥
मा भैष्ट वालं तपसो दुरत्यया-
न्निवर्तयिष्ये प्रतियात स्वधाम ।
यतो हि वः प्राणनिरोध आसी-
दौत्तानपादिर्मथि संगतात्मा ॥७७॥
इति प्रथमोऽध्यायः ॥
<MISSING_FIG href="../../../../../books_images/U-IMG-1703826542w.PNG"/>
द्वितीयोऽध्यायः ॥
—————
मैत्रेय उवाच॥
त एवमुच्छिन्नभया उरुक्रमे
कृतावनामाःप्रययुत्रिविष्टपम् ।
सहस्रशीर्षापि ततो गरुत्मता
मधोर्वनं भृत्यदिदृक्षया गतः ॥१॥
स वै धिया योगविपाकतीव्रया
हृत्पद्मकोशे स्फुरितं तडित्प्रभम् ।
तिरोहितं सहसैवोपलक्ष्य
बहिःस्थितं तदवस्थं ददर्श ॥२॥
तदृर्शनेनागतसाध्वसः क्षिता-
ववन्दताङ्गं विनमय्य दण्डवत् ।
दृग्भ्यां प्रपश्यन्प्रपिवन्निवार्भक-
श्चुम्बन्निवास्येन भुजैरिवाश्लिषन् ॥३॥
स तं विवक्षन्तमतद्विदं हरि-
र्ज्ञत्वास्यसर्वस्यच हृद्यवस्थितः ।
कृताञ्जलिं ब्रह्ममयेन कम्युना
पस्पर्श वालं कृपया कपोले ॥४॥
स वै तदैव प्रतिपादितां गिरं
दैवीं परिज्ञातपरात्मनिर्णयः ।
तं भक्तिभावोऽगृणादसत्वरं
परिश्रुतोरुश्रवसं ध्रुवक्षितिः ॥५॥
ध्रुव उवाच॥
योऽन्तः प्रविश्य मम वाचमिमां प्रमुप्तां
संजीवयत्यखिलशक्तिधरः स्वधान्ना ।
अन्यांश्चहस्तचरणश्रवणत्वगादी-
न्प्राणान्नमो भगवते पुरुषाय तुभ्यम् ॥६॥
एकस्त्वमेव भगवन्निदमात्मशक्त्या
मायाख्ययोरुगुणया महदाद्यशेषम् ।
सृष्ट्वानुविश्य पुरुषस्तदसद्गुणेषु
नानैव दारुषुविभावसुवद्विभासि ॥७॥
त्वद्दत्तया वयुनयेदमचष्ट विश्वं
सुप्तप्रबुद्ध इव नाथ, भवत्प्रपन्नः ।
तस्यापवर्ग्यशरणं तव पादमूलं
विस्मर्यते कृतविदा कथमार्तबन्धो ॥८॥
नूनं विमुष्टमतयस्तव मायया ते
ये त्वां भवाष्ययविमोक्षणमन्यहेतोः ।
अर्चन्ति कल्पकतरुं कुणपोषभोग्य-
मिच्छन्ति यत्स्पर्शजं निरयेऽपि नॄणाम् ॥९॥
या निर्वृतिस्तनुभृतां तव पादपद्म-
ध्यानाद्भवज्जनकथाश्रवणेन वा स्यात् ।
सा ब्रह्मणि स्वमहिमन्यपि नाथ, मा भू-
त्कि त्वन्तकासिलुलितात्पततां विमानात् ॥१०॥
भक्ति मुहुः प्रवहूतां त्वयि मे प्रसङ्गो
भूयादनन्त, महताममलाशयानाम् ।
येनाञ्जसोल्वणमुरुव्यसनं भवाब्धि
नेष्येभवद्गुणकथामृतपानमत्तः ॥११॥
ते न स्मरन्त्यतितरां प्रियमीश, मर्त्य
ये चान्वदः सुतसुहृद्गृहवित्तदाराः ।
ये त्वब्जनाभ, भवदीयपदारविन्द-
सौगन्ध्यलुब्धहृदयेषु कृतप्रसङ्गा ॥१२॥
तिर्यड्नगद्विजसरीसृपदेवदैत्य-
मर्यादिभिः परिचितं सदसद्विशेषम् ।
रूप स्थविष्ठमज, ते महदाद्यनेक
नात पर परम, वेद्मि न यन वाद ॥१३॥
कल्पान्त एतदखिल जठरेण गृह्ण-
ञ्शेते पुमान्स्वगनन्तसपस्तदङ्के ।
यन्नाभिसिन्धुरुहकाञ्चनलोकपद्म-
गर्भेडामान्भगवते प्रणतोऽस्मि तस्मै ॥१४॥
त्वं नित्यमुक्तपरिशुद्धविबुद्ध आत्मा
कूटस्थ आदिपुरुषो भगवास्त्र्यधीश ।
यद्वुद्धषवस्थितिमखण्डितया स्वदृष्ट्या
द्रष्टा स्थितावधिमखोव्यतिरिक्त आस्ते ॥१५॥
यस्मिन्विरुद्धगतयो ह्यनिश पतन्ति
विद्यादयो विविधशक्तय आनुपूर्व्यात् ।
तद्ब्रह्म विश्वभवमेकमनन्तमाद्य-
मानन्दमात्रमत्रिकारमह प्रपद्ये ॥१६॥
सत्याशिषो हि भगवस्तव पादपद्म-
माशीस्तधानुभजतः पुरुषार्थमूर्ते ।
अप्येवमार्य, भगवान्परिपाति दीना-
नुस्रेव वत्सकमनुमहकातरोऽस्मान ॥१७॥
मैत्रेय उवाच॥
अथाभिष्टुत एववै सत्सङ्कल्पेन धीमता ।
भृत्यानुरक्तो भगवान्प्रतिनन्द्येदमब्रवीत् ॥१८॥
श्रीभगवानुवाच ॥
वेदाह ते व्यवसित हृदि राजन्यबालक ।
तत्प्रयच्छामि भद्र ते दुरापमपि सुव्रत ॥१९॥
नान्यैरधिष्ठित भद्र, यद्धाजिष्णु ध्रुवक्षिति ।
यत्र ग्रहर्क्षताराणा ज्योतिषा चक्रमाहितम् ॥२०॥
मेध्या गोचक्रवत्स्थास्नुपरस्तात्कल्पवासिनाम् ।
धर्मोऽग्नि कश्यप शुक्रो मुनयो ये वनौकस ।
चरन्ति दक्षिणीकृत्य भ्रमन्तो यत्सतारका ॥२१॥
प्रस्थिते तु वन पित्रादत्वा गा धर्मसश्रय ।
षट्त्रिंशद्वर्षसाहस्र रक्षिता व्याहतेन्द्रिय ॥२२॥
त्वद्भातर्युत्तमे नष्टे मृगयाया तु तन्मना ।
अन्वेषन्ती वन याता दावाग्निं सा प्रवेक्ष्यति ॥२३॥
इष्ट्वा मा यज्ञहृदय यज्ञैपुष्कलदक्षिणै ।
भुक्त्वा चेहाशिषसत्या अन्ते मा सस्मरिष्यसि ॥२४॥
ततो गन्तासि मत्स्थान सर्वलोकनमस्कृतम् ।
उपरिष्टादृषिभ्यस्त्व यतो नावर्तते गत ॥२५॥
मैत्रेय उवाच ॥
इत्यार्चित स भगवानतिदिश्यात्मन् पदम्।
बालस्यपश्यतो धाम स्वमगाद्गरुडध्वज ॥२६॥
सोऽपि संकल्पजं विष्णोः पादसेवोपसादितम् ।
प्राप्य संकल्पनिर्वाण नातित्रीतोऽभ्यगात्पुरम् ॥२७॥
विदुर उवाच॥
सुदुर्लभं यत्परम पदं हरे-
र्मायाविनस्तचरणार्चनार्जितम् ।
लब्ध्वाप्यसिद्धार्थमिवैकजन्मना
कथं स्वमात्मनममन्यतार्थवित् ॥२८॥
मैत्रेय उवाच॥
मातुः सपत्न्या वाग्बाणैर्हृदि विद्धस्तु तान्म्मरन् ।
नैच्छन्मुक्तिपतेर्मुक्ति तस्मात्तापमुपेयिवान् ॥२९॥
ध्रुव उवाच ॥
समाधिना नैकभवेन यत्पदं
विदुः सनन्दादय ऊर्ध्वरेतमः ।
मासैरहं पड्भिरमुष्य पादयो
श्छायामुपेत्यापगतः पृथस्मतिः ॥३०॥
अहो वत समानात्म्य मन्दभाग्यस्य पश्यत ।
भवच्छिदः पादमूलं गत्वा याचे यदन्तवत् ॥३१॥
मतिर्विदूषिता देवैः पतद्धिरसहिष्णुभिः ।
यो नारदवचस्तध्य नाग्राहिपमसत्तमः ॥३२॥
दैवों मायामुपाश्रित्य प्रसुप्तइव भिन्नदृक् ।
तष्येद्वितीयेऽप्यसति भ्रातृभ्रातृव्यहृदुजा ॥३३॥
मयैतत्प्रार्थितं व्यर्थे चिकित्सेव गतायुषि ।
प्रसाद्य जगदात्मानं तपसा दुष्प्रसादनम् ।
भवच्छिदमयाचेऽहं भवं भाग्यविवर्जितः ॥३४॥
स्वाराज्य यच्छतो मौढ्यान्मानो मे भिक्षितो वत ।
ईश्वरात्क्षणिपुण्येन फलीकारानिवाधनः ॥३५॥
मैत्रेय उवाच ॥
न वेमुकुन्दस्य पदारविन्दयो
रजोजुषस्तात, भवादृशा जनाः ।
वाञ्छन्ति तद्दास्यमृतेऽर्थमात्मनो
यदृच्छया लब्धमनः समृद्धयः ॥३६॥
आकर्ण्यात्मजमायान्तं सपरेत्य यथागतम् ।
राजा न श्रद्दधे भद्रमभद्रस्य कुतो मम ॥३७॥
श्रद्धाय वाक्यं देवर्षेर्हर्षवेगेन धर्षितः ।
वार्ताहर्तुरतिप्रीतो हारं प्रादान्महाधनम् ॥३८॥
सदश्वं रथमारुह्य कार्तस्वरपरिष्कृतम् ।
ब्राह्मणैः कुलवृद्धैश्च पर्यस्तोऽमात्यबन्धुभिः ॥३९॥
शङ्खदुन्दुभिनादेन ब्रह्मघोषेण वेणुभिः ।
निश्चक्राम पुरात्तूर्णमात्मजाभीक्षणोत्सुकः ॥४०॥
सुनीतिःसुरुचिश्वास्य महिष्यौ रुक्मभूषिते ।
आरुह्य शिविकां सार्धमुत्तमेनाभिजग्मतुः ॥४१॥
त दृष्ट्वोपवनाभ्याश आयान्त तरसा रथान् ।
अवरुह्यनृपस्तूर्णमासाद्य प्रेमविह्णल ॥४२॥
परिरेभेऽङ्गज दाभ्यादीर्घोत्कण्ठमना श्वसन् ।
विष्वक्सेनागङ्घ्रिसस्पर्शहताशेपाघवन्धनम् ॥४३॥
अथाजिघ्रन्मुहुर्मूर्ध्नि शीतैर्नयनवारिभिः ।
स्नापयामास तनय जातोद्दामसनोरथ ॥४४॥
अभिवन्द्य पितु पादावाशीर्भिश्चाभिमन्त्रित ।
ननाम मातरौ शीष्णा सत्कृत सज्जनाग्रणी ॥४५॥
सुरुचिस्त समुत्थाप्य पादावानतमर्भकम् ।
परिष्वज्याह जीवेति बाष्यगद्रदया गिरा ॥४६॥
यस्य प्रसन्नो भगवान्गुणैर्मेत्र्यादिभिर्हरि ।
तस्मै नमन्ति भूतानि निम्नमाप इव स्वयम् ॥४७॥
उत्तमश्च ध्रुवश्चोभावन्योन्य प्रमविह्वलौ ।
अङ्गसङ्गादुत्पलकावस्त्रौध मुहुरुहतु॥४८॥
सुनीतिरस्यजननी प्राणेभ्योऽपि प्रिय सुतम् ।
उपगुह्य जहावाधि तदङ्गस्पर्शनिवृता ॥४९॥
पय स्तनाभ्या सुस्राव नेत्रजै सलिलै शिवै ।
तदाभिषिच्यमानाभ्या वीर, वीरसुवो मुहु ॥५०॥
ता शशसुर्जना राज्ञी दिष्ट्याते पुत्र आर्तिहा ।
प्रतिलव्धश्चिर नष्ट्रो रक्षिता मण्डल भुव॥५१॥
अभ्यचितस्त्वया नून भगवान्प्रणतातिहा ।
यदनुध्यायिनो वीरा मृत्यु जिग्यु सुदुर्जयम् ॥५२॥
लाल्यमान जनैरेव ध्रुव सभ्रातर नृप ।
आरोप्य करिणी हृष्ट स्तूयमानोऽविशत्पुरम् ॥५३॥
तत्र तत्रोपसक्लप्रैर्लसन्मकरतोरणै ।
सवृन्तै कदलीस्तम्भै पूंगपोतैस्तथाविधै ॥५४॥
चूतपल्लववास स्रङ्मुक्तादामविलम्विभिः ।
उपस्कृत प्रतिद्वारमपा कुम्भै सदीपकै ॥५५॥
प्राकारैर्गोपुरागारै शातकुम्भपरिन्छदै ।
सर्वतोऽलकृत श्रीमद्विमानशिखरद्युभिः ॥५६॥
मृष्टचत्वररथ्याट्टमार्गचन्दनचर्चितम् ।
लाजाक्षतैपुष्पफलेस्तण्डुलैर्वलिभिर्युतम् ॥५७॥
ध्रुवाय पथि दृष्टाय तत्र तत्रपुरस्त्रिय ।
सिद्धार्थाक्षतदध्यम्बुदूर्वापुष्यफलानि च ॥५८॥
उपजह्नुप्रयुञ्जाना वात्सल्यादाशिष सती ।
शृण्वस्तद्वल्गुगीतानि प्राविशद्भवन पितु ॥५९॥
महामणित्रातमये स तस्मिन्भवनोत्तमे ।
लालितो नितरा पित्रान्यवसद्दिवि देववत् ॥६०॥
पय फेननिभा शग्या दान्ता रुग्मपरिच्छदा ।
आसनानि महार्हाणि यत्ररौग्मा उपस्करा ॥६१॥
यत्र स्फटिककुड्येषु महामारकतेषु च ।
मणिप्रदीपा आभान्ति ललनारन्नसंयुत्ताः ॥६२॥
उद्यानानि च रम्याणि विचित्रैरमरद्रुमैः ।
कूजद्विहङ्गमिथुनैर्गायन्मत्तमधुव्रतैः ॥६३॥
वाष्पोवैदूर्यसोपानाः पद्मोत्पलकुमुद्धताः।
हंसकारण्डवकुलैर्जुष्टाश्चकाह्णसारसैः ॥६४॥
उत्तानपादो राजार्षिःप्रभावं तनयस्य तम्।
श्रुत्वा दृष्ट्वाद्भुततमं प्रपेदे विस्मयं परम् ॥६५॥
वीक्ष्योढवयस तं च प्रकृतीनां च समतम् ।
अनुरक्तप्रज राजा ध्रुवं चक्रे भुवः पतिम् ॥६६॥
आत्मानं च प्रवयसमाकलय्य विशा पतिः ।
वनं विरक्तः प्रातिष्ठद्विमृशन्नात्मनो गतिम् ॥६७॥
इति द्वितीयोऽध्यायः ॥
इति श्रीमद्भागवते महापुराणे चतुर्थस्कन्ध ध्रुवचरित्रनाम
८-९ अध्यायौ॥
<MISSING_FIG href="../../../../../books_images/U-IMG-1703829394w.PNG"/>
॥मार्कण्डेयोपाख्यानम्॥
<MISSING_FIG href="../../../../../books_images/U-IMG-17038294491.PNG"/>
दिलीप उवाच ॥
अनपत्यो मरुद्वत्यामृकण्डुरिति हि त्वया ।
प्रोक्तःशिवप्रसादेन पश्चादाम कथं सुतम् ॥१॥
दीर्घायुरभवत्मोऽपि कथमीशप्रसादतः ।
विस्तराच्छ्रोतुमिच्छामि वदैतन्मुनिपुङ्गव ॥२॥
वसिष्ठ उवाच ॥
शृणु राजन्, प्रवक्ष्यामि मार्कण्डेयसमुद्भवम् ।
अनपत्यो मृकण्डुश्च भार्यया स महामुनिः ॥३॥
शङ्करं तोषचामास तपसा नियमेन च ।
तुष्टश्चाह पिनाकी तं भार्यया सहित मुनिम् ॥४॥
मत्तो वर गृहाणेति सोऽपि वव्रेवर मुनिः ।
मृकण्डुरुवाच ॥
यतो मे भगवन् स्तोत्रैस्तुष्टोऽत परमेश्वर ।
अनपत्योऽहमिच्छामि पुत्र त्वत्तो महेश्वर ॥५॥
श्रीशङ्कर उवाच ॥
किमिहेच्छामि पुत्र त्व निर्गुण चिरजीवितम् ।
आहोस्विदेक सुगुण सर्वज्ञ पोडशाब्दिकम् ॥६॥
वसिष्ठ उवाच ॥
इत्युक्त सोऽपि धर्मात्मा नाहमिच्छामि निर्गुणम् ।
अल्पायुरपि पुत्रो वा सर्वज्ञोऽस्तु जगत्पते ॥७॥
श्रीशङ्कर उवाच॥
तार्हिते भविता पुत्र षोडशायु सुधार्मिक ।
सर्वज्ञो गुणवॉल्लोके कीर्तिमान ज्ञानसागर ॥८॥
वसिष्ठ उवाच ॥
एवमुक्त्वा ययौ देव सोऽपि लब्धवरो मुनिः ।
प्रकामसन्तुष्टमना प्रपेदे निजमाश्रमम् ॥९॥
भार्या तस्य चिरादासीदन्तर्वत्नीमरुद्वती।
विधिवद्विहिते तेन गर्भाधानस्य कर्मणि ॥१०॥
तत पुसवन तेन स्पन्दनात्प्राक्छुभे दिने ।
गृह्योक्तविधिना सम्यक्तत पुसो विवृद्धये ॥११॥
सीमन्तोऽप्यष्टमे मासि गर्भरूपसमृद्धिकृत् ।
सुखप्रसवसिध्दौ च तेनाकारि क्रियाविदा ॥१२॥
तनयस्तपनाकारो मरुद्वत्यामजायत ।
वेदव्यासादिमुनयस्तच्छान्त्यर्थंसमाययु ।
जातकर्म स्वय चक्रे वेदव्यासो महामुनिः ॥१३॥
नामकर्म ततश्चक्रे मुनिरेकादशेऽहनि ।
वेदोक्तैर्विविधैर्मन्त्रैराशीर्भिरभिनन्द्यच ॥१४॥
कृत्वा वालोचिता रक्षा तेन सभाविता ययुः ।
अहो रूपमहो तेजस्त्वहो सर्वाङ्गलक्षणम् ॥१५॥
अहो मरुद्वतीभाग्यादाविरासीत्स्वय हरः ।
इति हृष्यन्ति चान्योन्य पौरजानपदा जनाः ॥१६॥
निष्कामो वै चतुर्थेऽस्य मासि पित्राकृतो गृहात् ।
अन्नप्राशनमव्दार्धे चूडाध्यर्धाब्दिकद्वये ॥१७॥
कर्णवेध ततः कृत्वा श्रवणर्क्षेस कर्मकृत् ।
ब्रह्मतेजोऽभिवृद्ध्यरर्थपश्चमेऽव्दंव्रत ददौ ॥१८॥
उपाकर्म ततः कृत्वा वेदमध्यापयत्सुधीः ।
वेदान्स विधिनाध्यैष्ट साङ्गोपाङ्गपदक्रमान् ॥१९॥
मृकण्डुः शोकदीनात्मा विललापाकुलेन्द्रियः ।
मार्कण्डेयोऽपि तं दृष्ट्वा विलपन्तं सुदुःखितम् ॥२०॥
उवाच पितरं किं ते कारणं शोकमोहयोः ।
मार्कण्डेयस्य वाक्य तच्छ्रुत्वा स मधुराक्षरम् ॥२१॥
उवाच कारणं तस्मै शोकस्यापि सहेतुकम् ।
मृकण्डुरुवाच ॥
तव हेतोरह वत्स, शोचामि शृणु मे वचः ॥२२॥
आयुः षोडशवर्षाणि तव दत्त पिनाकिना ।
स कालोऽयमिद प्राप्तस्तम्माच्छोचामि नन्दन ॥२३॥
वसिष्ठ उवाच ॥
पित्रेति कथितं श्रुत्वा मार्कण्डेयोऽब्रवीदिति ।
मन्निमित्तं पितः, शोकं कदाचिदपि मा वृथाः ॥२४॥
यतिष्यामि तथा तातःयथा यास्याम्यमर्त्यताम् ।
समाराध्य महादेवं वाञ्छितार्थप्रद शिवम् ॥२५॥
मृत्युजयं विरूपाक्षं सर्वज्ञ सर्वदं सताम् ।
कालकालं महाकाल कालकूटविषाशिनम् ॥२६॥
इति श्रुत्वा वचस्तस्य पितरावतिहर्षिता।
सर्वशोकं परित्यज्य प्रहृष्टावूचतुः सुतम् ॥२७॥
पितरावूचतुः॥
आवयोः शोकनाशाय महोपायः समीरितः ।
मृत्युंजयस्य देवस्य समाराधनलक्षणः ॥२८॥
तद्गच्छ शरण तात, नातः परतर हितम् ।
मनोरथपथातीतकारणं कालहारिणम् ॥२९॥
कि न श्रुतं त्वया तात, श्वेतकेतु यथा पुरा ।
पाशितं कालपाशेन ररक्ष विपुरान्तकः ॥३०॥
शिलादतनय मृत्युग्रस्तमष्टाव्दमर्भकम् ।
शिवो निजपदे चक्रे नन्दिन विश्वनन्दिनम् ॥३१॥
श्रीरोदमधनाद्भूतं प्रलयानिलसनिभम् ।
पीत्वा हालाहलं घोरमरक्षद्भुवनत्रयम् ॥३२॥
जलधर महादर्पहृतत्रैलोक्यसपदम् ।
चरणाङ्गुष्ठरेस्योत्थचक्रेणाभिजघान य ॥३३॥
योऽसावेकेषुपातोत्थज्वलनैस्त्रिपुर पुरा ।
विधाय पत्रिण विष्णु ज्वलयामास धूर्जटि ॥३४॥
अन्धक यस्त्रिशूलाग्रेप्रोत वर्षायुत पुरा ।
वैलोक्यैश्वर्यसमूढ शोषयामास भानुना ॥३५॥
काम दृष्टिनिपातेन त्रैलोक्यविजयोर्जितम् ।
निनायानङ्गपदवीं वीक्षमाणेष्वजादिषु॥३६॥
त ब्रह्माद्येककर्तार मेघवाहनमच्युतम् ।
प्रयाहि विश्वशरण विश्वरक्षामणि शिवम् ॥३७॥
वसिष्टउवाच॥
पित्रोरनुज्ञा सप्राप्य दक्षिणार्णवरोधसि ।
लिङ्ग सस्थाप्य विधिवन्मार्कण्डेयो निजाह्वयम् ॥३८॥
कृत्वा त्रिपवणस्नान त्रिकाल शिवमर्चति ।
स्तोत्रत्रिकालपूजान्ते पठित्वा नृत्यति प्रियात ॥३९॥
तेन स्तोत्रेण सतुष्टोदिनेनैकेन शङ्कर ।
पूजितश्च महाभक्त्या मार्कण्डेयेन शङ्कर ॥४०॥
शिवपूजाप्रसस्त च तद्दिने स्तोतुमुद्यतम् ।
आजगाम तमुद्दिश्य कालो मृत्युसहायवान ॥४१॥
यूत्तरक्तान्तनयन सर्पवृश्चिकरोमवान् ।
दष्ट्राकरालवदनश्तूर्णिताञ्जनसन्निभ ॥४२॥
समागम्य च तस्यासौ काल पाशमपासृजत् ।
कण्ठापितमहापाशो मार्कण्डेयस्तमव्रवीत् ॥४३॥
मार्कण्डेय उवाच॥
काल, तावत्प्रतीक्षस्व काल मम महामत।
निर्वर्तयाम्यह यावन्महास्तोत्रजगत्पत॥४४॥
शिवस्तोत्रमनिर्वर्त्य न क्वचिच्चव्रजाम्यहम् ।
न स्वपामि न मोक्ष्यामीत्येतन्मव्रतमाहितम् ॥४५॥
न जीवित कलत्रवा न राज्य न तथा सुखम् ।
प्रिय मम यथातीव लोकेऽस्मिन् शिवसस्तव ॥४६॥
तथा च नानूत वाक्यमहमेतदिहाक्तवान् ।
सत्येनानेन सतत प्रसीदतु महेश्वर ॥४७॥
वसिष्ठ उवाच॥
तमब्रवीत्तत कालो मार्कण्डेय हसन्मुहु ।
काल उवाच ॥
न व्रुत तत्त्वया मन्ये वृद्धाना पूर्वकल्पितम् ॥४८॥
पूर्वे वयसि यो धर्म न करोति विमूढधी ।
स पश्चान्तप्यते वृद्ध सार्थभ्रष्ट इवाध्वग ॥४९॥
मासाष्टकेन तत्कुर्याद्येन वर्षा सुखवसेत् ।
यावज्जीव तु तत्कुर्यागेन प्रेत्यसुख वसेत् ॥५०॥
श्र कार्यमद्यकुर्वीत पूर्वाह्णेचापराह्णिकम् ।
न च प्रतीक्षते काल कृतमस्य न वा कृतम् ॥५१॥
इदं कृतमिदं कार्यमिदमन्यत्कृताकृतम् ।
एवमीहासमायुक्तं कृतान्तः कुरुते वशे ॥५२॥
नाप्राप्तकालो म्रियते विद्ध शरशतैरपि ।
कुशाग्रेणापि सस्पृष्टः प्राप्तकालो न जीवति ॥५३॥
चक्रवर्तिसहस्राणि पुरन्दरशतानि च ।
मया नीतानि कर्तव्यो नात्र मन्युस्त्वयानघ ॥५४॥
वसिष्ठ उवाच ॥
श्रुत्वैवं वचनं तस्य कालस्यामोपवर्तिनः ।
मार्कण्डेय उवाचेदं शिवस्तोत्रपरायणः ॥५५॥
मार्कण्डेय उवाच ॥
येऽत्र विघ्नंप्रकुर्वन्ति शिवस्तोत्ररतात्मनाम् ।
तेऽचिरेण विनश्यन्ति त्वामतो वारयाम्यहम् ॥५६॥
यथैव राजभृत्यानां राजा शास्तैव नेतरः।
तथैव, शिवभक्तानां शास्तासौ परमेश्वरः ॥५७॥
भिन्दन्ति शैलानुदधीन्पवन्ति
व्यत्यामयन्ति क्षितिमन्तरक्षिम् ।
तृणीकृतव्रह्मपुरन्दराणां
किं दुष्करं शङ्करकिङ्कराणाम् ॥५८॥
न मृत्युर्नतथा धाता न यमो यमदूतकाः ।
न चान्ये शिवभक्तानां भवन्ति प्रभविष्णवः ॥५९॥
किं न श्रुत त्वया काल, वाक्यमेतन्मनीषिणाम् ।
नृणामीश्वरभक्तानां न भवन्त्यापद क्वचित् ॥६०॥
ब्रह्मादयोऽपि तान्क्रुद्धानशक्ता हन्तुमीश्वरा ।
वसिष्ठ उवाच ॥
स एव तर्जितस्तेन भगवान्विवृतेक्षण ॥६१॥
कालो भृशं रुपेत्याह प्रसन्निव जगत्रयम् ।
काल उवाच ॥
यावत्य एव गङ्गाया सिकता विप्र, दुर्मते ॥६२॥
तावन्त एव ब्रह्माणो मया कालेन सहृता ।
किं वात्र बहुनोक्तेन पश्य मे विक्रमं बलम् ।
स पातु त्वा महादेवो यस्य दासोऽसि साम्प्रतम् ॥६३॥
वसिष्ठ उवाच॥
तेनैव गर्जता राजन्, कालेनासौ महामुनिः ।
ग्रस्तु हठात्समारब्धो राहुणैव यथा शशी ॥६४॥
लिङ्गादथ समुत्तस्थौ मूर्तिमान्परमेश्वरः ।
अनिर्देश्यवयोरूपश्चन्द्रार्धकृतशेखरः ॥६५॥
गर्जन्मेघ इवोदग्रहुकृतेन स तत्क्षणात् ।
उद्धृत्य पादकमल प्रजहार भुजान्तरे ॥६६॥
पादप्रहारचकितो दूरे मृत्यु पपात ह ।
दूरे पतितमालोक्य कृतान्त भीषणाकृतिम् ॥६७॥
मार्कण्डेयोऽथ तुष्टाव तेन स्तोत्रेण शङ्करम् ।
रत्नसानुशरासनं रजताद्रिशृङ्गनिकेतनं
शिञ्जिनीकृतपन्नगेश्वरमच्युतानलसायकम् ।
क्षिप्रदग्धपुरत्रयं त्रिदशालयैरभिवन्दितं
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥६८॥
पञ्चपादपपुष्पगन्धिपदाम्बुजद्वयशोभितं
भाललोचनजातपावकदग्धमन्मथविग्रहम्।
भस्मदिग्धकलेवरं भवनाशनं भवमव्ययं
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥६९॥
मत्तवारणमुख्यचर्मकृतोत्तरीयमनोहरं
पङ्कजासनपद्मलोचनपूजिताङ्गिसरोरुहम् ।
देवसिन्धुतरङ्गिणीकरसिक्तशीतजटाधरं
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥७०॥
कुण्डलीकृतकुण्डलीश्वरकुण्डलं वृषवाहनं
नारदादिमुनीश्वरस्तुतवैभवं भुवनेश्वरम् ।
अन्धकान्तकन्तमाश्रितामरपादपं शमनान्तक
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥७१॥
यक्षराजसखभगाक्षिहरं भुजङ्गविभूषणं
शैलराजसुतापरिष्कृतचारुवामकलेवरम् ।
क्ष्वेलनीलगलं परश्वथधारिणं मृगधारिणं
चन्द्रशेखरमाश्रये मम कि करिष्यति वै यमः ॥७२॥
भेषजं भवरोगिणामखिलापदामपहारिण
दक्षयज्ञविनाशिनं त्रिगुणात्मकं त्रिविलोचनम् ।
भुक्तिमुक्तिफलप्रदं निखिलाघसंघनिवर्हणं
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥७३॥
भक्तवत्सलमर्चतां निधिमक्षयं हरिदम्बर
सर्वभूतपतिं परात्परमप्रमेयमनूपमम् ।
सामवारिनभोहुताशनसोमपालितस्वाकृतिं
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥७४॥
विश्वसृष्टिविधायिनं पुनरेव पालनतत्परं
संहरन्तमथ प्रपञ्चमशेषलोकनिवासिनम् ।
क्रीडयन्तमहर्निश गणनाथयूथसमावृतं
चन्द्रशेखरमाश्रयमम किं करिष्यति वै यमः ॥७५॥
रुद्रं पशुपति स्थाणुं नीलकण्ठमुमापतिम् ।
नमामि शिरसा देव किं नो मृत्युः करिष्यति ॥७६॥
कालकण्ठं कलामूर्ति कालाग्निंकालनाशनम् ।
नमामि शिरमा देव किं नो मृत्युः करिष्यति ॥७७॥
नीलकण्ठं विरूपाक्षं निर्मलं निरुपद्रवम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥७८॥
वामदेव महादेवं लोकनाथं जगद्गुरुम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥७९॥
देवदेव जगन्नाथं देवेशमृषभध्वजम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥८०॥
वसिष्ठ उवाच॥
मार्कण्डेयकृतं स्तोत्रं यः पठेच्छिवसन्निधौ ।
तस्य मृत्युभयं नास्ति सत्यं सत्य वदाम्यहम् ॥८१॥
इति स्तुतो महादेवो मार्कण्डेयेन धीमता ।
आयु प्रादादपर्याप्तमनेकप्रलयावधिः ॥८२॥
मार्कण्डेयो महातेजा देवदेवप्रसादतः ।
अमृतत्वमनुप्राप्य ददर्शप्रलयान्वहून् ॥८३॥
पुनःस्वमाश्रम प्राप्य मार्कण्डेयो महामुनिः ।
मातरं पितरं नीत्वा स ताभ्यामभिनन्दितः ॥८४॥
तीर्थयात्रापरो नित्य चचार पृथिवीतले ।
यमोऽपि शङ्करं स्तुत्वा यथादेश जगाम ह ॥८५॥
मृगशृङ्गस्य विप्रस्यमाघस्नानपरस्य च ।
इत्थं भाग्यवती जाता सन्ततिर्माघगौरवात् ॥८६॥
अनेन माघा विहिता महात्मना
मृकण्डपुत्रेण मृडार्पितात्मना ।
अनेकलोकप्रलया समीक्षिताः
समस्तलोकेषु सदा विहारिणा ॥८७॥
इति श्रीपद्मपुराणे उत्तरखण्डे वसिष्ठदिलीपसंवाद
मार्कण्डेयजन्माश्वान्नाम
२३६ अध्यायः ॥
<MISSING_FIG href="../../../../../books_images/U-IMG-17038308721.PNG"/>
॥ कुचेलोपाख्यानम् ॥
श्रीशुक उवाच॥
कृष्णस्यासीत्सखा कश्चिद्ब्राह्मणो ब्रह्मवित्तमः ।
विरक्त इन्द्रियार्थेषु प्रशान्तात्मा जितेन्द्रियः ॥१॥
यदृच्छयोपपन्नेन वर्तमानो गृहाश्रमी ।
तस्य भार्या कुचेलस्य क्षुत्क्षामा च तथाविधा ॥२॥
पतिव्रता पतिं प्राह म्लायता बदनेनसा ।
दरिद्रा सीदमाना सा वेपमानाभिगम्य च ॥३॥
ननु ब्रह्मन्, भगवतः सखा साक्षान्छ्रयः पतिः ।
ब्रह्मण्यश्च शरण्यश्च भगवान्सात्वतर्षभः ॥४॥
तमुपैहि महाभाग, साधूनां च परायणम् ।
दास्यति द्रविणं भूरि सीदतेऽतिकुटुम्बिने ॥५॥
आस्तेऽधुना द्वारवत्यांभोजवृष्ण्यन्धकेश्वरः ।
स्मरतः पादकमलमात्मानमपि यच्छति ॥६॥
किं त्वर्थकामान्भजते नात्यभीष्टाञ्जगद्गुरुः ।
स एवं भार्यया विप्रो बहुशः प्रार्थितो मृदुः ॥७॥
अय हि परमो लाभ उत्तमश्लोकदर्शनम् ।
इति संचिन्त्य मनसा गमनाय मतिं दधे ॥८॥
अप्यस्त्युपायनं किंचिद्गृहे कल्याणि, दीयताम् ।
याचित्वा चतुरो मुष्टीन्विप्रान्पृथुकृतण्डुलान् ॥९॥
चेलखण्डेन तान्यद्ध्वाभर्त्रेप्रादादुपायनम् ।
स तानादाय विप्रायः प्रययौ द्वारका किल ॥१०॥
कृष्णसन्दर्शन मह्यकथं स्यादिति चिन्तयन् ।
त्रीणि गुल्मान्यतीयाय तिस्रःकक्षाश्च स द्विजः ॥११॥
विप्रोऽगम्यान्धकवृष्णीनां गृहेष्वच्युतधर्मिणाम् ।
गृहंह्यष्टसहस्राणा महिषीणां हरेद्विज ॥१२॥
विवेशैकतम श्रीमद्ब्रह्मानन्दं गतो यथा ।
तं विलोक्याच्युतो दूरात्प्रियापर्यङ्कमास्थितः ॥१३॥
सहसोत्थाय चाभ्येत्यदोर्भ्योपर्यग्रहीन्मुदा ।
सख्यु प्रियस्य विप्रर्षेरङ्गसङ्गातिनिर्वृतः ॥१४॥
प्रीतो व्यमुञ्चदब्बिन्दून्नेत्राभ्या पुष्करेक्षणः ।
अथोपवेश्य पर्यङ्केस्वयं सख्यु समर्हणम् ॥१५॥
उपहृत्यावनिज्यास्य पादौपादावनेजनीः ।
अग्रहीच्छिरसाराजन्, भगवान्लोकपावनः ॥१६॥
व्यलिम्पद्दिव्यगन्धन चन्द्रनागरुकुङ्कुमैः ।
धूपैः सुरभिभिर्मित्र प्रदीपावलिभिर्मुदा ।
अर्चित्वावद्यताम्बूल गां च स्वागतमब्रवीत् ॥१७॥
कुचेल मलिन क्षाम द्विज धमनिसन्ततम् ।
देवी पर्यचरत्साक्षाच्चामरव्यजनेन वै ॥१८॥
अन्तःपुरजनो दृष्ट्वा कृष्णेनामलकीर्तिना ।
विस्मितोऽभूदतिप्रीत्याअवधूत सभाजितम् ॥१९॥
किमनेन कृतं पुण्यमवधूतेन भिक्षुणा ।
श्रिया हीनेन लोकेऽस्मिन्गर्हितेनाधनेन च ॥२०॥
योऽसौ त्रिलोकगुरुणा श्रीनिवासेन सभृतः ।
पर्यङ्कस्थां श्रियं हित्वा परिष्वक्तोऽग्रजो यथा ॥२१॥
कथयाचक्रतुर्गाधा पूर्वा गुरुकुले सतोः।
आत्मनो ललिता राजन्, करौ गृह्य परस्परम् ॥२२॥
श्रीभगवानुवाच ॥
अपि ब्रह्मन्, गुरुकुलाद्भवता लब्धदक्षिणात् ।
समावृत्तेन धर्मज्ञ, भार्योढा सदृशी न वा ॥२३॥
प्रायो गृहेषु ते चित्तमकामविहततथा ।
नैवातिप्रीयसे विद्वन्, धनेषु विदित हि मे ॥२४॥
केचित्कुर्वन्ति कर्माणि कामैरहतचेतस ।
त्यजन्तः प्रकृतीर्दैवीर्यथाहं लोकसग्रहम् ॥२५॥
कच्चिद्गुरुकुले वासं ब्रह्मन्, स्मरसि नौ यतः ।
द्विजो विज्ञाय विज्ञेय तमसः परमश्नुते ॥२६॥
स वै सत्कर्मणा साक्षाद्विजातेरिह सभव ।
आद्योऽङ्ग यत्राश्रमिणा यथाह ज्ञानदो गुरु ॥२७॥
नन्वर्थकोविदा ब्रह्मन्, वर्णाश्रमवतामिह ।
ये मया गुरुणा वाचा तरन्त्यञ्जो भवार्णवम् ॥२८॥
नाहमिज्याप्रजातिभ्यां तपसोपशमेन वा ।
तुष्येय सर्वभूतात्मा गुरुशुश्रूषया यथा ॥२९॥
अपि न स्मर्यते ब्रह्मन् वृत्त निवसता गुरौ ।
गुरुद्वारैश्चोदितानामिन्धनानयने क्वचित् ॥३०॥
प्रविष्टाना महारण्यमपर्तौ सुमहद्द्विज ।
वातवर्षमभूत्तीव्र निष्ठुरा स्तनयित्नव ॥३१॥
सूर्यश्चास्त गतस्तावत्तमसा चावृता दिश ।
निम्न कूल जलमय न प्राज्ञायत किंचन ॥३२॥
चय भृशं तत्रमहानिलाम्बुभि-
र्निहन्यमाना मुहुरम्बुसप्लवे ।
दिशोऽविदन्तोऽथ परस्पर वने
गृहीतहस्ता परिवधिमातुरा ॥३३॥
एतद्विदित्वा उदिते रवौसान्दीपनिर्गुरु ।
अन्वेषमाणी न शिष्यानाचार्योऽपश्यदातुरान् ॥३४॥
अहो हे पुत्रका यूयमस्मर्थेऽतिदुःखिता ।
आत्मा वै प्राणिना श्रेष्ठस्तमनादृत्य मत्परा ॥३५॥
एतदेव हि सच्छिष्यैः कर्तव्यं गुरुनिष्कृतम् ।
य विशुद्धभावेन सर्वार्थात्मार्पणं गुरौ ॥३६॥
तुष्टोऽहं भो द्विजश्रेष्ठाः, सत्याः सन्तु मनोरथाः ।
छन्दांस्ययातयामानि भवन्त्विह परत्रच ॥३७॥
इत्थंविधान्यनेकानि वसतां गुरुवेश्मसु ।
गुरोरनुग्रहेणैव पुमान्पूर्णःप्रशान्तये ॥३८॥
ब्राह्मण उवाच ॥
किमस्माभिरनिर्वृत्तं देवदेव, जगद्गुरो ।
भवता सत्यकामेन येषां वासो गुरावभूत् ॥३९॥
यस्य छन्दोमयं ब्रह्म देह आवपनं विभा।
श्रेयसां तस्यगुरुषुवासोऽत्यन्तविडम्बनम् ॥४०॥
इति प्रथमोऽध्यायः ॥
——————
द्वितीयोऽध्यायः ॥
——————
श्रीशुक उवाच॥
स इत्थं द्विजमुख्येन सह सकथयन्हरिः ।
सर्वभूतमनोभिज्ञः स्मयमान उवाच तम् ॥१॥
ब्रह्मण्यो ब्राह्मणं कृष्णो भगवान्प्रहसन्प्रियम् ।
प्रेम्णा निरीक्षणेनैव प्रेक्षन्खलु सतां गतिः ॥२॥
श्रीभगवानुवाच॥
किमुपायनमानीतं ब्रह्मन्, मे भवता गृहात् ।
अण्वप्युपहृतं भक्तैःप्रेम्णा भूयेव मे भवेत् ॥३॥
भूर्यप्यभक्तोपहृतं न मे ताषाय कल्पते ।
पत्रं पुष्पं फलं तोय यो मे भक्त्या प्रयच्छति ॥४॥
तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ।
इत्युक्तोऽपि द्विजस्तस्मै व्रीडितः पतये श्रियः ॥५॥
पृथुकप्रसृतिं राजन्, न प्रायच्छदवाड्मुखः।
सर्वभूतात्मदृक्साक्षात्तस्यागमनकारणम् ॥६॥
विज्ञायाचिन्तयन्नाय श्रीकामो माभजत्पुरा ।
पत्न्याः पतिव्रतायास्तु सखा प्रियचिकीर्षया ॥७॥
प्राप्तोमामस्य दास्यामि सपदो मर्त्यदुर्लभाः ।
इत्थं विचिन्त्य वृसनाच्चीखद्धान्द्विजन्मनः ॥८॥
स्वयं जहार किमिदमिति पृथुकतण्डुलान् ।
नन्वेतदुपनीत मे परमप्रीणन सखे॥९॥
तर्पयन्त्यङ्ग, मां विश्वमेते पृथुकतण्डुलाः ।
इति मुष्टिं सकृज्जग्ध्वा द्वितीया जग्धुमाददे ॥१०॥
तावच्छ्रीर्जगृहेहस्त तत्परापरमेष्ठिनः ।
एनायतालं विश्वात्मन्, सर्वसपत्समृद्धये ॥११॥
अस्मिँल्लोकेऽथवामुष्मिन्पुसस्त्वत्तोपकारणम् ।
ब्राह्मणस्ता तु रजनीमुषित्वाच्युतमन्दिर।
भुक्त्वा पीत्वा सुखं मेने आत्मानं स्वर्गत यथा ॥१२॥
स्वोभूते विश्वभावेन स्वसुखेनाभिवन्दित।
जगाम स्वालय तात, पत्यनुव्रज्य नन्दित ॥१३॥
स चालन्ध्वा धन कृष्णान्न तु याचितवान्स्वयम् ।
स्वगृहान्व्रीडितोऽगच्छन्महदर्शननिवृत ॥१४॥
अहो ब्रह्मण्यदेवस्य दृष्टा ब्रह्मण्यता मया ।
यद्दरिद्रतमो लक्ष्मीमाश्लिष्टोविभ्रतोरसि ॥१५॥
क्वाह दरिद्र पापीयान्क्वकृष्ण श्रीनिकेतन ।
ब्रह्मवन्धुरिति स्माह बाहुभ्या परिरम्भित ॥१६॥
निवासित प्रियाजुष्टपर्यङ्केभ्रातरोयथा ।
महिष्या वीजित श्रान्तो वालव्यजनहस्तया ॥१७॥
शुश्रूषया परमया पादसवाहनादिभिः ।
पूजितो देवदेवेन विप्रदेवेन देववत् ॥१८॥
स्वर्गापवर्गयो पुसा रसाया भुवि सपदाम् ।
सर्वासामपि सिद्धीना मूल तच्चरणार्चनम् ॥१९॥
अधनोऽयधनं प्राध्य माद्यन्नुच्चैर्नसास्मरेत् ।
इति कारुणिको नूनंधनं मे भूरिंनाददात् ॥२०॥
इति तच्चिन्तयन्नन्त प्राप्तो निजग्रहान्तिकम् ।
सूर्यानलेन्दुसकाशैर्विमानैः सर्वतो वृतम् ॥२१॥
विचित्रोपवनोद्यानै कूजद्द्विजकुलाकुलै ।
प्रोत्फुल्लकुमुदाम्भोजकल्हारोत्पलवारिभिः ॥२२॥
जुष्टः स्वलकृतैः पुम्भि स्त्रीभिश्च हरिणाक्षिभिः ।
किमिदं कस्य वा स्थानं कथं तदिदमित्यभूत् ॥२३॥
एवं मीमासमान त नरा नार्योऽमरप्रभा ।
प्रत्यगृह्णन्महाभागं गीतवाद्येन भूयसा ॥२४॥
पतिमायातमाकर्ण्य पत्न्युद्धर्षातिसभ्रमा ।
निश्चक्राम गृहात्तूर्णरूपिणी श्रीरिवालयात् ॥२५॥
पतिव्रता पतिं दृष्ट्वा प्रेमोत्कण्ठाश्रुलोचना ।
मीलिताक्ष्यनमद्धुद्ध्यामनसा परिषस्वजे ॥२६॥
पत्नीवीक्ष्य विस्फुरन्ती देवीं वैमानिकीमिव ।
दासीना निष्ककण्ठीना मध्ये भान्तीं स विस्मित ॥२७॥
प्रीतं स्वयं तयायुक्तं प्रविष्टो निजमन्दिरम् ।
मणिस्तम्भशतोपेत महेन्द्रभवन यथा ॥२८॥
पय फेननिभा शख्या दान्ता रुक्मपरिन्छदा ।
पर्याङ्का हेमदण्डानि चामरव्यजनानि च ॥२९॥
आसनानि च हैमानि मृदुपतरणानि च ।
मुक्तादामविलम्बीनि वितानानि द्युमन्ति च ॥३०॥
स्वच्छस्फटिककुड्येषुमहामारकतेषु च ।
रत्नदीपान्भ्राजमानॉल्ललनारत्नसंयुतान्॥३१॥
विलोक्य ब्राह्मणस्तत्र समृद्धीःसर्वसंपदाम् ।
तर्कयामास निर्व्यग्रः स्वसमृद्धिमहैतुकीम् ॥३२॥
नूनं वतैतन्मम दुर्भागस्य
शश्वद्दरिद्रस्य समृद्धिहेतुः ।
महाविभूतेरवलोकतोऽन्यो
नैवोपपद्येत यदूत्तमस्य ॥३३॥
नन्वब्रुवाणो दिशते समक्षं
याचिष्णवे भूर्यपि भूरिभोजः ।
पर्जन्यवत्तत्स्वयमीक्षमाणो
दशार्हकाणामृषभः सखा मे ॥३४॥
किचित्करोत्युर्वपि यत्स्वदत्तं
सुहृत्कृतं फल्ग्वपि भूरिकारी ।
मयोपनीतं पृथुकैकमुष्टिं
प्रत्यग्रहीत्प्रीतियुतो महात्मा ॥३५॥
तस्यैव मे सौहृदुसख्यमैत्री
दास्यं पुनर्जन्मनि जन्मनि स्यात् ।
महानुभावेन गुणालयेन
विषज्जतस्तत्पुरुषप्रसङ्गः ॥३६॥
भक्ताय चित्रा भगवान्हि संपदो
राज्यं विभूतीर्न समर्थयत्यजः ।
अदीर्घवोधाय विचक्षणः स्वयं
पश्यन्निपातं धनिनां मदोद्भवम् ॥३७॥
इत्थं व्यवसितो बुद्ध्या भक्तोऽतीव जनार्दने ।
विषयान्जायया त्यक्ष्यन्बुभुजे नातिलम्पटः ॥३८॥
तस्य वै देवदेवस्य हरेर्यज्ञपतेः प्रभोः ।
ब्राह्मणाः प्रभवो दैव न तेभ्यो विद्यते परम् ॥३९॥
एवं स विप्रो भगवत्सुहृत्तदा
दृष्ट्वा स्वभृत्यैरजितं पराजितम् ।
तद्ध्यानवेगोद्ग्रथितात्मबन्धन-
स्तद्धाम लेभे चिरतः सतां गतिम् ॥४०॥
एतद्ब्रह्मण्यदेवस्य श्रुत्वा ब्रह्मण्यतां नरः ।
लब्धभावो भगवति कर्मबन्धाद्विमुच्यते ॥४१॥
इति द्वितीयोऽध्यायः ॥
इति श्रीभागवते दशमस्कन्धे उत्तरार्धे कुचेलोपाख्याने
८०-८१ अध्यायौ॥
<MISSING_FIG href="../../../../../books_images/U-IMG-1703860192w.PNG"/>
॥च्यवनोपाख्यानम् ॥
युधिष्ठिर उवाच ॥
दर्शने कीदृशः स्नेहः सवासे च पितामह ।
महाभाग्य गवा चैव तन्मे व्याख्यातुमर्हसि ॥१॥
भीष्म उवाच ॥
हन्त ते कथयिष्यामि पुरावृत्त महाद्युते ।
नहुषस्य च सवाद महर्षेश्च्यवनस्य च ॥२॥
पुरा महर्षिश्च्यवनोभार्गवो भरतर्षभ ।
उदवासकृतारम्भो बभूव स महाव्रतः ॥३॥
निहत्यमान क्रोध च प्रहर्षंशोकमेव च ।
वर्षाणि द्वादश मुनिर्जलवामे धृतव्रतः ॥४॥
आदधत्सर्वभूतेषु विलम्भ परम शुभम् ।
जले चरेषु सर्वेषु शीतरश्मिरिवप्रभुः ॥५॥
स्थाणुभूतः शुचिर्भूत्वा दैवतेभ्यः प्रणम्य च ।
गङ्गायमुनयोर्मध्ये जल सप्रविवेश ह ॥६॥
गङ्गायमुनयोर्वेगसुभीम भीमनिस्वनम् ।
प्रतितग्राह शिरसा वातवगसम जवे ॥७॥
गङ्गा च यमुना चैव सरितश्च सरांसि च ।
प्रदक्षिणमृषिंचक्रुर्न चैन पर्यपीडयन् ॥८॥
अन्तर्जलेषु सुष्वाप काष्ठभूतो महामुनिः ।
ततश्चोर्ध्वस्थितो धीमानभवद्भरतर्षभ ॥९॥
जलौकसां स सत्त्वानां बभूव प्रियदर्शनः ।
उपाजिघ्रन्त च तदा तस्योष्ठं हृष्टमानसाः ॥१०॥
तत्रतस्यासतः कालः समतीतोऽभवन्महान् ।
ततः कदाचित्समये कस्मिंश्चिन्मत्स्यजीविनः ॥११॥
तं देशं समुपाजम्मुर्जालहस्ता महाद्युते ।
निषादा बहुवस्तत्र मत्स्योद्धरणनिश्चयाः ॥१२॥
व्यायता वलिनः शूराः सलिलेध्वनिवर्तिनः ।
अभ्याययुश्च तं देश निश्चिता जालकर्मणि ॥१३॥
जालं ते योजयामासुर्निःशेषेण जनाधिपः ।
मत्स्योदकं समासाद्य तदा भरतसत्तमः ॥१४॥
ततस्ते बहुभिर्योगैःकैवर्त्ता मत्स्यकाङ्क्षिणः ।
गङ्गायमुनयोर्वारि जालैरभ्यकिरंस्ततः ॥१५॥
जालं सुविततं तेषां नवसूत्रकृतं तथा ।
विस्तारायामसंपन्नं यत्तव सलिलेऽक्षिपन् ॥१६॥
ततस्ते सुमहच्चैव वलवच्चसुवर्तितम् ।
अवतीर्य ततः सर्वे जालं चकूषिरे तदा॥१७॥
अभीतरूपा सहृष्टा अन्योन्यवशवर्त्तिनः ।
वबन्धुस्तत्र मत्स्याश्च तथान्यान् जलचारिणः ॥१८॥
तथा मत्स्यै परिवृत च्यवन भृगुनन्दनम् ।
आकर्षयन्महाराज, जालेनाथ यदृच्छया ॥१९॥
नदीशैवलदिग्धाङ्गहरिश्मश्रुजटाधरम् ।
लग्नैशङ्खनखैर्गात्रैक्रोडैश्चित्रेरिवार्पितम् ॥२०॥
त जालेनोद्धृत दृष्ट्वा ते तदा वेदपारगम् ।
सर्वे प्राञ्जलयो दाशा शिरोभिः प्रापतन्भुविः ॥२१॥
परिखेदपरित्रासाज्जालस्याकर्षणेन च ।
मत्स्या वभूवुर्व्यापन्ना स्थलसस्पर्शनेन च ॥२२॥
स मुनिस्तत्तदा दृष्ट्वा मास्याना कदन कृतम् ।
बभूव कृपयाविष्टो निश्वसश्च पुनः पुनः ॥२३॥
निषादा ऊचु॥
अज्ञानाद्यत्कृत पाप प्रसाद तत्रन कुरु ।
करवाम प्रिय किं ते तन्नो व्रूहि महामुने ॥२४॥
इत्युको मत्स्यमध्यस्थश्च्यवनो वाक्यमब्रवीत् ।
यो मेऽद्य परम कामस्त श्रृणुध्व समाहिता ॥२५॥
प्राणोत्सर्गंविसर्गंवा मत्स्यैर्यास्याम्यह सह ।
सवासान्नोत्सहे त्यक्तु सलिलेऽध्युषितानहम् ॥२६॥
इत्युक्तास्ते निषादास्तु सुभृशं भयकम्पित्ताः।
सर्वे विवर्णवदना नहुषाय न्यवेदयन् ॥२७॥
इति प्रथमोऽध्यायः ॥
<MISSING_FIG href="../../../../../books_images/U-IMG-17038606621.PNG"/>
द्वितीयोऽध्यायः ॥
————
भीष्म उवाच॥
नहुषस्तु तत श्रुत्वा च्यवनं तं तथागतम् ।
त्वरितः प्रययौ तत्र सहामात्यपुरोहितः ॥१॥
शौचं कृत्वा यथान्यायं प्राञ्जलिः प्रयतो नृपः ।
आत्मानमाचचक्षे च च्यवनाय महात्मने ॥२॥
अर्चयामास तं चापि तस्य राज्ञः पुरोहितः ।
सत्यत्रतं महात्मानं देवकल्पं विशां पतेः ॥३॥
नहुष उवाच ॥
करवाणि प्रियं किं ते तन्मे ब्रूहि द्विजोत्तम् ।
सर्वे कर्त्तास्मिभगवन्, यद्यपि स्यात्सुदुष्करम् ॥४॥
च्यवन उवाच ॥
श्रमेण महता युक्ताः कैवर्तामत्स्यजीविनः ।
मम मूल्यं प्रयच्छैभ्यो सत्स्यानां विक्रयैः सह ॥५॥
नहुषउवाच॥
सहस्र दीयतां मूल्यं निषादेभ्य पुरोहितः ।
निष्क्रयार्थे भगवतो यथाहं भृगुनन्दनः ॥६॥
च्यवन उवाच ॥
सहस्र नाहमर्हामि किं वा त्वं मस्यसे नृपः ।
सदृश दीयतां मूल्यं स्वबुद्ध्यापि स्वयं कुरु ॥७॥
नहुषउवाच॥
सहस्राणां शतं विप्रं, निषादेभ्यः प्रदीयताम् ।
स्यादिद भगवन्, मूल्यं किं वान्यन्मन्यते भवान् ॥८॥
च्यवन उवाच ॥
नाहं शतसहस्रेण निमेय पार्थिवर्षभः ।
दीयतां सदृशं मूल्यममात्यै सह चिन्तया ॥९॥
नहुषउवाच॥
कोटि प्रदीयता मूल्यं निपादेभ्यः पुरोहितः ।
यदेतदपि नो मूल्यमतो भूयः प्रदीयताम् ॥१०॥
च्यवन उवाच ॥
राजन्, नार्हाम्यहं कोटिं भूयो वापि महाद्युते ।
सदृशं दीयतां मूल्यं ब्राह्मणैसह चिन्तय ॥११॥
नहुषउवाच ॥
अर्धंराज्यः समग्रः वा निषादेभ्यः प्रदीयताम् ।
एतन्मूल्यमहं मन्ये किं वान्यन्मन्यसे द्विजः ॥१२॥
च्यवन उवाच ॥
अर्धराज्य समग्र वा मूल्य नार्हामि पार्थिव ।
सदृश दीयता मूल्यमृषिभिः सह चिन्त्यताम् ॥१३॥
भीष्म उवाच ॥
महर्षेर्वचनं श्रुत्वा नहुषो दुःखकर्शित ।
सचिन्तयामास तदा सहामत्यपुरोहितैः ॥१४॥
तत्र त्वन्यो वनचर कश्चिन्मूलफलाशन ।
नहुषस्य समीपस्थो गविजातोऽभवन्मुनिः ॥१५॥
स तमाभाष्य राजानमब्रवीद्द्विजसत्तम ।
तोषयिष्याम्यह क्षिप्र यथा तुष्टो भविष्यति ॥१६॥
नाह मिथ्या वचो ब्रूया स्वैरेष्वपि कुतोऽन्यथा ।
भवतो यदह ब्रूया तत्कार्यमविशङ्कया ॥१७॥
नहुषउवाच ॥
ब्रवीतु भगवान्मूल्य महर्षे सदृश भृगो ।
परित्रायस्व मामस्माद्विषय च कुल च मे ॥१८॥
हन्याद्धि भगवान्क्रुद्धस्त्रैलोक्यमपि केवलम् ।
किं पुनर्माातपोहीन बाहुवीर्यपरायणम् ॥१९॥
अगाधाम्भसि मग्नस्य सामात्यस्य सऋत्विज ।
प्लवो भव महर्षे, त्वं कुरु मूल्यविनिश्चयम् ॥२०॥
भीष्म उवाच॥
नहुषस्य वचं श्रुत्वा गविजात प्रतापवान् ।
उवाच हर्षयन्सर्वानमात्यान्पार्थिव च तम् ॥२१॥
अनर्घेया महाराज, द्विजा वर्णेषुचोत्तमाः ।
गावश्चपुरुषव्याघ्र, गौर्मूल्यं परिकल्प्यताम् ॥२२॥
नहुषस्तु तत श्रुत्वा महर्षेर्वचन नृप ।
हर्षेण महता युक्तः सहामात्यपुरोहितः ॥२३॥
अभिगम्य भृगोः पुत्र च्यवन संशितव्रतम् ।
इदं प्रोवाच नृपतिर्वाचा सन्तर्पयन्निव ॥२४॥
नहुषउवाच॥
उत्तिष्ठोत्तिष्ठ विप्रर्षे, गवा क्रीतोऽसि भार्गव ।
एतन्मूल्यमहं मन्ये तव धर्मभृतां वर ॥२५॥
च्यवन उवाच ॥
उत्तिष्ठाम्येष राजेन्द्र, सम्यक् क्रीतोऽस्मि तेऽनघ ।
गोभिस्तुल्य न पश्यामि धनं किंचिदिहाच्युत ॥२६॥
कीर्तन श्रवण दान दर्शन चापि पार्थिव ।
गवां प्रशस्यते वीर, सर्वपापहर शिवम् ॥२७॥
गावो लक्ष्या सदा मूल गोषु पाप्मा न विद्यते ।
अन्नमेव सदा गावो देवाना परम हविः ॥२८॥
स्वाहाकारवषट्कारौ गोषु नित्य प्रतिष्ठितौ ।
गावो यज्ञस्य नेत्र्यो वै तथा यज्ञस्य ता मुखम् ॥२९॥
अमृत ह्यभय दिव्यं क्षरन्ति च वहन्ति च ।
अमृतायतन चैताःसर्वलोकनमस्कृता ॥३०॥
तेजसा वपुषा चैव गावो वह्निसमा भुवि ।
गावो हि सुमहातेजः प्राणिनां च सुखप्रदाः ॥३१॥
निविष्टं गोकुलं यत्र श्वासं मुञ्चति निर्भयम् ।
विराजयति तं देशं पापं चास्यापकर्षति ॥३२॥
गावःस्वर्गस्यसोपानं गावःस्वर्गेऽपि पूजिताः ।
गावःकामदुहो देव्यो नान्यत्किंचित्परं स्मृतम् ॥३३॥
इत्येतद्गोषुमे प्रोक्तं माहाम्त्यं भरतर्षभ ।
गुणैकदेशवचनं शक्यं पारायणं न तु ॥३४॥
निषादा ऊचुः॥
दर्शनं कथनं चैव सहास्माभिः कृतं मुने ।
सतां साप्तपदं मैत्रं प्रसादं नः कुरु प्रभो ॥३५॥
हवींषिसर्वाणि यथा ह्युपभुङ्केहुताशनः ।
एवं त्वमपि धर्मात्मन, पुरुषाग्निःप्रतापवान् ॥३६॥
प्रसादयामहे विद्वन्, भवन्तं प्रणता वयम् ।
अनुग्रहार्थमस्माकमियं गौः प्रतिगृह्यताम् ॥३७॥
च्यवन उवाच ॥
कृपणस्य च यच्चक्षुर्मुनेराशीविषस्य च ।
नरं समूलं दहति कक्षमग्निरिव ज्वलन ॥३८॥
प्रतिगृह्णामि वो धेनुं कैवर्त्तामुक्तकिल्विषाः।
दिव गच्छत वै क्षिप्रंमत्स्यैः सह जलोद्ववैः॥३९॥
भीष्म उवाच॥
ततस्तस्य प्रभावात्ते महर्षेर्भावितात्मनः ।
निषादास्तेन वाक्येन सह मत्स्यैर्दिवं ययुः ॥४०॥
ततः स राजा नहुषा विस्मितः प्रेक्ष्य धीवरान् ।
आरोहमाणांस्त्रिदिवं मत्स्यांश्च भरतर्षभः ॥४१॥
ततस्तौ गविजश्चैव च्यवनश्च भृगूद्वहः ।
वराभ्यामनुरूपाभ्यां छन्दयामासतुर्नृपम् ॥४२॥
ततो राजा महावीर्यो नहुषःपृथिवीपतिः ।
वरमित्यत्रवीत्मीतस्तदा भरतसत्तमः ॥४३॥
ततो जग्राह धर्मे स स्थितिमिन्द्रनिभो नृपः ।
तथेति चोदितः प्रीतस्तावृषीप्रत्यपूजयत्॥४४॥
समाप्तदीक्षश्च्यवनस्ततोऽगच्छत्स्वमाश्रमम् ।
गविजश्च महातेजाः स्वमाश्रमपदं ययो ॥४५॥
निषादाश्च दिवं जग्मुस्ते च मत्स्या जनाधिपः ।
नहुषोऽपि वरं लब्ध्वा प्रविवेश स्वकं पुरम् ॥४६॥
एतत्ते कथितं तात, यन्मां त्वं परिपृच्छसि ।
दर्शने यादृशः स्नेहः संवासे वा युधिष्ठिरः ॥४७॥
महाभाग्यं गवां चैव तथा धर्मविनिश्चयम् ।
किं भूयःकश्यतां वीरः, किं ते हृदि विवक्षितम् ॥४८॥
इति श्रीमहाभारते अनुशासनपर्वणि च्यवनोपाख्याने
५०-५१ अध्यायौ ॥
<MISSING_FIG href="../../../../../books_images/U-IMG-1703861448w.PNG"/>
॥ गौतमीलुब्धकसंवादः ॥
<MISSING_FIG href="../../../../../books_images/U-IMG-17043621211.PNG"/>
युधिष्ठिर उवाच॥
शमो बहुविधाकारः सूक्ष्म उक्तःपितामह ।
न च मे हृदये शान्तिरस्ति श्रुत्वेदमीदृशम् ॥१॥
अस्मिन्नर्थे बहुविधा शान्तिरुक्ता पितामह ।
स्वकृते का नु शान्तिः स्याच्छमाहुविधादपि ॥२॥
शराचितशरीरं हि तीव्रव्रणमुदीक्ष्य च ।
शर्म नोपलभे वीर, दुष्कृतान्येव चिन्तयन् ॥३॥
रुधिरेणावसिक्ताङ्गं प्रस्रवन्तं यथाचलम् ।
त्वां दृष्ट्वा पुरुषव्याघ्र सीदे वर्षास्विवाम्बुजम ॥४॥
अतः कष्टतरं किन्नु मत्कृते यत्पितामहः ।
इमामवस्थां गमितः प्रत्यमित्रै रणाजिरे ॥५॥
तथा चान्ये नृपतयः सहपुत्राः सबान्धवाः ।
मत्कृते निधनं प्राप्ताः किन्नु कष्टतरं ततः ॥६॥
वयं च धार्तराष्ट्राश्चकालमन्युवशं गताः ।
कृत्वेदं निन्दितं कर्म प्राप्स्यामः कां गतिं नृप ॥७॥
श्वं तु धार्तराष्ट्रस्य धेयो मन्ये जनाधिप ।
इमामवस्थां संप्राप्तं यदमौ त्वां न पश्यति ॥८॥
सोऽह तव ह्यन्तकरःसुहृदूधकरस्तथा ।
न शान्तिमधिगच्छामि पश्यस्त्वा दुःखितक्षितो ॥९॥
दुर्योधनोहि समरे सहसैन्य सहानुज ।
निहत क्षत्रधर्मेऽस्मिन्दुरात्माकुलपासन ॥१०॥
न स पश्यति दुष्टात्मा तामद्य पतित क्षितौ ।
अत श्रेयो मृत मन्ये नेह जीवितमात्मन ॥११॥
अह हि समरे वीर, गमित शत्रुभिः क्षयम् ।
अभविष्य यदि पुरा सह भ्रातृभिरच्युत ॥१२॥
न त्वामेव सुदुःखार्तमद्रक्ष्य सायकार्दितम् ।
नून हि पापकर्माणो धात्रासृष्टा स्महे नृपः ॥१३॥
अन्यस्मिन्नपि लोके वै यथा मुच्येय किल्विषात् ।
तथा प्रशाधि मा राजन्, मम चेदिच्छसि प्रियम् ॥१४॥
भीष्म उवाच॥
परतन्त्र कथं हेतुमात्मानमनुपश्यसि ।
कर्मणा हि महाभाग सूक्ष्म ह्येतदतीन्द्रियम् ॥१५॥
अत्राप्युदाहरन्तीममितिहास पुरातनम् ।
सवाद मृत्युगौतभ्यो काललुब्धकपन्नगैः॥१६॥
गौतमी नाम कौन्तेय, स्थविरा शममयुता ।
सर्पेण दष्ट स्व पुत्रमपश्यद्वतचेतनम् ॥१७॥
अथ तं स्नायुपाशेन वद्ध्वासर्पममर्षितः ।
लुब्धकोऽर्जुनको नाम गौतम्याःसमुपानयत् ॥१८॥
स चाव्रवीदय ते स पुत्रहा पन्नगाधम् ।
ब्रूहि क्षिप्रं महाभागे,वध्यतां केन हेतुना ॥१९॥
अग्नौ प्रक्षिप्यतामेषच्छिद्यतां खण्डशोऽपि वा ।
नह्ययं बालहा पापश्चिरं जीवितुमर्हति ॥२०॥
गौतम्युवाच ॥
विसृजैनमबुद्धिस्त्वमवध्योऽर्जुनक, त्वया ।
को ह्यात्मानं गुरुं कुर्यात्प्राप्तव्यमविचिन्तयन ॥२१॥
प्लवन्ते धर्मलघवोलोकेऽम्भसि यथा प्लवाः ।
मज्जन्ति पापगुरवः शस्त्रं स्कन्नमिवोदके ॥२२॥
हत्वा चैन नामृतःस्यादय मे
जीवत्यस्मिन्कोऽव्ययःस्यादय ते ।
अस्योत्सर्गे प्राणयुक्तस्य जन्तो-
र्मृत्योर्लोक को नु गच्छेदनन्तम् ॥२३॥
लुब्धक उवाच ॥
जानाम्यह देवि गुणागुणज्ञे
सर्वातियुक्ता गुरुवो भवन्ति ।
स्वस्थस्यैते तूपदेशा भवन्ति
तरमात्क्षुद्रं सर्पमेनहनिष्ये ॥२४॥
शमार्थिन कालगतिं वदन्ति
सद्य शुच त्वर्थविदस्त्यजन्ति ।
श्रेय क्षय शोचति नित्यमोहा-
त्तस्मान्छुच मुञ्चहते भुजङ्गे ॥२५॥
गौतम्युवाच॥
आर्तिर्नैवविद्यतेऽस्मद्विधाना
धर्मात्मान सर्वदा सज्जना हि ।
नित्यायस्तो बालकोऽप्यस्य तस्मा-
दीशे नाह पन्नगस्य प्रमाथे ॥२६॥
न ब्राह्मणाना कोपोऽस्ति कुतः कोपाच यातना ।
मार्दवात्क्षम्यता साधो, मुच्यतामेव पन्नग ॥२७॥
लुब्धक उवाच ॥
हत्वा लाभ श्रेय ग्वाव्यय स्या-
ल्लभ्यो लाभ स्याद्बलिभ्य प्रशस्त ।
कालाल्लाभो यस्तु सत्योभवेत्
श्रेयो लाभ कुत्सितेऽस्मिन्न ते स्यात् ॥२८॥
गौतम्युवाच॥
का नु प्राप्तिर्गृह्यशत्रुनिहत्य
का कामाप्ति प्राप्तशत्रुन मुक्त्वा ।
कस्मात्सौम्याह श्रमे नो भुजङ्गे
मोक्षार्थवा कस्य हेतोर्न कुर्याम् ॥२९॥
लुब्धक उवाच ॥
अस्मादेकाद्वहवो रक्षितव्या
नैको बहुभ्यो गौतमि, रक्षितव्य ।
कृतागसं धर्मविदस्त्यजन्ति
सरीसृप पापमिमं जहि त्वम् ॥३०॥
गौतम्युवाच॥
नास्मिन्हते पन्नगे पुत्रको मे
सप्राप्स्यते लुब्धक, जीवितं वै ।
गुणं चान्यं नास्य वधे प्रपश्ये
तस्मात्सर्पलुब्धक, मुञ्चजीवम् ॥३१॥
लुब्धक उवाच ॥
वृत्रं हत्वा देवराट् श्रैष्ठभाग्वै
यज्ञं हत्वा भागमवाप चैव ।
शूलो देवो देववृत्त चर त्वं
क्षिप्रंसर्पजहि मा भूत्तेविशङ्का ॥३२॥
भीष्म उवाच॥
असकृत्प्रेच्यमानापि गौतमी भुजग प्रति ।
लुब्धकेन महाभागा पापे नैवाकरोन्मतिम् ॥३३॥
ईषदुच्छ्वसमानस्तुकृच्छ्वात्मसभ्य पन्नगः ।
उत्सससर्ज गिर मन्दा मानुषी पाशपीडितः ॥३४॥
सर्प उवाच॥
को न्वर्जुनक, दोपाऽत्रविद्यते मम बालिश ।
अस्वतन्त्र हि मा मृत्युर्विवश यदचूचुदत॥३५॥
तस्याय वचनाद्दष्टान कोपेन न काम्यया ।
तस्यतत्किल्बिषलुब्ध विद्यते यदि रिल्पिषम् ॥३६॥
लुब्धक उवाच ॥
यच्चान्यवशगेनेद कृत ते पन्नगाशुभम् ।
कारण वै त्वमप्यत्रतस्मात्त्वमपि किल्विषी॥३७॥
मृत्पात्रस्य क्रियाया हि दण्डचक्रादयो यथा ।
कारणत्वे प्रकल्प्यन्ते तथा त्वमपि पन्नग ॥३८॥
किल्बिषीचापि मे वध्य किल्बिषीचासि पन्नग ।
आत्मान कारण ह्यत्र त्वमाख्याभिः भुजङ्गम् ॥३९॥
सर्प उवाच॥
सर्व एते ह्यस्ववशा दण्डचक्रादयो यथा ।
तथाहमपि तस्मान्मे नैष दोषो मतस्तव ॥४०॥
अथवा मतमेतत्तेतेऽप्यन्योन्यप्रयोजका ।
कार्यकारणसन्देहो भवत्यन्योन्यचोदनात् ॥४१॥
एवं सति न दोषो मे नास्मि वध्यो न किल्बिषी।
किल्विषसमवाये स्यान्मन्यसे यदि किल्विषम्॥४२॥
लुब्धक उवाच ॥
कारण यदि न स्याद्वै न कर्ता स्वास्त्वमप्युत ।
विनाशकारण त्व च तस्माद्वध्योऽसि मे मत॥४३॥
असत्यपि कृते कार्ये नेह पन्नग,लिप्यते ।
तस्मान्नात्नैव हेतुः स्याद्वध्यः किं बहु मन्यसे ॥४४॥
सर्प उवाच॥
कार्यभावे क्रिया न स्यात्सत्यसत्यपि कारणे ।
तस्मात्समेऽस्मिन्हेतौमे वाच्यो हेतुर्विशेषतः ॥४५॥
यद्यह कारणत्वेन मतो लुब्धक, तत्वत ।
अन्यः प्रयोगे स्यादत्र किल्विषीजन्तुनाशने ॥४६॥
लुब्धक उवाच ॥
वध्यस्त्वंमम दुर्बुद्धे, वालघाती नृशसकृत् ।
भाषसे किं बहु पुनर्वध्यः सन्पन्नगाधम् ॥४७॥
सर्प उवाच ॥
यथा हर्बीषिजुह्वानामखेवै लुब्धकर्त्विजः ।
न फलं प्राप्नुवन्त्यत्र फलयागे तथा ह्यहम् ॥४८॥
भीष्म उवाच॥
तथा व्रुवति तस्मिंस्तु पन्नगे मृत्युचोदिते ।
आजगाम ततो मृत्युः पन्नगं चाब्रवीदिदम् ॥४९॥
मृत्युरुवाच ॥
प्रचोदितोऽह कालेन पन्नग, त्वामचूचुदम् ।
विनाशहेतुर्नास्य त्वमहं न प्राणिनः शिशोः ॥५०॥
यथा वायुर्जलधरान्विकर्षति ततस्ततः ।
तद्वज्जलदवत्मर्ष, कालस्याह वंशानुगः ॥५१॥
सात्विका राजसाश्चैव तामसा ये च केचन ।
भावा कालात्मका सर्वे प्रवर्तन्ते ह जन्तुषु ॥५२॥
जङ्गमा स्थावराश्चैव दिवि वा यदि वा भुवि ।
सर्वे कालात्मका सर्प, कालात्मकमिद जगत ॥५३॥
प्रवृत्तयश्च लोकेऽस्मिंस्तथैव च निवृत्तय ।
तासा विकृतयो याश्च सर्वे कालात्मक स्मृतम् ॥५४॥
आदित्यलश्चन्द्रमा विष्णुरापो वायु शतक्रतु ।
अग्निस पृथिवी मित्र पर्जन्यो वसवोऽदिति ॥५५॥
सरित सागरश्चैव भावाभावौ च पन्नग ।
सर्वे कालेन सृज्यन्ते ह्रियन्ते च पुनः पुनः ॥५६॥
एव ज्ञात्वाकथं मा त्व सदोषसर्प, मन्यसे ।
अथ चैवगते दोषेमयि त्वमपि दोषवान्॥५७॥
सर्प उवाच॥
निर्दोष दोषवन्त वा न त्वा मृत्यो, व्रवीस्यहम् ।
त्वयाह चोदित इति व्रवीस्येतावदेव तु ॥५८॥
यदि काले तु दोषोऽस्ति यदि तत्रापि नेष्यति ।
दोषो नैव परीक्ष्यो मेन ह्यत्राधिकृता वयम् ॥५९॥
निर्मोक्षस्त्वस्य दोषस्यमया कार्यो यथा तथा ।
मूत्योरपि न दोष स्यादिति मेऽत्रप्रयोजनम् ॥६०॥
भीष्म उवाच॥
सर्पोऽथार्जुनकं प्राह श्रुत ते मृत्युभाषितम् ।
नानागस मां पाशेन सन्तापयितुमर्हसि ॥६१॥
लुब्धक उवाच ॥
मृत्योः श्रुतं मे वचनं तव चैव भुजगम् ।
नैवतावददोषत्वं भवति त्वयि पन्नग ॥६२॥
मृत्युस्त्व चैव हेतुर्हि बालस्यास्य विनाशने ।
उभयं कारणं मन्ये न कारणमकारणम् ॥६३॥
धिङ्मृत्यु च दुरात्मानं क्रूरं दुःखकरं सताम् ।
त्वां चैवाहं वधिष्यामि पापं पापस्य कारणम् ॥६४॥
मृत्युरुवाच ॥
विवशौ कालवशगावावां निर्दुष्टकारिणौ ।
नावां दोषेण गन्तव्यौ यदि सम्यक्प्रपश्यसि ॥६५॥
लुब्धक उवाच ॥
युवामुभौ कालवशौ यदि में मृत्युपन्नगौ ।
हर्षोधों यथा स्यातामैतदिच्छामि वैदितुम् ॥६६॥
मृत्युरुवाच ॥
या काचिदेव चेष्टा स्यात्सर्वाकालप्रचोदिता ।
पूर्वमेवैतदुक्त हि मया लुब्धक कालतः ॥६७॥
तस्मादुभौ कालवशावावां निर्दिष्टकारिणौ ।
नावां दोषेण गन्तन्त्र्यो त्वया लुव्धक कर्हिचित्॥६८॥
भीष्म उवाच॥
अथोपगम्य कालस्तु तस्मिन्धर्मार्थसंशये ।
अब्रवीत्पन्नग मृत्यु लुब्ध चार्जुनक तदा ॥६९॥
काल उवाच ॥
न ह्यहनाष्यय मृत्युर्नाय लुब्धक, पन्नग ।
किल्विषी जन्तुमरणे न वय हि प्रयोजका ॥७०॥
अकरोद्यदय कर्म तन्नोर्जुनक, चोदकम् ।
विनाशहेतुर्नान्योऽस्य वध्यतेऽय स्वकर्मणा॥७१॥
यदनेन कृत कर्म तेनाय निधन गत ।
विनाशहेतु कर्मास्य सर्वे कर्मवशा वयम् ॥७२॥
कर्मदायादवाँल्लोक कर्मसबन्धलक्षण ।
कर्माणि चादयन्तीह यथान्योन्य तथा वयम् ॥७३॥
यथा मृत्पिण्डत कर्ता कुरुते यद्यदिच्छति ।
एवमात्मकृत कर्म मानव प्रतिपद्यते ॥७४॥
यथा छायातपौ नित्य सुसबद्धौ निरन्तरम् ।
तथा कर्म च कर्ता च सवद्धावात्मकर्मभिः ॥७५॥
एव नाहन वै मृत्युर्नसर्पो न तथा भवान् ।
न चेय ब्राह्मणी वृद्धा शिशुरेवान कारणम् ॥७६॥
तस्मिस्तथा व्रुवाणे तु ब्राह्मणी गौतमी नृपः ।
स्वकर्मप्रत्ययाँलोकान्मत्वार्जुनकमब्रवीत् ॥७७॥
गौतम्युवाच ॥
नैव कालो न भुजगान मृत्युरिह कारणम् ।
स्वकर्मभिरयं वालःकालेन निधनं गतः ॥७८॥
मया च तत्कृत कर्म येनायं मे मृतः सुतः ।
यातु कालस्तथा मृत्युर्मुञ्चार्जुनक, पन्नगम् ॥७९॥
भीष्म उवाच॥
ततो यथागत जम्मुर्मृत्युः कालोऽथ पन्नगः ।
अभूद्विशोकोऽर्जुनको विशोका चैव गौतमी ॥८०॥
एतच्छ्रुत्वा शमं गच्छ माभूः शाकपरो नृपः ।
स्वकर्मप्रत्ययाँल्लोकान्सर्वेगच्छन्ति वै नृपः ॥८१॥
नैव त्वया कृतं कर्म नापि दुर्योधनेन वै ।
कालेनैतत्कृतं विद्धि निहता येन पार्थिवाः ॥८२॥
वैशम्पायन उवाच॥
इत्येतद्वचनं श्रुत्वा बभूव विगतज्वरः ।
युधिष्ठिरो महातेजाः पप्रच्छेदं च धर्मवित् ॥८३॥
इति श्रीभारत आनुशासनिक पर्वणि
प्रथमोऽध्यायः ॥
<MISSING_FIG href="../../../../../books_images/U-IMG-1703911597w.PNG"/>
॥ परीक्षित्सर्पदंशनम्॥
<MISSING_FIG href="../../../../../books_images/U-IMG-1703911656k.PNG"/>
परीक्षिदपि राजर्षिः प्रजाःसर्वाःसुधार्मिकः ।
अपालयच्च राजेन्द्रो षष्टिर्वर्षाण्यतन्द्रितः ।
वभूव मृगयाशीलो जगाम च वनं महत् ॥१॥
विद्धं मृगं विचिन्वानो मध्याह्णेभूपतिः स्वयम् ।
तृषितश्च परिश्रान्तः क्षुधितश्चोत्तरासुतः ॥२॥
राजा धर्मेण संतप्तो ददर्श मुनिमन्तिक।
ध्याने स्थितं मुनिं राजा जलं पप्रच्छ चातुरः ॥३॥
नोवाच किश्चिन्मौनस्थश्चुकोप नृपतिस्तदा ।
मृतं सर्पं तदादाय धनुष्कोट्या तृषातुरः ।
कलिनाविष्टचित्तस्तु कण्ठे तस्यन्यवेशयन् ॥४॥
आरोपिते तथा सर्पे नोवाच मुनिसत्तमः ।
न चचाल समाधिस्थो राजापि स्वगृहं गतः ॥५॥
तस्यपुत्रोऽतितेजस्वी गविजातो महातपाः ।
महाशक्तोऽथ शुश्राव क्रीडमानो वनान्तिके ॥६॥
मित्राण्याहुश्च तत्पुत्रं पितुः कण्ठे तवाधुना ।
लम्बितोऽस्ति मृतः सर्पः केनापीति मुनीश्वरः ॥७॥
तेषां तद्वचनं श्रुत्वा चुकोपातिशयं तदा ।
शशाप नृपतिं क्रुद्धो गृहीत्वाशु करे जलम् ॥८॥
पितुः कण्ठेऽद्य मे येन विनिक्षिप्तो मृतोरगः ।
तक्षकःसप्तरात्रेण तं दशेत्पाषपूरुषम् ॥९॥
मुनेः शिष्योऽथ राजानं समुपेत्य गृहे स्थितम् ।
शापं निवेदयामास मुनिपुत्रेण चार्पितम् ॥१०॥
अभिमन्युसुतः श्रुत्वा शापं दत्तं द्विजेन वै ।
अनिवार्ये च विज्ञाय मन्त्रिवृद्धानुवाच ह ॥११॥
शमोऽहं द्विजरूपेण मम द्वेषादसशयम् ।
किं विधेयं मयामात्या उपायश्चिन्त्यतामिह ॥१२॥
मृत्युः किलानिवार्योऽसौ वदन्ति वेदवादिनः ।
यन्त्रस्तथापि शास्त्रोक्तः कर्तव्यः सर्वदा बुधैः ॥१३॥
उपायवादिनः केचित्प्रवदन्ति मनीषिणः ।
विज्ञोपायेन सिध्यन्ति कार्याणि नेतरस्य च ॥१४॥
मणिमन्त्रौषधीनां वै प्रभावाः खलुदुर्विदा ।
न भवेदिति किं तैस्तु मणिमद्भिः सुसाधितैः ॥१५॥
सर्पदष्टा पुरा भार्यामुनेः सञ्जीविता मृता ।
दत्त्वार्धमायुषस्तेन मुनिना मा बराप्सराः ॥१६॥
भवितव्ये न विश्वासः कर्तव्यः सर्वधा बुधैः।
प्रत्यक्षं तत्र दृष्टान्तं पश्यन्तु सचिवाः किल ॥१७॥
दिवि कोऽपि प्रथिव्या वा दृश्यते पुरुष क्वचित ।
दैवे मतिं समाधाय यस्तिष्ठेत्तु निरुद्यम ॥१८॥
विरक्तस्तु यतिर्भूत्वा भिक्षार्थं याति सर्वधा ।
गृहस्थाना गृहे काममाहूतो वाथवान्यथा ॥१९॥
यदृच्छयोपपन्न च क्षिप्त केनापि या मुखे।
उद्यमेन विना चास्यादुदरे सविशेत्कथम ॥२०॥
प्रयत्नश्चोद्यमे कार्यो यदा सिद्धि न याति चेत् ।
तदा दैव स्थित चेति चित्तमालम्बयेद्वुध ॥२१॥
मन्त्रिण ऊचु॥
को मुनिर्येन दत्त्वार्धमायुषो जीविता प्रिया ।
कथ मृता महाराज, तन्नो ब्रूहि सविस्तरम ॥२२॥
राजोवाच ॥
भृगोर्भार्या वरारोहा पुलोमा नाम सुन्दरी ।
तस्यास्तु च्यवनो नाम मुनिजतोऽतिविश्रुत ॥२३॥
च्यवनस्य च शर्याते सुकन्या नाम सुन्दरी ।
तस्या जज्ञे मुत श्रीमान्प्रमतिर्नाम विश्रुत ॥२४॥
प्रमत्तेस्तु प्रिया भार्या प्रतापी नाम विश्रुता ।
करुनम सुतो जातस्तथा परमतापस ॥२५॥
तस्मिश्च समये कश्चित्स्यूलेकशस्त्र विश्रुत ।
वभूव तपसा युक्तो धर्मात्मा सत्यसम्मत ॥२६॥
एतस्मिन्नन्तरे मान्या मेनका च वराप्सरा ।
क्रीडा चक्रे नदीतीरे सर्वलोकातिसुन्दरी ॥२७॥
गर्भे विश्वावसो प्राप्य निर्गता वरवर्णिनी ।
स्थूलकेशाश्रमे गत्वा विससर्ज वराप्सरा ॥२८॥
कन्यका च नदीतीरे त्रिषु लोकेषु सुन्दरीम् ।
दृष्ट्वाऽनायातदा कन्या जग्राह मुनिसत्तम् ॥२९॥
पुपोष स्थूलकेशस्तु नाम्ना चक्रेप्रमद्वराम् ।
मा काले यौवन प्राप्ता सर्वलक्षणसयुता ।
रुरुर्दष्ट्वार्थ तावाला कामवाणार्दितो ह्यभूत् ॥३०॥
इति प्रथमोऽध्यायः ॥
<MISSING_FIG href="../../../../../books_images/U-IMG-1703911943w.PNG"/>
द्वितीयोऽध्यायः॥
—————
परीक्षित् उवाच ॥
कामार्त स मुनिर्गत्वा करू सुप्नोनिजाश्रमे ।
पिता पप्रच्छ दीन तं किं रुरो विमना असि ॥१॥
स तमाहातिकामार्त स्थूलकेशमस्य चाश्रमे ।
कन्या प्रमद्वरा नाम सामे भार्या भवेदिदि ॥२॥
स गत्वा प्रमतिम्तूर्णस्थूलकेश महामुनिम् ।
प्रणम्य मुमुग्य हत्वा ययाचे ता वराननाम् ॥३॥
ददौ वाच स्थूलकेश प्रदास्यामि शुभेऽहनि ।
विवाहार्थंच सभार रचयामासतुर्वन॥४॥
प्रमति स्थूलकेशश्च विवाहार्थं समुद्यतौ ।
वभूवतुर्महात्मानौ समीपस्थौ तपोवने ॥५॥
तस्मिन्नवसर कन्या रममाणा गृहाङ्गण।
प्रसुप्त पन्नग पादेनास्पृशच्चारुलोचना ॥६॥
दष्टा तु पन्नगनाथ सा ममार वराङ्गना ।
कोलाहलस्तदा जातो मृता दृष्ट्वा प्रमद्वराम् ॥७॥
मिलिता मुनय सर्वे चुकुशु शोकसयुता ।
भूमौ ता पतिता दृष्ट्वापिता तस्यातिदुःखित ॥८॥
रुरोद विगतप्राणा दीप्यमाना सुतेजसा ।
रुरु श्रुत्वा तदाकन्द दर्शनार्थंसमागत ॥९॥
ददर्श पतिता तत्रसजीवामिवकामिनीम् ।
रुदन्त स्थूलकेश च दृष्ट्वान्यानृषिसत्तमान् ॥१०॥
रुरु स्थानाद्वहिर्गत्वारुरोद विरहाकुलः ।
अहो दैवेन सर्पोऽय प्रेषित परमाद्भुतः ॥११॥
मम शर्माविघाताय दुःखहेतुरय किल ।
किं करोमि क्व गच्छामि मृता मे प्राणवल्लभा ॥१२॥
न वैजीवितुमिच्छामि त्रियुक्त प्रिययानया ।
नालिङ्गिता वराराहा न मया चुम्बिता सुखे॥१३॥
न पाणिग्रहण प्राप्त मन्दभाग्येन सर्वथा ।
लाजहोमस्तथा चाग्नौ न कृतस्त्वनया सह ॥१४॥
मानुष्य धिगिद काम गच्छन्त्वद्य ममासव ।
दुःखितस्य न वा मृत्युर्वाञ्छत समुपैति हि ॥१५॥
सुखतर्हिकथं दिव्यमाप्यते मुवि वाञ्छितम् ।
प्रपतामि हृदे घोरे पावके प्रपताम्यहम् ॥१६॥
विषमग्निंगले पाशं कृत्वा प्राणास्त्यजाम्यहम् ।
विलप्यैव रुरुस्तत्रविचार्य मनसा पुनः ॥१७॥
उपाय चिन्तयामास स्थितस्तस्मिन्नदीतटे ।
मरणात्किं फल मे स्वादात्महृत्या वुरत्यया ॥१८॥
दुःखितश्च पिता मे स्याज्जननी चातिदुःखिता ।
दैवस्तुष्टो भवेत्काम दृष्ट्वा मा त्यक्तजीवितम् ॥१९॥
सर्व प्रमुदितश्च स्यान्मत्क्षयेनात्रसंशय ।
उपकार प्रियाया क परलोके भवेदपि ॥२०॥
मृते मय्यात्मघातेन विरहात्पीडितेऽपि च ।
परलोके प्रिया सापि न मे स्यादात्मघातिन ॥२१॥
एतदर्थमृते दोषा मयि नैत्रामृते पुनः ।
विमृश्यैव रुरुस्तत्रस्त्रात्वाचम्यशुचिस्मित ॥२२॥
अग्रवीद्वचनं कृत्वा जलं पाणावसौमुनिः ।
यन्मया सुकृत किश्चित्कृतदेवाचेनादिकम् ॥२३॥
गुरव पूजिता भक्त्या हुत जप्त तप कृतम् ।
अधीतास्त्वखिला वेदा गायत्री सस्मृता यदि ॥२४॥
रविराराधितस्तेन सञ्जीवतु मम प्रिया ।
यदि जीवेन्नमे कान्ता त्यजप्राणानहन्तत ।
इत्युक्त्वा तज्जल भूमौ चिक्षेपाराध्य देवता ॥२५॥
एव विलपतस्तस्य भार्यया दुःखितस्य च ।
देवदुतस्तदाभ्येय वाक्यमाह रुरु तत ॥२६॥
देवदूत उवाच॥
मा कार्षीसाहस व्रह्मन्, कथं जीवेन्मृता प्रिया ।
गतायुरेषा सुश्रोणी गन्धर्वाप्सरसो सुता ॥२७॥
अन्या कामय चार्वङ्गीमृतेय चाविवाहिता ।
किं रोदिषिसुदुर्बुद्धे का प्रीतिस्तेऽनया सह ॥२८॥
रुरुरुवाच॥
देवदूत, न चान्या वै वरिष्याम्यहमङ्गनाम् ।
यदि जीवेन्न जीवेद्वा मर्तव्य चाधुना मया ॥२९॥
राजोवाच॥
विदित्वेति हठ तस्यदेवदूता मुदान्वित ।
उवाच वचन तथ्य सत्य चानिमनाहरम् ॥३०॥
उपाय शृणु विप्रेन्द्र, विहित यत्सुरैपुरा ।
आयुषोऽर्धप्रदानन जीवाणु प्रमद्वराम ॥३१॥
न पाणिग्रहणं प्राप्तं मन्दभाग्येन सर्वथा ।
लाजहोमस्तथा चाग्नौन कृतस्त्वनया सह ॥१४॥
मानुष्यं धिगिदं कामं गच्छन्त्वद्य ममासवः ।
दुःखितस्य न वा मृत्युर्वाञ्छितः समुपैति हि ॥१५॥
सुखं तर्हिकथं दिव्यमाप्यते भुवि वाञ्छितम् ।
प्रपतामि हृदे धोरे पावके प्रपताम्यहम् ॥१६॥
विषमग्निं गले पाशं कृत्वा प्राणांस्त्यजाम्यहम् ।
विलप्यैवं रुरुस्तत्र विचार्य मनसा पुनः ॥१७॥
उपायं चिन्तयामास स्थितस्तस्मिन्नदीतटे ।
मरणात्किंफल मे स्वादात्महत्या दुरत्यया ॥१८॥
दुःखितश्च पिता मे स्याज्जननी चातिदुःखिता ।
दैवस्तुष्टो भवेत्काम दृष्ट्वा मां त्यक्तजीवितम् ॥१९॥
सर्वःप्रमुदितश्च स्यान्मत्क्षये नात्र संशयः ।
उपकारः प्रियायाः कः परलोके भवेदपि ॥२०॥
मृते मय्यात्मघातेन विरहात्पीडितेऽपि च ।
परलोके प्रिया सापि न मे स्यादात्मघातिनः ॥२१॥
एतदर्थमृते दोषामयि नैवामृते पुनः ।
विमृश्यैवं रुरुस्तव स्त्रात्वाचम्य शुचिम्मितः ॥२२॥
अब्रवीद्वचनं कृत्वा जलं पाणावसौमुनिः ।
यन्मया सुकृतं किश्चित्कृत देवार्चनादिकम् ॥२३॥
गुरव पूजिता भक्त्या हुत जप्त तप कृतम् ।
अधीतास्त्वखिला वेदा गायत्री सस्मृता यदि ॥२४॥
रविराराधितस्तेन सञ्जीवतु मम प्रिया ।
यदि जीवेन्न मे कान्ता त्यजे प्राणानहन्तत ।
इत्युक्त्वा तज्जल भूमौ चिक्षेपाराध्य देवता ॥२५॥
एव विलपतस्तस्य भार्यया दुःखितस्यच ।
देवदूतस्तदाभ्येत्य वाक्यमाह रुरु तत ॥२६॥
देवदूत उवाच॥
मा कार्षीसाहस ब्रह्मन्, कथं जीवेन्मृता प्रिया ।
गतायुरेषासुश्रोणी गन्धर्वाप्सरसो सुता ॥२७॥
अन्या कामय चार्वङ्गी मृतेय चाविवाहिता ।
किं रोदिषिसुदुर्बुद्धे, का प्रीतिस्तेऽनया सह ॥२८॥
रुरुरुवाच ॥
देवदूत, न चान्या वै वरिष्याम्यहमङ्गनाम् ।
यदि जीवेन्न जीवेद्वा मर्तव्य चाधुना मया ॥२९॥
राजोवाच॥
विदित्वेति हठ तस्य देवदूतो मुदान्वित ।
उवाच वचनं तस्यसत्य चातिमनोहरम् ॥३०॥
उपाय शृणु विप्रेन्द्र, विहित यत्सुरै पुरा ।
आयुषोऽर्धप्रदानेन जीवयाशुप्रमद्वराम् ॥३१॥
रुरुरुवाच॥
आयुषोऽर्धेप्रयच्छामि कन्यायै नात्र संशयः ।
अद्य प्रत्यागतप्राणा प्रोत्तिष्ठतु मम प्रिया ॥३२॥
विश्वावसुस्तदा तत्र विमानेन समागतः ।
ज्ञात्वा पुत्री मृतां चाशु स्वर्गलोकात्प्रमद्वराम् ॥३३॥
ततो गन्धर्वराजश्चदेवदूतश्च सत्तमः ।
धर्मराजमुपेत्येदं वचनं प्रत्यभाषत ॥३४॥
धर्मराजःरुरोःपत्नी सुता विश्वावसोस्तथा ।
मृता प्रमद्वरा कन्या दष्टा सर्पेण चाधुना ॥३५॥
सा रुरोरायुषोऽर्धेन मर्तुकामस्य सूर्यज ।
समुत्तिष्ठतु तन्वङ्गी व्रतचर्याप्रभावतः ॥३६॥
धर्म उवाच ॥
विश्वावसुसुतां कन्यां देवदूत, यदीच्छसि ।
उत्तिष्ठत्वायुषोऽर्धेन रुरुं गत्वा त्वमर्पय ॥३७॥
राजोवाच॥
एवमुक्तस्ततो गत्वा जीवयित्वा प्रमद्वराम् ।
रुरोःसमर्पयामास देवदूतस्त्वरान्वितः ।
ततः शुभेऽह्नि विधिना रुरुणापि विवाहिता ॥३८॥
इत्थं चौपाययोगेन मृताप्युजीविता तदा ।
उपायस्तु प्रकर्तव्यः सर्वधा शास्त्रसंमतः॥३९॥
मणिमन्त्रौषधीभिश्चविधिवत्प्राणरक्षणे ।
इत्युक्त्वा सचिवान्राजा कल्पयित्वा सुरक्षकान् ॥४०॥
कारयित्वाऽथ प्रासाद साप्तभूमिकमुत्तमम् ।
आरुरोहोत्तरासूनु सचिवै सह तत्क्षणम् ॥४१॥
मणिमन्त्रधरा शूरा स्थापितास्तत्ररक्षणे ।
प्रेषयामास भूपालो मुनिः गौरमुखततः ॥४२॥
प्रसादार्धसेवकस्य क्षमस्वेति पुनः पुनः ।
व्राह्मणान्सिद्धमन्त्रज्ञान्नक्षणार्थमितस्ततः॥४३॥
मन्त्रिपुत्रः स्थितस्तव स्थापयामास दुन्तिनः ।
न कश्चिदारुहेत्तत्रप्रासादे चातिरक्षिते ॥४४॥
वातोऽपि न चरेत्तत्र प्रवेशे विनिवार्यते ।
भक्ष्याभोज्यादिक राजा तत्रस्यश्चचकार स॥४५॥
स्नानसन्ध्यादिकं कर्म नत्रैव विनिवर्त्यच ।
मनकार्याणि सर्वाणि तत्रम्धश्चाकरीन्नृपः ॥४६॥
मन्त्रिभिः सह समन्त्र्यगणयन्दिवसानपि ।
कश्चिच्चकश्यपो नाम ब्राह्मणो मन्त्रिसत्तमः ॥४७॥
शुधाय च तथा शाप प्राप्त राज्ञामहात्मना ।
स धनार्थी द्विजश्रेष्ठःकश्यपःसमचिन्तयत्॥४८॥
ब्रह्मामि तत्र ययास्तेशप्नो राज्ञाद्विजेन हः।
इति कृत्वा मतिं विप्र स्वगृहान्नि सृत पथि ॥४९॥
इति द्वितीयोऽध्यायः
तृतीयोऽध्यायः॥
————
सूत उवाच ॥
तस्मिन्नेव दिने नाम्ना तक्षकस्त नृपोत्तमम् ।
शप्तज्ञात्वा गृहात्तूर्णनिस्मृत पुरुषोत्तम् ॥१॥
वृद्धब्राह्मणवेषेण तक्षक पथि निर्गतः ।
अपश्यत्कश्यप मार्गे ब्रजन्त नृपतिं प्रति ॥२॥
तमपृच्छत्पन्नगोऽसौ ब्राह्मणः मन्त्रवादिनम् ।
क्व भवास्त्वरितो याति किञ्चकार्यचिकीर्षति ॥३॥
कश्यप उवाच ॥
परीक्षित नृपश्रेष्ठ तक्षकश्च प्रधक्ष्यति ।
तत्राह त्वरितो यामि नृपः कर्तुमपज्वरम् ॥४॥
मन्नोऽस्ति मम विप्रेन्द्र, विषनाशकर किल ।
जीवयिष्याम्यह त वैजीवितव्येऽधुना किल ॥५॥
तक्षक उवाच॥
अह स पन्नगो ब्रह्मन्, त धक्ष्यामि महीपतिम् ।
निवर्तस्वन शक्तत्व मया दृष्ट चिकित्सितुम् ॥६॥
कश्यप उवाच ॥
अह दृष्ट त्वया सर्प, नृप शम द्विजेन वै।
जीवयिध्याम्यसन्देह काम मन्त्रवलेन वै॥७॥
तक्षक उवाच ॥
यदि त्वं जीवितुं यासिमया दृष्टंनृपोत्तमम ।
मन्त्रशक्तिबलं विप्रदर्शय त्वं ममानघ ॥८॥
दक्ष्याम्येनञ्चन्यग्रोध विपदंष्ठाभिरद्य वै ।
कश्यप उवाच॥
जीवयिध्ये त्वया दृष्टं दुग्धंवा पन्नगोत्तम् ॥९॥
सूत उवाच ॥
अदशत्पन्नगावृक्ष भस्ममाञ्च चकार तम ।
उवाच कश्यपं भूयाजीवयैनं द्विजोत्तम॥१०॥
दृष्ट्वा भस्मीकृतं वृक्षं पन्नगन विषाग्निना ।
सर्वेभस्म समावृत्य कश्यपो वाक्यमव्रवीत्॥११॥
पश्य मन्त्रवल मेऽद्य न्यग्रोधं पन्नगोत्तम।
जीवयाम्यद्य वृक्षं वै पश्यतन्ते महाविष॥१२॥
इत्युक्त्वा जलमादाय कश्यपो मन्त्रवित्तमः ।
सिषेच भस्मराशि तं मन्त्रितेनैव वारिणाः॥१३॥
तद्वारिसेचनाज्जातो न्यग्राधः पूर्ववच्छुभः ।
विस्मयं तक्षकः प्राप्तोदृष्ट्वा त जीवितं नगम् ॥१४॥
तमाह कश्यप नागः किमर्थं तेपरिभ्रमः ।
सपादयामि त कामं ब्रूहि वाडबवाञ्छितम् ॥१५॥
कश्यप उवाच ॥
वित्तार्थी नृपतिः मत्वा शप्तपन्नग, निस्सृतः ।
गृहादहञ्चोपकर्तुंविद्यया नृपसत्तमम् ॥१६॥
तक्षक उवाच ॥
वित्त गृहाण विप्रेन्द्र, यावदिच्छसि पार्थिवान् ।
ददामि स्वगृहं याहि सकामोऽह भवास्यत ॥१७॥
सूत उवाच ॥
तच्छ्रुत्वा वचन तस्य कश्यप परमार्थवित् ।
चिन्तयामासमनसाकिं करोमि पुनः पुनः ॥१८॥
वन गृहीत्वा स्वगृह प्रयामि यद्यह पुनः ।
भविष्यति न मे कीर्तिर्लोके लोभसमाश्रयात् ॥१९॥
जीवितेऽथ नृपश्रेष्ठे कीतिः स्यादचला मम ।
वनप्राप्तिश्चबहुधा भवेत्पुण्यशञ्चजीवनात् ॥२०॥
रक्षणीय यशकाम धिग्धन यशसा विना ।
सर्वस्व रघुणा पूर्वदत्त विप्राय कीर्तये ॥२१॥
हरिश्चन्द्रेण कर्णेन कीर्त्यर्थ वहुविस्तरम् ।
उपेक्षेयकथं भूषंवाह्यमान विषाग्निना ॥२२॥
जीवितेऽद्य मया राज्ञि सुखंसर्वजनस्य च ।
अराजके प्रजानाशो भविता नात्र संशय ॥२३॥
प्रज्ञानाशस्य पापं मे भविष्यति मृते नृपे ।
अपकीर्तिश्च लोकेषुधनलोभाद्भविष्यति ॥२४॥
इति संचिन्त्य मनसा ध्यानं कृत्वा स कश्यपः ।
गतायुषं च नृपतिं ज्ञातवान् बुद्धिमत्तरः ॥२५॥
आसन्नमृत्युं राजानं ज्ञात्वा ध्यानेन कश्यपः ।
गृहं ययौ स धर्मात्मा धनमादाय तक्षकात् ॥२६॥
निवर्त्य कश्यपं तक्षः सप्तमे दिवसे नृपम् ।
हन्तुकामो जगामाशु. नगरं नागमाह्वयम् ॥२७॥
सुश्राव नगरस्यान्तं प्रासादस्थं परीक्षितम् ।
मणिमन्त्रौषधैःकामं रक्ष्यमाणमतन्द्रितम् ॥२८॥
चिन्ताविष्टस्तदा नागो विप्रशापभयाकुलः ।
चिन्तयामास योगेन प्रविज्ञेयं गृह कथम् ॥२९॥
वञ्चयामि कथं चैनं राजान पापकारिणम ।
विप्रशापाद्धतं मूढं विप्रपीडाकरं शठम ॥३०॥
पाण्डवानां कुले जातः कोऽपि नैतादृशो भवेत् ।
तापसस्य गले येन मृतः सर्पो निवेशितः ॥३१॥
कृत्वा विगहितं कर्म जानन्कालगतिं नृपः ।
रक्षकान्भवनेकृत्वा प्रामादमभिगम्य च ॥३२॥
मृत्युं वश्चयते राजा वर्तवेद्य निराकुलः।
सं कथं धक्षयिष्यामि विश्वाक्येन चोदितः ॥३३॥
न जानाति च मन्दात्मा मरणे हानिवर्तनम् ।
तेनासौ रश्नकान्स्थाप्य सौधारूदोऽद्यमोदते ॥३४॥
यदि वै विहितो मृत्युर्दैवेनामिततेजसा ।
स कथं परिवर्तेत कृतैर्यत्रैस्तु कोटिभिः ॥३५॥
पाण्डवस्य च दायादो जानन्मृत्यु गतं नृपः ।
जीवनमतिमास्थाय स्थितः स्थाने निराकुलः ॥३६॥
दानपुण्यादिकं राजा कर्तुमर्हति सर्वधा ।
धर्मेण हन्यते व्याधिर्येनायुः शाश्वतं भवेत् ॥३७॥
नो चेत्मृत्युविधिं कृत्वा स्नानदानादिकाः क्रियाः ।
मरणं स्वर्गलोकाय नरकायान्यथा भवेत् ॥३८॥
द्विजपीडाकृतं पापं पृथग्वास्य च भूपतेः।
विप्रशापस्तथा घोर आसन्नमरणे किल ॥३९॥
न कोऽपि ब्राह्मणः पार्श्वे य एवं प्रतिबोधयेत् ।
वेधसा विहितो मृत्युरनिवार्यस्तु सर्वधा ॥४०॥
इति संचिन्त्य सर्पोऽसौ वागान्निकटे स्थितान्।
कृत्या तापसवेषांस्तान्प्राहिणाोत्सुभुजङ्गमानः ॥४१॥
फलमूलादिकं गृह्य राज्ञं नागोऽथ तक्षकः ।
स्वयं च कीटरूपेण फलमध्ये संसार ह॥४२॥
निर्गतास्ते तदा नागाःफलान्यादाय सत्वराः ।
ते राजभवनं प्राप्य स्थिताः प्रासादसन्निधौ ॥४३॥
रक्षकास्तापसान्दृष्ट्वा पप्रच्छुस्तच्चिकीषितम् ।
ऊचुस्ते भूपतिं द्रष्टुं प्राप्ताः स्मोऽद्यतपोवनात्॥४४॥
अभिमन्युसुतं वीर कुलार्कचारुदर्शनम् ।
परिवर्धयितुं प्राप्ता मन्त्रैराथर्वणैस्तथा ॥४५॥
निवेदयध्व राजान् दर्शनार्थागतान्मुनीन् ।
कृत्याभिषेकान्यास्यामो दत्वाभीष्टफलानि च ॥४६॥
भारतानां कुले क्वापि न दृष्टा द्वाररक्षका ।
न श्रुतं तापसानां तु राज्ञोऽसंदर्शन किल ॥४७॥
आरोहामो वय तत्र यत्र राजा परीक्षित ।
आशीर्भिर्वर्धयित्वैनं दत्ताज्ञा प्रव्रजामह॥४८॥
सूत उवाच ॥
इत्याकर्ण्य वचस्तेषा तापसानां तु रक्षकाः।
प्रत्यूचुस्तान्द्रिजान्मत्वा निर्देश भूपतेर्यथा ॥४९॥
नाद्य वोदर्शन विप्रा, राज्ञः स्यादिति नो मतिः ।
श्वः सर्वतापसैरत्रत्वागन्तव्य नृपालये ॥५०॥
अनारोहस्तु प्रासादी विप्राणां मुनिसत्तमाः ।
विप्रशापभयाद्राज्ञा विहितोऽस्तिन संशयः ॥५१॥
तदोचुस्तानधो विप्राःफलमूलजलानि च ।
विप्राशिषश्च राज्ञेऽधग्राहयन्तु सुरक्षकाः ॥५२॥
ने गत्या नृपतिं प्रोचुस्तापसानागताञ्जनाः ।
राजोवाधानयध्वफलमूलादिक च यत्॥५३॥
पुच्छध्व तापसान्कार्यप्रातरागमन पुनः ।
प्रणाम कथयध्व मे नाद्य सन्दर्शन मम ॥५४॥
ते गत्वाथ समादाय फलमूलादिक च यत् ।
राज्ञे समर्पयामासुर्वहुमानपुर सरम् ॥५५॥
गतेषुतेषु नागेषुविप्रवेपावृतेषु च ।
फलान्यादाय राजासौ सचिवानिदमव्रवीत्॥५६॥
सुहृदो भक्षयन्त्वद्य फलान्येतानि सर्वश ।
अद्मयह चैकमेतद्वै फल विप्रापित महत्॥५७॥
इत्युक्त्वा तत्फलं दत्वा सुहद्भयश्चोत्तरासुत ।
करे कृत्वा फल पक्वददार नृपति स्वयम् ॥५८॥
विदारित फलं राज्ञा तत्र कृमिरभूदणु ।
सकृष्णनयनस्ताम्रो दृष्टो भूपतिना स्वयम् ॥५९॥
तं दृष्ट्वानृपति प्राह सचिवान्विस्मितानथः ।
अस्तमभ्येति सविता विषादद्य न मे भयम् ॥६०॥
अङ्गीकरोमि तं शापं कृमिको मा दशत्वयम् ।
एवमुक्त्वा स राजेन्द्रो प्रीवाया सन्यवेशयत्॥६१॥
अस्तु याते दिवानाथे धृतं कण्ठऽथ कीटकः।
रक्षकस्तु तदा जात कालरूपो भयानक ॥६२॥
राजा सवेष्टितस्तेन दृष्ट्यापि महीपति ।
मन्त्रिणो जिस्मय प्राप्तारुरुदुर्भृदुःखिता॥६३॥
घोररूपमहिं वीक्ष्य दुद्रुवुस्ते भयार्दिता ।
चुक्रुशू रक्षकाः सर्वे हाहाकारो महानभूत् ॥६४॥
वेष्टितो भोगिभोगेन विनष्टबहुपौरुषः।
नोवाच नृपतिः किचिन्न चचालोत्तरासुतः ॥६५॥
उत्थिताग्निशिखा घोरा विषजा तक्षकाननात्।
प्रजज्वाल नृपं त्वाशु गतप्राणं चकार ह ॥६६॥
हत्वाशु जीवितं राज्ञस्तक्षकागगने गतः ।
जगद्दग्धन्तु कुर्वाणं ददृशुस्त जना इह॥६७॥
स पपात गतप्राणो राजा दुग्ध इव द्रुमः ।
चुक्रुशुश्च जनाः सर्वे मृत दृष्ट्वा नराधिपम् ॥६८॥
इति तृतीयोऽध्यायः ॥
इतिश्रीदेवाभागवते महापुराणेद्वितीयस्कन्धे
८-१० अध्यायाः॥
<MISSING_FIG href="../../../../../books_images/U-IMG-1703914600k.PNG"/>
॥ तापत्रयवर्णनम्॥
<MISSING_FIG href="../../../../../books_images/U-IMG-17039146832.PNG"/>
श्रीपराशर उवाच ॥
आध्यात्मिकादि मेत्रैय, ज्ञात्वा तापत्रयं बुधः ।
उत्पन्नज्ञानवैराग्यः प्राप्नोत्यात्यन्तिकं लयम् ॥१॥
आध्यात्मिकोऽपि द्विविधःशारीरो मानसस्तथा ।
शारीरो बहुभिर्भदैर्भिद्यते श्रूयतां च सः ॥२॥
शिरोरोगप्रतिभ्यायज्वरशूलभगंदरैः ।
गुल्मार्शःश्वयथुश्वासच्छर्द्यादिभिरनेकधा ॥३॥
तथाक्षिरोगातिसारकुष्टाङ्गामयसंज्ञितैः ।
भिद्यते देहजस्तापो मानसं श्रोतुर्महसि॥४॥
कामक्रोधभयद्वेषलोभमोहविषादजः ।
शोकासूयावमानेर्ष्यामात्सर्यादिमयस्तथा ॥५॥
मानसोऽपि द्विजश्रेष्ठ, तापो भवति नैकधा ।
इत्येवमादिभिर्भेदैस्तापो ह्याध्यात्मिकः स्मृतः ॥६॥
मृगपक्षिमनुष्याद्यैःपिशाचोरगराक्षसैः ।
सरीसृपाद्यैश्चनृणां जायते चाधिभौतिकः ॥७॥
शीतावतोष्णवर्षाम्युवेद्युतादिसमुद्भवः ।
नापो द्विजवर, श्रेष्ठैःकन्यते चाधिदैविकः ॥८॥
गर्भजन्मजराज्ञानमृत्युनारकज तथा ।
दुःखसहस्रशो भेदैभिद्यते मुनिसत्तम् ॥९॥
सुकुमारतनुर्गर्भे जन्तुर्वहुमलावृते ।
उल्बसवेष्टितो मुग्नपृष्ठग्रीवास्थिसहति ॥१०॥
अत्यम्लकटुतीक्ष्णोणलवणैर्मातृभोजनैः ।
अत्यन्ततापैरत्यर्थ वर्धमानातिवेदनः ॥११॥
प्रसारणाकुञ्चनादौ नाङ्गाना प्रभुरात्मनः ।
शकृन्मूत्रमहापङ्कशायी सर्वत्रपीडितः ॥१२॥
निरुच्छ्वास सचैतन्य स्मरन् जन्मशतान्यधः ।
आस्ते गर्भेऽतिदुःखेन निजकर्मनिबन्धनः ॥१३॥
जायमानः पुरीपासृड्मूत्रशुक्लाविलाननः ।
प्राजापत्येन वातेन पीठ्यमानास्थिबन्धनः॥१४॥
अधोमुखोवै क्रियते प्रचलैःसूतिमारुतैः ।
क्लेशान्निष्कान्तिमाप्नोति जठरान्मातुरातुरः ॥१५॥
मूर्च्छामवाप्य महती सस्पृष्टो वाह्यवायुभिः ।
विज्ञानभ्रशमाप्नोतिः जातश्च मुनिसत्तमः ॥१६॥
कण्टकैरिव तुन्नाङ्गक्रकचैरिव दारितः ।
पूतिव्रणान्निपतितो धरण्या क्रिमिको यथा ॥१७॥
कण्डूयनेऽपि चाशक्तोपरिवर्तेऽप्यनीश्वरः ।
स्नानपानादिकाहारमप्याप्नोतिः परेच्छया ॥१८॥
अशुचिप्रस्तरे सुप्तः कीटदशादिभिस्तथा ।
भक्ष्यमाणोऽपि नैवैषांसमर्थो विनिवारणे ॥१९॥
जन्मदुःखान्यनेकानि जन्मनोऽनन्तराणि च ।
बालभावे यदाप्नोति ह्याधिभौतादिकानि च ॥२०॥
अज्ञानतमसाऽछन्नो मृढान्तः करणो नरः।
न जानाति कुतः कोऽह क्वाह गन्ता किमात्मनः ॥२१॥
केन बन्धेन बद्धोऽह कारणं किमकारणम् ।
किं कार्यं किमकार्यवा किं शच्य किं च नोच्यते ॥२२॥
को धर्मः कश्च वाधर्मःकस्मिन्वर्तेऽथवा कथम् ।
किं कर्तव्यमकर्तव्यं किं वा किं गुणदोषवत् ॥२३॥
एव पशुसमैर्मूढैरज्ञानप्रभव महत् ।
अवाप्यते नरैर्दुःखशिश्नोदरपरायणैः ॥२४॥
अज्ञान तामसी भाव कार्यारम्मप्रवृत्तयः ।
अज्ञानिनां प्रवर्तन्ते कर्मलोपास्ततो द्विजः ॥२५॥
नरक कर्मणा लोपात्फलमाहुर्मनीषिण ।
तस्मादज्ञानिनां दुःखमिह चामुत्र चोत्तमम् ॥२६॥
जगजर्जरदेहश्चशिधिलावयवः पुमान् ।
विचलज्जीर्णदशनोबलिम्नायुभिरावृतः ॥२७॥
दूरमणष्टनयनो व्योमान्तर्गततारकः ।
नासाविवरनिर्यानलोमपुञ्जश्चलद्वपुः ॥२८॥
प्रकटीभूतसर्वास्थिर्नतपृष्ठास्थिसहति ।
उत्सन्नजठराग्नित्वादल्पाहारोऽल्पचेष्टितः ॥२९॥
कृच्छ्राच्चड्क्रमणोत्थानशयनामनचेष्टितः ।
मन्दीभवच्छ्रोवनेत्रस्रवल्लालाविलाननः ॥३०॥
अनायत्तैसमस्तैश्च करणैमैरणोन्मुखः ।
तत्क्षणेऽप्यनुभूतानामस्मर्ताखिलवस्तुनाम् ॥३१॥
सकृदुच्चारिते वाक्ये समुद्भूतमहाश्रमः ।
श्वासकाशसमुद्भूतमहायासप्रजागरः ॥३२॥
अन्येनोत्थाप्यतेऽन्येन तथा सवेश्यते जरी ।
भृत्यात्मपुत्रदाराणामवमानाम्पढीकृतः ॥३३॥
प्रक्षीणाखिलशौश्चविहाराहारसस्प्रष्टः।
हास्य परिजनस्यापि निर्विष्णशेषवान्धवः ॥३४॥
अनुभूतमिवान्यस्मिन्जन्मन्यात्मविचेष्टितम् ।
सस्मरन्वौवने दीर्घं निश्चसित्यतितापितः ॥३५॥
एवमादीनि दुःखानि जरायामनुभूय वै।
मरणे यानि दुःखानि प्राप्नोति शृणु तान्यपि ॥३६॥
श्लथद्ग्रीवाङ्घ्रिहस्तोऽथव्याप्ती वेपधुना भृशम् ।
मुद्रर्ग्लान परवशोमुहुर्ज्ञानलवान्वित॥३७॥
हिरण्यधान्यतनयभार्याभृषगृहादिषु ।
एते कथंभविष्यन्तीत्यतीवममताकुल ॥३८॥
मर्मभिद्भिर्महारोगैःक्रकचैरिव दारुणैः ।
शरैरिवान्तकस्योग्रैश्छिद्यमानासुबन्धनः ॥३९॥
परिवर्तितताराक्षो हस्तपादं मुहुः क्षिपन् ।
संशुष्यमाणताल्वोष्ठपुटो घुरघुरायते ॥४०॥
निरुद्धकण्ठो दोषोघैरुदानश्वासपीडितः ।
तापेन महता व्याप्तस्तृषा चार्तस्तथा क्षुधा ॥४१॥
क्लेशादुत्क्रान्तिमाप्नोति यमकिंकरपीडितः ।
ततश्च यातनादेहं क्लेशेन प्रतिपद्यते ॥४२॥
एतान्यन्यानि चोग्राणि दुःखानि मरणे नृणाम् ।
शृणुष्व नरके यानि प्राप्यन्ते पुरुषैर्मृतैः ॥४३॥
याम्यकिंकरपाशादिग्रहणं दण्डताडनम् ।
यमस्य दर्शनं चोप्रमुग्रमार्गविलोकनम् ॥४४॥
करम्भवालुकावह्नियन्त्रशस्त्रासिभषणे ।
प्रत्येकं नरके याश्च यातना द्विज, दुःसहाः ॥४५॥
क्रकचैःपाठ्यमानानां सूषायां चापि दह्यताम् ।
कुठारैः कृत्यमानानां भूनौ चापि निखन्यताम् ॥४६॥
शूलेष्वारोप्यमाणानां व्याघ्रवक्त्रैःप्रवेश्यताम् ।
गृध्रसंभक्ष्यमाणानां द्वीपिभिश्चोपभुज्यताम् ॥४७॥
क्वाथ्यतां तैलमध्ये च विद्यतां क्षारकर्दमे ।
उच्चान्निपात्यमानानां क्षिष्यतां क्षेपयन्त्रकैः ॥४८॥
नरके यानि दुःखानि पापहेतूद्भवानि वै ।
प्राप्यन्ते नारकैविप्र, तेषां संख्या न विद्यते ॥४९॥
न केवलं द्विजश्रेष्ठ, नरके दुःखपद्धतिः ।
स्वर्गेऽपि पातभीतस्य क्षयिष्णोर्नास्ति निर्वृतिः ॥५०॥
पुनश्च गर्भेभवति जायते च पुनः पुनः ।
गर्भे विलीयते भूयो जायमानोऽस्तमेति वै ॥५१॥
जातमात्रश्च म्रियते बालभावेऽथ यावने ।
मध्यम वा वयः प्राप्य वार्धके वाथवा मृतिः ॥५२॥
यावज्जीवति तावच्च दुःखैर्नानाविधैः प्लुतः ।
तन्तुकारणपक्ष्मैघैरास्ते कार्पासवीजवत् ॥५३॥
द्रव्यनाशे तथोत्पत्तौ पालने च सदा नृणाम् ।
भवन्त्यनेकदुःखानि तधैवेष्टविपत्तिषु ॥५४॥
यद्यप्रीतिकरं पुंसां वस्तु मैसेय, जायते ।
तदेव दुःखवृक्षस्य बीजत्वमुपगच्छति ॥५५॥
कलत्रपुत्रमित्रार्थगृहक्षेत्रधनादिकैः ।
क्रियते न तथा भूरिं सुखंपुंसां यथाऽसुखम्॥५६॥
इति ससारदुःखार्कतापतापित्तचेतसाम् ।
विमुक्तिपादपच्छायामृते कुञ सुखंनृणाम् ॥५७॥
तदस्य विविधस्यापि दुःखजातस्य वै मम ।
गर्भजन्मजयेषु स्थानेषु प्रभविष्यतः ॥५८॥
निरस्तातिशयाह्रादसुखभावैकलक्षणा ।
भेषजं भगवत्प्राप्तेरेकान्तात्यन्तिकी मता ॥५९॥
तस्मात्तत्प्राप्तये यत्रकर्तव्य पण्डितैर्नरैः।
तत्प्राप्तिहेतुर्विज्ञानं कर्म चोक्त महामुनेः ॥६०॥
आगमोत्थ विवेकाच्च द्विधा ज्ञानं तदुच्यते ।
शब्दब्रह्मागममय परं ब्रह्मं विवेकजम्॥६१॥
अन्धं तम इवाज्ञानं दीपवच्चेन्द्रियोद्भवम् ।
यथा सूर्यस्तथा ज्ञानं यद्विप्रर्षे, विवेकजम् ॥६२ ॥
इति श्रीविष्णुपुराणे षष्टांशः पञ्चमाध्यायः आध्यात्मिका
तापत्रयनात्रम्सनप्रकारः ॥
<MISSING_FIG href="../../../../../books_images/U-IMG-17039161831.PNG"/>
॥ कीटोपाख्यानम् ॥
<MISSING_FIG href="../../../../../books_images/U-IMG-17039162182.PNG"/>
युधिष्ठिर उवाच॥
अकामाश्च सकामाश्चये हताः स्म महामृथे ।
कां गति प्रतिपन्नास्तं तन्मे ब्रूहि पितामहः ॥१॥
दुःखंप्राणपरित्यागः पुरुषाणां महामृथे ।
जानासि त्वं महाप्राज्ञ, प्राणत्यागं सुदुष्करम् ॥२॥
समृद्धौ वासमृद्धौ वा शुभे वा यदि वाशुभे ।
कारणं तत्र मे ब्रूहि सर्वज्ञो ह्यसि मे मतः ॥३॥
भीष्म उवाच॥
समृद्धौ वासमृद्धौवा शुभे वा यदि वाशुभेः ।
संसारेऽस्मिन्समायाताःप्राणिनः पृथिवीपतेः ॥४॥
निरता येन भावेन तत्र मे शृणु कारणम् ।
सम्यक् चायमनुप्रश्नस्त्वयोक्तस्तु युधिष्ठिरः ॥५॥
अत्र ते वर्तयिष्यामि पुरा वृत्तमिदं नृपः ।
द्वैपायनस्यसंवादं कीटस्य च युधिष्ठिरः ॥६॥
ब्रह्मभूतश्ररन्विप्रकृष्णद्वैपायनःपुरा ।
ददर्श कीट धावन्तं शीघ्रं शकटवर्त्मनि ॥७॥
गतिज्ञः सर्वभूतानां भाषाज्ञश्च शरीरिणाम् ।
सर्वज्ञः स तदा दृष्ट्वा कीटं वचनमब्रवीत् ॥८॥
व्यास उवाच ॥
कीट, संत्रस्तरूपोऽसि त्वरितश्चैव लक्ष्यसे ।
क्व धावसि तदाचक्ष्व कुतस्ते भयमागतम् ॥९॥
कीट उवाच॥
शकटस्याऽस्य महतो घोषं श्रुत्वा भयं मम ।
आगतं वै महाबुद्धे, स्वन एषहि दारुणः ॥१०॥
श्रूयते न च मां न्यादिति ह्यस्मादपक्रमे ।
श्वसतां च शृणोम्येनं गोपुत्राणां प्रतोद्यताम् ॥११॥
वहतां सुमहाभारं संनिकर्षे स्वन प्रभोः ।
नृणां च संवाहयतां श्रूयते विविधस्वनः ॥१२॥
श्रोतुमस्मद्विधेनैषःन शक्यःकीटयोनिना ।
तस्मादतिक्रमाम्येषभयादस्मात्सुदारुणात्॥ १३ ॥
दुःखं हि मृत्युर्भूतानां जीवितं च सुदुर्लभम् ।
अतो भीतःपलायामि गच्छेयं नासुखंसुखात् ॥१४॥
भीष्म उवाच ॥
इत्युक्तःस तु वप्राहकुतःकीट, सुखंतव।
मरणं ते सुखंमन्ये तिर्यग्योनौ तु वर्तसे् ॥१५॥
शब्द स्पर्शंरसं गन्धं भोगाश्चोच्चावचान्वहून् ।
नाभिजानासि कीट, त्वं श्रेयो मरणमेव वे ॥१६॥
कीट उवाच॥
सर्वत्र निरतो जीव इतश्चापि सुखं मम ।
चिन्तयामि महाप्राज्ञ, तस्मादिच्छामि जीवितुम् ॥१७॥
इहापि विषय सर्वो यथादेह प्रवर्तितः ।
मानुषास्तैर्यजाश्चैव प्रथग्भोगा विशेषतः ॥१८॥
अहं मास मनुष्यो वै शूद्रो नहुधन प्रभोः ।
अब्रह्मण्यो नृशसश्चकदर्यो वृद्धिजीवनः ॥१९॥
वाक्तीक्ष्णो निकृतिप्रज्ञो द्वेष्टा विश्वस्य सर्वश ।
मिथ्याकृतोऽपि विधिना परस्वहरणे रतः ॥२०॥
भृत्यातिथिजनश्चापि गृहे पर्यशितो मया ।
मात्सर्यात्स्वादुकामेन नृशसेन बुभुक्षता ॥२१॥
देवार्थपितृयज्ञार्थमन्न श्रद्धाहतः मया ।
न दत्तमर्थकामेन देयमन्न पुरा किल ॥२२॥
गुप्त शरणमाश्रित्य भयेषु शरणागतः ।
अकस्मात्ते मया त्यका न त्राता अभयैषिणः ॥२३॥
धनं धान्यं प्रियान्दारान्यान वासस्तथाद्भुतम् ।
श्रियं दृष्ट्वा मनुष्याणामसूयामि निरर्थकम् ॥२४॥
ईर्ष्युपरसुखंदृष्ट्वाअन्यस्य न बुभूषकः ।
त्रिवर्गहन्ता चान्येषामात्मकामानुवर्तकः ॥२५॥
नृशंसगुणभूयिष्ठं पुरा कर्म कृतं मया ।
स्मृत्वा तद्नुतप्येऽहं हित्वा प्रियमिवात्मजम् ॥२६॥
शुभानां नाभिजानामि कृतानां कर्मणां फलम् ।
माता च पूजिता वृद्धा ब्राह्मणश्चार्चितो मया ॥२७॥
सकृज्जातिगुणोपेतः संगत्या गृहमागतः ।
अतिथिःपूजितो ब्रह्मन्, तेन मां नाजहात्स्मृतिः ॥२८॥
कर्मणा पुनरेवाहं सुखमागामि लक्षये ।
तच्छोतुमहमिच्छामि त्वत्तः श्रेयस्तपोधनः ॥२९॥
इति प्रथमोऽध्यायः ॥
<MISSING_FIG href="../../../../../books_images/U-IMG-17040015421.PNG"/>
द्वितीयोऽध्यायः ॥
————————
व्यास उवाच ॥
शुभेन कर्मणा यद्वैःतिर्यग्योनौ न मुह्यसे ।
ममैव कीट, तत्कर्म येन त्वं न प्रमुह्यसे ॥१॥
अहं त्वां दर्शनादेव तारयामि तपोबलात् ।
तपोवलाद्धि बलवद्वलमन्यन्न विद्यते ॥२॥
जानामि पापैः स्वकृतैर्गत त्वां कीट, कीटताम्।
अवाप्स्यमि पुनर्धर्मधर्मतु यदि मन्यसे ॥३॥
कर्मभूमिकृतं देवा भुञ्जततिर्यगाश्रय ।
धर्मोऽपि हि मनुष्येषु कामार्थश्च तथा गुणाः ॥४॥
वाग्बुद्विपाणिपादैश्च व्यपेतस्यविपश्चितः ।
किं हास्यति मनुष्यस्य मन्दस्यापि हि जीवतः ॥५॥
जीवन्हि कुरुते पूजा विप्राग्र्यशशिसूर्ययाः।
ब्रुवन्नपि कथां पुण्यां तत्र कीटत्वमेष्यसि ॥६॥
गुणभूतानि भूतानि तत्रत्वमुपभोक्ष्यसे ।
तत्र तेऽह विनेष्यामि ब्रह्मत्व यत्र वैष्यसि ॥७॥
स तथेति प्रतिश्रुय कीटावर्त्मन्यतिष्ठतः ।
शकटो व्रजश्च सुमहानागतश्चयदृच्छया ॥८॥
चकाक्रमणभिन्नश्च कीटःप्राणान्मुमोच ह ।
सभूतः क्षत्रियकुले प्रसादादमितौजसः ॥९॥
तमृषिःद्रष्टुमगमत्सर्वास्वन्यासु योनिषु।
श्वाविद्रोधावराहाणां तथैव मृगपक्षिणाम् ॥१०॥
श्वपाकशुदवैश्यानां क्षत्रियाणां च योनिषु ।
स कीट एवमाभाष्य ऋषिणा सत्यवादिना ।
प्रतिस्मृत्याथ जग्राह पादौ मूर्ध्नि कृताञ्जलिः ॥११॥
कीट उवाच॥
नमस्तेऽस्तु महाप्राज्ञ,किं करोमि प्रशाधि माम् ।
त्वत्तपोवलनिर्दष्टमिदं ह्यधिगत मया ॥१२॥
व्यास उवाच ॥
अर्चितोऽहं त्वया राजन्, वाग्भिरद्य यदृच्छया ।
अद्य ते कीटतां प्राप्य स्मृतिर्जाता जुगुप्सिता ॥१३॥
न तु नाशोऽस्ति पापस्य यस्त्वयोपचित्तः पुरा ।
शूद्रेणार्थप्रधानेन नृशंसेनाततायिना ॥१४॥
मम ते दर्शनं प्राप्तं तच्च वै सुकृतं त्वया ।
तिर्यग्योनौ स्म जातेन मम चाभ्यर्चना तथा ॥१५॥
इतस्त्वं राजपुत्रत्वाद्ब्राह्मण्य समवाप्स्यसि ।
गोब्राह्मणकृते प्राणान्हुत्वात्मानं रणाजिरे ॥१६॥
राजपुत्र, सुखं प्राप्य क्रतूंश्चैवाप्तदक्षिणान् ।
अथ मोदिष्यसे स्वर्गे ब्रह्मभूतोऽव्ययः सुखी ॥१७॥
तिर्यग्योन्याः शूद्रतामभ्युपैतिः
शूद्रो वैश्यं क्षत्रियत्वं च वैश्यः ।
वृत्ताश्लाघी क्षत्रियो ब्राह्मणत्वं
स्वर्गपुण्यं ब्राह्मणः साधुवृत्तः ॥१८॥
इति द्वितीयोऽध्यायः ॥
<MISSING_FIG href="../../../../../books_images/U-IMG-1704001955w.PNG"/>
तृतीयोऽध्यायः ॥
—————
भीष्म उवाच॥
क्षयधर्ममनुप्राप्तः स्मरन्नेव च वीर्यवान् ।
त्यक्त्वा सकीटता राजन्, चचार विपुल तपः ॥१॥
तस्य धर्मार्थविदुषो दृष्ट्वा तद्विपुल तपः ।
आजगाम द्विजश्रेष्ठः, कृष्णद्वैपायनस्तदा ॥२॥
व्यास उवाच ॥
क्षात्रदेवव्रत कीट, भूतानां परिपालनम् ।
क्षात्र देवव्रतध्यायस्तत्ताविप्रत्वमेष्यसि ॥३॥
पाहि सर्वा प्रजा सम्यक् शुभाशुभविदात्मवान् ।
शुभैसविभजन्कामेरशुभानांच पावन॥४॥
आत्मवान्भव सुप्रीत स्वधर्माचरणे रतः।
क्षात्रा तनु समुत्सृज्य ततो विप्रत्वमेन्यसि ॥५॥
भीष्म उवाच॥
सोऽप्यरण्यमनुप्राप्य पुनरेव युधिष्ठिरः ।
महर्षेर्वचनं श्रुत्वा प्रजा धर्मेण पाल्य च ॥६॥
अचिरेणैव कालेन कीट पार्थिवसत्तमः ।
प्रजापालनधर्मेण प्रेत्यविप्रत्वमागतः ॥७॥
ततस्त ब्राह्मणं दृष्ट्वा पुनरेव महायशाः ।
आजगाम महाप्राज्ञः कृष्णद्वैपायनस्तदा ॥८॥
व्यास उवाच ॥
भोभोब्रह्मोपम श्रीमन्, मा व्यधिष्ठा कथचन ।
शुभकृच्छुभयोनीषुपापकृत्पापयोनिषु ॥९॥
उपपद्यति धर्मज्ञयथापापफलोपगम् ।
तस्मान्मृत्युभगात्कीट, मा व्यथिष्ठा कथचन ॥१०॥
धर्मलोपभयं ते स्यात्तस्माद्धर्म चरोत्तमम् ।
कीट उवाच ॥
सुखात्सुखतर प्राप्तो भगवंस्त्वत्कृते ह्यहम् ॥११॥
धर्ममूलां श्रियं प्राप्य पाप्मा नष्ट इहाद्य मे ।
भीष्म उवाच॥
भगवद्वचनात्कीटो ब्राह्मण्यं प्राप्य दुर्लभम् ॥१२॥
अकरोत्पृथिवी राजन्, यज्ञयूपशताङ्किताम् ।
ततः सालोक्यमगमद्बाह्मणो ब्रह्मवित्तमः ॥१३॥
अवाप च पदं कीटःपार्थ, ब्रह्म सनातनम् ।
स्वकर्मफलनिर्वृत्तं व्यासस्य वचनात्तदा ॥१४॥
तेऽपि यस्मालभावेण हताः क्षत्रियपुगवाः ।
संप्राप्तास्ते गतिंपुण्यां तस्मान्मा शोच पुत्रक ॥१५॥
इति तृतीयोऽध्यायः ॥
इति श्रीमहाभारते अनुशासनपर्वणि कीटोपाख्यान
११७-११९ अध्यायाः ॥
<MISSING_FIG href="../../../../../books_images/U-IMG-17040023683.PNG"/>
॥ श्रीशुकचरितम् ॥
<MISSING_FIG href="../../../../../books_images/U-IMG-17040024143.PNG"/>
युधिष्ठिर उवाच ॥
कथं व्यासस्य धर्मात्मा शुको जज्ञे महातपाः ।
सिद्धिं च परमां प्राप्तः तन्मे ब्रूहि पितामहः ॥१॥
भीष्म उवाच॥
अत्र ते वर्तयिष्यामि जन्मयोगफलं तदा ।
शुकस्याग्र्यां गतिं चैव दुर्विदामकृतात्मभिः ॥२॥
मेरुशृङ्गे किलपुरा कर्णिकारवनायुत।
निजहार महोदेवो भीमैर्भूतगणैर्वृतः ॥३॥
शैलराजसुता चैव देवी तत्राभवत्पुरा ।
तत्र दिव्यं तपस्तेपे कृष्णद्वैपायनस्तदा ॥४॥
योगेनात्मानमाविश्य योगधर्मपरायणः ।
धारयन्स तपस्तेपे पुत्रार्थंकुरुसत्तमः ॥५॥
एवंविधेन तपसा तस्यभवत्याच भारतः ।
महेश्वरः प्रसन्नात्मा चकार मनसा मतिम् ॥६॥
उपाच चैनं भगवांस्रपम्वकः प्रहसन्निव ।
एवंविधस्त्रे तनयो द्वैपायन, भविष्यति ॥७॥
यथा ह्यग्निर्यथा वायुर्यथा भूमिर्यथा जलम् ।
यथा च सं तथा शुद्धो भविता ते सुतो महान् ॥८॥
इति प्रथमोऽध्यायः ॥
—————
द्वितीयोऽध्यायः ॥
—————
भीष्म उवाच ॥
स लब्ध्वा परमं देवाद्वरं सत्यवतीसुतः ।
अरणी सहिते गृह्य समन्धाग्निचिकीषया ॥१॥
तथारूपःशुको जज्ञे प्रज्वलन्निव तेजसा ।
विभ्रत्पितुश्चकौरव्य, रूपवर्णमनुत्तमम् ॥२॥
वभौ तदा भावितात्मा विधूम इव पावकः ।
त गङ्गासरितां श्रेष्ठा मेरुपृष्ठे जनेश्वरः ॥३॥
स्वरूपिणी तदाभ्यॆत्य तर्पयामास वारिणा ।
अन्तरिक्षाच्च कौरव्य, दण्डःकृष्णाजिन च ह॥४॥
पपातः भूमिःराजेन्द्रः, शुकस्वार्थे महात्मनः ।
जेगीयन्ते रम गन्धर्वा ननृतुश्चाप्सरोगणाः ॥५॥
जातमात्र गुनेः पुत्र विधिनोपानयत्तदा ।
तस्य देवेश्वरः शको दिव्यमद्भुतदर्शनम् ॥६॥
ददौकमण्डलं प्रीत्या देववासांसि वा विभा।
हंसाश्चशतपत्राश्च सारसाश्च सहस्रशः ॥७॥
प्रदक्षिणमवर्तन्त शुकाश्चापाश्च भारतः ।
आरणेयस्ततो दिव्यं प्राप्य जन्मः महाद्युतिः ॥८॥
तत्रैवोवास मेधावी व्रतचारी समाहितः ।
उत्पन्नमावं तं वेदाः सरहस्याःससंग्रहाः ॥९॥
उपतस्थुर्महाराज, यथास्य पितरं तथा ।
वृहस्पतिं च वव्रे स वेदवेदाङ्गभाष्यवितः॥१०॥
उपाध्यायं महाराजःधर्ममेवानुचिन्तयनः ।
सोऽधीत्य निखिलान्वेदान्सरहस्यान्ससंग्रहानः॥११॥
इतिहासं च कार्त्स्म्येन राजशास्राणि वा विभो ।
गुरवे दक्षिणां दत्त्वा समावृत्ती महामुनिः ॥१२॥
उग्रंतपः समारेभे ब्रह्मचारी समाहितः ।
देवतानामृषीणां च चान्येऽपि समहातपाः ॥१३॥
संमन्त्रणीयो मान्यश्चज्ञानेन तपसा तथा ।
न त्वस्य रमते बुद्धिराश्रमेषु नराधिपः ।
त्रिषुगार्हस्थ्यमूलेषु मोक्षधर्मानुदर्शिनः ॥१४॥
इति द्वितीयोऽध्यायः ॥
<MISSING_FIG href="../../../../../books_images/U-IMG-17040026892.PNG"/>
तृतीयोऽध्यायः॥
—————
भीष्म उवाच॥
स मोक्षमनुचिन्त्यैव शुकः पितरमभ्यगातः।
प्राहाभिवाद्यच गुरुं श्रेयोऽर्थी विनयान्वितः ॥१॥
मोक्षधर्मेषु कुशलो भगवान्प्रव्रवीतु मे ।
यथा मे मनसःशान्तिः परमा सभवेत्प्रभो ॥२॥
श्रुत्वा पुत्रस्यच वचः परमर्पिरुवाच तम् ।
अधीष्व पुत्र, मोक्षं वै धर्माश्च विविधानपि ॥३॥
पितुर्नियोगाज्जग्राह शुको धर्मभृतां वरः ।
योगशास्त्रं च निखिलं कापिलं चैव भारतः ॥४॥
स तं ब्राह्मणाश्रिया युक्तं ब्रह्मतुल्यपराक्रमम् ।
मेने पुत्रं यदा व्यासो मोक्षधर्मविशारदम् ॥५॥
उवाच गच्छेति तदा जनकः मिथिलेश्वरम् ।
स ते वक्ष्यति मोक्षार्थंनिखिलः मिथिलेश्वरः ॥६॥
पितुर्नियोगमादाय जगाम मिधिलां नृपः ।
प्रष्टुं धर्मस्य निष्ठां वै मोक्षस्य च परायणम् ॥७॥
उक्तश्चमानुषेण त्वं पथा गच्छेन्यविस्मितः ।
न प्रभावेण गन्तव्यमन्तरिक्षचरेण वै ॥८॥
आर्जवेनैव गन्तव्य न सुखान्वेषिणा तथा ।
नान्वेष्टव्या विशेषास्तु विशेषा हि प्रसङ्गिनः ॥९॥
अहंकारो न कर्तव्यो याज्ये तस्मिन्नराधिपे ।
स्थातव्य च वशे तस्यस ते च्छेत्स्यति संशयम् ॥१०॥
स धर्मकुशलो राजा मोक्षशास्त्रविशारदः ।
याज्यो मम स यद्भूयात्तत्कार्यमविशङ्कया ॥११॥
एवमुक्त स धर्मात्मा जगाम मिथिला मुनिः ।
मनसा व वहन्भार तमेवार्थंविचिन्तयन् ॥१२॥
आत्माराम प्रसन्नात्मा मिथिलामाससाद है ।
तस्य द्वार समासाद्य निश्शङ्क प्रविवेश ह ॥१३॥
तत्रापि द्वारपालास्तमुमवाचा न्यषेधयन् ।
तथैव च शुकस्तत्र निर्मन्यु समतिष्ठतः ॥१४॥
न चातपाध्वसन्तप्त क्षुत्पिपासाश्रमान्वितः ।
प्रताम्यति ग्लायति वा नापैति च तथातपात् ॥१५॥
तेषांलु द्वारपालानामक शाकसमन्वितः ।
मध्य गतमिवादित्य दृष्ट्वाशुकमवस्थितम् ॥१६॥
पूजयित्वा यथान्यायमभिवाद्य कृताञ्जलिः ।
प्रावेशयत्तत कक्ष्या द्वितीया राजवेश्मनः ॥१७॥
तत्रासीन शुकस्तात, मोक्षमेवान्वचिन्तयत् ।
छायायामातप चैव समदर्शीसमद्युतिः ॥१८॥
तं मुहूर्तादिवागम्य राज्ञामन्त्री कृताञ्जलिः ।
प्रावशयन्ततः कक्ष्यां तृतीयां राजवेश्मनः ॥१९॥
इति तृतीयोऽध्यायः ॥
————————
चतुर्थोऽध्यायः ॥
————————
भीष्म उवाच ॥
ततः स राजा जनको मन्त्रिभिः सह भारतः ।
पुरः पुरोहितं कृत्वा सर्वाप्यन्तः पुराणि च ॥१॥
आसनं च पुरस्कृत्य रत्नानि विविधानि च ।
शिरसा चार्घमादाय गुरुपुत्रं समभ्यगात् ॥२॥
स तदासनमादाय बहुरत्नविभूषितम् ।
स्वर्ध्यास्तरणसंस्तीर्णसर्वतोभद्रमृद्धिमत् ॥३॥
पुरोधसा सगृहीतं हस्तेनालभ्य पार्थिवः ।
प्रददौ गुरुपुत्राथ शुकाय परमार्चितम् ॥४॥
तत्रोपविष्टं तं कार्ष्णिशास्त्रतः प्रत्यपूजयत् ।
पाद्यं निवेद्य प्रथममर्घ्यंगां च न्यवेदयत्॥५॥
स च तां मत्रवत्पूजां प्रत्यगृह्णाद्यथाविधिः ।
प्रतिगृह्य तु तां पूजा जनकाद्द्विजसत्तमः ॥६॥
गा चैव समनुज्ञाय राजानमनुमान्य च ।
पर्यपृच्छन्महातेजा राज्ञः कुशलमव्ययम् ॥७॥
अनामय च राजेन्द्र शुकं सानुचरस्य है ।
अनुशिष्टस्तु तेनासौ निषसादःसहानुगः ॥८॥
उदारसत्वाभिजनो भूमौ राजा कृताञ्जलिः ।
कुशलं चाव्यय चैव पृष्ट्वावैयासकिः नृपः ।
किमागमनमित्येव पर्यपृच्छतः पार्थिवः ॥९॥
शुक उवाच॥
पित्राहमुक्तोभद्र ते मोक्षधर्मार्थकोविदः ।
विदेहराजो याज्यो मे जनको नाम विश्रुतः ॥१०॥
तत्रगच्छस्व वै तूर्णयदि ते हृदि संशयः ।
प्रवृत्तौ वा निवृत्तौ वा स ते च्छेत्स्यति संशयम् ॥११॥
सोऽह पितुर्नियोगात्त्वामुपप्रष्टुमिहागतः ।
तन्मे धर्मभृता श्रेष्ठः, यथावस्तुमर्हसि ॥१२॥
किं कार्यं ब्राह्मणेनेह मोक्षार्थश्च किमात्मकः ।
कथं च मोक्षं प्राप्तव्यो ज्ञानेन तपसाथवा ॥१३॥
जनक उवाच ॥
यत्कार्यंब्राह्मणेनेह जन्मप्रभृतिः तच्छृणु ।
कृतोपनयनस्तातः, भवेद्वदपरायणः ॥१४॥
तपसा गुरुवृत्त्या च ब्रह्मचर्येण वा विभो ।
देवताना पितॄणा चाप्यनृणा ह्यनसूयकः ॥१५॥
वेदानधीत्य नियतो दक्षिणामपवर्ज्य च ।
अभ्यनुज्ञामथ प्राप्य समावर्तेत वै द्विजः ।
समावृत्तश्चगार्हस्थ्ये स्वदारनिरतो भवेत् ॥१६॥
शुक उवाच॥
उत्पन्ने ज्ञानविज्ञाने निर्द्वन्द्वे हृदि शाश्वते ।
किमवश्यं निवस्तव्यमाश्रमेषु भवेत्त्रिषु ॥१७॥
एतद्भवन्तं पृच्छामि तद्भवान्वक्तुमर्हति ।
यथा वेदार्थतत्त्वेन ब्रूहि मे त्वं जनाधिपः ॥१८॥
जनक उवाच ॥
न विना ज्ञानविज्ञाने मोक्षस्याधिगमो भवेत् ।
न विना गुरुसंबन्धं ज्ञानस्याधिगमः स्मृतः ॥१९॥
गुरुः प्लावयिता तस्य ज्ञानं प्लव इहोच्यते ।
विज्ञाय कृतकृत्यस्तु तीर्णस्तदुभयं त्यजेत् ॥२०॥
अनुच्छेदाय लोकानामनुच्छेदाय कर्मणाम् ।
पूर्वैराचरितो धर्मश्चातुराश्रम्यसंकटः ॥२१॥
अनेन क्रमयोगेन बहुजातिषु कर्मणाम् ।
हित्वा शुभाशुभं कर्म मोक्षो नामेह लभ्यते ॥२२॥
भावितैः करणैश्चायं बहुसंसारयोनिषु।
आसादयति शुद्धात्मा मोक्षं वै प्रथमाश्रमे ॥२३॥
तमासाद्य तु मुक्तस्य दृष्टार्थस्य विपश्चितः ।
त्रिप्वाश्रमेषु को न्वर्थो भवेत्परमर्भाप्सतः ॥२४॥
राजसांस्तामसांश्चैव नित्यं दोषान्विवर्जयेत् ।
सात्विकं मार्गमास्थाय पश्येदात्मानमात्मना ॥२५॥
सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि ।
स पश्यन्नोपलिप्येत जले चारिचरो यथा ॥२६॥
पश्चिवत्प्रवणादूर्ध्वमसुत्रानन्त्यमश्नुते ।
विहाय देहानिर्मुक्तो निर्द्वन्द्वः प्रशमं गतः ॥२७॥
अत्र गाधाः पुरा गीताः शृणु राज्ञा ययातिना ।
धार्यन्ते या द्विजैस्तात, मोक्षशास्त्रविशारदैः ॥२८॥
ज्योतिरात्मनि नान्यत्र सर्वजन्तुषु तत्समम् ।
स्वयं च शक्यते द्रष्टुं सुसमाहितचेतसा ॥२९॥
न बिभेति परो यस्मान्न विभेति पराच्चयः ।
यश्चनेच्छति न द्वेष्टि ब्रह्म संपद्यते तदा ॥३०॥
यदा भावं न कुरुते सर्वभूतेषु पापकमः ।
कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा ॥३१॥
संयोज्यमनसात्मानमीर्ष्यामुत्सृज्य मोहनीम् ।
त्यक्त्वा कामं च मोहं च तदा ब्रह्मत्वमश्नुते ॥३२॥
यदा श्राव्येच दृश्ये च सर्वभूतेषु चाप्ययम् ।
समो भवति निर्द्वन्द्वोब्रह्मःसंपद्यते तदा ॥३३॥
यदा स्तुतिं च निन्दां च ममत्वेनैव पश्यति ।
काश्चनं चायसं चैव सुधं दुःखं तथैव च ॥३४॥
शीतमुष्णं तथैवार्थमनर्थप्रियमप्रियम् ।
जीवितं मरणं चैव ब्रह्मः संपद्यते तदा ॥३५॥
प्रसार्येह यथाङ्गानि कूर्मःसंहरते पुनः ।
तथेन्द्रियाणि मनसा संयन्तव्यानि भिक्षुणा ॥३६॥
तमः परिवृतं वेश्म यथा दीपेन दृश्यते ।
तथा बुद्धिप्रदीपेन शक्य आत्मा निरीक्षितुम् ॥३७॥
एतत्सर्वे च पश्यामि त्वयि बुद्धिमतां वरः ।
यच्चान्यदपि वेत्तव्यं तत्त्वतो वेत्ति तद्भवान् ॥३८॥
ब्रह्मर्षे, विदितश्चासि विषयान्तमुपागतः ।
गुरोस्तव प्रसादेन प्रादुर्भूतं महामुनेः ॥३९॥
ज्ञानं दिव्यं ममापीदंतेनासि विदितो मम ।
अधिकं तव विज्ञानमधिका च गतिस्तवः ॥४०॥
अधिकं तव चाश्चर्यतच्च त्वं नानुवुध्यसे ।
वाल्याद्वा संशयाद्वापि भयाद्वाप्यविमोक्षजात् ॥४१॥
उत्पन्ने चापि विज्ञाने नाधिगच्छति तां गतिम् ।
व्यवसायेन शुद्धेन मद्विधैश्छिन्नसंशयः ॥४२॥
विमुच्य हृदयग्रन्थीनासादयति तां गतिम् ।
भवांश्चोत्पन्नविज्ञानः स्थिरबुद्धिरलोलुपः ॥४३॥
व्यवसायादृते ब्रह्मन्नासादयति तत्परम् ।
नास्ति ते सुखदुःखेषु विशेषो नामि लोलुपः ॥४४॥
नौत्स्युक्य नृत्यगीतेषु न राग उपजायते ।
न वन्धुष्वनुवन्धस्ते न भयेम्वस्ति ते भयम् ॥४५॥
पश्यामि त्वां महाभागं, तुल्यलोष्ठाश्मकाञ्चनम् ।
अहं त्वामनुपश्यामि ये चाप्यन्ये मनीषिणः॥४६॥
आस्थित परमं मार्गमक्षय त्वामनामयम् ।
यत्फलं ब्राह्मणस्येह मोक्षार्थश्च यदात्मकः ।
तस्मिन्वै वर्तसे ब्रह्मन् किमन्यत्परिपृच्छसि ॥४७॥
इति चतुर्थोऽध्यायः ॥
<MISSING_FIG href="../../../../../books_images/U-IMG-17040065583.PNG"/>
पञ्चमोऽध्यायः ॥
———————
भीष्म उवाच॥
एतच्छ्रुत्वा तु वचनं कृतात्मा कृतनिश्चयः ।
आत्मनात्मानमास्थायं दृष्ट्वा चात्मानमात्मना ॥१॥
कृतकार्यःसुखीशान्तस्तूष्णीं प्रायादुदङ्मुखः ।
शैशिरं गिरिमुद्दिश्य सधर्मा मातरिश्वनः ॥२॥
एतस्मिन्नन्तरे शून्ये नारदः समुपागमत् ।
शुकं स्वाध्यायनिरतः वेदार्थान्प्रष्टुमीप्सया ॥३॥
देवर्षिः तु शुकों दृष्टा नारदः समुपस्थितम् ।
अर्घपूर्वेण विधिना वेदोक्तेनाभ्यपूयजत् ॥४॥
नारदोऽथाव्रवीत्प्रीतोब्रूहि धर्मभृता वरः ।
केन त्वा श्रेयसा वत्स, योजयामीति हृष्टवत्॥५॥
नारदस्य वचंश्रुत्वा शुकः प्रोवाच भारतः ।
अस्मिन्लोके हितं यत्स्यात्तेन मा योक्तुमर्हसि ॥६॥
नारद उवाच ॥
तत्त्व जिज्ञासता पूर्वमृषीणा भावितात्मनाम् ।
सनत्कुमारो भगवानिदं वचनमब्रवीत् ॥७॥
नास्ति विद्यासम चक्षुर्नास्ति सत्यसम तपः ।
नास्ति रागसस दुःखनास्ति त्यागसम सुखम् ॥८॥
निवृत्ति कर्मण पापात्सतत पुण्यशीलता।
सद्वृत्ति समुद्राचारः श्रेयःएतदनुत्तमम् ॥९॥
मानुष्यमसुखं प्राप्य य सज्जति स मुह्यति ।
नाल स दुःखमोक्षाय सयोगो दुःखलक्षणम् ॥१०॥
सक्तस्य बुद्धिश्चलति मोहजालविवर्द्धनी ।
मोहजालावृतो दुःखमिह चामुत्रसोऽश्नुते ॥११॥
सर्वोपायात्तु कामस्यक्रोधस्य च विनिग्रहः ।
कार्यश्रेयोऽर्थिना तो हि श्रेयोघातार्थमुद्यतौ ॥१२॥
नित्यक्रोधात्तपो रक्षेच्छ्रय रक्षेच्चमत्मरात् ।
विद्या मानावमानाभ्यामात्मानः तु प्रमादतः ॥१३॥
आनुशम्य परो धर्मं क्षमा च परमं बलम् ।
आत्मज्ञानं परं ज्ञानं न सत्याद्विद्यते परम् ॥१४॥
सत्यस्य वचनं श्रेयं सत्यादपि हितं वदेत् ।
यद्भवेद्धितसत्यन्तमेतत्सत्य मतं मम ॥१५॥
सर्वारम्भपरित्यागी निराशीर्निष्परिग्रहः ।
येन सर्वपरित्यक्त स विद्वान्स च पण्डितः ॥१६॥
इन्द्रियैरिन्द्रियार्थान्यश्चरत्यात्मवशैरिह ।
असज्जमान शान्तात्मा निर्विकारः समाहितः ॥१७॥
आत्मभूतैरतद्भुतं सहचैव विनैव च ।
सःविमुक्तः परः श्रेयो न चिरेणाधितिष्ठति ॥१८॥
अदर्शनमसस्पर्शस्तथासभाषणं सदा ।
यस्य भूतै सह मुनेः, स श्रेयो विन्दते परम् ॥१९॥
न हिस्यात्सर्वभूतानि मैत्रायणगतश्चरेत् ।
नेदजन्म समासाद्य वैर कुर्वीत केनचित् ॥२०॥
आकिचन्य सुसतोषो निराशीस्त्वमचापलम् ।
एतदाहु परं श्रेयं आत्मज्ञस्य जितात्मनः ॥२१॥
परिग्रहं परित्यज्य भवःतातः, जितेन्द्रियः ।
अशोकः स्थानमातिष्ठः इह चामुत्रचाभयम् ॥२२॥
निरामिषा न शोचन्ति त्यजेदामिपमात्मनः ।
परित्यज्यामिषसौम्य, दुःखतापाद्विमोक्ष्यसे ॥२३॥
तपोनित्येन दान्तेन मुनिना सयतात्मना ।
अजितः जेतुकामेन भाव्य सङ्गेष्वसङ्गिना ॥२४॥
गुणसंगेष्वनासक्तएकचर्यारतः सदा ।
ब्राह्मणो न चिरादेव सुखमायात्यनुत्तमम् ॥२५॥
इन्द्वारामेषु भूतेषु य एको रमते मुनिः ।
विद्धि प्रज्ञानतृप्तं व ज्ञानतृतो न शोचति ॥२६॥
शुभैर्लभति देवत्व व्यामिश्रैर्जन्म मानुषम् ।
अशुभैश्चाप्यधोजन्म कर्मभिर्लभतेऽवशः ॥२७॥
तत्र मृत्युजरादुःखैः सतत समभिद्रुतः ।
संसारे पच्यते जन्तुस्तत्कथं नावबुध्यसे ॥२८॥
अहितेहितसज्ञस्त्वमध्रुवेध्रुवसज्ञकः ।
अनर्थे चार्थसंज्ञत्व किमर्थं नावबुध्यसे ॥२९॥
अलं परिग्रहेणेह दोषवान्हि परिग्रहः ।
कृमिर्हि कोशकारस्तु बध्यते स परिप्रहात् ॥३०॥
पुत्रदारकुटुम्बेषु सक्ताः सीदन्ति जन्तवः ।
सरःपङ्कार्णवे ममा जीणो वनगजा इव ॥३१॥
महाजालसमाकृष्टान्स्थले मत्स्यानियोद्धृतान् ।
नेहजालसमाकृष्टान्पश्य जन्तून्सुदुःखितान् ॥३२॥
कुटुम्बपुत्रदारांध शरीर संचयाश्च ये ।
पारक्यमधुवं सर्वं किं स्व मुक्तदुष्कृतम् ॥३२॥
यदासर्वान्परित्यज्य गन्तव्यमवशेन ते ।
अनर्थेकि प्रसक्तस्त्व समर्थ नानुतिष्ठसि ॥३४॥
अविश्रान्तमनालम्बमपाथेयमदैशिकम् ।
तमः कान्तारमध्वानं कथमेको गमिष्यसि ॥३५॥
न हि त्वां प्रस्थित कश्चित्पृष्ठतोऽनुगमिष्यति ।
सुकृतं दुष्कृतं च त्वां यास्यन्तमनुयास्यति ॥३६॥
विद्या कर्म च शौचं च ज्ञानं च बहुविस्तरम् ।
अर्थार्थमनुसार्यन्ते सिद्धार्थश्च विमुच्यते ॥३७॥
निवन्धनी रज्जुरेषा या ग्रामे वसतो रतिः ।
द्वित्वैतां सुकृतो यान्ति नैनां छिन्दन्ति दुष्कृतः ॥३८॥
रूपकूलां मनःस्रोता स्पर्शद्वीपां रसावहाम् ।
गन्धपङ्कांशब्दजलां स्वर्गमार्गदुरावहाम् ॥३९॥
क्षमारित्रां सत्यमयीं धर्मस्थैर्यवटारकाम् ।
त्यागवाताध्वगां शीघ्रा नौतार्थातां नदी तरेत् ॥४०॥
त्यज धर्ममधर्म च तथा सत्यानृते त्यज ।
उभे सत्यानृते त्यक्त्वा येन त्यजसि तं त्येज ॥४१॥
त्यज धर्ममसङ्कल्पादधर्म चाप्यलिप्सया ।
उभे सत्यानृते बुद्ध्या बुद्धि परमनिश्चयात् ॥४२॥
अस्थिस्थूण स्नायुयुतं मांसशोणितलेपनम् ।
चर्मावनद्धं दुर्गन्धि पूर्णं मूत्रपुरीषयोः ॥४३॥
जराशोकसमाविष्टं रोगायतनमातुरम् ।
रजस्वलमनित्यं च भूतावासमिमं त्यज ॥४४॥
इदं विश्वं जगत्सर्वमजगच्चापि यद्भवेत् ।
महाभूतात्मकं सर्वंमहत्परमाश्रयात् ॥४५॥
इन्द्रियाणि च पञ्चैव तमः सत्वं रजस्तथा ।
इत्येषसप्तदशको राशिरव्यक्तसंज्ञकः ॥४६॥
सर्वैरिहेन्द्रियार्थैश्चव्यक्ताव्यक्तैर्हि संहितः।
चतुर्विंशक इत्येष व्यक्ताव्यक्तमयो गणः ॥४७॥
एतैः सर्वैः समायुको पुमानित्यभिधीयते ।
त्रिवर्गे तु सुखं दुःखं जीवितं मरणं तथा ॥४८॥
य इदं वेद तत्त्वेन स वेद प्रभवात्ययौ ।
पारम्पर्येण बोद्धव्यं ज्ञानानां यच्च किंचन ॥४९॥
इन्द्रियैगृह्यतेयद्यत्तदव्यक्तमिति स्थितिः ।
अव्यक्तमिति विज्ञेयं लिङ्गमाद्यमतीन्द्रियम् ॥५०॥
इन्द्रियैनियतैर्देही धाराभिरिव तप्यते ।
लोके विततमात्मानं लोकांश्चात्मनि पश्यति ॥५१॥
परावरदृशःशक्तिर्ज्ञानमूला न नश्यति ।
पश्यतः सर्वभूतानि सर्वावस्थासु सर्वदा ॥५२॥
सर्वभूतस्य संयोगो नाशुभेनोपपद्यते ।
ज्ञानेन विविधान्देशानतिवृत्तस्य मोहनान ॥५३॥
लोकेबुद्धिप्रकाशेन लोकमार्गेन रिप्यते ।
अनादिनिधनं जन्तुमात्मनि स्थितमव्ययम् ॥५४॥
अकर्तारममूर्त च भगवानाह तीर्थवित् ।
यो जन्तु स्वकृतैस्तैस्तै कर्मभिनित्यदुःखित ॥५५॥
स दुःखप्रतिघातार्थ हन्ति जन्तूननेकधा ।
तत कर्म समादत्ते पुनरन्य नव बहु ॥५६॥
तप्यतेऽथ पुनस्तेन भुक्त्वापथ्यमिवातुर ।
अजस्रमेव मोहान्धो दुःखेषु सुखसज्ञित ॥५७॥
वध्यते मध्यते चैव कर्मभिर्मन्थवत्सदा ।
ततो निबद्ध वा योनि कर्मणामुदयादिह ॥५८॥
परिभ्रमति ससार चक्रवद्वहुवेदन ।
स त्व निवृत्तवन्धस्तु निवृत्तश्चापि कर्मत ॥५९॥
सर्ववित्सर्वजित्सिद्धौ भवभावविवर्जित ।
सयमेन नव बन्ध निवर्त्य तपसो बलात् ।
सप्राप्ता नहव सिद्धिमप्यबाधा सुखोदयाम् ॥६०॥
इति पञ्चमोऽध्याय ॥
<MISSING_FIG href="../../../../../books_images/U-IMG-17040072551.PNG"/>
षष्ठोऽध्यायः ॥
—————
नारद उवाच ॥
अशोक शोकनाशार्थंशास्त्र शान्तिकर शिवम् ।
निशम्य लभते बुद्धि ता लब्ध्वा सुखमेधते ॥१॥
प्रज्ञया मानस दुःखहन्याच्छारीरमौषधै ।
एवद्विज्ञानसामर्थ्य न वालैसमतामियान ॥१२॥
अनित्य यौवन रूप जीवित द्रव्यसचय ।
आरोग्य प्रियसवासो गृध्येत्तन न पण्डित ॥१३॥
न जानपदिक दुःखमेक शोचितुमर्हति ।
अशोचन्प्रतिकुर्वीत यदि पश्येदुपक्रमम् ॥१४॥
सुखाद्वहुतर दुःखजीविते नात्र सशय ।
स्निग्धत्व चेन्द्रियार्थेषु मोहान्मरणमप्रियम् ॥१५॥
परित्यजति यो दुःखसुख वाप्युभय नर ।
अभ्येति ब्रह्मसोऽत्यन्त न त शोचन्ति पण्डिता ॥१६॥
त्यजन्ते दुःखमर्था हि पालने न च ते सुखा।
दुःखेन चाधिगम्यन्ते नाशमेषा न चिन्तयेत्॥१७॥
अन्यामन्या धनावस्था प्राप्य वैशेषिकी नरा ।
अतृप्ता यान्ति विध्वससतोष यान्ति पण्डिता ॥१८॥
निमेषमात्रमपि हि वयो गच्छन्न तिष्ठति ।
स्वशरीरेध्वनित्येषु नित्य किमनुचिन्तयेत् ॥१९॥
सर्वे क्षयान्ता निचया पतनान्ता समुच्छ्रया ।
सयोगा विप्रयोगान्ता मरणान्न च जीवितम् ॥२०॥
अन्तो नास्ति पिपासायास्तुष्टिस्तु परम मुखम ।
तस्मात्सतोषमेवेहधन पश्यन्ति पण्डिता ॥२१॥
शोकस्थानसहस्राणि भवस्थानशतानि च ।
दिवसे दिवसे मूढमाविशन्ति न पण्डितम् ॥२॥
तस्मादनिष्टनाशार्थमितिहासं निबोध मे ।
तिष्ठते चेद्वशे बुद्धिर्लभते शोकनाशनम् ॥३॥
अनिष्टसंप्रयोगाच्च विप्रयोगात्प्रियस्य च ।
मनुष्या मानसैर्दुःखैर्युञ्जते स्वल्पबुद्धयः ॥४॥
द्रव्येषु समतीतेषु ये गुणास्तान्न चिन्तयेत् ।
न तानाद्रियमाणस्य स्नेहवन्धः प्रमुच्यते ॥५॥
दोषदर्शी भवेत्तत्र यत्र रागः प्रवर्तते ।
गुणैर्भूतानि युज्यन्ते वियुज्यन्ते तथैव च ॥६॥
सर्वाणि नैतदेकस्य शोकस्थानं हि विद्यते ।
अनिष्टवर्धितं पश्येत्तथा क्षिप्रं विरज्यते ॥७॥
नार्थो न धर्मो न यशो योऽतीतमनुशोचति ।
दुःखेन लभते दुःखं द्वावनर्थौप्रपद्यते ॥८॥
नाश्रु कुर्वन्ति ये बुध्या दृष्ट्वालोकेषु संततिम् ।
सम्यक्प्रपश्यतः सर्व नाधुकर्मोपपद्यते ॥९॥
दुःखोपघावे शारीरे मानसे चाव्युपस्थिते ।
यस्मिन्न शक्यते कर्तुं यत्रस्तन्नानुशोचयेत्॥१०॥
भैषज्यमेतदुःखस्य यदेतन्नानुचिन्तयेत् ।
चिन्त्यमानं हि न व्येति भूयश्चापि प्रवर्धते ॥११॥
प्रज्ञया मानस दुःख हन्यान्छारीरमौषधै ।
एतद्विज्ञानसामर्थ्य न वालै समतामियात् ॥१२॥
अनित्य यौवन रूप जीवित द्रव्यसचय ।
आरोग्य प्रियसवासो गृध्येत्तत्रन पण्डित ॥१३॥
न जानपदिक दुःखमेक शोचितुमर्हति ।
अशोचन्प्रतिकुर्वीत यदि पश्येदुपक्रमम् ॥१४॥
सुखाद्वहुतर दुःखजीविते नात्रसंशय ।
स्निग्धत्व चेन्द्रियार्थेषु मोहान्मरणमप्रियम् ॥१५॥
परित्यजति यो दुःखसुखवाप्युभय नर ।
अभ्येति ब्रह्म सोऽत्यन्त न त शोचन्ति पण्डिता ॥१६॥
त्यजन्ते दुःखमर्था हि पालने न च ते सुखा।
दुःखेन चाधिगम्यन्ते नाशमेषा न चिन्तयेत् ॥१७॥
अन्यामन्या धनावस्था प्राप्य वैशेषिकीं नरा ।
अतृप्ता यान्ति विध्वस सतोष यान्ति पण्डिता ॥१८॥
निमेषमात्रमपि हि वयो गच्छन्न तिष्ठति ।
स्वशरीरेध्वनित्येषु नित्य किमनुचिन्तयेत् ॥१९॥
सर्वे क्षयान्ता निचया पतनान्ता समुच्छ्रया ।
सयोगा विप्रयोगान्ता मरणान्त च जीवितम् ॥२०॥
अन्तो नास्ति पिपासायास्तुष्टिस्तु परम सुखम् ।
तस्मात्सतोषमेवेहधन पश्यन्ति पण्डिता ॥२१॥
भूतेषु भावं संचिन्त्य ये बुद्ध्वामनसःपरम् ।
न शोचन्ति गताध्वानः पश्यन्तः परमां गतिम् ॥२२॥
संचिन्वानकमेवैनं कामानामवितृप्तकम् ।
व्याघ्रःपशुभिवासाद्य मृत्युरादाय गच्छति ॥२३॥
तथाप्युपायं संपश्येद्दुःखस्य परिमोक्षणम् ।
अशोचन्नारभेच्चैव मुक्तश्चाव्यसनी भवेत् ॥२४॥
शब्दे स्पर्शे च रूपे च गन्धेषु च रसेषु च ।
नोपभोगान्परं किंचिद्धानिनो वाधनस्य च ॥२५॥
प्राक्संप्रयोगाद्भूतानां नास्ति दुःखं परायणम् ।
विप्रयोगात्तु सर्वस्य न शोचेत्प्रकृतिस्थितः ॥२६॥
धृत्या शिश्नोदरं रक्षेत्प्राणिपादं च चक्षुषा।
चक्षुःश्रोत्रे च मनसा मनो वाचं च विद्यया ॥२७॥
प्रणयं प्रतिसंहृत्य संस्तुतेष्वितरेषु च ।
विचरेदसमुन्नद्ध ससुखी स च पण्डितः ॥२८॥
अध्यात्मरतिरासीनो निरपेक्षो निरामिषः ।
आत्मनैव सहायेन यश्वरत्स सुखी भवेत् ॥२९॥
इति षष्ठोऽध्यायः ॥
<MISSING_FIG href="../../../../../books_images/U-IMG-17040079093.PNG"/>
सप्तमोऽध्यायः ॥
—————
नारद उवाच ॥
सुखदुःखविपर्यासोयदा समनुपद्यते ।
नैनं प्रज्ञा सुनीतं वा त्रायते नापि पौरुषम् ॥१॥
स्वभावाद्यत्रमातिष्ठेद्यन्नवान्नावसीदति ।
जरामरणरोगेभ्यः प्रियमात्मानमुद्धरेत् ॥२॥
रुजन्ति हि शरीराणि रोगाःशारीरमानसाः ।
सायका इव तीक्ष्णाग्राःप्रयुक्ता दृढधन्विभिः ॥३॥
व्यधितस्य विधित्साभिस्ताम्यतो जीवितैषिणः ।
अवशस्य विनाशाय शरीरमपकृष्यते ॥४॥
स्रवन्ति न निवर्तन्ते स्रोतासि सरितामिव ।
आयुरादाय मर्त्यानां राज्यहानि पुनः पुनः ॥५॥
व्यत्ययो ह्ययमत्यन्तपक्षयोः शुक्लकृष्णयोः ।
जातान्मर्त्यान् जरयति निमेषान्नावतिष्ठते ॥६॥
सुखदुःखानि भूतानामजरो जरयत्यसौ ।
आदित्यो ह्यस्तमभ्येति पुनः पुनरुदेति च ॥७॥
अदृष्टपूर्वानादाय भावानपरिशङ्कितान् ।
इष्टानिष्टान्मनुष्याणामस्त गच्छन्ति रात्रयः ॥८॥
योऽयमिच्छेद्यथाकाम कामाना तदवाप्नुयात् ।
यदि स्यान्न पराधीन पुरुषस्य क्रियाफलम् ॥९॥
सयताश्च हि दक्षाश्च मतिमन्तश्चमानवा ।
दृश्यन्ते निष्फला सन्त प्रहीणा सर्वकर्मभिः ॥१०॥
अपरे वालिशा सन्तो निर्गुणा पुरुषाधमा ।
आशीर्भिरण्यसयुक्ता दृश्यन्ते सर्वकामिन ॥११॥
भूतानामपर कश्चिद्धिंसाया सततोत्थित ।
वञ्चनाया च लोकस्य स सुखेष्वेव जीर्यते ॥१२॥
अचेष्टमानमासीन श्री कचिदुपतिष्ठते ।
कश्चित्कर्मानुसृत्यान्यो नाप्राप्यमधिगच्छति ॥१३॥
अपराध समाचक्ष्व पुरुषस्य स्वभारत ।
नाभ्युत्थाने मनुष्याणा योगा स्युनीत्रसशय ।
व्याधिभिश्च विमथ्यन्ते व्याधौ क्षुद्रमृगा इव ॥१४॥
व्याधिभिर्मथ्यमानाना त्यजता विपुल धनम् ।
वेदना नापकर्षन्ति यतमानाश्चिकित्सका ॥१५॥
ते चातिनिपुणा वैद्या कुशला सभृतौषधा ।
व्याधिभि परिकृष्यन्ते मृगा व्याधैरिवार्दिता ॥१६॥
ते पिवन्त कषायात्र सर्पषि विविधानि च ।
दृश्यन्ते जरया भग्ना नगा नागैरियोत्तमै ॥१७॥
के चा भुवि चिकित्मन्ते रोगार्तान्मृगपक्षिण ।
श्वापदानि दरिद्राश्चप्रायोनातिभवन्ति ते ॥१८॥
घोरानपि दुराधर्षान्नृपतीनुग्रतेज्ञसः ।
आक्रम्याददते रोगाः पशून्पशुगणा इव ॥१९॥
इति लोकमनाक्रन्दं मोहशोकपरिप्लुतम् ।
स्रोतसा सहसा क्षिप्तं ह्रियमाण बलीयसा ॥२०॥
न धनेन न राज्येन नोग्रेण तपसा तथा ।
स्वभावमतिवर्तन्ते ये नियुक्ताः शरीरिणः ॥२१॥
न म्रियेरन्न जीर्येरन्सर्वभ्यः सर्वकामिनः ।
नाप्रियं प्रतिपश्येयुरुत्थानस्यफले सति ॥२२॥
उपर्युपरि लोकस्य सर्वो गन्तुं समीहते ।
यतते च यथाशक्ति न च तद्वर्तते तथा ॥२३॥
ऐश्वर्यमदमत्तांश्र मत्तान्मद्यमदेन च ।
अप्रमत्ताःशठाः शूरा विक्रान्ताः पर्युपासते ॥२४॥
क्लेशाःपरिनिवर्हन्ते केषांचिदसमीक्षिता ।
स्व स्वं च पुनरन्येषां न किंचिदधिगम्यते ॥२५॥
महच्य फलवैषम्यं दृश्यते कर्ममधिषु ।
वहन्ति शिविकामन्ये यान्त्यन्ये शिविकागताः ॥ २६॥
सर्वषामृद्धिकामानामन्ये रथपुरःसराः ।
मनुष्याश्च गतम्त्रीका शतशो विधवाः स्त्रियः ॥२७॥
द्वन्द्वारामेषु भूतेषु गन्छन्त्येकैकशो नराः ।
इदमन्यत्पद पश्य मात्रमोह करिष्यसि ॥ २८ ॥
त्यज धर्ममधर्मच उभे सत्यानृते त्यज ।
उभे सत्यानृते त्यक्त्वा येन त्यजसि तं त्यज ॥२९॥
एतत्ते परम गुह्यमाख्यातमृषिसत्तम्।
येन देवाः परित्यज्य मर्त्यलोकं दिवं गताः ॥३०॥
नारदस्य वचः श्रुत्वा शुकःपरमबुद्धिमान् ।
संचिन्त्य मनसा धीरो निश्चयं नाध्यगच्छत ॥३१॥
पुत्रदारैर्महान्क्लेशो विद्योन्माथी महान् श्रमः ।
किं नु स्याच्छाश्वतं स्थानमल्पक्लेशं महोदयम् ॥३२॥
ततो मुहूर्त संचिन्त्य निश्चितां गतिमात्मनः ।
परावरज्ञो धर्मस्य परां नैःश्रेयसीं गतिम् ॥३३॥
कथं त्वहमसंश्लिष्टोगच्छेय गतिमुत्तमाम् ।
नावर्तेयं यथा भूयो योनिसंकरसागरे ॥३४॥
परं भावं हि काङ्क्षामि यत्र नावर्तते पुनः ।
सर्वसङ्गान्परित्यज्य निश्चिन्तो मनसा गतिम् ॥३५॥
तब यस्यामि यत्रात्मा शमं मेऽधिगमिष्यति ।
अक्षयश्चाव्ययश्चैव यल शाम्यामि शाश्वतः ॥३६॥
न तु योगमृते शक्या प्राप्तुं सा परमा गतिः ।
अववन्धी हि बुद्धस्य कर्मभिर्नोपपद्यते ॥३७॥
तस्माद्योगं समास्थाय त्यक्त्वा गृहकलेबरम् ।
वायुभूतः प्रवेक्ष्यामि तेजोराशि दिवाकरम् ॥३८॥
न ह्येषक्षयता याति सोम सुरगणैर्यथा ।
कम्पित पतते भूमिं पुनश्चैवाधिरोहति ॥३९॥
क्षीयते हि सदा सोम पुनश्चैवाभिपूर्यते ।
नेच्छाम्येव विदित्वैते हासवृद्धी पुन पुन ॥४०॥
रविस्तु सन्तापयते लोकान् रश्मिभिरुत्वणै ।
सर्वतस्तेज आदत्ते नित्यमक्षयमण्डल ॥४१॥
अतो मे रोचते गन्तुमादित्य दीप्ततेजसम् ।
अत्रवत्स्यामि दुर्धर्षोनिश्शनान्तरात्मना ॥४२॥
सूर्यस्य सदने चाह निक्षिप्येद कलेबरम् ।
ऋषिभिः सह यास्यामि सौर तेजोऽतिदुस्सहम् ॥४३॥
आपृच्छामि नगान्नागान्गिरिमुर्वी दिशो दिवम् ।
देवदानवगन्धर्वान्पिशाचोरगराक्षसान् ॥४४॥
लोकेषु सर्वभूतानि प्रवेक्ष्यामि न सशय ।
पश्यन्तु योगवीर्यं मे सर्वे देवा सहर्षिभिः ॥४५॥
अधानुज्ञाप्य तमृषिं नारद लोकविश्रुतम् ।
तस्मादनुज्ञा समाप्य जगाम पितरं प्रति ॥४६॥
सोऽभिवाय महात्मान कृष्णद्वैपायन मुनिम् ।
शुक प्रदक्षिण कृत्वा कृष्णमापृष्टवान्मुनिम् ॥४७॥
श्रुत्वा चर्षिस्तद्वचन शुकस्य
प्रीती महात्मा पुनराह चैनम् ।
भो भो पुत्र स्थीयता तावदद्य
यावच्चक्षु प्रीणयामि त्वदर्थे ॥४८॥
निरपेक्ष शुको भूत्वा नि स्नेहो मुक्तसशय ।
मोक्षमेवानुसचिन्त्य गमनाय मनो दधे ॥४९॥
पितर सपरित्यज्य जगाम मुनिसत्तम।
कैलासपृष्ठ विपुल सिद्धसघनिषेवितम् ॥५०॥
इति सप्तमोऽध्याय ।
<MISSING_FIG href="../../../../../books_images/U-IMG-17040088451.PNG"/>
अष्टमोऽध्यायः ॥
भीष्म उवाच ॥
गिरिशृङ्ग समारुह्य सुतो व्यासस्य भारत ।
समे देशे विविक्तेस नि शलाक उपाविशत् ॥१॥
धारयामास चात्मान यथाशास्त्र यथाविधि ।
पादप्रभृतिगात्रेषु क्रमेण क्रमयोगवित् ॥२॥
तत स प्राङ्मुखोविद्वानादिये नाचिरोदिते ।
पाणिपाद समादाय विनीतवदुपाविशत् ॥३॥
न तन पक्षिसघातो न शब्दो नातिदर्शनम् ।
यत्र वैयासकिर्धीमान्योक्तु समुपचत्रमे ॥४॥
स ददर्श तदात्मान सर्वसङ्गविनि सुतम् ।
प्रजहास ततो हास शुक सप्रेक्ष्य तत्परम् ॥५॥
स पुनर्योगमास्थाय मोक्षमार्गोपलब्धये ।
महायोगेश्वरी भूत्वा सोऽयक्रामद्विहायसम् ॥६॥
तत प्रदक्षिण कृत्वा देवर्षि नारद तत ।
निवेदयामास च त स्व योग परमर्पये ॥७॥
शुक उवाच॥
दृष्टो मार्ग प्रवृत्तोऽस्मि स्वस्ति तेऽस्तु तपोधन ।
त्वत्प्रसादाद्गमिष्यामि गतिमिष्टा महाद्युते ॥८॥
नारदेनाभ्यनुज्ञात शुको द्वैपायनात्मज ।
अभिवाद्य पुनर्योगमास्थायाकाशमाविशत् ॥९॥
कैलासपृष्ठादुत्पत्य स पपात दिव तदा ।
अन्तरिक्षचर श्रीमान्वायुभूत सुनिश्चित ॥१०॥
तमुद्यन्त द्विजश्रेष्ठ वैनतेयसमद्युतिम् ।
ददृशु सर्वभूतानि मनोमारुतरहसम् ॥११॥
व्यवसायेन लोकास्त्रीन्सर्वान्सोऽथ विचिन्तयन ।
आस्थितो दीर्घमध्यान पावकार्कसमप्रभ ॥ १२ ॥
तमेकमनस यान्तमव्यममकुतोभयम ।
ददृशु सर्वभूतानि नमानि चराणि च ॥१३॥
यथाशक्ति यथान्यायं पूजां वै चक्रिरे तदा ।
पुष्पवर्षैश्चदिव्यैस्तमवचक्रुर्दिवौकसः ॥१४॥
तदृष्ट्वा विस्मिताः सर्वे गन्धर्वाप्सरसां गणाः ।
ऋषयश्चैव संसिद्धाः परं विस्मयमागताः ॥१५॥
अन्तरिक्षगतः कोऽयं तपसा सिद्धिमागतः ।
अधःकायोर्जुवक्त्रश्च नेलैः समभिरज्यते ॥१६॥
ततः परमधर्मात्मा त्रिषुलोकेषुविश्रुतः ।
भास्करं समुदीक्षन्स प्राङ्मुखो वाग्यतोऽगमत् ॥१७॥
शब्देनाकाशमखिलं पूरयन्निव सर्वशः ।
तमापतन्तं सहसा दृष्ट्वा सर्वाप्सरोगणाः ॥१८॥
संभ्रान्तमनसो राजन्, आसन्परमविस्मिताः ।
पश्चचूडाप्रभृतयो भृशमुत्फुल्ललोचनाः ॥१९॥
दैवतं कतमं ह्येतदुत्तमां गतिमास्थितम् ।
सुनिश्चितमिहायाति विमुक्तमिव निस्पृहम् ॥२०॥
ततः समभिचक्राम मलयं नाम पर्वतम् ।
उर्वशी पुर्वचित्तिश्च यं नित्यमनुसेवतः ॥२१॥
तस्य ब्रह्मर्षिपुत्रस्य विस्मयं ययतुः परम् ।
अहो बुद्धिसमाधानं वेदाभ्यासरते द्विजे ॥२२॥
अचिरेणैव कालेन नभवरति चन्द्रवत् ।
पितृशुश्रूषया बुद्धि संप्राप्तोऽयमनुत्तमाम् ॥२३॥
पितृभक्तो दृढतपाः पितुः सदायितः सुतः ।
अनन्यमनसा तेन कथं पित्रा विसर्जितः ॥२४॥
उर्वश्या वचनं श्रुत्वा शुकःपरमधर्मवित् ।
उदैक्षत दिशःसर्वा वचने गतमानसः ॥२५॥
सोऽन्तरिक्षं महीं चैव सशैलवनकाननामः ।
विलोकयामास तदा सरांसि सरितस्तथा ॥२६॥
ततो द्वैपायनसुतं बहुमानात्समन्ततः ।
कृताञ्जलिपुटाःसर्वा निरीक्षन्ते स्म देवताः ॥२७॥
अनवीतास्तदा वाक्यं शुकःपरमधर्मवित् ।
पिता यद्यनुगच्छेन्मां क्रोशमानः शुकेति वै ॥२८॥
ततः प्रतिवचो देयं सर्वेरेव समाहितैः ।
एतन्मत्स्नेहतः सर्वे वचनं कर्तुमर्हथ ॥२९॥
शुकस्व वचनं श्रुत्वा दिशःसर्वाःसकाननाः ।
समुद्राः सरितः शैलाः प्रत्यूचुस्तं समन्ततः ॥३०॥
यथाज्ञापयसे विप्र-, बाढमेवं भविष्यति ।
ऋषेर्व्याहरतो वाक्य प्रतिवक्ष्यामहे वयम् ॥३१॥
इति अष्टमोऽध्यायः ॥
<MISSING_FIG href="../../../../../books_images/U-IMG-17040093933.PNG"/>
नवमोऽध्यायः ॥
—————
भीष्म उवाच॥
इत्येवमुक्त्वा वचन ब्रह्मर्षि सुमहातपा ।
प्रातिष्ठत शुक सिद्धिं हित्वा दोषाश्चतुर्विधान् ॥१॥
तमो ह्यष्टविध हित्वा जहौपञ्चविध रज ।
तत सत्व जहौधीमास्तदद्भुतमिवाभवत् ॥२॥
ततस्तस्मिन्पदेनित्ये निर्गुणे लिङ्गवर्जिते ।
ब्रह्मणि प्रत्यतिष्ठत्स विधूमोऽग्निरिव ज्वलन् ॥३॥
उल्कापातो दिशा दाहो भूमिकम्पस्तथैव च ।
प्रादुर्भूत क्षणे तस्मिंस्तदद्भुतमिवाभवत् ॥४॥
द्रुमा शाखाश्चमुमुचु शिखराणि च पर्वता ।
निर्घातशदैश्च गिरिहिमवान् दीर्यतीव ह ॥५॥
न बभासे सहाशुर्न जन्माल च पावक ।
हदाश्चसरितश्चैव चुत्सु सागरास्तथा ॥६॥
ववर्षवासवस्तोय रसवच्चसुगन्धि च ।
ववौ समीरणश्चापि दिव्यगन्धवह शुचि ॥७॥
स शृङ्गेप्रथमदिव्ये हिमवन्मरुसमिते ।
सश्लिष्टे श्वेतपीते द्वे रुक्मरूप्यमये शुभे ॥८॥
शतयोजनविस्तारतिर्यगृर्द्ध च भारत ।
उदीची दिशमास्थाय रुचिरे संददर्श ह ॥९॥
सोऽविशङ्केन मनसा तथैवाभ्यपतच्छुकः ।
ततः पर्वतशृङ्गे द्वे सहसैव द्विधा कृते ॥१०॥
अदृश्येतां महाराज, तदद्भुतमिवाभवत् ।
ततः पर्वतशुद्धाभ्यां सहसैव विनिस्सृतः ॥११॥
न च प्रतिजघानास्य स गति पर्वतोत्तम् ।
ततो महानभूच्छब्दो दिवि सर्वदिवौकसाम् ॥१२॥
गन्धर्वाणामृषीणां च ये च शैलनिवासिनः ।
दृष्ट्वा शुकमतिक्रान्तं पर्वतं च द्विधाकृतम् ॥१३॥
साधु साध्विति तत्रासीन्नादः सर्वत्र भारत ।
स पूज्यमानो देवैश्च गन्धर्वैर्ऋषिभिस्तथा ॥१४॥
यक्षराक्षससघैश्च विद्याधरगणैस्तथा ।
दिव्यैः पुष्पैः समाकीर्णमन्तरिक्षं समन्ततः ॥१५॥
आसीत्किल महाराज, शुकाभिपतने तदा ।
ततो मन्दाकिनी रम्यामुपरिष्टादभिवजन् ॥१६॥
शुको ददर्श धर्मात्मा पुष्पितद्रुमकाननाम् ।
तस्यां क्रीडन्त्यभिरतास्ते चैवाप्सरसां गणाः ॥१७॥
शून्याकारं निराकाराः शुकं दृष्ट्वा विवाससः ।
तमाक्रामन्तमाज्ञाय पिता स्नेहसमन्वितः॥१८॥
उत्तमां गतिमास्थाय पृष्ठतोऽनुससार ह ।
शुकस्तु मारुतादूर्ध्वं गतिं कृत्वान्तरिक्षगाम् ॥१९॥
दर्शयित्वा प्रभावं स्वं ब्रह्मभूतोऽभवत्तदा ।
महायोगगतिं त्वन्यां व्यासोत्थाय महातपाः ॥२०॥
निमेषान्तरमात्रेण शुकाभिपतनं ययौ ।
स ददर्श द्विधा कृत्वा पर्वताग्रं शुकं गतम् ॥२१॥
शशसुर्ऋषयस्तत्र कर्म पुत्रस्य तत्तदा ।
ततः शुकेति दीर्घेण शब्देनाकन्दितस्तदा ॥२२॥
स्वय पित्रा स्वरेणोच्चैस्त्रीँल्लोकाननुनाद्य वै ।
शुकः सर्वगतोभूत्वा सर्वात्मा सर्वतोमुखः ॥२३॥
प्रत्यभाषत धर्मात्मा भोश्शनानुनादयन ।
तत एकाक्षरं नादं भोरित्येव समीरयन् ॥२४॥
प्रत्याहरज्जगत्सर्वमुच्चैः स्थावरजङ्गमम् ।
ततः प्रभृति चाद्यापि शब्दानुच्चारितान्पृथक् ॥२५॥
गिरिगह्वरपृष्ठेषु व्याहरन्ति शुक प्रति ।
अन्तर्हितः प्रभावं तु दर्शयित्वा शुकस्तदा ॥२६॥
गुणान्संत्यज्य शब्दादीन्पदमभ्यगमत्परम् ।
महिमानं तु त दृष्टा पुत्रस्यामिततेजसः ॥२७॥
निषसाद गिरिप्रस्थे पुत्रमेवानुचिन्तयन् ।
ततो मन्दाकिनीतीरे क्रीडन्तोऽप्सरसा गणाः ॥२८॥
आसाद्य तमृषिं सर्वा सभ्रान्ता गतचेतस ।
जले निलिल्यिरे काश्चित्काश्चिङ्गुल्मान्प्रपेदिरे ॥२९॥
वसनान्याददु काश्चित्तदृष्ट्वामुनिसत्तमम् ।
ता मुक्तता तु विज्ञाय मुनि पुत्रस्य वै तदा ॥३०॥
सक्ततामात्मनश्चैव प्रीतोऽभूद्वीडितश्च ह ।
त देवगन्धर्ववृतो महर्षिगणपूजित ॥३१॥
पिनाकहस्तो भगवानभ्यागच्छत शकर ।
तमुवाच महादेव सान्त्वपूर्वमिद वच ॥३२॥
पुत्रशोकाभिसतप्त कृष्णद्वैपायन तदा ।
अग्नेर्भूमेरपा वायोरन्तरिक्षस्य चैव ह॥३३॥
वीर्येण सदृश पुत्र पुरा मत्तस्त्वया वृत्त ।
स तथालक्षणो जातस्तपसा तव सभृत ॥३४॥
मम चैव प्रसादेन ब्रह्मतेजोमय शुचि ।
स गतिं परमा प्राप्तो दुष्प्रापामजितेन्द्रियै ॥३५॥
दैवतैरपि विप्रर्षे, त त्व किमनुशोचसि ।
यावत्स्थास्यन्ति गिरयो यावत्स्थास्यन्ति सागरा ॥३६॥
तावत्तवाक्षया कीर्ति सपुनस्य भविष्यति ।
छाया स्वपुनसदृश सर्वतोऽनपगा सदा ॥३७॥
द्रक्ष्यसे त्वच लोकेऽस्मिन्मत्प्रसादान्महामुने ।
सोऽनुनीतो भगवता स्वयं रुद्रेण भारत ॥३८॥
छाया पश्यन्समावृत्तः सः मुनिः परया मुदा।
इति जन्मगतिश्चैव शुकस्यभरतर्षभः ।
विस्तरेण समाख्याता यन्मा त्वं परिपृच्छसि ॥३९॥
एतदाचष्ट मे राजन्, देवर्षिर्नारदः पुरा ।
व्यासश्चैव महायोगी सजल्पेषु पदे पदे ॥४०॥
इतिहासमिदं पुण्यं मोनधर्मोपसहितम् ।
धारयेद्य शमपरं स गच्छेत्परमा गतिम् ॥४१॥
इति नवमोऽध्यायः ॥
इति श्रीमहाभारते शान्तिपर्वणि माक्षधर्म शुक्चरित नाम
३२५-३३३ अध्यायाः॥
॥शुकवैराग्योपदेशः॥
<MISSING_FIG href="../../../../../books_images/U-IMG-17040108023.PNG"/>
युधिष्ठिर उवाच ॥
कथं निर्वेदमापन्नःशुको वैयासकिःपुरा ।
एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे ॥१॥
अव्यक्तव्यक्ततत्त्वानां निश्चयं बुद्धिनिश्चयम् ।
वक्तुमर्हसि कौरव्य, देवस्याजस्य या कृतिः ॥२॥
भीष्मउवाच॥
प्राकृतेन प्रवृत्तेन चरन्तमकुत्तोभयम् ।
अध्याप्य कृत्स्नं स्वाध्यायमन्वशाद्वै पिता सुतम् ॥३॥
व्यासउवाच॥
धर्मंपुत्र, निषेवस्व सुतीक्ष्णौ च हिमातपौ ।
क्षुत्पिपासे च वायुं च जयं नित्यं जितेन्द्रियः ॥४॥
सत्यमार्जवमक्रोधमनसूयां दमं तपः ।
अहिंसां चानृशंस्यंच विधिवत्परिपालयः ॥५॥
सत्ये तिष्ठ रतो धर्मे हित्वा सर्वमनार्जवम् ।
देवतातिथिशेषेण यात्रां प्राणस्य सलिह ॥६॥
फेनमात्रोपमे देहे जीवे शकुनिवत्स्थिते ।
अनित्येप्रियसंवासे कथं स्वपिषि पुत्रकः ॥७॥
अप्रमत्तेषुजाग्रत्सु नित्ययुक्तेषु शत्रुषु ।
अन्तरं लिप्समानेषु बाल, त्वं नावबुध्यसे ॥८॥
अहःसु गण्यमानेषु क्षीयमाणे तथायुषि ।
जीविते लिख्यमाने च किमुत्थाय न धावसि ॥९॥
एैहलौकिकमीहन्ते मांसशोणितवर्धनम् ।
पारलौकिककार्येषु प्रसुप्ता भृशनास्तिकाः ॥१०॥
धर्माय येऽभ्यसूयन्ति बुद्धिमोहान्विता नराः ।
अपथा गच्छतां तेषामनुयातापि पीड्यते ॥११॥
ये तु तुष्टाः श्रुतिपरा महात्मानो महाबलाः ।
धर्म्य पन्थानमारूढास्तानुपास्स्व च पृच्छ च ॥१२॥
उपधार्य मतं तेषां बुधानां धर्मदर्शिनाम् ।
नियच्छ परयोबुद्ध्या चित्तमुत्पथगामि वै ॥१३॥
आद्यकालिकया बुद्ध्या दूरे श्व इति निर्भयाः ।
सर्वभक्ष्या न पश्यन्ति कर्मभूमिमचेतसः ॥१४॥
धर्मनिःश्रेणिमास्थाय किंचित्किचित्समारूह ।
कोशकारवदात्मानं वैष्टयन्नानुबुध्यसे ॥१५॥
नास्तिकं भिन्नमर्याद कूलपातमित्र स्थितम् ।
वामतः कुरु विस्रब्धो नरं वेणुमिवोद्धृतम्॥१६॥
कामं क्रोधं च मृत्युं च पञ्चेन्द्रियजलां नदीम् ।
नावं धृतिमयां कृत्वा जन्मदुर्गाणि सन्तर ॥१७॥
मृत्युनाभ्याहते लोके जरया परिपीडिते ।
अमोघासु पतन्तीषु धर्मपोतेन सन्तर ॥१८॥
तिष्ठन्त च शयान च मृत्युरन्वेषते यदा ।
निर्वृतिं लभते कस्मादकस्मान्मृत्युनाशित ॥१९॥
सचिन्वानकमेवैन कामानामवितृप्तकम् ।
वृको वोरणमासाद्य मृत्युरादाय गच्छति ॥२०॥
क्रमश सचितशिखो धर्मबुद्धिमयो महान् ।
अन्धकारे प्रवेष्टव्य दीपो यत्नेन धार्यताम् ॥२१॥
सपतन्देहजालानि कदाचिदिह मानुषे ।
ब्राह्मण्य लभते जन्तुस्तत्पुत्न, परिपालय ॥२२॥
ब्राह्मण्यस्य तु देहोऽय न कामार्थाय जायते ।
इह क्लेशाय तपसे प्रेत्य त्वनुपम सुखम् ॥२३॥
ब्राह्मण्य बहुभिरवाप्यते तपोभि
स्तल्लब्ध्वा न रतिपरेण हेलितव्यम् ।
स्वाध्याये तपसि दमे च नित्ययुक्त
क्षेमार्थी कुशलपर सदा यतस्व ॥२४॥
अव्यक्तप्रकृतिरय कलाशरीर
सूक्ष्मात्मा क्षणत्रुटिशो निमेषरोमा ।
सवास्य समबलशुक्लकृष्णनेत्रो
मासाद्गो द्रवति वयोहयो नराणाम् ॥२५॥
तं दृष्ट्वा प्रसृतमजस्रमुग्रवेगं
गच्छन्तं सततमिहान्ववेक्षमाणम् ।
चक्षुस्ते यदि न परप्रणेतृनेयं
धर्मे ते भवतु मनः परं निशम्य ॥२६॥
ये चात्नप्रचलितधर्मकामवृत्ताः
क्रोशन्तः सततमनिष्टसंप्रयोगाः।
क्लिश्यन्तः परिगतवेदनाशरीरा
वह्वीभिः सुभृशमधर्मकारणाभिः ॥२७॥
राजा सदा धर्मपरः शुभाशुभस्य
गोप्ता समींक्ष्य सुकृतिनां दधाति लोकान् ।
बहुविधमपि चरति विशति
सुखमनुपगतं निरवद्यम् ॥२८॥
श्वानोभीषणकाया अयोमुखानि
वयांसि बलगृध्रपक्षिणां च संघाः ।
नरकदने रुधिरपा गुरुवचन-
नुदमुपरतं विशन्त्यसन्तः ॥२९॥
मर्यादा नियत्ताः स्वयंभुवा य इहेमाः
प्रभिनत्ति दशगुणा मनोनुगत्वात् ।
निवसति भृशममुखं पितृ-
विषयविपिनमवगाह्य स पापः ॥३०॥
यो लुब्धः सुभृशं प्रियानृतश्चमनुष्यः
सततनिकृतिवचनाभिरतिः स्यात् ।
उपनिधिभिरसुखकृत्स परमनिरयगो
भृशमसुखमनुभवति दुष्कृतकर्मा ॥३१॥
उष्णां वैतरणी महानदी-
मवगाढोऽसि पत्रवनभिन्नगात्रः।
परशुवनशयो निपतितो
वसति च महानिरये भृशार्तः ॥३२॥
महापदानि कत्थसे न चाप्यवेक्षसे परं
चिरस्य मृत्युकारिकामनागतां न बुध्यसे ।
प्रयायतां किमास्यते समुत्थितं महद्भय-
मतिप्रमाथि दारुणं सुखस्य संविधीयताम् ॥३३॥
पुरामृतःप्रणीयते यमस्य राजशासना-
त्तमन्तकायदारुणैः प्रयत्नमार्जवे कुरु ।
पुरा समूलबान्धव प्रभुर्हरत्यदुःखवि-
त्तवेह जीवितं यमो न चास्य तख वारकः ॥३४॥
पुराभिवाति मारुतो यमस्य यः पुरःसरः
पुरैक एवं नीयसे कुरुष्व साम्परायिकम् ।
पुरा स हि क्व एव ते प्रवाति मारुतोऽन्तकः
पुरा च विभ्रमन्ति से दिशो महाभयागमे॥३५॥
श्रुतिश्च सनिरुध्यते पुरा तवेह पुत्रक,
समाकुलस्य गच्छतः समाधिमुत्तम कुरु ।
शुभाशुभे पुराकृतं प्रमादकर्मविप्लुते
स्मरन्पुरा न तथ्यसे निधत्स्व केवलं निधिम् ॥३६॥
पुरा जरा कलेवरं विजर्जरीकरोति ते
वलाङ्गरूपहारिणी निधत्स्व केवलं निधिम् ।
पुरा शरीरमन्तको भिनत्ति रोगसारथिः
प्रसह्य जीवितक्षये तपो महत्समाचर ॥३७॥
पुरा वृका भयङ्करा मनुष्यदेहगोचरा
अभिद्रवन्ति सर्वतो यतस्व पुण्यशीलने ।
पुरान्धकारमेकको नु पश्यसि त्वरस्व वै
पुरा हिरण्मयान्नगान्निरीक्षसेऽद्रिमूर्धनि ॥३८॥
पुरा कुसङ्गता न ते सुहन्मुसाध शत्रवः
विचालयन्ति दर्शनाद्धटस्व पुत्र, यत्परम् ।
धनस्य यस्य राजतो भयं न चास्ति चोरतः
मृतं च यन्न मुध्यति समर्जयस्व तद्धनम् ॥३९॥
न तत्र संविभज्यते स्वकर्मभिः परस्परं
यदेव यस्य यौतकं तदेव तल सोऽश्नुते ।
परत्र येन जीव्यते तदेव पुन, दीयतां
धन यदक्षर ध्रुव समर्जयस्व तत्स्वयम् ॥४०॥
न यावदेव पच्यते महाजनस्य यावक-
मपक्व एव चावके पुरा प्रलीयसे त्वर ।
न मातृपुवान्धवा न संस्तुतः प्रियो जनः
अनुप्रजन्ति सङ्कटे व्रजन्तमेकपातिनम् ॥४१॥
यदेव कर्म केवल पुराहतं शुभाशुभं
तदव पुत्र सार्थक भवत्यमुत गन्छतः ।
हिरण्यरत्नसञ्चया शुभाशुभेन सञ्चिता
न तस्य देहसचये भवन्ति कार्यसाधका ॥४२॥
परत्र गामि कस्य ते कृताकृतस्य कर्मणो
न साक्षिरात्मना समो नृणामिहास्ति कश्चन ।
मनुष्यदेहशून्यक भवत्यमुत्र गच्छत
प्रविश्य बुद्धिचक्षुषा प्रदृश्यते हि सर्वश ॥४३॥
इहाग्निसूर्यवायव शरीरमाश्रितास्त्रय
स्त एव तस्य साक्षिणो भवन्ति धर्मदर्शिन ।
अहर्निशेषु सर्वत स्प्रशत्सु सर्वचारिषु
प्रकाशगूढवृत्तिषु स्वधर्ममेव पालय ॥४४॥
अनेकपारिपन्थिके विरूपरौद्रमक्षिके
स्वमेव कर्म रक्ष्यता स्वकर्म तत्रगच्छति ।
न तत्र सविभज्यते स्वकर्मणा परस्पर
तथाकृत स्वकर्मज तदेव भुज्यते फलम् ॥४५॥
यथाप्सरोगणा फल सुख महर्षिभि सह
तथाप्नुवन्ति कर्मज विमानकामगामिन ।
यथेह यत्कृत शुभ विपाप्मभि कृतात्मभि
तदाप्नुवन्ति मानवास्तथा विशुद्धयोनय ॥४६॥
प्रजापते सलोकता बृहस्पते शतक्रतो-
र्वजन्तिते परा गतिं गृहस्थधर्मसेतुभि ।
सहस्रशोऽप्यनेकश प्रवक्तुमुत्सुकाय ते
अबुद्धिमोहन पुन प्रभुर्निनाय पावक ॥४७॥
गता त्रिरष्टवर्षता ध्रुवोऽसि पञ्चविंशकः
कुरुष्व धर्मसञ्चयं वयो हि तेऽतिवर्तते ।
पुरा करोति सोऽन्तकः प्रमाद्गोऽसुखां चमूं
यथागृहीतमुत्थितस्त्वरस्व धर्मपालने ॥४८॥
यथा त्वमेव पृष्टतस्त्वममतो गमिष्यसि
तथा गतिं गमिष्यतः किमात्मना परेण वा ।
यदेकपातिना सतां भवत्यमुत्र गच्छतां
भयेषु साम्परायिकं निधत्स्व केवलं निधिम् ॥४९॥
सकूलमूलबान्धवं प्रभुर्हरत्यसङ्गवा-
न्न सन्ति यस्य वारकाः कुरुष्व धर्मसंनिधिम् ।
इदं निदर्शनं मया तवेह पुत्र, सांप्रतं
स्वदर्शनानुमानतः प्रवर्णितं कुरुष्व तत् ॥५०॥
दधाति यः स्वकर्मणा ददाति यस्य कस्यचित्
अबुद्धिमोहजैर्गुणैः स एक एव युज्यते ।
श्रुतं समस्तमश्नुते प्रकुर्वतः शुभाःक्रिया-
स्तदेतदर्थदर्शनं कृतज्ञमर्थसंहितम् ॥५१॥
निबन्धनी रज्जुरेपा या मामे वसतो रतिः ।
छित्त्वैतां सुकृतो यान्ति नैनां छिन्दन्ति दुष्कृतः ॥५२॥
किं ते धनेन किं बन्धुभिस्ते
किं ते पुत्रैः पुत्रक, यो मरिष्यति ।
आत्मानमन्विच्छ गुहां प्रविष्टं
पितामहास्ते क्व गताश्चसर्वे ॥५३॥
श्व कार्यमद्य कुर्वीत पूर्वाह्नेचापराह्निकम् ।
न हि प्रतीयते मृत्यु कृत बास्य न वा कृतम् ॥५४॥
अनुगम्य विनाशान्ते निवर्तन्ते हबान्धवा ।
अग्नौप्रक्षिप्य पुरुष ज्ञातय सुहृदस्तथा ॥५५॥
नास्तिकान्निरनुक्रोशानरान्पापमते स्थितान् ।
वामत कुरु विस्रव्ध परप्रेप्सुरतन्द्रित ॥५६॥
एवमभ्याहते लोके कालेनोपनिपीडिते ।
सुमहद्धैर्यमालम्ब्य धर्मे सर्वात्मना कुरु ॥५७॥
अथेम दर्शनोपाय सम्यग्यो वेत्ति मानव ।
सम्यक्स्वधर्मंकृत्वेह परत्र सुखमश्नुते ॥५८॥
न देहभेदे मरण विजानताम्
न च प्रणाश स्वनुपालिते पथि ।
धर्महि यो वर्धयते स पण्डितो
य एव धर्माच्च्यवते स मुह्यति ॥५९॥
प्रयुक्तयो कर्मपथि स्वकर्मणो
फल प्रयोक्ता लभते यथाकृतम् ।
निहीनकर्मा निरय प्रपद्यते
त्रिविष्टप गच्छति धर्मपारग ॥६०॥
सोपानभूत स्वर्गस्य मानुष्य प्राप्य दुर्लभम् ।
तथात्मान समाध्यान्द्रश्यते न पुनर्यथा ॥६१॥
यस्य नोत्क्रामति मतिः स्वर्गमार्गानुसारिणी ।
तमाहुः पुण्यकर्माणमशोच्यं पुत्रबान्धवैः ॥६२॥
यस्य नोपहता बुद्धिर्निश्चये ह्यवलम्वते ।
स्वर्गे कृतावकाशस्य नास्ति तस्य महद्भयम् ॥६३॥
तपोवनेषु ये जातास्तत्रैव निधन गताः ।
तेषामल्पतरो धर्मः कामभोगानजानताम् ॥६४॥
यस्तु भोगान्परित्यज्य शरीरेण तपश्चरेत् ।
न तेन किश्चिन्न प्राप्तं तन्मे बहुमतं फलम् ॥६५॥
मातापितृसहस्राणि पुत्रदारशतानि च ।
अनागतान्यतीतानि कस्य ते कस्य वा वयम्॥६६॥
अहमेको न मे कश्चिन्नाहमन्यस्य कस्यचित् ।
न तं पश्यामि यस्याहं न तं पश्यामि यो मम ॥६७॥
न तेषां भवता कार्यंन कार्यंतव तैरपि ।
स्वकृतैस्तानि जातानि भवांश्चैव गमिष्यति ॥६८॥
इह लोके हि धनिनां स्वजनः स्वजनायते ।
स्वजनस्तु दरिद्राणां जीवतामपि नश्यति ॥६९॥
सविनयशुभ कर्म कलत्रापेक्षया नरः ।
ततः क्लेशमवाप्नोति परत्रेह तथैव च ॥७०॥
पश्यति छिन्नभूत हि जीवलोकं स्वकर्मणा ।
तत्कुरुष्व तथा पुत्र, कृत्स्नंयत्समुदाहृतम् ॥७१॥
तदेतत्संप्रदृश्यैव कर्मभूमिं प्रपश्यता ।
शुभान्याचरितव्यानि परलोकमभीप्सता ॥७२॥
मासर्तुसज्ञापरिवर्तकेन
सूर्याग्निना रात्रिदिवेन्धनेन ।
स्वकर्मनिष्ठाफलसाक्षिकेण
भूतानि कालः पचति प्रसह्य ॥७३॥
धनेन किं यन्नददाति नाश्नुते
वलेन किं येन रिपुं न बाधते ।
श्रुतेन किं येन न धर्ममाचरेत्
किमात्मना यो न जितेन्द्रियो वशी ॥७४॥
भीष्म उवाच ॥
इदं द्वैपायनवचो हितमुक्तं निशम्य तु ।
शुको गतः परित्यज्य पितरं मोक्षदेशिकम् ॥७५॥
इति श्रीमहाभारते शान्तिपर्वणि
३२१ अध्यायः ॥
<MISSING_FIG href="../../../../../books_images/U-IMG-17040120974.PNG"/>
॥ चतुर्विंशतिगुरूपाख्यानम् ॥
<MISSING_FIG href="../../../../../books_images/U-IMG-1704012155k.PNG"/>
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
अवधूतस्य सवादःयदोरमिततेजसः ॥१॥
अवधूतं द्विजं कचिच्चरन्तमकुतोभयम् ।
कविं निरीक्ष्य तरुणः यदुः पप्रच्छः धर्मवित् ॥२॥
यदुरुवाच ॥
कुतो बुद्धिरिय ब्रह्मन्, अकर्तुं सुविशारदा ।
यामासाद्य भवान् लोकः विद्वाश्चरति वालवत् ॥३॥
प्रायो धर्मार्थकामेषु विवित्साया च मानवाः ।
हेतुनैव समीहन्ते आयुषो यशसः श्रियः ॥४॥
त्वं तु कल्पं कविर्दक्षसुभगोऽमृतभाषणः ।
न कर्ता नेहसे किंचिज्जडोन्मत्तपिशाचवत् ॥५॥
जनेषु दह्यमानेषु कामलोभदवाग्निना ।
न तप्यसेऽग्निना मुक्तो गङ्गाम्भस्यइव द्विपः ॥६॥
त्वं हि न पृच्छता ब्रह्मन्, आत्मन्यानन्दुकारणम् ।
ब्रूहि स्पर्शविहीनस्य भवतः केबलात्मनः ॥७॥
श्रीभगवानुवाच ॥
यदुनैव महाभागा ब्रह्मण्येन सुमेधसा ।
पृष्टसभाजित प्राह प्रश्रयावनत नृपम् ॥८॥
ब्राह्मण उवाच ॥
सन्ति मे गुरवो राजन्, बहवो बुद्ध्युपाश्रिता ।
यतो बुद्धिमुपादाय मुक्तोऽटामीह तान्शृणु ॥९॥
पृथिवीवायुराकाडामापोऽग्निश्चन्द्रमा रवि ।
कपोतोऽजगर सिन्धु पतङ्गामधुकृद्रज ॥१०॥
मधुहा हरिणो मीन पिङ्गला कुररोऽर्भक ।
कुमारी शरकृत्सर्प ऊर्णनाभि सुपेशकृत् ॥११॥
एते मे गुरवो राजन्, चतुर्विंशतिराश्रिता ।
शिक्षावृत्तिभिरेतेषामन्वशिक्षमिहात्मन ॥१२॥
यतो यदनुशिक्षामि यथा वा नाहुषात्मज ।
तत्तथा पुरुषव्याघ्र, निबोध कथयामि ते ॥१३॥
भूतैराक्रम्यमाणोऽपि धीरो दैववशानुगै।
तद्विद्वान्नचलेन्मर्गादन्वशिक्ष क्षितेर्व्रतम् ॥१४॥
शश्वत्परार्थसर्वेह परार्थेकान्तसभव ।
साधु शिक्षेत भूभृत्तो नगशिष्य परामताम् ॥१५॥
प्राणवृत्त्यैव सतुध्येन्मुनिनवेन्द्रियप्रियै ।
ज्ञान यथा न नश्येत नावकीर्येत वाङ्मन ॥१६॥
विषयेष्वाविशन्योगी नानाधर्मेषु सर्वत ।
गुणदोषव्यपेतात्मा न विषज्जेत वायुवत् ॥१७॥
पार्थिवेष्विह देहेषु प्रविष्टस्तद्गुणाश्रय ।
गुणैर्न युज्यते योगी गन्धैर्वायुरिवात्मदृक् ॥१८॥
अन्तर्हितश्च स्थिरजङ्गमेषु
ब्रह्मात्मभावेन समन्वयेन ।
व्याप्त्याव्यवछेदमसङ्गमात्मनो
मुनिर्नभस्त्व विततस्य भावयेत् ॥१९॥
तेजोऽवन्नमयैर्भावैर्मेघाद्यैर्वायुनेरितै ।
न स्पृश्यते नभस्तद्वत्कालसृष्टैर्गुणै पुमान् ॥२०॥
स्वच्छ प्रकृतित स्निग्धो माधुर्यस्तीर्थभूर्नृणाम् ।
मुनि पुनात्यपा मित्रमीक्षोपस्पर्शकीर्तनै॥२१॥
तेजस्वी तपसा दीप्तो दुर्धर्षोदरभाजन ।
सर्वभक्षोऽपि युक्तामा नादत्ते मलमग्निवत् ॥२२॥
क्वचिच्छन्न क्वचित्स्पष्ट उपास्य श्रेय इच्छताम् ।
भुङ्के सर्वत्र दातॄणा दहन्त्रागुत्तराशुभम् ॥२३॥
स्वमायया सृष्टमिद सदसहक्षण विभु ।
प्रविष्ट ईयते तत्तत्स्वरूपोऽग्निरिवैधसि ॥२४॥
विसर्गाद्या श्मशानान्ता भावा देहस्य नात्मन ।
कलानामिव चन्द्रस्य कालेनाव्यक्तवर्त्मना ॥२५॥
कालेन ह्योघवेगेन भूताना प्रभवाप्ययौ ।
नित्यावपि न दृश्येते आमनोऽमेर्यथाचिषाम् ॥२६॥
गुणैर्गुणानुपादत्ते यथाकाल विमुञ्चति ।
न तेषु युज्यते योगी गोभिर्गा इव गोपत्ति॥२७॥
बुध्यते स्वेन भेदेन व्यक्तिस्थ इव तद्गत ।
लक्ष्यते स्थूलमतिभि आत्मा चावस्थितोऽर्कवत् ॥२८॥
नातिस्नेह प्रसङ्गो वा कर्तव्य क्वापि केनचित् ।
कुर्वन्विन्देत सन्ताप कपोत इव दीनधी ॥२९॥
कपोतौकश्चनारण्ये कृतनीडो वनस्पतौ।
कपोत्या भार्यया सार्धमुवास कतिचित्ममा ॥३०॥
कपोतौ स्नेहगुणितहृदयौ गृहधर्मिणौ ।
दृष्टि दृष्ट्याङ्गमङ्गेन बुद्धिं बुद्ध्या बवन्धतु ॥३१॥
शय्यासनाटनस्थानवार्ताक्रीडाशनादिकम् ।
मिथुनीभूय विस्रब्धौचेरतुर्वनराजिषु॥३२॥
य य वाञ्छति सा राजस्तर्पयन्त्यनुकम्पिता ।
त त समनयत्काम कृछ्रेणाप्यजितेन्द्रिय ॥३३॥
कपोती प्रथम गर्भंगृहती काल आगते ।
अण्डानि सुषुवे नीडे स्वपत्यु सन्निधौ सती ॥३४॥
तेषु काले व्यजायन्त रचितावयवा हरे ।
शक्तिभिर्दुर्विभाव्याभि कोमलाङ्गतनूरुहा ॥३५॥
प्रजा पुपुषतु प्रीतौ दम्पती पुत्रवत्सलौ ।
शृण्वन्तौ कृजित तासा निर्वृतौ कलभाषितै ॥३६॥
तासा पतत्रै सुस्पर्शै कूजितैर्मुग्धचेष्टितै ।
प्रत्युद्गमैरदीनाना पितरौ मुदमापतु ॥३७॥
स्नेहानुबद्धहृदयावन्योन्य विष्णुमायया ।
विमोहितौ दीनधियौ शिशून्पुपुषतु प्रजा ॥३८॥
एकदा जग्मतुस्तासामन्नार्थौ तौ कुटुविनौ ।
परित कानने तस्मिन्नर्थिनौ चेरतुश्चिरम् ॥३९॥
दृष्ट्वा तॉल्लुधक कश्चिदृहन्छातो वनेचर ।
जगृहे जालमातत्य चरत स्वालयान्तिके ॥४०॥
कपोतश्च कपोती च प्रजापोपे सदोत्सुकौ ।
गतौ पोषणमादाय स्वनीडमुपजग्मतु ॥४१॥
कपोती स्वात्मनान्वीक्ष्य बालकाञ्जलसवृतान ।
वानभ्यधावत्कोशन्ती कोशतो भृशदुःखिता ॥४२॥
सा सकृत्स्नेहगुणिता दीनचित्ताजमायया ।
स्वयं चायध्यत शिचा यद्धान्पश्यन्त्यपस्मृति ॥४३॥
कपोतश्चात्मजान्वद्धानात्मनोऽप्यधिकान्प्रियान् ।
भार्या चात्मसमा दीनो विललापातिदुःखित ॥४४॥
अहो मे पश्यतापायमल्समुण्यम्य दुर्मते ।
अतृप्तस्याकृतार्थस्य गृहस्वर्गवार्गिकोहत ॥४५॥
अनुरूपानुकूला च यस्यमे पतिदेवता ।
शून्ये गृहे मां सन्त्यज्य पुत्रैः स्वर्याति साधुभिः ॥४६॥
सोऽहं शून्ये गृहे दीनो मृतदारो मृतप्रजः ।
जिजीविषे किमर्थवा विधुरो दुःखजीवितः ॥४७॥
तांस्तथैवावृतान् शिग्भिमृत्युप्रस्तान्विचेष्टतः ।
स्वयं च कृपणः शिक्षु पश्यन्नप्यबुधोऽपतत् ॥४८॥
तं लब्ध्वा लुब्धकः क्रूरः कपोतं गृहमेधिनम् ।
कपोतकान्कपोतीं च सिद्धार्थः प्रययौ गृहम् ॥४९॥
एवं कुटुम्ब्यशान्तात्माद्वन्द्वारामः पतत्रिवत् ।
पुष्णन्कुटुम्बं कृपणः सानुबन्धोऽवसीदति ॥५०॥
यः प्राप्य मानुषं लोकं मुक्तिद्वारमपावृतम् ।
गृहेषु खगवत्सतस्तमारुढच्युतः विदुः ॥५१॥
इति प्रथमोऽध्यायः ॥
<MISSING_FIG href="../../../../../books_images/U-IMG-17040192953.PNG"/>
द्वितीयोऽध्यायः॥
———–——
ब्राह्मण उवाच ॥
सुखमैन्द्रियिकं राजन्, स्वर्गे नरक एव च ।
देहिनां यद्यथा दुःखंतस्मान्नेच्छेत तद्वुधः॥१॥
ग्रासं सुमृष्टं विरसं महान्तं स्तोकमेव वा ।
यदृच्छयैवापतितं प्रसेदाजगरोऽक्रियः ॥२॥
शयीताहानि भूरीणि निराहारोऽनुपक्रम ।
यदि नोपनमेद्ग्रासो महाहिरिव दिष्टभुक् ॥३॥
ओज सहोबलयुतं विभ्रद्देहमकर्मकम् ।
शयानो वीतनिद्रश्च नेहेतेन्द्रियवानपि ॥४॥
मुनिः प्रसन्नगम्भीरो दुर्विगाह्योदुरत्यय ।
अनन्तपारोऽह्यक्षोभ्य स्तिमितोद इवार्णवः ॥५॥
समृद्धकामो हीनो वा नारायणपरो मुनिः ।
नोत्सर्पेत न शुष्येत सरिद्भिरिव सागर ॥६॥
दृष्ट्वा स्त्रिय देवमायां तद्भावैरजितेन्द्रियः ।
प्रलोभितः पतत्यन्धे तमस्यौ पतङ्गवत् ॥७॥
योषिद्धिरण्याभरणाम्बरादि-
द्रव्येषु मायारचितेषु मूढः ।
प्रलोभितात्माह्युपभोगबुद्ध्या
पतङ्गवन्नश्यति नष्टदृष्टि ॥८॥
स्तोक स्तोक ग्रसेद्भास देहो वर्तेत यावता ।
ग्रहानहिंसन्नातिष्ठेद्वृत्ति माधुकरी मुनिः ॥९॥
अणुभ्यश्च महद्भपश्च शास्त्रेभ्यः कुशलो नरः ।
सर्वतः सारमादद्यात्पुष्पेभ्य इव षट्पदः ॥१०॥
सायतनं श्वस्तनं वा न सगृह्णीत भिक्षितम् ।
पाणिपात्रोदरामत्रो सक्षिकेवन सग्रही ॥११॥
सायंतनं श्वस्तनं वा न संगृहीत भिक्षुकः ।
मक्षिका इवसंगृह्णन्सह तेन विनश्यति ॥१२॥
पदापि युवती भिक्षुर्न स्पृशेद्दारवीमपि ।
स्पृशन्करीव वध्येत करिण्या अङ्गसङ्गतः ॥१३॥
नाधिगच्छेत्स्त्रियं प्राज्ञः कर्हिचिन्मृत्युमात्मनः ।
बलाधिकैःस इन्येत गजैरन्यगंजो यथा ॥१४॥
न देय नोपभोग्यं च लुब्धैर्यद्दुःखसञ्चितम् ।
भुङ्क्तेतदपि तच्चान्यो मधुहेवार्थविन्मधु ॥१५॥
सुदुःखोपार्जितर्वित्तैराशासानां गृहाशिषः ।
मधुवाग्रतो भुङ्क्ते यतिर्वै गृहमेधिनाम् ॥१६॥
ग्राम्यगीतं न शृणुयाद्यर्विनचरः क्वचित् ।
शिक्षेत हरिणाद्वद्वान्मृगयोगतमोहितान् ॥१७॥
नृत्यवादित्रगीतानि जुषन्ग्राम्याणि योषिताम् ।
आसां कीडनकोवश्य ऋष्यशृङ्गो मृगासुतः ॥१८॥
जिह्वयातिप्रमाथिन्या जनो रसविमोहितः ।
मृत्युमृच्छत्यसद्रुद्धिर्मोनस्तु बडिशैर्यथा ॥१९॥
इन्द्रियाणि जयन्त्याशुनिराहारा मनीषिणः ।
वर्जर्यित्वा तु रसनं तन्निरन्नस्यवर्धते ॥२०॥
तावज्जितेन्द्रियो न स्याद्विजितान्येन्द्रियःपुमान् ।
न जयेद्रसन यावज्जिनं सिर्व जिते रसे ॥२१॥
पिङ्गला नाम वेश्यासीद्विदेहनगरे पुरा ।
तस्या मे शिक्षित किंचिन्निबोध नृपनन्दन ॥२२॥
सा स्वैरिण्येकदा कान्त सङ्केत उपनेष्यती ।
अभूत्काले बहिर्द्वारि विभ्रती रूपमुत्तमम् ॥२३॥
मार्ग आगच्छतो वीक्ष्य पुरुषान्पुरुषर्षभ ।
तान्शुल्कदान्वित्तवत कान्तान्मेनेऽर्थकामुका ॥२४॥
आगतेष्वपयातेषु सा सङ्केतोपजीविनी ।
अप्यन्यो वित्तवान्कोऽपि मामुपैष्यति भूरिद ॥२५॥
एवदुराशया ध्वस्तनिद्रा द्वार्यवलम्वती ।
निर्गच्छन्ती प्रविशती निशीध समपद्यत ॥२६॥
तस्या वित्ताशया झुष्यद्वक्त्राया दीनचेतस ।
निर्वेद परमो जज्ञे चिन्ताहेतु सुखावह ॥२७॥
तस्या निर्विण्णचित्ताया गीत शृणु यथा मम ।
निर्वेद आशापाशाना पुरुषस्य यथाह्यसि ॥२८॥
नह्यङ्गाजातनिर्वेदो देहवन्ध जिहासति ।
यथा विज्ञानरहितो मनुजो ममता नृप ॥२९॥
पिङ्गलोवाच॥
अहो मे मोहवितति पश्यताविजितात्मन ।
या कान्तादसत काम कामये येन वालिशा ॥३०॥
सन्त समीपे रमण रतिप्रद
वित्तप्रद नित्यमिम विहाय ।
अकामद दुःखभयाधिशोक-
मोहप्रद तुच्छमह भजेऽज्ञा ॥३१॥
अहो मयात्मा परितापितां वृधा
साकेत्यवृत्त्याऽतिविगर्ह्यवार्तया ।
स्वैणान्नराद्यार्थतृषोऽनुशोच्या-
त्क्रीतेन वित्त रतिमात्मनेच्छती ॥३२॥
यदस्थिभिर्निर्मितवशवश्य-
स्थूण त्वचा रोमनखे पिनद्धम् ।
क्षरन्नवद्वारमगारमेत
द्विण्मूनपूर्ण मदुपैति कान्या ॥३३॥
विदेशना पुरे ह्यस्मिन्नद्दमेकैवमूढधी ।
यान्यमिच्छन्त्यसत्यस्मादात्मदात्काममच्युतात् ॥३४॥
सुहृत्प्रेष्ठतमो नाथ आत्मा चाय शरीरिणाम् ।
त विक्रीयात्मनैवाह रमेऽनेन यथा रमा ॥३५॥
कियत्प्रिय ते व्यभजन्कामा ये कामदा नरा ।
आद्यन्तवन्तो भार्यायादेवा वा कालविद्रुता ॥३६॥
नून में भगवान्प्रीतोविष्णु केनापि कर्मणा ।
निर्वेदोऽय दुरासाया यन्मे जात सुखावह ॥३७॥
मैव स्यर्मन्दभाग्याया क्लेशा निवेदहेतर ।
येनानुबन्ध निर्हृत्यपुरुष शममृन्छति ॥३८॥
तेनोपकृतमादाय शिरसा ग्राम्यसगताः ।
त्यक्त्वा दुराशाः शरणं व्रजामि तमधीश्वरम् ॥३९॥
संतुष्टाः श्रद्दधत्येतद्यथालाभेन जीवती ।
विहराम्यमुनैवाहमात्मनो रमणेन वै ॥४०॥
ससारकूपे पतितं विषयैर्मुषित्तेक्षणम् ।
ग्रस्तं कालाहिनात्मानं कोऽन्यस्त्रातुमधीश्वरः ॥४१॥
आत्मैवह्यात्मनो गोप्ता निर्विद्येत यदाखिलात् ।
अप्रमत्त इदं पश्येद्रस्तं कालाहिना जगत् ॥४२॥
ब्राह्मण उवाच ॥
एवंव्यवसितमतिर्दुराशा कान्ततर्षजाम् ।
छित्त्वोपशममास्थाय शय्यामुपविवेश सा ॥४३॥
आशा हि परमं दुःखंनैराश्य परमं सुखम् ।
यथा सच्छिद्य कान्ताशा सुखंसुष्यापंपिङ्गला ॥४४॥
इति द्वितीयोऽध्यायः॥
<MISSING_FIG href="../../../../../books_images/U-IMG-17040203433.PNG"/>
तृतीयोऽध्यायः ॥
—————
ब्राह्मण उवाच ॥
परिग्रहोहि दुःखाययद्यप्रियतमः नृणाम् ।
अनन्तः सुखमाप्नोति तद्विद्वान्यस्वकिंचनः ॥१॥
सामिषं कुररं जघ्नुर्वलिनो ये निरामिषाः ।
तदामिषं परित्यज्य स सुखं समविन्दत ॥२॥
न मे मानावमानौ स्तो न चिन्ता गेहपुत्रिणाम् ।
आत्मक्रीड आत्मरतिर्विचरामीह वालवत् ॥३॥
द्वावेव चिन्तया मुक्तौ परमानन्द आप्लुतौ ।
यो विमुग्धो जडो चालो यो गुणेभ्यः परं गतः ॥४॥
क्वचित्कुमारीत्यात्मानं वृणानान्गृहमागतान् ।
स्वयं तानर्हयामास क्वापि यातेषु वन्धुषु ॥५॥
तेषामभ्यवहारार्थंशालीन्रहसि पार्थिव ।
अवघ्नन्त्या प्रकोष्ठस्थाश्चक्रुः शङ्खाःस्वनं महत् ॥६॥
सा तज्जुगुप्सितं मत्वा महती व्रीडिता ततः ।
बभञ्जैकैकशः शङ्खान्द्वौद्वौ पाण्योरशेषयत् ॥७॥
उभयोरप्यभूद्धोषोह्यवघ्नन्त्याः स्म शंखयोः ।
तत्राप्येकं निरभिददेकरस्मान्नाभवद्ध्वनिः ॥८॥
अन्वशिक्षमिमं तस्या उपदेशमरिंदम् ।
लोकाननुचरन्नेताँल्लोकतत्त्वविवित्सया ॥९॥
वासे चहूनां कलहो भवेद्वार्ता द्वयोरपि ।
एक एव चरेत्तस्मात्कुमार्या इव कंकणः ॥१०॥
मन एकत्र संयुज्याज्जितश्वासो जितासनः ।
वैराग्याभ्यासयोगेन ध्रियमाणमतन्द्रितः ॥११॥
यस्मिन्मनो लब्धपदं यदेत-
च्छनैः शनैर्मुञ्चति कर्मरेणून्।
सत्त्वेन वृद्धेन रजस्तमश्च
विधूयनिर्वाणमुपैत्यनिन्धनम् ॥१२॥
तदैवमात्मन्यवरुद्धचित्तो
न वेद किंचिद्वहिरन्तर वा।
यथेषुकारो नृपतिं व्रजन्त-
मिषौगतात्मा न ददर्श पार्श्वे ॥१३॥
एकचार्यनिकेतः स्यादप्रमत्तो गुहाशयः ।
आलक्ष्यमाण आचारैर्मुनिरेकोऽल्पभाषण ॥१४॥
गृहारम्भोऽतिदुःखाय विफलश्चाध्रुवात्मनः ।
सर्पः परकृतं वेश्म प्रविश्य सुखमेधते ॥१५॥
एको नारायणो देवः पूर्वसृष्ट स्वमायया ।
संहृत्यकालकलया कल्पान्त इदमीश्वरः ॥१६॥
एक एवाद्वितीयोऽभूदात्माधारोऽखिलाश्रयः ।
कालेनात्मानुभावेन साम्य नीतासु शक्तिषु।
सत्त्वादिष्वादिपुरुषः प्रधानपुरुषेश्वरः ॥१७॥
परावराणां परम आस्ते कैवल्यसज्ञितः ।
केवलानुभवानन्दसन्दोहो निरुपाधिकः ॥१८॥
केवलात्मानुभावेन स्वमायां त्रिगुणात्मिकाम् ।
सक्षोभयन्सृजत्यादौ तथा सूत्रमरिदम् ॥१९॥
तामाहुस्त्रिगुणव्यक्ति सृजन्ती विश्वतोमुखम् ।
यस्मिन्प्रोतमिद विश्व येन ससरते पुमान् ॥२०॥
यथोर्णनाभिर्हृदयाहूर्णासन्तत्यवक्त्रत ।
तथा विहृत्य भूयस्ता ग्रसत्येवं महेश्वर ॥२१॥
यत्र यत्र मनो देही धारयेत्सकल धिया ।
स्नेहाद्द्वेषाद्भयाद्वापि यानि तत्तत्सरूपताम् ॥२२॥
कीटःपेशस्कृत ध्यायन्कुड्यान्तेन प्रवेशित ।
याति तत्साम्यतां राजन्, पूर्वरूपमसन्त्यजन् ॥२३॥
एवगुरुभ्य एतेभ्य एषा मे शिक्षिता मतिः ।
स्वात्मोपशिक्षिता बुद्धि शृणु मे वदत प्रभो ॥२४॥
देहो गुरुर्मम विरक्तिविवेकहेतु-
र्विभ्रमत्स्म सत्त्वनिधन सततार्त्युदर्कम् ।
तत्त्वान्यनेन विमृशामि यथा तथापि ।
पारक्यमित्यवसितो विचरास्यसङ्गः ॥२५॥
जायात्मजार्थपशुभृत्यगृहाप्तवर्गा-
न्पुष्णाति यत्प्रियचिकीर्षया वितन्वन् ।
स्वान्ते सकृच्छमवरुद्धधन संदेहः
सृष्ट्वास्य बीजमवसीदति वृक्षधर्म ॥२६॥
जिह्वैकतोऽमुमपकर्षति कर्हि तर्षा
शिश्नोऽन्यतस्त्वगुदर श्रवणं कुतश्चित् ।
घाणोऽन्यतश्चपलदृक् क्व च कर्मशक्तिः ।
बेहृथ सपत्न्य इव गेहपतिं लुनन्ति ॥२७॥
सृष्ट्वा पुराणि विविधान्यजयात्मशक्त्या
वृक्षान्सरीसृपपशून्खगदशमत्स्यान् ।
तैस्तैरतुष्टहृदयः पुरुषः विधाय
ब्रह्मावलोकधिषणः मुदमापः देवः ॥२८॥
लब्ध्वा सुदुर्लभमिदं बहुसभवान्ते
मानुष्यमर्थमनित्यमपीह धीरः ।
तूर्णयतेत न पतेदनुमृत्यु याव
न्नि श्रेयसाय विषय खलु सर्वतः स्यात् ॥२९॥
एवं सजातवैराग्यो विज्ञानालोकं आत्मनि ।
विचरामि महीमेता मुक्तसङ्गोऽनहकृतिः॥३०॥
न ह्योकस्माद्गरोर्ज्ञान सुस्थिरं स्यात्सुपुष्कलम् ।
ब्रह्मैतदद्वितीय वै गीयते बहुधर्षिभिः ॥३१॥
श्रीभगवानुवाच॥
इत्युक्त्वा सयदु विप्रस्तमामन्न्य गभीरधी ।
वन्दितोऽभ्यर्थितो राज्ञा ययौ प्रीतो यथागतम् ॥३२॥
अवधूतवचं श्रुत्या पूर्वेषांन स पूर्वजः ।
सर्वसङ्गविनिर्मुक्तं समचित्तो यभूव ह ॥३३॥
इति श्रीमद्भागवतेएकादशस्कन्धे
७-९ अध्यायाः ॥
<MISSING_FIG href="../../../../../books_images/U-IMG-17040211383.PNG"/>
॥गुरुभक्तिमहिमा ॥
<MISSING_FIG href="../../../../../books_images/U-IMG-17040211813.PNG"/>
एतस्मिन्नन्तरकश्चिद्दपिर्धौम्यो नामापोदस्तस्य शिष्यास्त्रयो वभूवुरुपमन्युरारुणिर्वैदश्चेति । स एक शिष्यमारुणि पाश्चाल्यप्रेषयामास ‘गच्छकेदारखण्डं वधान’ इति । स उपाध्यायेन संदिष्टआरुणि पाश्चात्यस्तत्र गत्वा तत्केदारखण्ड बहु नाशकत ।स क्लिश्यमानोऽपश्यदुपाय भवस्वेव करिष्यामीति । स तत्र संविवेश केदारखण्डे ।शयाने च तस्मिस्तदुक तस्थौ । ततः कदाचिदुपाध्याय आपोदो धौम्य शिष्यावच्छत ‘क्व आरुणि पाश्चात्योगतः’ इति । तौ त प्रत्यूचु, भगवंस्त्वयैव प्रेषितो गच्छ केदारखण्डं बधानेति । स एवमुक्तस्तौ शिष्यौ प्रत्युवाच ‘तस्मात्तत्र सर्वे गच्छामो यत्र स गत ’ इति । स तत्र गत्वा तस्याह्वानानाय शब्द चकार ‘भो आरुणे पाश्चात्य, क्वासि ।वत्सैहि’ इति । स तच्छ्रुत्वा आरु णिरुपाध्यायवाक्य तस्मात्केदारखण्डात्सहसोत्थाय तमुपाध्यायमुपतस्थे ।प्रोवाच चैनम ।‘अयमस्म्यत्र केदारखण्डे नि सरमाणमुढक- मवारणीय संरोद्धु सविष्टो भगवच्छदं श्रुत्वैव सएवमुक्त उपाध्याय प्रत्युवाच ‘यस्माद्भवान्केदारखण्ड विदार्योत्थितस्तस्मादुद्दालक एव नाम्ना भवान्भविष्यतीत्युपाध्यायेनानु-गृद्दीत ।यस्माच्च त्वया महूचनमनुष्ठितं तस्मा च्छ्रेयोऽवाप्स्यसि । सर्वे च ते वेदा प्रतिभास्यन्ति । सर्वाणि च धर्मशास्त्राणि ’ इति । स पत्रमुपाध्यायेनोक्त इष्ट देशं जगाम।
अथापरः शिष्यस्तस्यैवापोदस्यधौम्यस्योपमन्युर्नाम्। तं चोपाध्यायःप्रेषयामास ‘वत्सोपमन्यो गा रक्षस्व’ इति। स उपाध्यायव-चनादरक्षद्राः। स चाहनिगा रक्षित्वा दिवसक्षये गुरुगृहमागम्योपाध्यायस्यामतः स्थित्वा नमश्चक्रे।तमु पाध्यायःपीवानमपश्यत्। उवाच चैनम्। ‘वत्सोपमन्यो केन वृत्तिं कल्पयसि।पीवानसि दृढम्’ इति। स उपाध्यायं प्रत्युवाच ‘भो भैक्ष्येण वृत्ति कल्पयामि’ इति। तमुपाध्यायःप्रत्युवाच ‘मय्यनिवेद्य भैक्ष्यं नोपयोक्तव्यम्’ इति। स तथेत्युक्तो भैक्ष्यं चरित्वोपाध्यायस्य न्यवेदयत्। स तस्मादुपाध्यायः सर्वमेव भैक्ष्यमगृह्णात्। स तथेत्युक्तः पुनररक्षनाः। अनि रक्षित्वा निशामुखे गुरुकुलमागम्य गुरोरप्रतः स्थित्वा नमश्चक्रे।तमुपाध्यायस्तथापि पीवानमेव दृष्टोवाच ‘वत्सो- पमन्यो सर्व मशेषतस्ते भैक्ष्मं गृह्णामि । केनेदानी वृत्ति कल्पयसि इति। स एवमुक्त उपाध्यायं प्रत्युवाच ‘भगवते निवेद्य पूर्वमपरं चरामि। तेन वृत्ति कल्पयामि’ इति । तमुपाध्यायः प्रत्युवाच ‘नैपा न्याय्या गुरुवृत्तिः। अन्येषामपि भैक्ष्योपजीविनां वृत्त्युपरोधं करोपि। इत्येवं वर्तमानो लुब्धो भवसि’ इति। स तथेत्युक्त्वा गा अरक्षत्।रक्षित्वा च पुनरुपाध्यायगृ हमागम्योपाध्यायस्याप्रतः स्थित्वा नमश्चक्रे। समुपाध्यायस्तथापि पीवानमेव पुनरु वाच।‘वत्सोपमन्यो, अहं ते सर्व भैक्ष्यं गृह्णामि। न चान्यवरसि। पीवानसि भृशम् । केन वृत्ति कल्पयसि’ इति। स एवमुक्तस्तमुपाध्यायं प्रत्युवाच ‘भो एतासां गवां पयसा वृत्ति कल्पयामि’ इति। तमुवाचोपाध्यायः नैतन्न्याय्यं पय उपभोक्तुं भवतो मया नाभ्यनुज्ञातम्’ इति। स तथेति प्रतिज्ञाय गा रहित्वा पुनरूपाध्याय-
स्तोतुं न शक्नोमि गुणैर्भवन्तौ
चक्षुर्विहीनः पथि सप्रमोहः ।
दुर्गेऽहमस्मिन्पतितोऽस्मि कूपे
युवां शरण्यौ शरणं प्रपद्ये ॥१॥
सौतिरुवाच॥
एवमृग्भिश्चान्यैरस्तुवत्। इत्येवं तेनाभिष्टुतावश्विनावाजग्मतुराहतुश्चैनम्। ‘प्रीतौ स्वः, एष तेऽपूपोऽशानैनम्’ इति। स एवमुक्तःप्रत्युवाच ‘नानृतमूचतुर्भगवन्तौ। न त्वहमेतमपूपमुपयोक्तुमुत्सहे गुरवेऽनिवेद्य’ इति। ततस्तमश्विनावूचतुः’आवाभ्यां पुरस्ताद्भवत उपाध्यायेनैवमेवाभिष्टुताभ्यां अपूपो दत्तः। उपयुक्तः स तेननिवेद्य गुरवे। त्वमपि तथैव कुरुष्व। यथाकृतमुपाध्यायेन’ इति। स एवमुक्तः प्रत्युवाच ‘एतत्प्रत्यनुनये भगवन्तावश्विनौ। नोत्सहेऽहमनिवेद्य गुरवेऽपूपमुपयोक्तुम्’ इति। तमश्विनावाहतुः ‘प्रीतौ स्वः तवानया गुरुभक्त्या। उपाध्यायस्य ते कार्ण्णयसा दन्ता भवतोऽपि हिरण्मया भविष्यन्ति। चक्षुष्मांश्च भविष्यसि । श्रेयश्चावाप्स्यसि’ इति। स एवमुक्तोऽश्विभ्यां लब्धचक्षुरूपाध्यायसमीपमागम्याभ्यवादयत्। आचचक्षे च। स चाखप्रीतिमान्बभूव। आह चैनम् ‘यथाश्विनावाहतुस्तथा त्वं श्रयोऽवायसीति। सर्वे च ते वेदाः प्रतिभास्यन्ति। सर्वाणि च धर्मशास्त्राणि इति। एषातस्यापि परीक्षोपमन्योः॥
अथापरःशिष्यस्तस्यैवापोदस्य धौम्यस्य बैदो नाम। तमुपाध्यायः समादिदेश ‘वत्स बैद, इहास्यता तावन्मम गृहे कांचित्कालं शुश्रूषुणा च भवितव्य श्रेयस्ते भविष्यति’ इति । स तथेत्युक्त्वा गुरुकुले दीर्घकालं गुरुशुश्रूषणपरोऽवसत् ।
गौरिव नित्यं गुरुणा धूर्षु नियोज्यमानः शीतोष्णक्षुत्तृष्णादुःखसहः सर्वत्राप्रतिकूलस्तस्य महता कालेन गुरुःपरितोष जगाम । तत्परितोपाश्चश्रेयः सर्वज्ञतां चावाप ।एषातस्यापि परीक्षा बैदस्य । स उपाध्यायेनानुज्ञात समावृत्तस्तस्माद्गृ हाश्रमं प्रत्यपद्यत । तस्यापिस्वगृहे वसतस्त्रयः शिष्याःबभूवु ।स शिष्यान्न किंचिदुवाच, कर्म वा क्रियतां गुरुशुश्रूषा वेति । दुःखाभिज्ञो हि गुरुकुलवासस्य शिष्यान्परिक्लेशेन योजयितुं नेयेष। अथ कस्मिंश्चित्काले बैदं ब्राह्मणं जनमेजय पौग्यश्च क्षत्रियायुपेत्योपाध्यायं वरयाञ्चक्रतुः । सकदाचिद्याज्यकार्येणाभित्रस्थित उत्तङ्कनामान शिष्यं नियोजयामास ‘भो यत्किचिदस्मद्गृहे परिहीयते, तदिच्छाम्यहमपरिहीयमानं भवता क्रियमाणम्’ इति । स एवं प्रतिसदिश्योत्तद्ध वैदः प्रवासं जगाम॥
अथोत्तङ्कः शुश्रूषुर्गुरुनियोगमनुतिष्टमानो गुरुकुले वसति स्म । स तत्र वसमान उपाध्यायस्त्रीभि सहिताभिराहूयोक्तः’उपाध्यायानी ते ऋतुमती । उपाध्यायश्च प्रोषितः । अस्या यथायमृतुर्वन्ध्यो न भवति तथा क्रियताम् । एषाविषीदति’ इति । एवमुक्तताः स्त्रियः प्रत्युवाच ‘न मया स्त्रीणां वचनादिदमकार्य करणीयम् । नह्यहमुपाध्यायेन सन्दिष्टोऽकार्यमपि त्वया कार्यम्’ इति । तस्य पुनरुपाध्यायः कालान्तरेण गृहमाजगाम तस्मात्प्रवासात्। सतु तद्वृत्तं तस्याशेषमुपलभ्य प्रीतिमानभूत् । उवाच चैनम् ‘वत्सोत्तङ्क, किं ते प्रियं ते करवाणीति । धर्मतो हि शुश्रूषितोऽम्मि भवता । तेन प्रीतिः परस्परेण
नौ सवृद्धा ।तदनुजाने भवन्तम् । सर्वानेव कामानवाप्स्यसि गम्यताम्’ इति । स एवमुक्त प्रत्युवाच ‘किं ते प्रिय करवाणीति’ एव ह्याहु ।
यश्चाधर्मेण वै ब्रूयात् यश्चाधर्मेण पृच्छति ।
तयोरन्यत्तर प्रैति विद्वेष चाधिगच्छति ॥
सोऽहमनुज्ञातो भवता इन्छामीष्ट गुर्वर्थम्’ इति । तेनैवमुक्त उपाध्याय प्रत्युवाच ‘वत्सोत्तङ्क, उष्यता तावत्’ इति । स कदाचित्तमुपाद्ध्यायमाह ‘उत्तङ्कआज्ञापयतु भवान्किं ते प्रियमुपहरामि गुर्वर्थम्’ इति । तमुपाध्याय प्रत्युवाच ‘वत्सोत्तङ्क, बहुशो मा चोदयसि गुर्वर्थमुपहरामीति । तद्गन्छैना प्रविश्योपाध्यायानी प्रच्छ किमुपहरामीति । एषा यद्भवति तदुपाहरस्व’ इति । स एवमुक्त उपाध्यायेनोपाध्यायानीमपृन्छत् ‘भवति, उपाध्यायेनास्म्यनुज्ञातो गृह गन्तुमिच्छामीष्ट ते गुर्वर्थमुपहृत्यानृणो गन्तु तदाज्ञापयतु भवती किमुपहरामि गुर्वथम्’ इति । सैवमुक्तोपाध्यायानीतमुत्तङ्क प्रत्युवाच ‘गच्छपौष्य प्रति राजान कुण्डले भिक्षितु तस्य क्षनियया पिनद्धे । आनयस्वेतश्चतुर्थेऽहनि पुण्यकर्म भविता । ताभ्यामावद्धाभ्या शोभमाना ब्राह्मणान्परिवेष्टुमिच्छामि । तत्सपादयख एव हि कुर्वत श्रेयो भविता । अन्यथा श्रेय कुत’ इति । स एवमुक्तस्तयोपाध्यायान्या प्रातिष्ठतोत्तक । स पथि गच्छन्नपश्यदृषभमतिप्रमाण तमधिरूढ च पुरुषमतिप्रमाणमेव । स पुरुष उत्तङ्कमभ्यभाषत ‘भो उत्तङ्कैतत्पुरीषमस्य ऋषभस्य भक्षयस्व’ इति । स एवमुक्तो नैच्छत् ।तमाह पुरुषो भूय ‘भक्षयस्वोत्तङ्कमा विचारयोपाध्यायेनापि ते भति पूर्वम्’ इति । स एवमुक्तो
बाढमित्युक्त्वा तदा तद्दषभस्यमूत्रपुरीष च भक्षयित्वोत्तङ्कसभ्रमादुत्थित एवापोऽनुपस्पृश्य प्रतस्थे ।
यत्रस क्षत्रिय पौष्यस्तमुपेत्यासीनमपश्यदुत्तङ्क ।स उत्तङ्कस्तमुपेत्याशीर्भिरभिनन्द्योवाच ‘अर्थी भवन्तमुपागतोऽस्मि’ इति स एनमभिवाद्योवाच ‘भगवन् पौष्य खल्वह किं करवाणि’ इति स तमुवाच ‘गुर्वर्थंकुण्डलयोरर्थेनाभ्यागतोऽस्मि । ये वै ते क्षत्रियया पिनद्धे कुण्डले ते भवान्दातुमर्हति’ इति । त प्रत्युवाच ‘पौष्य प्रविश्यान्त पुर क्षत्रिया याच्यताम्’ इति । स तेनैवमुक्त प्रविश्यान्त पुर क्षत्रिया नापश्यत् । स पौष्य पुनरुवाच ‘न युक्त भवताहमनृतेनोपचरितुम् । न हि तेऽन्त पुरे क्षत्रिया सन्निहिता नैना पश्यामि ।’ स एवमुक्त पौष्य क्षणमात्र विमृश्योत्तक प्रत्युवाच ‘नियत भवानुच्छिष्ट । स्मर तावत् नहि सा क्षत्रिया उच्छिष्टेनाशुचिना शक्या द्रष्टु पतिव्रतात्वात्सैषा नाशुचेर्दर्शनमुपैत्ति’ इति । अथैवमुक्त उत्तङ्क स्मृत्वोवाच ‘अस्ति खलु मया तु भक्षित नोपस्पृष्टमागन्छता’ इति । त पौष्य प्रत्युवाच ‘एषते व्यतिक्रमोनोत्थितेनोपस्पृष्ट भवति शीघ्रमागच्छता’ इति । अथोत्तङ्कस्त तथेत्युक्त्वा प्राङ्मुखउपविश्य सुप्रक्षारितपाणिपादवदनो निशब्दाभिरफेनामिरनुष्णाभिर्हृद्गताभिरद्भिस्त्रि पीत्वा द्वि परिमृज्य खान्यद्भिरुपस्पृश्य चान्त पुर प्रविवेश । ततस्ता क्षनियामपश्यत् । सा च हृदैवोत्तङ्क प्रत्युत्थायाभिवाद्योवाच ‘स्वागत ते भगवन, आज्ञापय किं करवाणि’ इति । स तामुवाच ‘एते कुण्डले गुर्वर्थं मे भिक्षिते दातुमर्हसि’ इति । सा प्रीता तेन तस्य सद्भावेन पात्रमयमनतिक्रमणीयश्चेति मत्वा ते कुण्डले अवमुन्यास्मै प्रायच्छत्। आह चैनम्
‘एते कुण्डले तक्षको नागराज सुभृश प्रार्थयत्यप्रमत्तो नेतुमर्हसि’ इति । स एवमुक्तस्ता क्षत्रिया प्रत्युवाच ‘भवती सुनिर्वृता भवतु । न मा शक्तस्तक्षको नागराजो धर्षयितुम्’ इति । स एवमुक्त्वा ताक्षत्रियामामन्यपौष्यसकाशमागच्छत् । आह चैनम् ‘भो पौष्य प्रीतोऽस्मि’ इति । तमुत्तङ्क पौष्य प्रत्युवाच ‘भगवन्, चिरेण पात्रमासाद्यते । भवाश्च गुणवानतिथि । तदिच्छे श्राद्ध कर्तु क्रियता क्षण’ इति । तमुत्तङ्क प्रत्युवाच ‘कृतक्षण एवास्मि । शीघ्रमिच्छामि यथोपपन्नमन्नमुपस्कृत भवता’ इति । स तथेत्युक्त्वा यथोपपन्नेनान्नेनैन भोजयामास । अथोत्तङ्क सकेश शीतमन्न दृष्ट्वा अशुच्येतदिति मत्वा त पौष्यमुवाच ‘यस्मान्मे अशुन्यन्न ददासि तस्मादन्धो भविष्यसि’ इति । त पौष्यस्प्रत्युवाच यस्मात्त्वमदुष्टमन्न दूषयसि तस्मादनपत्यो भविष्यसि इति । तमुत्तङ्कप्रत्युवाच ‘न युक्त भवताऽन्नमशुचि दत्त्वा प्रतिशाप दातु तस्माद- न्नमेव प्रत्यक्षीकुरु ।’ तत पौष्यस्तदन्नमशुचिं दृष्ट्वा तस्याः शुचिभावमपरोक्षयामास । अथ तदन्न मुक्तकेश्या स्त्रियोपहृतमनुष्ण सकेश चाशुच्येतदिति मत्वा तमृषिमुत्तक प्रसादयामास’भगवन्, एतदज्ञानादन्न सकेश उपाहृत शीत च । तत्क्षामये भवन्तम् । न भवेयमन्ध’ इति । तमुत्तङ्क प्रत्युवाच ‘न मृषा ब्रवीमि ।भूत्वा त्वमन्धो न चिरादनन्धो भविष्यति’ इति ‘ममापि शापो भवता दत्तो न भवेत्’ इति । त पौष्य प्रत्युवाच ‘न चाह शक्तशाप प्रत्यादातुम् । न हि मे मन्युरद्याप्युपशम गच्छति । किं चैतद्भवता न ज्ञायते । यथा ।
नवनीत हृदये ब्राह्मणस्य
वाचि क्षुरो निहितस्तीक्ष्णधार ।
तदुभयमेतद्विपरीत क्षत्रियस्य
वाड्नवनीत हृदय तीक्ष्णधारम् ॥ इति ।
तदेव गते न शक्तोऽह तीक्ष्णहृदयत्वात्त शापमन्यथाकर्तुंगम्यताम्’ इति । तमुत्तङ्क प्रत्युवाच ‘भवताहमन्नस्याशुचिभावमालक्ष्य प्रत्यनुनीत । प्राक्तेऽभिहित यस्माददुष्टमन्न दूषयसि तस्मादनपत्यो भविष्यसीति । दुष्टे चान्ने नैष मम शापो भविष्यतीति । साधयामस्तावत्’ इत्युक्त्वा प्रातिष्ठतोत्तङ्कस्ते कुण्डले ग्रहीत्वा । सोऽपश्यदथ पथि नग्नक्षपणकमागन्छन्त मुहुर्मुहुर्दृश्यमानमदृश्यमान च । अथोत्तङ्कस्ते कुण्डले सन्यस्य भूमावुदकार्थप्रचक्रमे । एतस्मिन्नन्तरे स क्षपणकस्त्वरमाण उपसृत्य ते कुण्डले गृहीत्वा प्राद्रवत् । तमुत्तङ्कोऽभिसृत्य कृतोदककार्य शुचि प्रयतो नमो देवेभ्यो गुरुभ्यश्च कृत्वा महता जवेन तमन्वयात् । तस्य तक्षको दृढमासन्न । स त जग्राह । गृहीतमात्रस तद्रूप विहाय तक्षकस्वरूप कृत्वा सहसा धरण्या विवृत महाबिल प्रविवेश ।प्रविश्य च नागलोक स्वभवनमगन्छत् । अथोत्तङ्कस्तस्या क्षत्रियाया वच स्मृत्वा त तक्षकमन्वगन्छत् । स तद्विल दण्डकाष्ठेन चखान ।न चाशकत् । त क्लिश्यमानमिन्द्रोऽपश्यत् । स वज्र प्रेषयामास ‘गच्छ, अस्यब्राह्मणस्य साहाय्य कुरुष्व’ इति । अथ वज्र दण्डकाष्ठमनुप्रविश्यतद्विलमदारयत् । तमुत्तङ्कोऽनुविवेश तेनैव विलेन । प्रविश्य च तनागलोकमपर्यन्तमनेकविधप्रासादहर्म्यवलभीनिर्यूहशतसङ्कुलमुच्चावचक्रीडाश्चर्यस्थानावकीर्णमपश्यत् । स तत्रनागास्तानस्तुवत् ।
स्तुवन्नपि नागान्यदा ते कुण्डले नालभत्तदापश्यत् स्त्रियौतन्त्रे अधिरोप्य सुवेमे पटवयन्त्यौ । तस्मिस्तन्त्रे कृष्णा सिताश्च
तन्तबश्चक्रं चापश्यद्द्वादशारं षड्भिःकुमारैः परिवर्त्यमानं पुरुषं चापश्यदश्वंच दर्शनीयम् । स तान्सर्वौस्तुष्टाव एभिर्मन्त्रवाद श्लोकैः ।
त्रीण्यर्पितान्यत्र शतानि मध्ये
षष्टिश्च नित्यं चरति ध्रुवेऽस्मिन् ।
चक्रे चतुर्विंशतिपर्वयोगे
षड्वैः कुमाराःपरिवर्तयन्ति॥
तन्त्रं चेदं विश्वरूपे युवत्यौ
वयतस्तन्तून्सन्ततं वर्तयन्त्यौ।
कृष्णान्सितांश्चैव विवर्तयन्त्यौ
भूतान्यजस्रं भुवनानि चैव ॥
वस्त्रस्य भर्ताभुवनस्य गोप्ता
वृत्रस्य हन्ता नमुचेर्निहन्ता ।
कृष्णे वसानो वसने महात्मा
सत्यानृते यो विविनक्ति लोके॥
यो वाजिनं गर्भमपां पुराणं
वैश्वानरं वाहनमभ्युपैति ।
नमोऽस्तु तस्मै जगदीश्वराय
लोकत्रयेशाय पुरंदराय॥
ततःसएनं पुरुषःप्राह ‘प्रीतोऽस्मि तेऽहमनेन स्तोत्रेण । किं ते प्रियं करवाणि’ इति । म तमुवाच ‘नागा मे वशमीयुः’ इति । सचैनं पुरुष पुनरुवाच ‘एतमश्वमपाने धर्मस्व’ इति ।
ततोऽश्वस्यापानमधमत् । ततोऽश्वाद्धम्यमानात्सर्वस्त्रोतोभ्यः पावकार्चिषसधूमा निष्पेतु । ताभिर्नागलोक उपधूपितेऽथ सम्भ्रान्तस्तक्षकोऽमेस्तेजोभयाद्विषण्ण कुण्डले गृहीत्वा सहसा भवनान्निष्कम्योत्तङ्कमुवाच ‘इमे कुण्डले गृह्णातु भवान्’ इति । स ते प्रतिजग्राहोत्तङ्कः। प्रतिगृह्य च कुण्डलेऽचिन्तयत् । अद्य तत्पुण्यकमुपाध्यायान्याःदूर चाहमभ्यागतः, स कथ सभावयेयमिति । तत एनं चिन्तयानमेव स पुरुष उवाच ‘उत्तङ्क, एनमेवाश्वमधिरोह, त्वां क्षणेनैवोपाध्यायकुलं प्रापयिष्यति’ इति । स तथेत्युक्त्वा तमश्वमधिरुह्य प्रत्याजगामोपाध्यायकुलम् ।उपाध्यायानी च स्नाता केशानावापयन्त्युपविष्टा, उत्तङ्कोनागच्छतीति शापायास्य मनो दधे । अथैतस्मिन्नन्तरे स उत्तङ्कः प्रविश्य उपाध्यायकुलं उपाध्या- यानीमभ्यवादयत्, ते चास्यै कुण्डले प्रायच्छत् । सा चैनं प्रत्युवाच उत्तङ्क, देशे कालेऽभ्यागतः स्वागतं ते वत्स, इदानी यद्यनागतोऽसि, कोपितया मया शप्तो भविष्यसि । श्रेयस्तवोपस्थितं सिद्धिमाप्नुहि ’ इति । अथोत्तङ्क उपाध्यायमभ्यवादयत् । तमुपाध्यायः प्रत्युवाच ‘वत्सोत्तङ्क, स्वागतं ते किंचिर कृतम्’ इति । तमुत्तङ्क उपाध्यायं प्रत्युवाच “भोस्त क्षकेणमे नागराजेन विघ्नः कृतोऽस्मिन् कर्मणि, तेनास्मि नागलोकं गतः । तत्र च मया दृष्टे स्त्रियो तत्रेऽधिरोप्य पदं वयन्त्यौ । तस्मिंश्च कृष्णा सिताच तन्तवः । कि तत् । तत्र च मया चक्र दृष्ट द्वादशारम् । षट्चैनं कुमाराःपरिवर्तयन्ति । तदपि किम् । पुरुषश्चापि मया दृष्टस चापि क ।अश्वश्चातिप्रमाणो दृष्टः । स चापि कः । पथि गच्छता च मया ऋषभो दृष्टस्तं च पुरुषो- धिरूढस्तेनास्मि सोपचारमुक्त ‘उत्तङ्क अस्य ऋषभस्य पुरीषं
भक्षय उपाध्यायेनापि ते भक्षितम्’ इति । ततस्तस्य वचनान्मया तदृपभस्य पुरीषमुपयुक्तं स चापि क । तदेतद्भवतोपदिष्टमिच्छेय श्रोतुं किं तत्" इति । स तेनैवमुक्तं उपाध्याय प्रत्युवाच‘ये ते स्त्रियौ धात्ता विधाता च । ये च ते कृष्णा सितास्तन्तवस्ते रात्र्यहनी । यदपि तच्चक्र द्वादशार षट्कुमारा परिवर्तयन्ति । तेऽपि षडृतव । द्वादशारा द्वादशमासा सवत्सरश्चक्रम् ।यः पुरुषः सः पर्जन्यः । योऽश्व सोऽग्निः । य ऋषभस्त्वया पथि गच्छता दृष्टं स ऐराबतो नागराट् । यश्चैनमधिरूढः पुरुषः सः चेन्द्रः ।यद्यपि ते भक्षित तस्य ऋषभस्य पुरीष तदमृतम् । तेन खल्बसि तम्मिन्नागभवने न व्यापन्नस्त्वम् । स हि भगवानिन्द्रो मम सखात्वदनुक्रोशादिममनुग्रह कृतवान् ।तस्मात्कुण्डले गृहीत्वा पुनरागतोऽसि । तत्सौम्य, गम्यतामनुजाने भवन्त श्रेयोऽनाप्स्यसि ’ इति ।
इति श्राममहाभारते आदिपर्वणि पौष्यपर्वणि
तृतीयोऽध्यायः ॥
<MISSING_FIG href="../../../../../books_images/U-IMG-17041035904.PNG"/>
॥ यक्षप्रश्नः ॥
<MISSING_FIG href="../../../../../books_images/U-IMG-1704103653w.PNG"/>
जनमेजय उवाच ॥
एक हृताया भार्याया प्राप्य क्लेशमनुत्तमम् ।
प्रतिपद्य तत कृष्णा किमकुर्वत पाण्डवा ॥१॥
वैशयायन उवाच॥
एव हृताया कृष्णाया प्राप्य क्लेशमनुत्तमम् ।
विहाय काम्यक राजा सह भ्रातृभिरच्युत ॥२॥
पुनर्द्वैतवन रम्यमाजगाम युधिष्ठिर ।
स्वादुमूलफल रम्य विचित्रबहुपादपम् ॥३॥
अनुभुक्त फलाहारा सर्व एव मिताशना ।
न्यवसन्पाण्डवास्तत्रकृष्णया सह भारत ॥४॥
वसन्द्वैतवने राजा कुन्तीपुत्रो युधिष्ठिर ।
भीमसेनोऽर्जुनश्चैव माद्रीपुत्रौ च पाण्डवौ ॥५॥
ब्राह्मणार्थे पराक्रान्ता धर्मात्मानो यवत्रता ।
क्लेशमाच्छेन्त विपुल सुखोदर्कंपरन्तपा ॥६॥
तस्मिन्प्रतिवसन्तस्ते यत्प्रापु कुरुसत्तमा ।
वने क्लेश सुखोदर्कंतत्प्रवक्ष्यामि ते श्रुणु ॥७॥
अरणीसहित मन्थ ब्राह्मणस्य तपस्विन ।
मृगस्य धर्षमाणस्य विषाणे समसज्जत ॥८॥
तमादाय गतो राजंस्त्वरमाणो महामृगः ।
आश्रमात्वरित शीघ्रं लवमानो महाजव ॥९॥
ह्रियमाणं तु तं दृष्ट्वा स विप्र कुरुसत्तम।
त्वरितोऽभ्यगमत्तत्र अग्निहोत्रपरीप्सया ॥१०॥
अजातशत्रुमासीन भ्रातृभि सहित बने ।
आगम्य ब्राह्मणस्तूर्णसन्तप्तश्चेदमब्रवीत् ॥११॥
अरणीसहित मन्थं समासक्तं वनस्पतौ ।
मृगस्य धर्षमाणस्य विधाणे समसज्जत ॥१२॥
तमादाय गतो राजस्त्वरमाणो महामृग ।
आश्रमात्त्वरितः शीघ्रं प्रवमानो महाजव ॥१३॥
तस्य गत्वा पदं राजन्, आसाद्य व महामृगम् ।
अग्निहोत्रं न लुप्येत तदानयत पाण्डवा ॥१४॥
ब्राह्मणस्य वचंश्रुत्वा सन्तप्तोऽथ युधिष्ठर ।
धनुरादाय कौन्तेय प्राद्रवद्भ्रातृभि सह ॥१५॥
संनद्धा धन्विनंसर्वे प्राद्रवन्नरपुङ्गवाः ।
ब्राह्मणार्थे यतन्तस्ते शीघ्रमन्त्रागमन्मृगम् ॥१६॥
कर्णिनालीकनाराचानुत्सृजन्तो महारथाः ।
नानिध्यन्पाण्डवास्तन पश्यन्तो मृगमन्तिकात् ॥१७॥
तेषां प्रयतमानानां नादृश्यत महामृगः ।
अपश्यन्तो मृगं श्रान्ता दुःखं प्राप्ता मनस्विनः ॥१८॥
शीतलच्छायमागम्य न्यग्रोधं गहने बने ।
क्षुत्पिपासापरीताङ्गाःपाण्डवाः समुपाविशन् ॥१९॥
तेषां समुपविष्टानां नकुलो दुःखितस्तदा ।
अब्रवीद्भातरं श्रेष्ठममर्षात्कुरुनन्दनम् ॥२०॥
नास्मिन्कुले मज्जलुजातु धर्मो न चालस्यादर्थलोपो बभूव ।
अनुत्तराःसर्वभूतेषु भूयः संप्राप्ताः स्म संशयं किं नु राजन् ॥२१॥
इति प्रथमोऽध्यायः ॥
<MISSING_FIG href="../../../../../books_images/U-IMG-17041045533.PNG"/>
द्वितीयोऽध्यायः ॥
——————
युधिष्ठिर उवाच ॥
नापदामस्ति मर्यादा न निमित्तं न कारणम् ।
धर्मस्तु विभजत्यर्थसुभयोः पुण्यपापयोः ॥१॥
भीम उवाच॥
प्रातिकाम्यनयत्कृष्णां सभायां प्रेध्यवत्तदा ।
न मया निहतस्तत्र तेन प्राप्ताः स्म संशयम् ॥२॥
अर्जुन उवाच॥
वाचस्तीक्ष्णास्थिभेदिन्यः सूतपुत्रेण भाषिताः ।
अतितीव्रा मया क्षान्तास्तेन प्राप्ताः स्म संशयम् ॥३॥
सहदेव उवाच ॥
शकुनिस्त्वां यदाजैषीदक्षद्यूतेन भारत ।
स मया न हृतस्तत्र तेन प्राप्ताः स्म संशयम् ॥४॥
वैशम्पायन उवाच॥
ततो युधिष्ठिरो राजा नकुलं वाक्यमब्रवीत् ।
आरुह्य वृक्षं माद्रेय, निरीक्षस्व दिशो दश ॥५॥
पानीयमन्तिके पश्य वृक्षांश्चाप्युदकाश्रितान् ।
एते हि भ्रातरः श्रान्तास्तव तातंपिपासिताः ॥६॥
नकुलस्तु तथेत्युक्त्वा शीघ्रमारुह्य पादपम् ।
अब्रवीद्भ्रातरं ज्येष्ठमभिवीक्ष्य समन्ततः ॥७॥
पश्यामि बहुलान् राजन्, वृक्षानुदकसंश्रयान् ।
सारसानां च निर्ह्रादमत्रोदकमसंशयम् ॥८॥
ततोऽब्रवीत्सत्यधृतिः कुन्तीपुत्रो युधिष्ठिरः ।
गच्छ सौम्य, ततः शीघ्रं तूणैः पानीयमानय ॥९॥
नकुलस्तु तथेत्युक्त्वा भ्रातुर्ज्येष्ठस्य शासनात् ।
प्राद्रवद्यत्र पानीयं शीघ्रं चैवान्वपद्यत ॥१०॥
स दृष्टा विमलं तोयं सारसैः परिवारितम् ।
पातुकामस्ततो वाचमन्तरिक्षात्स शुश्रुवे ॥११॥
यक्ष उवाच ॥
मा तात, साहस कार्षीर्मम पूर्वपरिग्रहः ।
प्रश्नानुक्त्वा तु माद्रेय, ततः पिब हरस्व च ॥ १२ ॥
अनादृत्य तु तद्वाक्य नकुल सुपिपासित ।
अपिबच्छीतल तोय पीत्वा च निपपात ह ॥१३॥
चिरायमाणे नकुले कुन्तीपुनो युधिष्ठिर ।
अब्रवीद्भ्रातर वीर सहदेवमरिन्दमम् ॥१४॥
भ्राता हि चिरयातो न सहदेवस्तवाग्रज ।
तमेवानय सोदर्यपानीय च त्वमानय ॥१५॥
सहदेवस्तथेत्युक्त्वाता दिश प्रत्यपद्यत ।
ददर्श च हत भूमौ भ्रातर नकुल तदा ॥१६॥
भ्रातृशोकाभिसन्ततस्तृषया च प्रपीडित ।
अभिदुद्भाव पानीय ततो वागभ्यभाषत ॥१७॥
मा तात, साहस कार्षीर्मम पूर्वपरिग्रह ।
प्रश्नानुक्त्वा यथाकाम पिबस्व च हरस्व च ॥१८॥
अनादृत्य तु तद्वाक्य महदेव पिपासित ।
अपिबन्छीतल तोय पीत्वा च निपपात हु ॥१९॥
अथाब्रवीत्स विजय कुन्तीपुत्रो युधिष्ठिर ।
भ्रातरौते परिगतौ बीभत्सो शत्रुकर्शन ॥२०॥
तौचैवानय भद्र ते पानीय च त्वमानय ।
त्व हि नस्तात, सर्वेषा दुखितानामुपाश्रय॥२१॥
एवमुक्तो गुडाकेश प्रगृह्यसशर धनु ।
आमुक्तखङ्गोमेधावी तत्सर प्रत्यपद्यत ॥२२॥
तत पुरुषशार्दूलौपानीयहरणे गतौ।
तौददर्श हतौ तर भ्रातरौ श्वेतवाहन ॥२३॥
प्रसुप्ताविव तौ दृष्ट्वा नरसिंह सुदुःखित ।
धनुरुद्यम्य कौन्तेयो व्यलोकयत तद्वनम् ॥२४॥
नापश्यत्तत्रकिचित्स भूतमस्मिन्महावने ।
सव्यसाची तत श्रान्त पानीय सोऽभ्यधावत ॥२५॥
अभिधावस्ततो वाक्यमन्तरिक्षात्स शुश्रुवे ।
किमासीदसि पानीय नैतच्छक्य बलात्त्वया ॥२६॥
कौन्तेय, यदि हि प्रश्नान्मयोक्तान्प्रतिपत्स्यसे ।
तत पास्यसि पानीय हरिष्यसि च भारत ॥२७॥
वारितस्त्वमयीत्पार्थो दृश्यमानो निवारय ।
यावद्वाणैर्विनिर्भिन्न पुनर्नैव वदिष्यसि ॥२८॥
एवमुक्त्वा तत पार्थ शरैरस्त्रानुमन्त्रतै।
प्रववर्ष दिश कृत्स्ना शब्दवेध च दर्शयन् ॥२९॥
कर्णनालीकनाराचानुत्सृजन्भरतर्षभ ।
स त्वमोघानिषून्मुक्त्वा तृष्णयाभिप्रपीडित ॥३०॥
अनेकैरिषुसघातैरन्तरिक्षे ववर्ष ह।
यक्षउवाच॥
किं विधानेन ते पार्थ, प्रशानुक्त्वा तत पिब।
अनुक्त्वा च पिबन्प्रश्रान् पीत्वैव न भविष्यसि ॥३१॥
एवमुक्तस्ततः पार्थः सव्यसाची धनञ्जयः ।
अवज्ञायैव तां वाचं पीत्वैव निपपात ह ॥३२॥
अथाब्रवीद्धीमसेनं कुन्तीपुत्रो युधिष्ठिरः ।
नकुलः सहदेवश्च बीभत्सुश्च परन्तप ॥३३॥
चिरं गतास्तोयहेतोर्न चागच्छन्ति भारत ।
तांश्चैवानय भद्रं ते पानीयं च त्वमानय ॥३४॥
भीमसेनस्तथेत्युक्त्वा तं देशं प्रत्यपद्यत ।
यत्र ते पुरुषव्याघ्रा भ्रातरोऽस्य निपातिताः ॥३५॥
तान्दृष्ट्वा दुःखितो भीमस्तृषया च प्रपीडितः ।
अमन्यत महाबाहुः कर्म तद्यक्षरक्षसाम् ॥३६॥
स चिन्तयामास तदा योद्धव्यं ध्रुवमद्य वै ।
पास्यामितावत्यानीयमिति पार्थो वृकोदरः ।
ततोऽभ्यधावत्पानीयं पिपासुः पुरुषर्षभः ॥३७॥
यक्ष उवाच ॥
मा तात, साहसं कार्षीर्मम पूर्वपरिग्रहः ।
प्रश्नानुक्त्वा तु कौन्तेय, ततः पिबहरस्व च ॥३८॥
एवमुक्तस्तदा भीमो यक्षेणामिततेजसा ।
अनुक्त्वैव तु तान्प्रश्नान्पीत्वैत निपपात ह॥३५॥
ततः कुन्तीसुतो राजा प्रचिन्त्य पुरुषर्षभः ।
समुत्थाय महाबाहुर्दह्यमानेन चेतसा ॥४५॥
व्यपेतजननिर्घोष प्रविवेश महावनम् ।
रुरुभिश्च वराहैश्च पक्षिभिश्च निषेवितम् ॥४१॥
नीलभास्वरवर्णैश्च पादपैरुपशोभितम् ।
भ्रमरैरुपगीत च पक्षिभिश्च महायशाः ॥४२॥
स गच्छन्कानने तस्मिन्हेमजालपरिष्कृतम् ।
ददर्श तत्सर श्रीमान्विश्वकर्मकृत यथा ॥४३॥
उपेत नलिनीजालै सिन्धुवारै सवेतसै।
केतकै करवीरैश्च पिप्पलैश्चैव सवृतम् ।
श्रमार्तस्तदुपागम्य सरो दृष्ट्वाथ विस्मितः ॥४४॥
इति द्वितीयोऽध्यायः ॥
<MISSING_FIG href="../../../../../books_images/U-IMG-1704105936k.PNG"/>
तृतीयोऽध्यायः ॥
—————
वैशम्पायन उवाच ॥
स ददर्श हतान्भ्रातॄन् लोकपालानिव च्युतान् ।
युगान्ते समनुप्राप्ते शक्रप्रतिमगौरवान् ॥१॥
विनिकीर्णधनुर्वाणं दृष्ट्वानितमर्जुमम् ।
भीमसेन यमौ चैव निर्विचेष्टान्गतायुषः ॥२॥
स दीर्घमुष्ण निश्वस्य शोकनाष्पपरिप्लुतः।
तान्दृष्ट्वापतितान्भ्रातॄन् सर्वाश्चिन्तासमन्वितः ॥३॥
धर्मपुत्रो महावाहुर्बिललाप सुविस्तरम् ।
ननु त्वया महाबाहो, प्रतिज्ञात वृकोदर ॥४॥
सुयोधनस्य भेत्स्यामि गदया सक्थिनी रणे ।
व्यर्थतदद्य सर्व मेत्वयि वीरे निपातिते ॥५॥
महात्मनि महावाहो बुरुणा कीर्तिवर्धन ।
मनुष्यसभवा वाचो विधर्मिण्य प्रतिश्रुताः ॥६॥
भवता दिव्यवाचस्तु ता भवन्तु क्थ मृषा।
देवाश्चापि यदावोचन्सूतके त्वा धनञ्जय ॥७॥
सहस्त्राक्षदनवर कुन्तिपुत्रस्तवेति वै ।
उत्तरे पारियात्रे च जगुर्भूतानि सर्वश ॥८॥
विप्रणष्टा श्रिय चैषामाहर्ता पुनरञ्जसा ।
नास्य जेता रणे कश्चिदजेता नैष कस्यचित् ॥९॥
सोऽय मृत्युवश यात कथं जिष्णुर्महाबल ।
अय ममाशा सहत्य शेते भूमौ धनञ्जय ॥१०॥
आश्रित्य य वय नाथ दुःखान्येतानि सेहिम ।
रणे प्रमत्तौ वीरौ च सदा शत्रुनिनर्हणौ ॥११॥
कथरिपुवश यातौ कुन्तीपुत्रौ महावलौ।
यौसर्वास्त्राप्रतिहतौभीमसेनधनञ्जयौ॥१२॥
अश्मसारमय नून हृदय मम दुर्हृद ।
यमौ यदेतौ दृष्टाद्यपतितो नावदीर्यते ॥१३॥
शास्त्रज्ञा देशकालज्ञास्तपोयुक्ता क्रियान्विता ।
अकृत्वा सदृश कर्म किं शेध्व पुरुषर्षभा ॥१४॥
अविक्षतशरीराश्चाप्यप्रमृष्टशरासना ।
असज्ञा भुवि सङ्गम्य किं शेध्वमपराजिता ॥१५॥
सानूनिवाद्रेससुप्तादृष्ट्वा भ्रातृन्महामति ।
सुख प्रसुप्तान्प्रस्विन्न खिन्न कष्टा दशा गत ॥१६॥
एवमेवेदमित्युक्त्वा धर्मात्मा स नरेश्वर ।
शोकसागरमध्यस्थो दध्यौ करुणमाकुल ॥१७॥
इतिकर्तव्यता चेति देशकालविभागवित् ।
नाभिपेदे महावाहुश्चिन्तयानो महामति ॥१८॥
अथ सस्तभ्य धर्मात्मा तदात्मान तप सुत ।
एव विलप्य बहुधा धर्मपुत्रो युधिष्ठिर ॥१९॥
नैषा शस्त्रप्रहारोऽस्ति पद नहास्ति कस्यचित् ।
भूत महदिद मन्ये भ्रातरो येन मे हता॥२०॥
एकाग्र चिन्तयिष्यामि पीत्वा वत्स्यामि वा जलम्।
स्यात्तु दुर्योधनेनेदमुपाशु चिह्नित कृतम् ॥२१॥
गान्धारराजरचित सतत जिह्यबुद्धिना ।
यस्य कार्यमकार्य वा सममेव भवत्युत ॥२२॥
कस्तस्यविश्वसेद्वीरो दुष्टतरकृतात्मन ।
अथवा पुरुषैर्गूढैप्रयोगोऽय दुरात्मन ॥२३॥
भवेदिति महाबुद्धिर्वहुधा तदचिन्तयत् ।
तस्यासीन्न विषेणेदमुदक दूषित यथा ॥२४॥
मृतानामपि चैतेषा विकृत नैव जायते ।
मुखवर्णा प्रसन्ना मे भ्रातॄणामित्यचिन्तयत् ॥२५॥
एकैकशश्चैघनलानिमान्पुरुषसत्तमान्।
कोऽन्य प्रतिसमासीत कालान्तक्यमादृते ॥२६॥
एतेन व्यवसायेन ततोऽय व्यवगाढवान् ।
गाहमानश्च तत्तोयमन्तरिक्षात्स शुश्रुवे ॥२७॥
यक्ष उवाच॥
अहबक शैवलमत्स्यभक्षो
नीता मया प्रेतवश तवानुजा ।
त्व पश्चमो भविता राजपुत्र,
न चेत्प्रश्रान्पृच्छते व्याकरोषि ॥२८॥
मा तात, साहस कार्षीर्मम पूर्वपरिग्रह ।
प्रश्नानुक्त्वा तु कौन्तेय, तत पिबहरस्व च॥२९॥
युधिष्ठिर उवाच ॥
रुद्राणा या वसूना वा भरता या प्रधानभाक्।
पृच्छामि यो भवान्देवो नैतन्युनिना कृतम् ॥३०॥
हिमवान्पारियात्रश्च विन्ध्यो मलय एवं च।
चत्वार पर्वता केन पातिता भूरितेजस ॥३१॥
अतीव ते महत्कर्म कृतं च बलिनां वर ।
यान्न देवा न गन्धर्वा नासुराश्च न राक्षसाः ॥३२॥
विषहेरन्महायुद्धे कृतेते तन्महाद्भुतम् ।
न ते जानामि यत्कार्यनाभिजानामि काङ्क्षितम् ॥३३॥
कौतूहलं महज्जातं साध्वसं चागतं मम ।
येनास्म्युद्विमहृदयः समुत्पन्नशिरोज्वरः ॥३४॥
पृच्छामि भगवंस्तस्मात्को भवानिह तिष्ठति ।
यक्ष उवाच ॥
यक्षोऽहमस्मि भद्रं ते नास्मि पक्षी जलेचरः ॥३५॥
मयैते निहताः सर्वे भ्रातरस्ते महौजसः ।
वैशम्पायन उवाच॥
ततस्तामशिवां श्रुत्वा वाचं स परुषाक्षरम् ॥३६॥
यक्षस्य ब्रुवतो राजन्नपक्रम्य तदा स्थितः ।
विरूपाक्षं महाकायं यक्षं तालसमुच्छ्रयम् ॥३७॥
ज्वलनार्कप्रतीकाशमधृष्यं पर्वतोपमम् ।
वृक्षमाश्रिय तिष्ठन्तं ददर्श भरतर्षभः ॥३८॥
मेघगम्भीरनादेन तर्जयन्तं महास्वनम् ।
इमे से भ्रातरो राजन्, वार्यमाणा मयासकृत् ॥३९॥
बलात्तोयं जिहीर्षन्तस्ततो वैमृदिता मया ।
न पेयमुदकं राजन्, प्राणानिह परीप्सता ॥४०॥
पार्थ, मा साहस कार्षीर्मम पूर्वपरिग्रह ।
प्रश्नानुक्त्वा तु कौन्तेय, तत पिबहरस्व च ॥४१॥
युधिष्ठिर उवाच ॥
न चाह कामये यक्ष, तव पूर्वपरिग्रहम् ।
काम नैतत्प्रशसन्ति सन्तो हि पुरुषासदा ॥४२॥
यदात्मना स्वमात्मान प्रशसेत्पुरुषर्षभ ।
यथाप्रज्ञ तु ते प्रश्नान्प्रतिवक्ष्यामि पृच्छमाम् ॥४३॥
यक्ष उवाच ॥
किंस्विदादित्यमुन्नयति के च तस्याभितश्चरा ।
कश्चैनमस्त नयति कस्मिश्च प्रतितिष्ठति ॥४४॥
युधिष्ठिर उवाच ॥
व्रह्मादित्यमुन्नयति देवास्तस्याभितश्चरा ।
धर्मश्चास्त नयति च सत्ये च प्रतितिष्ठति ॥४५॥
यक्ष उवाच॥
केन स्त्रिच्छ्रोत्रियाभवति केनस्विद्विन्दते महत् ।
केनास्वद्द्वितीयवान्भवति राजन्, केन च बुद्धिमान ॥४६॥
युधिष्ठिर उवाच॥
श्रुतेन श्रोत्रियो भवति तपमा विन्दते महत्।
धृत्या द्वितीयवान्भवति बुद्धिमान्वृद्धसेवया ॥४७॥
यक्ष उवाच॥
कि ब्राह्मणाना देवत्व कश्चधर्म सतामिव ।
कश्चैषा मानुषोभाव किमेषामसतामिव ॥४८॥
युधिष्ठिर उवाच॥
स्वाध्याय एषा देवत्व तप एषासतामिव ।
मरण मानुषो भाव परिवादोऽसत्तामिव ॥४९॥
यक्ष उवाच ॥
किं क्षत्रियाणा देवत्व कश्च धर्म सताभिव ।
कश्चैषा मानुषो भावो किमेषामसतामिव ॥५०॥
युधिष्ठिर उवाच ॥
इष्वस्त्रमेषा देवत्व यज्ञ एपा सतामिव ।
भय वै मानुषो भाव परित्यागोऽसतामिव ॥५१॥
यक्ष उनाच॥
किमेक यज्ञिय साम किमेक यज्ञिय यजु ।
का चैषा वृणुते यज्ञ का यज्ञो नातिवर्तते ॥५२॥
युधिष्ठिर उवाच॥
प्राणो वै यज्ञिय साम मनो वै यज्ञिय यजु ।
ऋगेका वृणुते यज्ञ ता यज्ञो नातिवर्तते ॥५३॥
यक्ष उवाच॥
किं स्विदावपता श्रेष्ठ किस्विन्निवपता वरम् ।
किंस्विप्रतिष्ठमानाना किंस्वित्प्रसवता वरम् ॥५४॥
युधिष्ठिर उवाच ॥
वर्षमावपता श्रेष्ठ योज निवपता वरम् ।
गाव प्रतिष्ठमानाना पुत्र प्रसवता वरम् ॥५५॥
यक्ष उवाच॥
इन्द्रियार्थाननुभवन् बुद्धिमान् लोकपूजितः ।
संमतः सर्वभूतानामुछ्वसन्को न जीवति ॥५६॥
युधिष्ठिर उवाच॥
देवतातिथिभृत्यानां पितृणामात्मनश्च यः ।
न निर्वपति पश्चानामुच्छ्वसन्न स जीवति ॥५७॥
यक्ष उवाच॥
किंस्विद्गुरुतरं भूमेःकिंस्विदुतरं च खात् ।
किंस्त्रिच्छीघ्रतरं वायोःकिंस्विहुतरं तृणात् ॥५८॥
युधिष्ठिर उवाच ॥
माता गुरुतरा भूमेः खापितोच्चतरस्तथा ।
मनश्शीघ्रतरं वाताच्चिन्ता बहुवरा तृणात् ॥ ५९ ॥
यक्ष उचाच॥
किंस्वित्सुप्तं न निमिषति किंस्विज्जात न चोपति ।
कस्यस्विद्धृदयं नास्ति किंस्विद्वेगेन वर्धते ॥६०॥
युधिष्ठिर उवाच॥
मत्स्यः सुप्तो न निमिषत्यण्डं जातं न चेङ्गते ।
अश्मनो हृदयं नारित नदी वेगेन वर्धते ॥६१॥
यक्ष उवाच॥
किंस्तोत्प्रसवतो मित्रं किंस्विन्मित्र गृहे सतः ।
आतुरस्यच कि मित्र किस्विन्मित्रं मरिष्यत ॥ ६२॥
युधिष्ठिर उवाच॥
सार्थःप्रवसतो मित्रं भार्या मित्रं गृहे सतः ।
आतुरस्य भिषड्यित्रं दानं मित्रं मरिष्यतः ॥६३॥
यक्ष उवाच ॥
कोऽतिथिः सर्वभूतानां किंस्विद्धर्मसनातनम् ।
अमृत किंस्विद्राजेन्द्र, किंस्वित्सर्वमिदं जगत् ॥६४॥
युधिष्ठिर उवाच ॥
अतिथिःसर्वभूतानामग्निः सोमो गवामृतम् ।
सनातनोऽमृतो धर्मो वायुः सर्वमिदं जगत् ॥६५॥
यक्ष उवाच॥
किंस्विदेको विचरते जातः को जायते पुनः ।
किंस्विद्धर्मस्य भैषज्य किंस्विदावपनं महत् ॥६६॥
युधिष्ठिर उवाच ॥
सूर्य एको विचरते चन्द्रमा जायते पुनः ।
अग्निर्हिमस्य भैषज्यं भूमिरावपनं महत्॥६७॥
यक्ष उवाच ॥
किं स्विदेकपदं धर्म्यं किंस्विकपदं यशः ।
किंस्विदेकपदं स्वर्ग्यं किंस्विकपदं सुखम ॥ ६८ ॥
युधिष्ठिर उवाच ॥
दाक्ष्यमेकपदं धर्म्यं दानमैकपदं यशः ।
मत्वमेकपदं स्वयं शीलमेरुपदं सुखम ॥६९॥
यक्ष उवाच ॥
किंस्विदात्मा मनुष्यस्य किंस्विद्देवकृत सखा ।
उपजीवन किंस्विदस्य किंस्विदस्य परायणम् ॥७०॥
युधिष्ठिर उवाच॥
पुत्रआत्मा मनुष्यस्य भार्या देवै कृत सखा ।
उपजीवन च पर्जन्यो दानस्य परायणम् ॥७१॥
यक्ष उवाच॥
धन्यानामुत्तम किस्विद्धनाना स्यात्किमुत्तमम् ।
लाभानामुत्तम किं स्यात्सुखाना स्यात्किमुत्तमम् ॥७२॥
युधिष्ठिर उवाच॥
धन्यानामुत्तम दाक्ष्य धनानामुत्तम्श्रुतम् ।
लाभाना श्रेय आरोग्यकिं सुखानां तुष्टिरत्तमा ॥७३॥
यक्षउवाच॥
कश्च धर्म परो लोभे पक्ष धर्म सदाफल ।
किं नियम्य न शोचन्ति कैश्च सधिर्न जीर्यत॥७४॥
युधिष्ठिर उवाच॥
आनृशम्यपरोधर्मस्ययीधर्म सदाफल।
मनो यस्य न शोचन्ति सन्धि सद्भिर्नजीर्यते ॥७५॥
यक्ष उवाच ॥
किनुदया प्रियो भपनि किनु हृत्वान शोचति ।
किनुहृत्वार्थवान् भवति किनुहत्वा सुखी भवेत्॥७६॥
युधिष्ठिर उवाच ॥
मानं हित्वा प्रियो भवति क्रोधं हित्वा न शोचति ।
कामं हित्वाऽर्थवान्भवति लोभं हित्वा सुखी भवेत् ॥७७॥
यक्ष उवाच ॥
किमर्थं ब्राह्मणे दानं किमर्थं नटनर्तके ।
किमर्थं चैव भृत्येषु किमर्थं चैव राजसु ॥७८॥
युधिष्ठिर उवाच ॥
धर्मार्थब्राह्मणे दानं यशोऽर्थ नटनर्तके ।
भृत्येषु भरणार्थंवै भयार्थचैव राजसु ॥ ७९ ॥
यक्ष उवाच ॥
केन स्विदावृतो लोकःकेनस्विन्न प्रकाशते ।
केन त्यजति मित्राणि केन स्वर्ग न गच्छति ॥८०॥
युधिष्ठिर उवाच॥
अज्ञानेनावृतो लोकस्तमसा न प्रकाशते ।
लोभात्यजति मित्राणि सङ्गात्स्वर्ग न गच्छति ॥८१॥
यक्ष उवाच ॥
का दिक्किमुदकं प्रोक्तं किमन्नं किं च वै विषम् ।
श्राद्धस्य कालमाख्यादि ततः पिबहरस्व च ॥८२॥
युधिष्ठिर उवाच ॥
सन्तो दिग्जलमाकाशं गौरन्नं प्रार्थना विषम् ।
श्राद्धस्य ब्राह्मणः कालः कथं वा यक्ष मन्यसे ॥८३॥
यक्ष उवाच ॥
मृतः कथं स्यात्पुरुषः कथं राष्ट्रं मृतं भवेत् ।
श्राद्धं मृतं कथं वा स्यात्कथं यज्ञो मृतो भवेत् ॥८४॥
युधिष्ठिर उवाच ॥
मृतो दरिद्रः पुरुषो मृतं राष्ट्रमराजकम् ।
मृतमश्रोत्रियं श्राद्धं मृतो यज्ञस्त्वदक्षिणः ॥८५॥
यक्ष उवाच॥
तपः किंलक्षणं प्रोक्तं को दमश्च प्रकीर्तितः ।
क्षमा च का परा प्रोक्ता का च ह्रीःपरिकीर्तिता ॥८६॥
युधिष्ठिर उवाच ॥
तपः स्वधर्मवर्तित्वं मनसो दमनं दमः ।
क्षमा द्वन्द्वमहिष्णुत्वं ह्रीरकार्यनिवर्तनम् ॥८७॥
यक्ष उचाच॥
किं ज्ञानं प्रोच्यते राजन्, कः शमश्च प्रकीर्तितः ।
दया च का परा प्रोका कि चार्जयमुदाहृतम् ॥८८॥
युधिष्ठिर उवाच ॥
ज्ञानं सत्त्वार्थसंबोधः शमश्चितप्रशान्तता ।
दया सर्वसुखैषित्वमार्जवं समचित्तता ॥८९॥
यक्ष उवाच ॥
कःशत्रुर्दुर्जयः पुंसां कश्चव्याधिरनन्तकः ।
कीदृश्चस्मृतः साधुरसाधुः कीदृशःस्मृतः ॥९०॥
युधिष्ठिर उवाच ॥
क्रोध सुदुर्जय शत्रुर्लोभो व्याधिरनन्तक ।
सर्वभूतहित साधुरसाधुर्निर्दय स्मृत॥९१॥
यक्ष उवाच॥
को मोह प्रोच्यते राजन्, कश्च मान प्रकीर्तित ।
किमालस्य च विज्ञेय कश्च शोक प्रकीर्तित ॥ ९२ ॥
युधिष्ठिर उवाच ॥
मोहो हि धर्ममूढत्व मानस्त्वात्माभिमानिता ।
धर्मनिष्क्रियतालस्य शोकस्त्वज्ञानमुच्यते ॥९३॥
यक्ष उवाच॥
किं स्थैर्यमृषिभि प्रोक्त किं च धैर्यमुदाहृतम् ।
स्नान च किं पर प्रोक्त दान च किमिहोच्यते ॥९४॥
युधिष्ठिर उवाच॥
स्वधर्मे स्थिरता स्थैर्य धैर्यमिन्द्रियनिग्रह ।
स्नान मनामलत्यागो दान वै भूतरक्षणम् ॥९५॥
यक्ष उवाच ॥
क पण्डित पुमान् ज्ञेयो नास्तिक कश्चउच्यते ।
को मूर्ख कश्च काम स्याक्तोमत्सर इति स्मृत ॥९६॥
युधिष्ठिर उवाच ॥
धर्मज्ञपण्डितो ज्ञेयो नास्तिको मूर्ख उच्यते ।
काम समारहेतुश्च हत्तापो मत्सर स्मृत ॥९७॥
यक्ष उवाच॥
कोऽहकार इति प्रोक्त कश्च दम्भ प्रकीर्तित ।
किं तद्दैव पर प्रोक्त कि तत्पैशुन्यमुच्यते ॥९८॥
युधिष्ठिर उवाच॥
मोहाज्ञानमहकारो दम्भो धर्मध्वजोच्छ्रय ।
दैव दानफल प्रोक्त पैशुन्य परदूषणम् ॥९९॥
यक्ष उवाच॥
धर्मश्चार्थश्च कामश्च परस्परविरोधिन ।
एषानियविरुद्धाना कथमेकन सगम ॥१००॥
युधिष्ठिर उवाच ॥
यदा धर्मश्चभार्या च परस्परवशानुगौ।
तदा धर्मार्थकामाना जयाणामपि सगम ॥१०१॥
यक्ष उवाच ॥
अक्षयो नरक केन प्राप्यते भरतर्षम ।
एतन्मे पुच्छत प्रश्न तच्छीघ्रवक्तुमर्हसि ॥१०२॥
युधिष्ठिर उवाच ॥
ब्राह्मण स्वयमाहूय याचमानमकिंचनम् ।
पश्चान्नास्तीति यो ब्रूयात्मोऽश्रय नरकव्रजेत्॥१०३॥
वेदेषु धर्मशास्त्रेषु मिथ्या यो वै द्विजातिषु ।
देवेषु पितृधर्मेषु सोऽभय नरक व्रजेत्॥१०४॥
विद्यमाने धने लोभाद्दानभोगविवर्जितः ।
पश्चान्नास्तीति यो ब्रूयात्सोऽक्षयं नरकं व्रजेत् ॥१०५॥
यक्ष उवाच ॥
राजन्, कुलेन वृत्तेन स्वाध्यायेन श्रुतेन वा ।
ब्राह्मण्यं केन भवति प्रव्रूह्येतत्सुनिश्चितम् ॥१०६॥
युधिष्ठिर उवाच ॥
शृणु यक्ष, कुलं तात न स्वाध्यायो न च श्रुतम् ।
कारणं हि द्विजत्वे च वृत्तमेव न संशयः ॥१०७॥
वृत्तं यत्नेन संरक्ष्य ब्राह्मणेन विशेषतः ।
अक्षीणवृत्तो न क्षीणो वृत्ततस्तु हतो हतः ॥१०८॥
पाठकापाठकाश्चैव ये चान्ये शास्त्रचिन्तकाः।
सर्वे व्यसनिनो मूर्खाःयः क्रियावान् स पण्डितः ॥१०९॥
चतुर्वेदोऽपि दुर्वृत्तः स शूद्रादतिरिच्यते ।
योऽग्निहोत्रपरो दान्तः स ब्राह्मण इति स्मृतः ॥११०॥
यक्ष उवाच॥
को मोदते किमाश्चर्यकः पन्थाः का च वार्तिका ।
वद मे चतुरः प्रश्नान्मृता जीवन्तु वान्धवाः ॥१११॥
युधिष्ठिर उवाच॥
पञ्चमेऽहने षष्ठे वा शाकं पचति स्वे गृहे ।
अनृणी चाडप्रवासी च स वारिचर, मोदते ॥११२॥
अहन्यहनि भूतानि गच्छन्ति यमसादनम् ।
शेषाः स्थावरमिच्छन्ति किमाश्चर्यमतः परम् ॥११३॥
तर्कोऽप्रतिष्ठः श्रुतयो विभिन्ना
नैको ऋषिर्यस्य मतं प्रमाणम् ।
धर्मस्य तत्त्वं निहितं गुहायां
महाजनो येन गतः स पन्थाः ॥११४॥
अस्मिन्महामोहमये कटाहे
सूर्याग्निना रात्रिदिवेन्धनेन ।
मासर्तुदर्वीपरिघट्टनेन
भूतानि कालःपचतीति वार्ता ॥११५॥
यक्ष उवाच॥
प्रियवचनवादी कि लभत
विमृशितकार्यकर किंलभते ।
बहुमित्रकरः सुखं लभते
धर्मे रतः किंलभते कथय ॥११६॥
युधिष्ठिर उवाच ॥
प्रियवचनवादी प्रियो भवति
विमृशितकार्यकरो ऽधिकं जयति ।
बहुमित्रकरः सुखं वसते
यश्च धर्मरतः स गतिं लभते ॥११७॥
यक्ष उवाच॥
व्याख्याता मे त्वया प्रश्ना याथातथ्यं परंतप ।
पुरुषं त्विदानी व्यारयाहि यश्च सर्वधनी नरः ॥ ११८॥
युधिष्ठिर उवाच॥
दिव स्पृशति भूमि च शब्द पुण्येन कर्मणा ।
यावत्स शब्दो भवति तावत्पुरुष उच्यते ॥११९॥
तुल्ये प्रियाप्रिये यस्य सुखदुःखेतथैव च
अतीतानागते चोभे स वै सर्वधनी नर ॥ १२०॥
यक्ष उवाच ॥
व्याख्यात पुरुषो राजन्, यश्च सर्वधनी नर ।
तस्मात्त्वमेक भ्रातॄणा यमिच्छसि स जीवतु ॥१२१॥
युधिष्ठिर उवाच॥
श्यामो य एष रक्त्ताक्षोबृहच्छाल इवोत्थित ।
व्यूढोरस्को महाबाहुर्नकुलो यक्ष, जीवतु ॥१२२॥
यक्ष उवाच ॥
प्रियस्ते भीमसेनोऽयमर्जुनो व परायणम् ॥
स कस्मान्नकुल राजन्, सापत्नजीवमिच्छसि ॥१२३॥
यस्य नागसहस्रेण दशसख्येन वै बलम् ।
तुल्य त भीममुत्सृज्य नकुल जीवमिच्छसि ॥१२४॥
तथैन मनुजा प्रादुर्भीमसेन प्रिय तव ।
अथ केनानुभावेन सापत्न जीवमिच्छसि॥१२५॥
यस्य बाहुनल सर्वे पाण्डवा समुपासते ।
अर्जुन रामपाहाय नकुल जीवमिच्छसि ॥१२६॥
युधिष्ठिर उवाच ॥
धर्म एक हतो हन्ति धर्मो रक्षति रक्षितः ।
तम्माद्धर्मन त्यजामि मा नो धर्मो हृतो वधीतः॥१२७॥
आनृशंस्यं परो धर्म परमार्थाच्च मे मतम् ।
आनुशम्यं चिकीर्षामि नकुलो यक्ष, जीवतुम् ॥१२८॥
धर्मशीलःसदाराजा इति मा मानवा बिंदुः ।
स्वधर्मान्न च लुप्यामि नकुलो यक्ष, जीवतुम् ॥१२९॥
कुन्ती चैतु माद्रीन द्वे भार्येतु पितुर्मम्।
उभे सपुत्रे स्याता वै इति मे धीयते मतिः ॥ १३०॥
यथा कुन्ती तथा माद्रीविशेषो नाम्नि मेतयोः ।
मातृभ्यां सममिच्छामि नकुलो यक्ष, जीवतुम् ॥१३१॥
यस्य तेऽर्थाच्च कामाच्चआनुशंस्य पर मतम् ।
तस्मात्ते भ्रातर सर्वेजीवन्तु भरतर्षभः ॥१३२॥
इति तृतीयोऽध्यायः॥
<MISSING_FIG href="../../../../../books_images/U-IMG-1704117946k.PNG"/>
चतुर्थोऽध्यायः॥
—————
वैशम्पायन उवाच॥
ततस्ते यक्षवचनादुदतिष्ठन्तपाण्डवाः ।
क्षुत्पिपासे न सर्वेषां क्षणेन व्यपगच्छताम्॥१॥
युधिष्ठिर उवाच॥
सरस्येकेन पादेन तिष्ठन्तमपराजितम् ।
पृच्छामि को भवान्देवो न मे यक्षो मतो भवान् ॥२॥
वसूनां वा भवानेको रुद्राणामथवा भवान् ।
अथवा मरुतां श्रेष्ठो वज्री वा त्रिदशेश्वरः ॥३॥
मम हि भ्रातर इमे सहस्त्रशतयोधिनः ।
तं योधं न प्रपश्यामि येन सर्वे निपातिताः ॥४॥
सुखं प्रतिप्रबुद्धानामिन्द्रियाण्युपलक्षये ।
स भवान्सुहृदोऽस्माकमथवा नः पिता भवान् ॥५॥
यक्ष उवाच ॥
अहं ते जनकस्तात, धर्मो मृदुपराक्रमः ।
त्वां दिदृक्षुरनुप्राप्तो विद्धि मां भरतर्षभ ॥६॥
यशः सत्यं दमः शौचमार्जवं श्रीरचापलम्।
दानं तपो ब्रह्मचर्यमित्येतास्तनवो मम ॥७॥
अहिंसा समता शान्तिस्तपः शौचममत्सरः ।
द्वाराण्येतानि मे विद्धि प्रियो ह्यसि सदा मम ॥८॥
दिष्टया पञ्चसुरक्तोऽसि दिष्टया ते षट्पदी जिता ।
द्वे पूर्वे मध्यमे द्वे च द्वे चान्ते सांपरायिके ॥९॥
धर्मोऽहमिति भद्रं ते जिज्ञासुस्त्वामिहागतः ।
आनृशंस्येन तुष्टोऽस्मि वरं दास्यामि तेऽनघ ॥१०॥
ये हि मे पुरुषा भक्ता न तेषामस्ति दुर्गतिः ।
वरं वृणीष्व राजेन्द्र दाता ह्यस्मि तवानघ ॥११॥
युधिष्ठिर उवाच॥
अरणीसहितं यस्य मृगो ह्यादाय गच्छति ।
तस्याग्नयो न लुप्येरन्प्रथमोऽस्तु बरो मम ॥१२॥
यक्षउवाच॥
अरणीसहितं ह्यस्यब्राह्मणस्य हतं मया ।
मृगवेषेण कौन्तेय, जिज्ञासायै तवप्रभो ॥१३॥
वैशम्पायन उवाच॥
ददानीत्येव भगवानुत्तमं प्रत्यपद्यत ।
यक्ष उवाच ॥
अन्यं वरय भद्रं ते वरं त्वममरोपम् ॥१४॥
युधिष्ठिर उवाच ॥
वर्षाणि द्वादशारण्ये त्रयोदशमुपस्थितम् ।
तत्र नो नाभिजानीपुर्यमतो मनुजाः क्वचित् ॥१५॥
वैशम्पायन उवाच ॥
ददानीत्येय भगवानुत्तरं प्रत्यपद्यत ।
भूयश्चाश्वामयामाम कौन्तेयं सत्यविक्रमम् ॥१६॥
यद्यपि स्वेन रूपेण चरिष्यथमहीमिमाम् ।
न वो विज्ञास्यतेकश्चित्त्रिषु लोकेषु भारत ॥१७॥
वर्ष प्रमोददामिदं मत्प्रसादात्कुरुद्वहाः।
विराटनगरे गुढा अभिज्ञाताश्चरिष्यथ ॥१८॥
यद्व स्सङ्कल्पितं रूपं मनसा यस्य यादृशम् ।
तादृशं तादृशं सर्वे छन्दतो धारयिष्यथ ॥१९॥
अरणीसहितं चेदं ब्राह्मणाय प्रयच्छत ।
जिज्ञासार्थ मया होतदाहृतं मृगरूपिणा ॥२०॥
प्रवृणीष्वापरं सौम्य, वरमिष्टं ददानि ते ।
न तृप्यामि नरश्रेष्ठ, प्रयच्छन्वै वरास्तथा ॥२१॥
तृतीयं गृह्यतां पुत्र, वरमप्रतिमं महत् ।
त्वं हि मत्प्रभवो राजन्, विदुरश्च ममांशजः ॥२२॥
युधिष्ठिर उवाच॥
देवदेवो मया दृष्टो भवान्साक्षात्सनातनः ।
यं ददासि वरं तुष्टस्तं ग्रहीष्याम्यहं पितः ॥२३॥
जयेयं लोभमोहौ च क्रेधंचाहं सदा विभो ।
दाने तपसि सत्ये च मनो मे सततं भवेत्॥२४॥
धर्म उवाच॥
उपपन्नो गुणैरेतै स्वभावेनासि पाण्डव ।
भवान्धर्मःपुनश्चैव यथोक्तं ते भविष्यति ॥२५॥
वैशम्पायन उवाच॥
इत्युक्त्वान्तर्दधे धर्मो भगवाँल्लोकभावनः ।
समेता पाण्डवाश्चैव सुखसुप्ता मनस्विनः ॥२६॥
उपेत्य चाश्रमं वीरा सर्व एव गतक्लमा ।
आरणेयं ददुस्तस्मै ब्राह्मणाय तपस्विने ॥२७॥
इदं समुत्थानसमागत मह-
त्पितुश्च पुत्रस्य च कीर्तिवर्द्धनम् ।
पठन्नर स्याद्विजितेन्द्रियो वशी
सपुत्रपौत्र शतवर्षभाग्भवेत् ॥२८॥
न चाप्यधर्मे न सुहत्प्रभेदन
परस्वहारे परदारमर्शने ।
कदर्यभावन रमेन्मन सदा
नृणा सदाख्यानमिदं विजानताम् ॥२९॥
इति श्रीमहाभारते आरण्यकपवणि आरणयपर्वणि
३००-३१३ अध्यायाः ॥
<MISSING_FIG href="../../../../../books_images/U-IMG-17041188974.PNG"/>
॥ रामचरितम् ॥
<MISSING_FIG href="../../../../../books_images/U-IMG-17041190125.PNG"/>
बालकाण्डम् ।
————
कोसलो नाम मुदित स्फीतो जनपदो महान् ।
निविष्ट सरयूतीरे प्रभूतधनधान्यवान् ॥१॥
अयोध्या नाम नगरी तत्रासील्लोकविश्रुता ।
मनुना मानवेन्द्रेण या पुरी निर्मिता स्वयम् ॥२॥
ता तु राजा दशरथो महाराष्ट्रविवर्धनः ।
पुरीमावासयामास दिव देवपतिर्यथा ॥३॥
तस्य त्वेवप्रभावस्य धर्मज्ञस्य महात्मनः ।
सुतार्थंतप्यमानस्य नासीद्वशकर सुतः ॥४॥
ततो वसिष्ठप्रमुखा सर्व एव द्विजोत्तमा ।
ऋश्यशृङ्गः पुरस्कृत्य यज्ञकर्मारभस्तदा ॥५॥
तत प्रक्रम्य तामिष्टिं पुत्रीया पुत्रकारणात् ।
जुहाव चाग्नौतेजस्वी मन्त्रदृष्टेन कर्मणा ॥६॥
ततो वै यजमानस्य पावकादतुलप्रभम् ।
प्रादुर्भूत महद्भूत महावीर्य महाबलम् ॥७॥
समवेक्ष्याब्रवीद्वाक्यमिद दशरथ नृपम् ।
इदं तु नरशार्दूल, पायम देवनिर्मितम् ।
प्रजावर गृहाण त्वधन्यमारोग्यवर्धनम् ॥८॥
तथेति नृपति प्रीत शिरसा प्रतिगृह्य ताम् ।
पात्री देवान्नसपूर्णादेवदत्ता हिरण्मयीम् ॥९॥
कोमल्यायै नरपति पायसार्धददौ तदा ।
अर्धादर्ध ददौचापि सुमित्रायै नराधिप ।
कैकेय्यैचावशिष्टार्ध ददौपुत्रार्थवारणात् ॥१०॥
प्रददौ
चावशिष्टार्धपायमस्यामृतोपमम् ।
अनुचिन्त्य सुमित्रायै पुनरेव महीपति ॥११॥
तास्त्वेय पायसप्राप्य नरेन्द्रस्योत्तमा स्त्रिय ।
समान मेनिरे सर्या प्रहर्षोदितचतस ॥१२॥
समाप्तदीक्षानियम् पत्नीगणसमन्वित ।
प्रविवेश पुरी राजा सभृत्यबलवाहन ।
उपास सुखितस्तत्रपुत्रीत्पत्ति विचिन्तयन् ॥१३॥
ततश्च द्वादशे मासेचैत्रे नादमिके तिथौ ।
नक्षत्रेऽदितिदैवत्येस्वेच्चसस्थेषु पञ्चसु ॥१४॥
ग्रहेषु वचं
लग्ने
वाक्पताविन्दुना सह ।
प्रोद्यमाने जगन्नाथ सर्वलोकनमस्कृतम्॥१५॥
कौसल्या जनयामास सर्वलक्षणसयुतम् ।
विष्णोरर्धंमहाभाग पुत्रमैक्ष्वाकवर्धनम्॥१६॥
भरतो नाम कैकेय्या जज्ञे सत्यपराक्रम ।
अथ लक्ष्मणशत्रुघ्नौ सुमित्राऽजनयत्सुतौ ॥१७॥
पुष्ये जातस्तु भरतो मीनलग्ने प्रसन्नधी ।
सार्पे जातौ तु सौमित्री कुलीरेऽभ्युदिते रवौ ॥१८॥
राज्ञ पुत्रा महात्मानश्चत्वारो जज्ञिरे पृथक् ।
गुणवन्तोऽनुरूपाश्च रुच्या प्रोष्ठपदोपमा ॥१९॥
उत्सवश्च महानासीदयोध्याया जनाकुल ।
अतीत्यैकादशाह तु नामकर्म तथाकरोत् ॥२०॥
ज्येष्ठ राम महात्मान भरत कैकेयीसुतम् ।
सौमित्रि लक्ष्मणमिति शत्रुघ्नमपर तथा ॥२१॥
वसिष्ठ परमप्रीतो नामानि कृतवास्तदा ।
तेषां जन्मक्रियादीनि सर्वकर्माण्यकारयत् ॥२२॥
ते चापि मनुजव्याघ्रा वैदिकाध्ययने रता ।
पितृशुश्रूषणरता धनुर्वेदे च निष्ठिता ॥२३॥
अथ राजा दशरथस्तेषा दारक्रिया प्रति ।
चिन्तयामास धर्मात्मा सोपाध्याय सवान्धव ॥२४॥
तस्य चिन्तयमानस्य मन्त्रिमध्ये महात्मन ।
अभ्यागच्छन्महातेजा विश्वामित्रो महामुनि ॥२५॥
अथ हृष्टमना राजा विश्वामित्र महामुनिम् ।
उवाच परमोदारो हृष्टस्तमभिपूजयन् ॥२६॥
अद्यमे सफलंजन्मं जीवितं च सुजीवितम् ।
ब्रुहि यत्प्रार्थितं तुभ्यं कार्यमागमनं प्रति ॥२७॥
कार्यस्य न विमर्शंच गन्तुमर्हसिकौशिकः ।
यतो चाहमशेषेण दैवत हि भवान्मम् ॥२८॥
तच्छ्रुत्वा गजसिंहस्यवाक्यमद्भुतविस्तरम् ।
हृष्टरोमा महातेजा विश्वामित्रोऽभ्यभाषतः ॥२९॥
सदृशंराजशार्दुलं, तबैतद्भुविःनान्यथा ।
महावशप्रसूतस्य वशिष्ठव्यपदेशिनः ॥३०॥
यत्तु मे हृद्गतं वाक्यं तस्य कार्यस्य निश्चयम् ।
कुरुष्व राजशार्दूलःभवःसत्यप्रतिश्रवः ॥३१॥
अद्य नियममातिष्ठे सिद्ध्यर्थंपुरुषर्षभः ।
तस्य विघ्नकरौद्वौ तु राक्षसौकामरूपिणौ ।
मार्गचश्चसुवाहुश्चवीर्ययन्तौ सुशिक्षितौ ॥३२॥
स्वपुत्रः राजशार्दूलःरामः सत्यपराक्रमम् ।
काकपक्षधरः शूरः ज्येष्ठः मेदातुमर्हसि॥३३॥
शतो ह्येष मया गुप्तोदिव्येनस्वेन तेजसा ।
राक्षसा ये विकर्माणस्तेषामपि विनाशने ॥३४॥
भदृवेद्मिमहात्मानं सत्यपराक्रमम् ।
वसिष्ठोऽपि महातेजाये चान्ये तपसिस्थिता॥३५॥
तच्छ्रुत्वा राजशार्दुलो विश्वामित्रस्यभाषितम् ।
प्रहृष्टवदनो राममाजुहावसलक्ष्यणम्॥३६॥
स पुत्रं मूर्ध्न्युपाघ्राय राजा दशरथःप्रियम् ।
ददौ कुशिकपुत्राय सप्रीतेनान्तरात्मना ॥३७॥
विश्वामित्रो ययावग्रेततो रामो धनुर्धरः ।
काकपक्षधरो धन्वी तं च सौमित्रिरन्वगात् ॥३८॥
अध्यर्धयोजनं गत्वा सरस्वादक्षिणे तटे ।
रामेति मधुरां वाणीं विश्वामित्रोऽभ्यभाषत ॥३९॥
मन्त्रग्रामं गृहाण त्वं वलामतिबलां तथा ।
एतद्विद्याद्वये प्राप्ते भविता नास्ति ते समः ॥ ४० ॥
ततो रामो जलं स्पृष्ट्वाप्रहृष्टवदनः शुचिः ।
प्रतिजग्राह ते विद्ये महर्षेर्भावितात्मनः ॥४१॥
स वनं घोरसंकाशं दृष्ट्वा नृपवरात्मजः ।
अविप्रहतमैक्ष्वाकः पप्रच्छ मुनिपुंगवम् ॥४२॥
अहो वनमिदं दुर्गझिल्लिकागणनादितम् ।
संकीर्णबदरीभिश्चकिं न्वेतद्दारुणं वनम् ॥४३॥
तमुवाच महातेजा विश्वामित्रो महामुनिः ।
ताटका नाम भद्रं ते भार्या सुन्दस्य धीमतः ॥४४॥
इमौ जनपदौ नित्यं विनाशयति राघव ।
स्वयं पन्थानमावार्य वसत्यध्यर्धयोजने ।
स्वबाहुवलमाश्रित्य जहीमां दुष्टचारिणीम् ॥४५॥
मुनेर्वचनमक्लीबंश्रुत्वा नरवरात्मजः ।
ज्याशब्दमकरोत्तीव्रं दिशः शब्देन नादयन ॥४६॥
तं शब्दमभिनिध्याय राक्षसी क्रोधमूर्छिता ।
श्रुत्वा चाभ्यद्रवद्वेगाद्यतः शब्दो विनिःसृतः ॥४७॥
दृष्ट्वा राघवःक्रुद्धां विकृतां विकृताननाम् ।
शरेणोरमि विव्याध सा पपात ममार च ॥४८॥
अथ तां रजनीमुष्य विश्वामित्रो महायशाः ।
ददौरामाय सुप्रीतो मन्त्रग्राममनुत्तमम् ॥४९॥
सर्वसंग्रहणं येषां दैवतैरपि दुर्लभम् ।
तान्यस्त्राणि तदा विप्रो राघवाय न्यवेदयत् ॥५०॥
स घ तान् राघवो ज्ञात्वा विश्वामित्रं महामुनिम् ।
गच्छन्नेवाथ मधुरं श्लक्ष्णंवचनमब्रवीत् ॥५१॥
भगवंस्तस्य को देशो यत्र सा तक याज्ञिकी ।
रक्षितव्याक्रिया ब्रह्मन्, मया वध्याश्च राक्षसाः ॥५२॥
विश्वामित्रो महातेजा व्याख्यातुमुपचक्रमे ।
एतमाश्रममायान्ति राक्षसा विघ्नकारिणः ।
अत्र ते पुरुषव्याघ्र, हन्तव्या दुष्टचारिणः ॥५३॥
प्रविवेश ततोदीक्षां नियतो निपतेन्द्रियः ।
अथ तौदेशकालज्ञौ राजपुत्रावरिदमौ ।
अनिद्रौ षडहोरात्रतपोवनमरक्षताम् ॥५४॥
अथ काले गते तस्मिन् षष्ठेऽहनि समागते ।
तथा मायां विकुर्वाणौराक्षसावभ्यधावताम् ॥५५॥
मारीचश्च सुवाहुश्चतयोरनुचराश्च ये ।
आगम्य भीमसकाशा रुधिरौघमासृजन् ॥५६॥
तावापतन्तौ सहसा दृष्ट्वा राजीवलोचन ।
मानव परमोदारसस्त्रपरमभास्वरम् ।
चिक्षेप परमक्रुद्धो मारीचोरसि राघव ॥५७॥
स तेन परमास्त्रेण मानवेन समाहित ।
सपूर्ण योजनशत क्षिप्त सागरप्लवे ॥५८॥
सगृह्यास्त्र ततो रामो दिव्यमाग्नेयमद्भुतम् ।
सुबाहूरसि चिक्षेप स विद्ध प्रापतद्भुवि ॥५९॥
शेषान्वायव्यमादाय निजघान महायशा ।
राघव परमोदारो मुनीना मुदमावहन् ॥६०॥
अथ यज्ञे समाप्ते तु विश्वामित्रो महामुनि ।
निरीतिका दिशो दृष्ट्वाकाकुत्स्थमिदमब्रवीत् ॥६१॥
मैथिलस्य नरश्रेष्ठ, जनकस्य भरिष्यति ।
यज्ञ परमधर्मिष्ठस्तत्रयास्यामहे वयम् ॥६२॥
त्व चैव नरशार्दूल, महास्माभिर्गभियसि ।
अद्भुत धनुरत्न च तन तद्द्रष्टुमर्हसि ॥६३॥
एवमुक्त्वा मुनिवर प्रस्थानमकरोत्तदा ।
सर्षिसघ सकाकुस्य आमन्न्य वनदेवता ॥६४॥
ततो मुनिवरस्तूर्ण जगाम सहराघव ।
मिथिलोपवने तव आश्रम दृश्य राघव ।
पुराण निर्जन रम्य पप्रच्छ मुनिपुङ्गवम् ।
श्रीमदाश्रमसकाश किं न्विद मुनिवर्जितम् ॥६५॥
प्रत्युवाच महातेजा विश्वामित्रो महामुनि ।
गौतमस्य नरश्रेष्ठ, पूर्वमासीन्महात्मन ।
आश्रमो दिव्यसकाश सुरैरपि सुपूजित ॥६६॥
स चेह तप आतिष्ठदहल्यासहित पुरा ।
तस्यान्तर विदित्वा तु सहस्राक्ष शचीपति ।
मुनिवेषधरोऽहल्यामिद वचनमब्रवीत् ।
सगम त्वहमिच्छामि त्वया सह सुमध्यमे ॥६७॥
अथ दृष्ट्वा सहस्राक्ष मुनिवेषधर मुनि ।
मम रूप समास्थाय कृतवानसि दुर्मते ।
अकर्तव्यमिद तस्माद्विफलस्त्व भविष्यसि ॥६८॥
तथा शप्त्वा स वै शक्रमहल्यामपि शप्तवान् ।
अदृश्या सर्वभूतानामाश्रमेऽस्मिन्निवत्स्यसि ॥६९॥
यदा चैतद्वन घोर रामो दशरथात्मज ।
आगमिष्यसिदुर्धर्षस्तदा पूता भविष्यसि ॥७०॥
एवमुक्त्वा महातेजा गौतमो दुष्टचारिणीम् ।
हिमवच्छिखरे पुण्ये तपस्तेपे महातपा ॥७१॥
विश्वामित्रवच श्रुत्वा राघव सहलक्ष्मण ।
विश्वामित्रपुरस्कृत्य तमाश्रममथाविशत् ॥७२॥
ददर्श च महाभागां तपसा द्योतितप्रभाम् ।
सा हि गौतमवाक्येन दुर्निरीक्ष्या बभूव ह ।
शापस्यान्तमुपागस्य तेषां दर्शनमागता ॥७३ ॥
राघवौ तु ततस्तस्याः पादौ जगृहतुस्तदा ।
स्मरन्ती गौतमवचः प्रतिजग्राह सा च तौ ॥७४॥
गौत्तमोऽपि महातेजा अहल्यासहितः सुखी।
रामं संपूज्य विधिवत्तपस्तेपे महातपा ॥७५॥
रामोऽपि परमां पूजां गौतमस्य महामुने ।
सकाशाद्विधिवत्प्राप्य जगाम मिथिलां ततः ।
विश्वामित्रं पुरस्कृत्य यज्ञवाटमुपागमत् ॥७६॥
विश्वामित्रमनुप्राप्तं श्रुत्वा स नृपतिस्तदा ।
प्रत्युज्जगाम सहसा विनयेन समन्वितः ॥७७॥
अथ राजा मुनिश्रेष्ठं कृताञ्जलिरभाषत ।
धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुंगव ।
यज्ञोपसदनं ब्रह्मन्, प्राप्तोऽसि मुनिभिः सह ॥७८॥
इत्युक्त्वा मुनिशार्दूल प्रहृष्टवदनस्तदा ।
पुनस्तं परिपप्रच्छप्राञ्जलिः प्रणतो नृपः ॥७९॥
इमौ कुमारौ भद्र ते देवतुल्यपराक्रमौ ।
काकपक्षधरौ वीरौ श्रोतुमिच्छामि तत्त्वतः ॥८०॥
तस्य तद्वचन श्रुत्वा जनकस्य महात्मनः ।
न्यवेदयन्महात्मानौ पुत्रौ दशरथस्य तौ॥८१॥
सिद्धाश्रमनिवासं च राक्षसानां वधं तथा ।
अहल्यादर्शनं चैव गौतमेन समागमम् ॥८२॥
महाधनुषि जिज्ञासां कर्तुमागमनं तथा ।
एतत्सर्वमहातेजा जनकाय महात्मने ।
निवेद्य विररामाथविश्वामित्रो महामुनिः ॥८३॥
एवमुक्तस्तु जनकःप्रत्युवाच महामुनिम् ।
इदं धनुर्वरं ब्रह्मन्, जनकैरभिपूजितम् ।
दर्शयैतन्महाभाग, अनयो राजपुत्रयोः ॥८४॥
विश्वामित्रस्तु धर्मात्माश्रुत्वा जनकभाषितम् ।
वत्स राम, धनुः पश्य इति राघवमब्रवीत् ॥८५॥
लीलया सधनुर्मध्ये जग्राह वचनान्मुनेः ।
पश्यतां नृसहस्राणां बहूनांरघुनन्दनः ॥८६॥
आरोपयित्वा धर्मात्मापूरयामास तद्धनुः ।
तद्वभञ्ज धनुर्मध्ये नरश्रेष्ठो महायशाः ॥८७॥
तस्य शब्दो सहानासीन्निर्घातसमनिःस्वनः ।
भूमिकम्पश्च सुमहान् पर्वतस्येव दीर्यतः ॥८८॥
निपेतुश्च नराः सर्वे तेन शब्देन मोहिताः ।
वर्जयित्वा मुनिवरं राजान तौ च राघवौ ॥८९॥
प्रत्याश्वस्ते जने तस्मिन्राजा विगतसाध्वसः ।
उवाच ग्राञ्जलिर्वाक्यं वाक्यज्ञो मुनिपुङ्गवम् ॥९०॥
भगवन्, दृष्टवीर्यो मे रामो दशरथात्मजः।
अत्यद्भुतमचिन्त्यं च न तर्कितमिदं मया ॥९१॥
जनकाना कुले कीर्तिमाहरिष्यति मे सुता ।
सीता भर्तारमासाद्य राम दशरथात्मजम् ॥९२॥
मम सत्या प्रतिज्ञा च वीर्यशुल्केति कौशिक ।
सीता प्राणैर्बहुमता देया रामाय मे सुता ॥९३॥
भवतोऽनुमते ब्रह्मन् शीघ्र गच्छन्तु मन्त्रिण ।
मम कौशिक, भद्रं से अयोध्या त्वरिता रथै ।
राजान प्रश्रितैर्वात्यैरानयन्तु पुर मम ॥९४॥
जनकेन समादिष्टा दूतास्ते क्लान्तवाहना ।
ददृशुर्देवसकाश वृद्ध दशरथं नृपम्
राजान प्रयता वाक्यमब्रुवन्मधुराक्षरम् ॥९५॥
पृष्ट्वा कुशलमव्यग्र वैदेहो मिथिलाधिप ।
कौशिकानुमते वाक्य भवन्तमिदमब्रवीत् ॥९६॥
तस्य राजन्धनुर्दिव्य मध्ये भग्न महात्मना ।
रामेण हि महाराज, महत्या जनससदि ॥९७॥
अस्मै देया मया सीता वीर्यशुल्का महात्मने ।
प्रतिज्ञा तर्तुमिच्छामि तदनुज्ञातुमर्हसि ॥९८॥
इति वाक्य तु तच्छ्रुत्वा राजा परमहर्षित ।
गत्वा चतुरह मार्ग विदेहानभ्युपेयिवान् ॥९९॥
ततो राजानमासाद्य वृद्ध दशरथ नृपम् ।
जनको मुदितो राजा हर्षच परम ययौ ॥१००॥
उवाच च नरश्रेष्ठो नरश्रेष्ठ मुदान्वित ।
स्वागत ते महाराज, दिष्ट्या प्राप्तोऽसि राघव ॥१०१॥
पुत्रयोरुभयो प्रीति लप्स्यसे वीर्यनिर्जिताम् ।
ददामि परमप्रीतो वध्वौ ते मुनिपुङ्गव ॥१०२॥
सीता रामाय भद्र ते ऊर्मिला लक्ष्मणाय च ।
एव भवतु भद्र व कुशध्वजसुते इमे ॥१०३॥
पत्न्यौ भजेता सहितौ शत्रुघ्नभरतावुभौ ।
तत सीता समानीय सर्वाभरणभूषिताम् ॥१०४॥
समक्षमग्नेसस्थाप्य राघवाभिमुसे तदा ।
अब्रवीज्जनको राजा कौसल्यानन्दवर्धनम् ॥१०५॥
इय सीता मम सुता सहधर्मचरी तव ।
प्रतीच्छचैना भद्र ते पाणि गृह्णीष्वपाणिना ॥१०६॥
पतिव्रता महाभागा छायेवानुगता सदा ।
इत्युक्त्वा प्राक्षिपद्राजा मन्त्रपूत जल तदा ॥१०७॥
एवदत्त्वा तदा सीता मन्त्रोदकपुरस्कृताम् ।
अग्रवीजनको राजा हर्षेणाभिपरिप्लुत ॥१०८॥
लक्ष्मणागच्छ भद्र ते ऊर्मिलामुद्यता मया ।
प्रतीच्छ पाणि गृह्णीष्व माभूत्कालस्य पर्यय ॥१०९॥
तमेवमुक्त्वा जनको भरत चाभ्यभाषत ।
गृहाण पाणिं माण्डव्या पाणिना रघुनन्दन ॥११०॥
शत्रुघ्न चापि धर्मात्मा अब्रवीजनकेश्वर ।
श्रुतकीर्त्यामहावाहो पाणि गृह्णीष्व पाणिना ॥१११॥
जनकस्य वच श्रुत्वा पाणीपाणिभिरस्पृशन् ।
चत्वारस्ते चतसृणा वसिष्ठस्य मते स्थिता ॥११२॥
अग्निंप्रदक्षणीकृत्य वेदिं राजानमेव च ।
ऋषीश्चैव महात्मान सभार्या रघुसत्तमा ।
यथोक्तेन पथा चक्रुर्विवाह विधिपूर्वकम् ॥११३॥
अथ राज्या व्यतीताया विश्वामित्रोमहामुनि ।
आपृच्छ्य तौ च राजानौ जगामोत्तरपर्वतम् ॥११४॥
राजाप्ययोध्याधिपति सह पुत्रैर्महात्मभि ।
ऋषीन् सर्वान् पुरस्कृत्य जगाम सबलानुग ॥११५॥
ददर्श भीमसकाश जटामण्डलधारिणम् ।
भार्गव जामदग्न्य त राजराज विमर्दिनम् ॥११६॥
तं दृष्ट्वा भीमसकाश ज्वलन्तमिव पावकम् ।
ऋषयो रामरामेति वचो मधुरमब्रुवन् ॥११७॥
राम दाशरथिं रामो जामदग्न्योऽभ्यभाषत ।
राम दाशरथे राम वीर्ये ते श्रूयतेऽद्भुतम् ॥११८॥
धनुषो भेदन चैव निखिलेन मया श्रुतम् ।
तच्छ्रुत्वाहमनुमाप्तो धनुर्गृह्य पर शुभम् ॥११९॥
तविद घोरसकाश जामदग्न्य महद्धनु ।
पूरयस्व शरेणैव स्वबल दर्शयस्वच ॥१२०॥
श्रुत्वा तज्जामदग्न्यस्य वाक्य दाशरथिस्तदा ।
आरोग्य स धनू राम शर सज्य चकार ह ॥१२१॥
जामदग्न्य ततो राम गम क्रुद्धोऽब्रवीद्वच ।
इमा पादगति राम तपोबलसमाजितान् ॥१२२॥
लोकानप्रतिमान्वापि हनिष्यामि यदिच्छसि ।
तेजोऽसिहतवीर्यत्वाजामदग्न्यो जडीकृत ॥१२३॥
रामो दाशरथि श्रीमाश्चिक्षेप शरमुत्तमम् ।
स हतान् दृश्य रामेण स्वान् लोकास्तपसार्जितान् ॥१२४॥
जामदग्न्यो जगामाशु महेन्द्र पर्वतोत्तमम् ।
गतो राम इति श्रुत्वा हष्टप्रमुदितो नृप ॥१२५॥
चोदयामास ता सेना जगामाशु तव पुरीम् ।
ननन्द सजनो राजा गृहे कामै सुपूजित ॥१२६॥
कुमाराश्च महात्मानो वीर्येणाप्रतिमा भुवि ।
कृतदारा कृतास्त्राश्च सधना ससुहजना ॥१२७॥
शुश्रूषमाणा पितर वर्तयन्ति नरर्षभा ।
रामस्तु सीतया सार्धविजहार बहूनृतून ॥१२८॥
प्रिया तु सीता रामस्य द्वारा पितृकृता इति ।
गुणाद्रूपगुणाच्चापि प्रीतिर्भूयोऽभ्यवर्धत ॥१२९॥
तस्याश्चभर्ता द्विगुणं हृदये परिवर्तते ।
अन्तर्जातमपि व्यक्तमाख्याति हृदयं हृदा ॥१३०॥
तया स राजर्षिसुतोऽभिरामया
समेयिवानुत्तमराजकन्यया ।
अतीव रामः शुशुभेऽतिकामया
विभुः श्रिया विष्णुरिवामरेश्वरः ॥१३१॥
इति बालकाण्डः ॥
__________
अयोध्याकाण्डम् ।
__________
गच्छता मातुलकुलं भरतेन तदानघः ।
शत्रुघ्नो नित्यशत्रुघ्नो नीतः प्रीतिपुरस्कृतः ॥१॥
अथ राज्ञो बभूवैवं वृद्धस्य चिरजीविनः ।
प्रीतिरेषा कथं रामो राजा स्यान्मयि जीवति ॥२॥
वृद्धिकामो हि लोकस्य सर्वभूतानुकम्पनः ।
मत्तः प्रियतरो लोके पर्जन्य इव वृष्टिमान् ॥३॥
ततः परिषदसर्वासामन्त्र्य वसुधाधिपः ।
हितमुद्धर्षणं चैवमुवाच प्रथितं वचः ॥४॥
इदं शरीरं कृत्स्नस्य लोकस्य चरता हितम् ।
पाण्डुरस्यातपत्रस्य छायायां जरितं मया ॥५॥
सोऽहं विश्रममिच्छामि पुत्रं कृत्वा प्रजाहिते ।
संनिकृष्टानिमान्सर्वाननुमान्य द्विजर्षभान् ॥६॥
इति ब्रुवन्तं मुदिताः प्रत्यनन्दन्नृपा नृपम् ।
वृष्टिमन्तं महामेघं नदन्त इव वर्हिणः॥७॥
इच्छामो हि महाबाहुं रघुवीरं महाबलम् ।
गजेन महता यान्त राम छत्रावृताननम् ॥८॥
बहवो नृप, कल्याणगुणा पुत्रस्य सन्ति ते ।
इक्ष्वाकुभ्योऽपि सर्वेभ्यो ह्यतिरिक्तोविज्ञापते ॥९॥
राम सत्पुरुषो लोके सत्यधर्मपरायण ।
धर्मज्ञ सत्यसन्धश्च शीलनाननसूयक ।
प्रियवादी च भूताना सत्यवादी च राघव ॥१०॥
देवासुरमनुष्याणा सर्वास्त्रेषु विशारद ।
सम्यग्विद्यावतस्नातयथावत्साङ्गवेदवित् ॥११॥
गान्धर्वेषु भुवि श्रेष्ठो बभूव भरताग्रज ।
यदा व्रजति सग्राम ग्रामाथे नगरस्य वा ।
गत्वा सौमित्रिसहितो नाविजित्य निवर्तते ॥१२॥
व्यसनेषु मनुष्याणा भृश भवति दुःखित ।
उत्सवेषु च सर्वेषु पितेव परितुष्यति ॥१३॥
सम्यग्योक्ता श्रेयसा च न विगृह्य कथारुचि ।
उत्तरोत्तरयुक्तौ च वक्ता वाचस्पतिर्यथा ॥१४॥
प्रजापालनतत्त्वज्ञो न रागोपहतेन्द्रिय ।
शक्तस्त्रैलोक्यमप्येको भोक्तु कि नु महीमिमाम् ॥१५॥
नास्य क्रोध प्रसादश्चनिरर्थोऽस्ति कदाचन ।
तमेव गुणसम्पन्न राम सत्यपराक्रमम् ॥१६॥
आशसते जन सर्वो राष्ट्र पुरवरं तथा ।
स्त्रियो वृद्धास्तरुण्यश्च सायप्रात समाहिता ॥१७॥
तेषामञ्जलिपद्मानि प्रगृहीतानि सर्वशः ।
प्रतिगृह्यात्रवीद्राजा तेभ्यः प्रियहितं वचः ॥१८॥
अहोऽस्मिपरमप्रीतः प्रभावश्चातुलो मम ।
यन्मे ज्येष्ठं प्रियं पुत्रं यौवराज्यस्थमिच्छथः॥१९॥
ततः सुमन्त्रंद्युतिमान्राजा वचनमब्रवीत्।
रामः कृतात्माभवता शीघ्रमानीयतामिति ॥२०॥
स तथेति प्रतिज्ञाय सुमन्त्रोराजशासनान् ।
रामं तत्रानयांचक्रेरथेन रथिनां वरम् ॥२१॥
प्रासादस्थो रथगतं ददर्शायान्तमात्मजम् ।
गन्धर्वराजप्रतिमं लोके विख्यातपौरूषम् ॥२२॥
दीर्घवाहुं महासत्त्वंमत्तमातङ्गगामिनम् ।
चन्द्रकान्ताननं राममतीव प्रियदर्शनम् ॥२३॥
रूपौदार्यगुणैः पुंसां दृष्टिचित्तापहारिणम् ।
धर्माभितप्ताःपर्जन्यं ह्लादयन्तमिव प्रजाः ॥२४॥
न तनर्पसमायान्तं पश्यमानो नराधिपः ।
प्रणमन्तं समुत्थाप्य तं परिष्वज्य भूमिपः ।
प्रदिश्य चास्मै रुचिरमासनं पुनरव्रवीत्॥२५॥
अद्य प्रकृतयः सर्वास्त्वामिच्छन्तिनराधिपम् ।
अतस्त्वांयुधराजानमभिषेक्ष्यामिपुत्रकः ॥२६॥
इत्युक्तःसोऽभ्यनुज्ञातः श्वोभाविन्यभिषेचने ।
व्रजेति रामः पितरमभिवाद्याभ्यगाद्गृहम् ॥२७॥
ज्ञातिदासी यतो जाता कैकेय्यास्तु सहोषिता ।
प्रासादं चन्द्रसङ्काशमारोह यदृच्छया ॥२८॥
प्रहृप्रमुदितैः पौरैरुच्छ्रितध्वजमालिनीम् ।
अयोध्यां भन्थरा दृष्ट्वा परं विस्मयमागता ॥२९॥
प्रहर्षोत्फुल्लनयनां पाण्डुरक्षौमवासिनीम् ।
अविदूरे स्थितां दृष्ट्वा धात्री पप्रच्छ मन्थराम् ॥३०॥
विदीर्यमाणा हर्षेण धात्री तु परया मुदा ।
आचचक्षेऽथ कुब्जायै भूयसीं राघवश्रियम् ॥३१॥
सा दुह्यमाना कोपेन मन्थरा पापदर्शिनी ।
शयानामेत्य कैकेयीभिदं वचनमब्रवीत् ॥३२॥
उत्तिष्ठ मूढे, किं शेषे भयं त्वामभिवर्तते ।
उपप्लुतमघौघेन किमात्मानं न बुध्यसे ॥३३॥
अक्षय्यं सुमहद्देवि, प्रवृत्त त्वद्विनाशनम् ।
रामं दशरथो राजा यौवराज्येऽभिषेक्ष्यति ॥ ३४ ॥
सा प्राप्तकालं कैकेयि, क्षिप्रं कुरु हितं तव ।
त्रायस्य पुत्रमामानं मां च विस्मयदर्शने ॥३५॥
अभिद्रुतमिवारण्ये सिंहेन गजयूथपम् ।
प्रच्छाद्यमानं रामेण भरतं त्रातुमर्हसि ॥३६॥
दर्यान्निराकृता पूर्वे त्वया सौभाग्यवत्तया ।
राममाता सपत्नीते कथं वैरं न यातयेत् ॥३७॥
एवमुक्ता तु कैकेयी कोपेन ज्वलिनानना ।
दीर्घमुष्णं विनिश्वस्य मन्थरामिदमब्रवीत् ॥३८॥
अद्यराममितः क्षिप्रंवनं प्रस्थापयाम्यहम् ।
यौवराज्ये च भरतं क्षिप्रमेवाभिषेचये ॥३९॥
क्रोधागारे निपतिता सा बभौ मलिनाम्बरा ।
एकवेणी दृढं वद्ध्वागतसत्वेव किन्नरी ॥४०॥
आज्ञाप्य तु महाराजो राघवस्याभिषेचनम् ।
उपस्थानमनुज्ञाप्य प्रविवेश निवेशनम् ॥४१॥
स कैकेय्यागृहं श्रेष्ठंप्रविवेश महायशाः ।
पाण्डुगभ्रमिवाकाशं राहुयुक्तं निशाकरः ॥४२॥
तत्र तां पतितां भूमौ शयानामतथोचिताम् ।
प्रतप्तं इव दुःखेन सोऽपयज्जगतीपतिः ॥४३॥
कामी कमलपत्राक्षीमुवाचवनितामिदम् ।
आत्मनो जीवितैनापि ब्रूहि यन्मनमेच्छसि॥४४॥
बलासात्मनि जानन्ती न मां शुद्धितुमर्हसि।
करिष्यामि तव प्रीतिं सुकृतेनापि ते शपे॥४५॥
भूमौशेषे किमर्थं त्वं मयि कल्याणचेतसि ।
ग्रावदावर्तते परं तावती में वसुंधरा।
ततो वृणीष्व कैकेयि यद्यत्त्वंमनसेच्छसि॥४६॥
तं मन्मथशरैर्विद्धं कामवेगवशानुगम् ।
उवाच पृथिवीपालं कैकेयी दारुणं वचः ॥ ४७॥
स्मर राजन्, पुरावृत्तं तस्मिन्दैवासुरे रणे ।
तत्र चाच्यावयच्छत्रुस्तव जीवितमन्तरा ॥४८॥
तत्र चापि मया देव, यत्त्वं समभिरक्षितः ।
जाग्रत्या यतमानायास्ततो मे प्राददा वरौ ॥४९॥
तौ तु दत्तौ वरौ देव, निक्षेपौ मृगयाम्यहम् ।
तवैव पृथिवीपाल, सकाशे सत्यसंगर ॥५०॥
तत्प्रतिश्रुत्य धर्मेण न चेद्दास्यसि मे वरम् ।
अद्यैव हि प्रहास्यामि जीवितं त्वद्विमानिता ॥५१॥
तौ तावदहमद्यैव वक्ष्यामि शृणु मे वचः ।
अभिषेकसमारम्भो राघवस्योपकल्पितः ।
अनेनैवाभिषेकेण भरतो मेऽभिषेच्यताम् ॥५२॥
नवपञ्च च वर्षाणि दण्डकारण्यमाश्रितः ।
चीराजिनजटाधारी रामो भवतु तापसः ॥५३॥
ततः श्रुत्वा महाराजःकैकेय्या दारुणं वचः ।
चिन्तामभिसमापेदे मुहूर्तप्रतताप च ॥५४॥
प्रतिलभ्य चिरात्संज्ञां कैकेयीवाक्यताडितः ।
व्यधितो विक्लवश्चैव व्याघ्रीं दृष्ट्वा यथा मृगः ॥५५॥
मम वृद्धस्य कैकेयि, गतान्तस्य तपस्विनः ।
दीनं लालप्यमानस्य कारुण्यं कर्तुमर्हसि ॥५६॥
अञ्जलि कुर्मि कैकेयि पादौ चापि स्पृशामि ते ।
शरणं भव रामस्य माधर्मो मामिह स्पृशेत् ॥५७॥
पुत्रशोकार्दितं पापा विसंज्ञं पतितं भुवि ।
विवेष्टमानमुद्रक्ष्य सैक्ष्वाकमिदमव्रवीत्॥५८॥
आहुः सत्यं हि परमं धर्मंधर्मविदो जनाः ।
सत्यमाश्रित्य हि मया त्वं च धर्मे प्रचोदितः ॥५९॥
सत्यमेकपदं ब्रह्म सत्ये धर्मः प्रतिष्ठितः ।
सत्यमेवाक्षया वेदाः सत्येनैवाप्यते परम् ॥६०॥
धर्मस्येहाभिकामार्थंमम चैवाभिचोदनात् ।
प्रव्राजय सुतं रामं त्रिः खलुत्वां ब्रवीम्यहम् ॥६१॥
समय च ममाघेमं यदि त्व न करिष्यसि।
अप्रतस्ते परित्यत्ता परित्यक्ष्यामि जीवितम् ॥६२॥
एवं प्रचोदितो राजा कैकेय्या निर्विशङ्कया ।
नाशकत्साशमुन्मोक्तुं यलिरिन्द्रकृत यथा ॥६३॥
तां तथा ब्रुवस्तका भूमिपस्यमहात्मनः ।
प्रभाता शर्वरी पुण्या चन्द्रनश्नप्रशालिनी ॥६४॥
वशिष्ठोगुणसंपन्नशि्शश्यैः परिवृतस्तदा ।
उपगृह्याशुसंभारान्प्रवेश पुगेत्तमम् ॥६५॥
स त्वपश्यद्विनिष्कान्तं मुमन्य नाम सारथिम् ।
द्वारे तु राजमिहा सचिवं प्रियदर्शनम् ॥६६॥
तमुवाचं महातेजाः सूतपुत्रं विशारदम् ।
वसिष्ठः क्षिप्रमाचक्ष्वनृपतेर्मामिहागतम् ॥६७॥
इति तस्य वचः श्रुत्वा सूतपुत्रो महात्मनः ।
स्तुवन्नृपतिशार्दूलं प्रविवेश निवेशनम् ॥६८॥
यदा वक्तुं स्वयं दैन्यान्न शशाक महीपतिः ।
तदा सुमन्त्रं मन्त्रज्ञा कैकेयी प्रत्युवाच ह ॥६९॥
सुमन्त्र, राजा रजनीं रामहर्षसमुत्सुकः ।
प्रजागरपरिक्लान्तो निद्राया वशमेयिवान् ॥७०॥
तद्गच्छ त्वरितं सूत, राजपुत्रं यशस्विनम् ।
राममानय भद्रं ते नात्र कार्या विचारणा ॥७१॥
प्रतिबुध्य ततो राजा इदं वचनमब्रवीत् ।
राममानय सूतेति यदस्यभिहितोऽनया॥
किमिदं कारणं येन ममाज्ञा प्रतिहन्यते ।
न चैव संप्रसुप्तोऽहमानयेहाशु राघवम् ।
इति राजा दशरथःसूतं तत्रान्वशात्पुनः ॥७२॥
स राजवचनं श्रुत्वा शिरसा प्रतिपूज्य तम् ।
निर्जगाम नृपावासान्मन्यमानः प्रियं महत् ॥७३॥
ततो ददर्श रुचिरं कैलासशिखरप्रभम् ।
रामवेश्म सुमन्वस्तु शक्रवेश्मसमप्रभम् ॥७४॥
स तदन्त पुरद्वारं समतीत्य जनाकुलम् ।
प्रविविक्तां ततःकक्ष्यामामसाद पुराणविन् ॥७५॥
तं वैश्रवणसंकाशमुपविष्टं स्वलड्कृतम् ।
ददर्श सूतः पर्यङ्के सौवर्णे सोत्तरच्छदे ॥७६॥
तं तपन्तमिवादित्यमुपपन्न स्वतेजसा ।
ववन्दे वरदं वन्दी विनयज्ञो विनीतवत् ॥७७॥
प्राञ्जलिस्तु सुखंपृष्ट्वा विहारशयनासने ।
राजपुत्रमुवाचेदं सुमन्त्रो राजसत्कृतः ॥७८॥
कौसल्यासुप्रजा राम पिता त्वां द्रष्टुमिच्छति ।
महिष्या सह कैकेय्या गम्यतां तत्र मा चिरम् ॥७९॥
अथ सीतामनुज्ञाप्य कृतकौतुकमङ्गलः ।
निश्चक्राम सुमन्त्रेण सह रामो निवेशनात् ॥८०॥
छत्रचामरपाणिस्तु लक्ष्मणो राघवानुजः ।
जुगोप भ्रातरं भ्राता रथमास्थाय पृष्ठतः ॥८१॥
स सर्वाःसमतिक्रम्य कक्ष्या दशरथात्मजः ।
संनिवर्त्य जनं सर्वं शुद्धान्तं पुनरभ्यगात् ॥८२॥
स ददर्शासने रामो निपण्णं पितरं शुभे ।
कैकेयीसहितं दीनं मुखेन परिशुष्यता ॥८३॥
स पितुचरणौ पूर्वमभिवाद्य विनीतयन् ।
ततो यवन्दे चरणो कैकेय्याः सुसमाहितः ॥८४॥
रामेत्युक्त्वा च वचनं याप्पपर्याकुलेक्षणः ।
शशाकनृपतिर्दीनी नेक्षितुं नाभिभाषितुम् ॥८५॥
तदपूर्वं नरपतेर्दृष्ट्वा रूपं भयावहम् ।
रामोऽपि भयमापन्नः पदा स्पृष्ट्वेव पन्नगम् ॥८६॥
स दीन इव शोकेन विषण्णवदनद्युतिः ।
कैकेयीमभिवाद्यैव रामो वचनमब्रवीत् ॥८७॥
कच्चिन्मया नापराद्धमज्ञानाद्येन मे पिता ।
कुपितस्तन्ममाचक्ष्व त्वं चैवैनं प्रसादय ।
किंनिमित्तमपूर्वोऽयं विकारी मनुजाधिपे ॥८८॥
एवमुक्ता तु कैकेयी राघवेण महात्मना ।
उवाचेदं सुनिर्ल्लज्जा धृष्टमात्महितं वचः ॥८९॥
यदि तद्वक्ष्यते राजा शुभं वा यदि वाशुभम् ।
करिष्यसि तत सर्वमाख्यास्यामि पुनस्त्वहम् ॥९०॥
एतत्तु वचनं श्रुत्वा कैकेय्या समुदाहृतम् ।
उवाच वचनं समस्तां देवी नृपसन्निधौ ॥९१॥
अहो धिडनार्हसे देवि, वक्तु मामीदृशं वचः ।
अहं हि वचनाद्राज्ञः पतेयमपि पावके ॥९२॥
तद्ब्रूहि वचनं देवि राज्ञो यदभिकाङ्क्षितम् ।
करिष्ये प्रतिजाने च रामो द्विर्नाभिभाषते ॥९३॥
तमार्जवसमायुक्तमनार्या सत्यवादिनम् ।
उवाच रामं कैकेयी वचनं भृशदारुणम् ॥९४॥
सन्निदेशे पितुस्तिष्ठ यथानेन प्रतिश्रुतम् ।
त्वयारण्यं प्रवेष्टव्य नव वर्षाणि यञ्च च ॥९५॥
भरतस्त्वभिषिच्येत यदेतदभिषेचनम् ।
त्वदर्थे विहित राज्ञा तेन सर्वेण राघव ॥९६॥
एतत्कुरु नरेन्द्रस्य वचनं रघुनन्दन ।
सत्येन महता राम, तारयस्व नरेश्वरम् ॥९७॥
तदप्रियममित्रघ्नो वचनं मरणोपमम् ।
श्रुत्वा न विव्यथे रामः कैकेयी चेदमव्रवीत् ॥९८॥
नाहमर्थपरोदेवि, लोकमावस्तुमुत्सहे ।
विद्धि मामृषिभिस्तुल्य केवलं धर्ममास्थितम् ॥९९॥
यावन्मातरमापुच्छे सीतां चानुनयाम्यहम् ।
ततोऽद्यैव गमिष्यामि दण्डकानां महद्वनम् ॥१००॥
वन्दित्वा चरणौरामो विसज्ञस्य पितुस्तथा ।
कैकेय्याश्चाप्यनार्याचा निष्पपात महाद्युतिः ॥१०१॥
धारयन्मनसा दुःसमिन्द्रियाणि निगृह्य च ।
प्रविवेशात्मवान्वेश्म मातुरप्रियशसिवान् ॥१०२॥
सा चिरस्यात्मज दृष्ट्वामातृनन्दनमागतम् ।
अभिचक्राम सहृष्टाकिशोरं बडवा यथा ॥१०३॥
स मातरमभिवान्तामुपसंगृह्यराघव ।
परिष्वक्तश्चबाहुभ्यामुपाघ्रातश्च मूर्धनि ॥१०४॥
दत्तमासनमालम्व्यभोजनेन निमन्त्रितः ।
मातरं राघवः किंचिद्वीडात्प्राञ्जलिरव्रवीत् ॥१०५॥
भरताय महाराजोयौवराज्येप्रयच्छति ।
मां पुनर्दण्डकारण्ये विवासयति तापसम् ॥१०६॥
चतुर्दश हि वर्षाणि वत्स्यामि विजने वने ।
मधुमूलफलैर्जीवन् हित्वा मुनिवदामिषम् ॥१०७॥
सा निकृत्तेवसालस्य यष्टिः परशुना बने ।
पपात सहसा देवी देवतेव दिवशच्युता ॥१०८॥
रामस्तूत्थापयामास मातरं गतचेतसम् ।
उवाच भूयः कौसल्यां प्राञ्जलिः शिरसा नतः ॥१०९॥
नास्ति शक्तिः पितुर्वाक्यं समतिक्रमितुं मम ।
अनुमन्यस्व मां देवि, गमिष्यन्तमितो वनम् ॥११०॥
सापनीय तमायासमुपस्पृश्य जलं शुचि ।
चकार माता रामस्य मङ्गलानि मनस्विनी ॥१११॥
प्रविवेशाथ रामस्तु स्वं वेश्म सुविभूषितम् ।
प्रहृष्टजनसंपूर्ण व्हिया किंचिदवाड्मुखः ॥११२॥
अथ सीता समुत्पत्य वेपमाना च तं पतिम् ।
अपश्यच्छोकसंतप्तं चिन्ताव्याकुलितेन्द्रियम् ॥११३॥
तां दृष्ट्वा स हि धर्मात्मा न शशाक मनोगतम् ।
तं शोकं राघवः सोढुं ततो विवृततां गतः ॥११४॥
सीते, तत्रभवांस्तातः प्रव्राजयति मां वनम् ।
सोऽहं त्वामागतो द्रष्टुं प्रस्थितो विजनं वनम् ॥११५॥
सा त्वं वसेहकल्याणि, राज्ञः समनुवर्तिनी ।
भरतस्य रता धर्मे सत्यव्रतपरायणा ॥११६॥
एवमुक्ता तु वैदेही प्रियार्हा प्रियवादिनी ।
प्रणयादेव संक्रुद्धा भर्तारमिदमब्रवीत् ॥११७॥
नय मां वीर, विस्रद्धं पापं मयि न विद्यते ।
सुखंबने निवत्स्यामि यथैव भवने पितुः ॥११८॥
स एवं ब्रुवतीं सीतां धर्मज्ञो धर्मवत्सलः ।
न नेतुं कुरुते बुद्धि वने दुःखानि चिन्तयन् ॥११९॥
सान्त्व्यमाना तु रामेण मैथिली जनकात्मना ।
प्रणयाच्चाभिमानाच्च परिचिक्षेप राघवम् ॥१२०॥
किं त्वामन्यत वैदेहः पिता मे मिथिलाधिपः ।
राम, जामातर प्राप्य स्त्रियं पुरुषविग्रहम् ॥१२१॥
किं हि कृत्वा विषण्णस्त्वं कुतो वा भयमस्ति ते ।
यत्परित्यक्तुकामस्त्वं मामनन्यपरायणाम् ॥१२२॥
स्वयं तु भार्यां कौमारीं चिरमध्युषितां सतीम् ।
शलूप इव मां राम, परेभ्यो दातुमिच्छसि ॥१२३॥
इति मा शोकसन्तप्ता विलय करुणं बहु ।
चुक्रोश पतिमायस्ता भृशमालिङ्ग्य सुस्वरम् ॥१२४॥
ता परिष्वज्य बाहुभ्या विसज्ञामिव दुःखिताम् ।
उवाच वचन राम परिविश्वासयस्तदा ॥१२५॥
आरभस्व शुभश्रोणि, वनवासक्षमा क्रिया ।
नेदानीं त्वदृते सीते, स्वर्गोऽपि मम रोचते ॥१२६॥
एवं श्रुत्वा तु सवाद लक्ष्मण पूर्वमागत ।
सीतामुवाचातियशा राघव च महाव्रतम् ।
अह त्वानुगमिष्यामि वनमग्रे धनुर्धर ॥१२७॥
दत्त्वा तु सह वैदेह्या ब्राह्मणेभ्यो धन बहु ।
जग्मतु पितर द्रष्टु सीतया सह राघवौ ॥१२८॥
स राजा पुत्रमायान्त दृष्ट्वा दूरात्कृताञ्जलिम् ।
तमसप्राप्य दुःखार्त पपात भुवि मूर्च्छित ॥१२९॥
अथ रामो मुहूर्तेन लब्धसज्ञ महीपतिम् ।
उवाच प्राञ्जलिर्भूत्वा शोकार्णवपरिप्लुतम् ॥१३०॥
आप्रच्छे त्वा महाराज, सर्वेषामीश्वरोऽसि न ।
प्रस्थित दण्डकारण्य पश्य त्व कुशलेन माम् ॥२३१॥
लक्ष्मण चानुजानीहि सीता चान्वेति मा वनम् ।
अनुजानीहि सर्वान्न शोचमुत्सृज्य मानद ॥१३२॥
अथ रामश्च सीता च लक्ष्मणश्च कृताञ्जलि ।
उपसग्रह्यराजानं चक्रुर्दीना प्रदक्षिणम् ॥१३३॥
यावत्तुनिर्यतस्तस्य रजोरूपमदृश्यत ।
नैवेक्ष्वाकुवरस्तावत्सञ्जहारात्मचक्षुषी॥१३४॥
ततस्तु तमसातीरं रम्यमाश्रिय राघवः ।
उपास्य तु शिवां सन्ध्यां दृष्ट्वा रात्रिमुपस्थिताम् ।
रामसौमित्रिणा सार्धंसभार्यःसंविवेश है ॥१३५॥
अथ रामोऽब्रवीच्छ्रीमान् सुमन्त्रं युज्यतां रथः ।
गमिष्यामि ततोऽरण्यं गच्छ शीघ्रमितः प्रभो ॥१३६॥
सूतस्ततः सन्त्वरितः स्यन्दनं तैर्हयोत्तमैः ।
योजयित्वाथ रामाय प्राञ्जलिः प्रत्यवेदयत् ॥१३७॥
रामोऽपि रात्रिशेषेण तेनैव महदन्तरम् ।
जगाम पुरुषव्याघ्रः पितुराज्ञामनुस्मरन् ॥१३८॥
तत्र त्रिपथगां दिव्यां शिवतोयामशैवलाम् ।
ददर्श राघवो गङ्गां पुण्यामृषिनिषेविताम् ॥१३९॥
तत्र राजा गुहोनाम रामस्यात्मसमः सस्वा ।
निषादजात्यो वलवान्स्थपतिश्चेति विश्रुतः ॥१४०॥
स श्रुत्वा पुरुषव्याघ्रंरामं विषयमागतम् ।
वृद्धैः परिवृतोऽमात्यैर्ज्ञातिभिश्चाप्युपागत ॥१४१॥
ततश्चीरोत्तरासङ्गः सन्ध्यामन्वास्य पश्चिमाम् ।
जलमेवाददे भोज्यं लक्ष्मणेनाहृतं स्वयम् ॥१४२॥
प्रभातायां तु शर्वर्यापृथुवक्षा महायशाः ।
गुहं वचनमक्लोबो रामो हेतुमब्रवीत् ।
जटाःकृत्वा गमिष्यामि न्यग्रोधक्षीरमानय ॥१४३॥
तत्क्षीरं राजपुत्राय गुहः क्षिप्रमुपाहरत् ।
लक्ष्मणस्यात्मनश्चैव रामस्तेनाकरोज्जटा ॥१४४॥
अनुजाय सुमन्त्र च सबल चैव तं गुहम् ।
आस्थाय नावं रामस्तु चोदयामास नाविकान् ॥१४५॥
तीरं तु समनुप्राप्य नावं हित्वा नरर्षभः ।
ग्रातिष्ठत सह भ्रात्रा वैदेह्या चापि भार्यया ॥१४६॥
रामस्त्वाश्रममासाद्य त्रासयन्मृगपक्षिणः ।
गत्वा मुहूर्तमध्वानं भरद्वाजमुपागमत् ॥१४७॥
स रामं सर्वकामैस्तं भरद्वाजः प्रियातिथिम् ।
सभार्यसह च भ्रात्रा प्रतिजग्राह धर्मवित् ॥१४८॥
सीतातृतीयःकाकुत्स्थ परिभ्रान्त सुखोचितः ।
भरद्वाजाश्रमे रम्ये तां रात्रिमवसत्सुखम् ॥१४९॥
राज्यां तु तस्यां व्युष्टायां भरद्वाजोऽब्रवीदिदम् ।
मधुमूलफलोपेतं चित्रकूटं व्रजेति ह ॥१५०॥
ततःप्लवेनांशुमती शीघ्रगामूर्मिमालिनीम् ।
तीरजैर्बहुभिर्वृक्षैः संतेरुर्यमुनां नदीम्॥१५१॥
ततस्तौ पादचारेण गच्छन्तौ सह सीतया ।
रम्यमासेदतुः शैलं चित्रकूटं मनोरमम् ॥१५२॥
सुरम्यमासाद्य तु चित्रकूटं
नदीं च तां माल्यवती सुतीर्थाम् ।
ननन्द हृष्टो मृगपक्षिजुष्टां
जहौच दुःखं पुरविप्रवासात् ॥१५३॥
अनुज्ञातः सुमन्त्रोऽथ योजयित्वा हयोत्तमान् ।
अयोध्यामेव नगरीं प्रययौ गाढदुर्मनाः ॥१५४॥
अथ सूतो महाराजं कृताञ्जलिरुपस्थितः ।
राममेवानुशोचन्तं दुःखशोकसमन्वितम् ॥१५५॥
राजा तु रजसा सूतं ध्वस्ताङ्गं समुपस्थितम् ।
अश्रुपूर्णमुखं दीनमुवाच परमार्तवत् ॥१५६॥
सुकुमार्या तपस्विन्या सुमन्त्र, सह सीतया ।
राजपुत्रौकथं पादैरवरुह्यरथाद्गतौ ॥१५७॥
इति सूतो नरेन्द्रेण चोदितः सज्जमानया ।
उवाच वाचा राजानं सबाष्पपरिरव्धया॥१५८॥
जटाःकृत्वा महाराज, चीरवल्कलधारिणौ ।
गङ्गामुत्तीर्य वीरौ तौ प्रयागाभिमुखौ गतौ ॥१५९॥
सूतम्य वचनं श्रुत्वा वाचा परमदीनया ।
वाष्पोपहतया राजा तं मूतमिदमब्रवीत् ॥१६०॥
अतोनु कि दुःखतर योऽहमिक्ष्वाकुनन्दनम् ।
इमामवस्थामापन्नो नेह पश्यामि राघवम् ॥१६१॥
हा राघव, महाबाहो, हा ममायासनाशन ।
हा पितृप्रिय, मे नाथ, हाद्य कासि गत सुत ॥१६२॥
इति रामस्य मातुश्च सुमिनायाश्च सन्निधौ ।
राजा दशरथ शोचञ्जीवितान्तमुपागमत् ॥१६३॥
अतीतमाज्ञाय तु पाथिवषभ
यशस्विन सपरिचार्य पत्नय ।
भृशं रदन्त्य करुण सुदुःखिता
प्रगृह्य बाहू व्यलपन्ननाथवत् ॥१६४॥
आक्रन्दितनिरानन्दा साश्रुकण्ठजनाकुला ।
अयाध्यायामवतता सा व्यतीयाय शवरी ॥१६५॥
तमग्निमिव सशान्तमम्बुहीनमिवार्णवम् ।
हतप्रभमिवादित्य स्वर्गस्थ प्रेक्ष्य पार्थिवम् ॥१६६॥
एते द्विजा सहामार्त्यैपृथग्वाचमुदीरयन् ।
वसिष्ठमेवाभिमुखा श्रेष्ठ राजपुरोहितम् ॥१६७॥
इक्ष्वाकूणामिहाद्यैव कश्चिद्राजा विधीयताम् ।
अराजक हि नो राष्ट्र न विनाशमवाप्नुयात्॥१६८॥
स न समीक्ष्य द्विजवर्य, वृत्त
नृप बिना राज्यमरण्यभूतम् ।
कुमारमिक्ष्वाकुसुत वदान्य
त्वमेव राजानमिहाभिषिञ्च ॥१६९॥
वसिष्ठेनाभ्यनुज्ञाता दूता सत्वरिता ययु ।
विश्यासाह्यपरिघ रम्य राजगृह पुरम् ।
राज्ञ पादौ गृहीत्वा तु तमूचुर्भरत वच ॥१७०॥
पुरोहितस्त्वा कुशल प्राह सर्वे च मन्त्रिण ।
त्वरमाणश्च निर्याहि कृत्यमात्ययिक त्वया ॥१७१॥
भरतश्चापि तान् दूतानेवमुक्तोऽभ्यभाषत ।
आपृच्छेऽह महाराज दूता सत्वरयन्ति माम् ॥१७२॥
स मातामहमापृच्छय मातुल च युधाजितम् ।
रथमारुह्य भरत शत्रुघ्नसहितो ययौ ॥१७३॥
ता पुरीं पुरुषव्याघ्र सप्तरात्रोषित पथि ।
अयोध्यामग्रतो दृष्ट्वा सारथिं वाक्यमब्रवीत् ॥१७४॥
एषानातिप्रतीता मे पुण्योद्याना यशस्विनी ।
अयोध्या दृश्यते दूरात् सारथे, पाण्डुमृत्तिका ॥१७५॥
मलिन चाश्रुपूर्णाक्ष दीन ध्यानपर कृशम् ।
सस्त्रीपुसच पश्यामि जनमुत्कण्ठित पुरे ॥१७६॥
इत्येवमुक्त्वा भरत सूत त दीनमानस ।
तान्यरिष्टान्ययोध्याया पश्यत्राजगृह ययौ॥१७७॥
श्रुत्वा तु पितरं वृत्तं भ्रातरौ च विवासितौ।
भरतो दुःखसंतप्त इदं वचनमब्रवीत् ॥१७८॥
कि नु कार्यहतस्येह मम राज्येन शोचतः ।
विहीनस्याथ पिता च भ्रात्रा पितृसमेन च ॥१७९॥
तमेवं शोकसंतप्तं भरतं कैकयीसुतम् ।
उवाच वदतां श्रेष्ठो वसिष्ठो श्रेष्ठवागृषिः ॥१८०॥
अलं शोकेन भद्रं ते राजपुत्र, महायशाः ।
प्राप्तकालं नरपतेः कुरु संयानमुत्तमम् ॥१८१॥
वसिष्ठस्य वचः श्रुत्वा भरतो धारणां गतः ।
प्रेतकार्याणि सर्वाणि कारयामास धर्मवित् ॥१८२॥
ततः प्रभातसमये दिवसेऽथ चतुर्दशे ।
समेत्य राजकर्तारो भरतं वाक्यमब्रुवन् ॥१८३॥
त्वमद्य भव नो राजा राजपुत्र, महायशाः ।
अभिषेचय चात्मानं पाहि चारमान्नरर्षभ ॥१८४॥
भरतस्तं जनं सर्वप्रत्युवाच धृतव्रतः ।
ज्येष्ठस्य राजता नित्यमुचिता हि कुलस्य नः ॥१८५॥
ततः समुत्थितः काल्यमास्थाय स्यन्दनोत्तमम् ।
प्रययौ भरतः शीघ्रं रामदर्शनकाङ्क्षया ॥१८६॥
अप्रतः प्रययुतस्य सर्वे मन्त्रिपुरोधसः ।
अधिरुह्य हयैर्युक्तान् स्थान् सूर्यरथोपमान् ॥१८७॥
ते गत्वा दूरमध्वानं रथयानाश्वकुञ्जरैः ।
समासेदुस्ततो गङ्गां शृङ्गिवेरपुरंप्रति ॥१८८॥
गुहेन सार्धभरतः समागतो
महानुभावः सजनःसमाहितः ।
सुदुर्मनास्तं भरतं तदा पुनः
गुहःसमाश्वासयदग्रजं प्रति ॥१८९॥
सा पुण्या ध्वजिनी गङ्गा दाशैःसंतारिता स्वयम् ।
मैत्रे मुहूर्ते प्रययौ प्रयागवनमुत्तमम् ॥१९०॥
भरद्वाजाश्रमं दृष्ट्वा कोशादेव नरर्षभः ।
वलं सर्वमवस्थाप्य जगाम सह मन्त्रिभिः ॥१९१॥
समागम्य वसिष्टेन भरतेनाभिवादितः ।
अबुध्यत महातेजाः सुतं दशरथस्य तम् ॥१९२॥
ततस्तां रजनी व्युष्य भरतः सपरिच्छद ।
कृतातिथ्यो भरद्वाजं कामादभिजगाम है ॥१९३॥
स यात्वा दूरमाध्वानं सुपरिश्रान्तवाहनः ।
उवाच भरतः श्रीमान् वसिष्ठं मन्त्रिणां वरम् ॥१९४॥
अयं गिरिश्चिवकूट इयं मन्दाकिनी नदी ।
एतत्प्रकाशते दूरात् नीलमेघनिभं वनम् ॥१९५॥
निवेश्य सेनां तु विभुः पद्भ्यांपाठवतां वरः ।
अभिगन्तुं स काकुत्स्थमियेष गुरुवर्तकम् ॥१९६॥
अथ गत्वा मुहूर्ततु चित्रकूट स राघच ।
मन्दाकिनीमनुप्राप्तस्त जन चेदमब्रवीत् ॥१९७॥
जगत्या पुरुषव्याघ्र आस्ते वीरासने रत ।
जनेन्द्रो निर्जन प्राप्य धिङ्ये जन्म सजीवितम् ॥१९८॥
एव सविलपस्तस्मिन्वने दशरथात्मज ।
ददर्श महतीं पुण्या पर्णशाला मनोरमाम् ॥१९९॥
मन्निमित्तमिद दुःखप्राप्तो राम सुखोचित ।
धिग्जीवित नृशसस्य मम लोकविगर्हितम् ॥२००॥
इत्येव विलपन्दीन प्रस्विन्नमुखपङ्कज ।
पादावप्राप्य रामस्य पपात भरतो रुदन् ॥२०१॥
दुःखभितप्तोभरतो राजपुत्रोमहावल ।
उक्त्वार्येति सकृद्दीन पुनर्नोवाच किंचन ॥२०२॥
शत्रुघ्नश्चापि रामस्य ववन्दे चरणौ रुदन् ।
तावुभौ स समालिङ्ग्य रामाण्यवर्तयत् ॥२०३॥
तत सुमन्त्रेण गुहेन चैव
समीयतू राजसुतावरण्ये ।
दिवाकरश्चैव निशाकरश्च
यथाम्बरे शुक्रवृहस्पतिभ्याम् ॥२०४॥
तान्पार्थिवानवारणयूथपाभान्
समागतास्तत्र महत्यरण्ये ।
वनौकसस्तेऽपि समीक्ष्य सर्वेऽ-
प्यश्रूण्यमुञ्चन्प्रविहाय हर्षम् ॥२०५॥
जटिलं चीरवसनं प्राञ्जलिं पतितं भुवि ।
ददर्श रामो दुर्दर्श युगान्ते भास्करं यथा ॥२०६॥
कथंचिदभिविज्ञाय विवर्णवदनं कृशम् ।
भ्रातरं भरतं रामः परिजग्राह वाहुना ॥२०७॥
आघ्राय रामस्तं मूर्ध्नि परिष्वज्य च राघवः ।
अङ्के भरतमारोप्य पर्यपृच्छत्समाहितः ॥२०८॥
क्व नु तेऽभूत्पिता तात, यदुरण्यं त्वमागतः ।
न हित्वं जीवतस्तस्य वनमागन्तुमर्हसि ॥२०९॥
कच्चिद्धारयते तात, राजा यत्त्वमिहागतः ।
कच्चिन्न दीनः सहसा राजा लोकान्तरं गतः ॥२१०॥
रामस्य वचनं श्रुत्वा भरतः प्रत्युवाच ह ।
निष्क्रान्तमात्रेभवति सहसीते सलक्ष्मणे ।
दुःखशोकाभिभूतस्तु राजा त्रिविमभ्यगात् ॥२११॥
उत्तिष्ठ पुरुषव्याघ्र क्रियतामुदकं पितु ।
अदं चायं च शत्रुघ्नः पूर्वमेव कृतोदकौ॥२१२॥
नां श्रुत्वा करुणां वाचं पितुर्मरणसंहिताम् ।
राघयो भरतेनोक्ताः बभूव गतचेतनः ॥२१३॥
सुमन्त्रस्तैर्नृपसुतैः सार्धमाश्वास्य राघवम् ।
अवातारयदालम्व्य नदीं मन्दाकिनीं शिवाम् ॥२१४॥
शीघ्रस्रोतसमासाद्य तीर्थं शिवमकर्दमम् ।
सिषिञ्चुरुदकं राज्ञे तातैतत्ते भवत्विति ॥२१५॥
ऐङ्गुदंवदरीमिश्रं पिण्याकं दर्भसंस्तरे ।
न्यस्य रामः सुदुःखार्तो रुदन्वचनमब्रवीत् ॥२१६॥
इदं भुङ्क्ष्व महाराज, प्रीतो यदशना वयम् ।
यदन्नः पुरुषो भवति तदन्नास्तस्य देवताः ॥२१७॥
ततः पर्णकुटीद्वारमासाद्य जगतीपतिः ।
परिजग्राह बाहुभ्यामुभौ भरतलक्ष्मणौ ॥२१८॥
ततः पुरुषसिह्मानां वृतानां तैः सुहृद्गणैः ।
शोचतामेव रजनी दुःखेन व्यत्यवर्तत ॥२१९॥
रजन्यां सुप्रभातायां भ्रातरस्ते सुहृवृताः ।
मन्दाकिन्यां हुतं जप्तं कृत्वा राममुपागमन् ॥२२०॥
तूष्णीं ते समुपासीना न कश्चित्किञ्चिदव्रवीत् ।
भरतस्तु सुहृन्मध्ये रामं वचनमब्रवीत् ॥२२१॥
सान्त्विता मामिका माता दत्तं राज्यमिदं मम ।
तद्ददामि तवैवाहं भुङ्क्ष्व राज्यमकण्टकम् ॥२२२॥
अद्यार्य, मुदिताः सन्तु सुहृदस्तेऽभिषेचने ।
अद्य भीताः पलायन्तां दुर्हृदस्ते दिशो दश ॥२२३॥
आक्रोशं मम मातुश्च प्रमृज्य पुरुषर्षभ ।
अद्य तत्रभवन्तं च पितरं रक्ष किल्विषात् ॥२२४॥
शिरसा त्वाभियाचेऽहं कुरुष्व करुणां मयि ।
बान्धवेषु च सर्वेषु भूतेष्विव महेश्वरः ॥२२५॥
तं मत्तमिव मातङ्गं निश्वसन्तं पुनः पुनः ।
भ्रातरं भरतं रामः परिष्वज्येदमब्रवीत् ॥२२६॥
पुरा भ्रातः, पिता नः स मातरं ते समुद्वहन् ।
मातामहे समाश्रौषीद्राज्यशुल्कमनुत्तमम् ॥२२७॥
दैवासुरे च संग्रामे जनन्यै तव पार्थिवः ।
संग्रहृष्टो ददौ राजा वरमाराधितः प्रभुः ॥२२८॥
तब राज्यं नरव्याघ्र, मम प्रव्राजनं तथा ।
तौ च राजा तदा तस्यै नियुक्तः प्रददौ वरौ ॥२२९॥
तेन पित्राहमप्यत्र नियुक्तः पुरुषर्षभ ।
चतुर्दश वने वासो वर्षाणि वरदानिकम् ॥२३०॥
सोऽहं वनमिदं प्राप्तो निर्जनं लक्ष्मणान्वितः ।
सीतया चाप्रतिद्वन्द्वः सत्यवादे स्थितः पितुः ॥२३१॥
भवानपि तथेत्येव पितरं सत्यवादिनम् ।
कर्तुमर्हति राजेन्द्र, क्षिप्रमेवाभिषेचनात् ॥२३२॥
एवं ब्रुवाणं भरतः कौसल्यासुतमब्रवीत् ।
तेजसादित्यसंकाशं प्रतिपच्चन्द्रदर्शनम् ॥२३३॥
अधिरोहार्य, पादाभ्या पादुके हेमभूषिते ।
एते हि सर्वलोकस्य योगक्षेम विधास्यत ॥२३४॥
सोऽधिरुह्य नरव्याघ्र पादुके ह्यवरुह्य च ।
प्रायच्छत्सुमहातेजा भरताय महात्मने ॥२३५॥
ततश्शिरसि कृत्वा तु पादुके भरतस्तदा ।
आरुरोह रथ हष्ट शत्रुघ्नेन समन्वित ॥२३६॥
स्थस्थ स हि धर्मात्मा भरतो भ्रातृवत्सल ।
नन्दिग्राम ययौ तूर्ण शिरस्यादाय पादुकाम् ॥२३७॥
पादुके त्वभिषित्याथ नन्दिग्रामेऽवसत्तदा ।
स वालव्यजन छत्रधारयामास स स्वयम् ॥२३८॥
ततस्तु भरत श्रीमानभिषिन्यार्यपादुके ।
तदधीनस्तदा राज्य कारयामास सर्वदा ॥२३९॥
तस्मादन्यत्रगच्छाम इति सचिन्त्यराघव ।
प्रातिष्ठत स वैदेह्या लक्ष्मणेन च सगत ॥२४०॥
सोऽनेराश्रममासाद्य न ववन्दे महायशा ।
त चापि भगवाननि पुनवत्प्रत्यपद्यत ॥२४१॥
ततस्ता शर्वरी प्रीत पुण्या शशिनिभानन ।
अर्चितस्तापसे सिद्धैरुवास रघुनन्दन ॥२४२॥
एषपन्था महर्षीणा फलान्याहरता बने ।
अनेन तु वन दुर्गं गन्तु राघव ते श्रमम् ॥२४३॥
इतीव तैप्राञ्जलिभिस्तपस्विभि-
र्द्विजैकृतस्वस्त्ययन परतप ।
वन सभार्य प्रविवेश राघव
सलक्ष्मण सूर्यइवाभ्रमण्डलम् ॥२४४॥
इति अयोध्याकाण्ड॥
__________
आरण्यकाण्डम् ।
<MISSING_FIG href="../../../../../books_images/U-IMG-1704190447z.PNG"/>
प्रविश्य तु महारण्यं दण्डकारण्यमात्मवान् ।
ददर्श रामो दुर्धर्षस्तापसाश्रममण्डलम् ॥१॥
एष लक्ष्मण, निष्कामत्यगस्त्यो भगवानृषिः ।
एवमुक्त्वा महावाहुरगस्त्यं सूर्यवर्चसम् ॥२॥
जग्राह परमप्रीतस्तस्य पादौ परंतपः ।
प्रतिजग्राह काकुत्स्थमर्चयित्वासनोदकैः ॥३॥
पूजयित्वा यथाकामं पुनरेव ततोऽब्रवीत् ।
अनेन धनुषा राम, हत्वा संख्ये महासुरान् ॥४॥
आजहार श्रियं दीप्तां पुरा विष्णुर्दिवौकसाम् ।
तद्धनुस्तौ च तूणीरौ शरं खङ्गं च मानद ॥५॥
जयाय प्रतिगृह्णीष्ववज्रं वज्रधरो यथा ।
एवमुक्त्वा महातेजाःसमस्तं तद्वरायुधम् ॥६॥
दत्त्वा रामाय भगवानगस्त्यः पुनरब्रवीत् ।
इतो द्वियोजने तात, बहुमूलफलोदकः ॥७॥
देशो मृगः श्रीमान् पञ्चवट्यभिविश्रुतः ।
तत्र गत्वाश्रमपदं कृत्वा सौमित्रिणा सह ॥८॥
रस्यसे त्वं पितुर्वाक्यं यथोक्तमनुपालयन् ।
तौ तु सेनाभ्यनुज्ञातौ कृतपादाभिवन्दनौ ॥९॥
तदाश्रमात्पञ्चवटी जग्मतुः सह सीतया ।
अथ पश्चवटी गच्छन्नन्तरा रघुनन्दनः ।
आससाद महाकार्य गृध्रंभीमपराक्रमम् ॥१०॥
जटायुषं तं प्रतिपूज्य राघवो
मुद्रा परिष्वज्य च संनतोऽभवत् ।
पितुर्हि शुश्राव सखित्वमात्मवान्
जटायुषा संकथितं पुनः पुनः ॥११॥
ततः पञ्चवटींगत्वा नानाव्यालमृगायुताम् ।
राघवः पर्णशालायां हर्षमाहारयत्परम् ॥१२॥
वसतस्तस्य तु सुखंराघवस्य महात्मनः ।
तं देशं राक्षसी काचिदाजगाम यदृच्छया ॥१३॥
सा तु शूर्पणखा नाम दशग्रीवस्य राक्षसः ।
भगिनी राममासाद्यददर्श त्रिदशोपमम् ॥१४॥
यभूवेन्द्रोपमं दृष्ट्वा राक्षसी काममोहिता ।
निकृत्सफर्णनासा तु विस्वरं सा विनद्य च ॥१५॥
ततस्तु मा राक्षससंघसंवृतं
खरं जनस्थानगतं विरुपिता।
उपेत्यमें भ्रातरमुग्रदर्शनं
पपात भूमौगगनाद्यथाशनिः ॥१६॥
कराभ्यामुदरं हत्वा रुरोद भृशदुःखिता ।
ततस्तद्राक्षसं सैन्यं घोरवर्भायुधध्वजम् ॥१७॥
निर्जगाम जनस्थानान्महानादं महाजवम् ।
रामोऽपि चारयंश्चक्षुः सर्वतो रणपण्डिनः ॥१८॥
ददर्श खरसैन्यं तद्युद्धाभिमुखमुत्थितम् ।
क्रोधमाहारयत्तीव्रं वधार्थसर्वरक्षसाम् ॥१९॥
ततो रामस्तु संक्रुद्धो मण्डलीकृतकार्मुकः ।
ससर्ज विशिखान् बाणान् शतशोऽथ सहस्रशः ॥२०॥
ते शराःशत्रुसैन्येषु मुक्ता रामेण लीलया ।
आददू रक्षसां प्राणान् पाशाः कालकृता इव ॥२१॥
अर्धाधिकमुहूर्तेन रामेण निशितैः शरैः ।
चतुर्दशसहस्राणि रक्षसां भीमकर्मणाम् ॥२२॥
खरदूषणमुख्यानां निहतानि महाहवे ।
तं दृष्ट्वा शत्रुहन्तारं महर्षीणां सुखावहम् ।
वभूव हृष्टा वैदेही भर्तारं परिषस्वजे ॥२३॥
ततः शूर्पणखा दीना रावणं लोकरावणम् ।
अमात्यमध्ये संक्रुद्धा परुषंवाक्यमब्रवीत् ॥२४॥
चतुर्दश सहस्राणि रक्षसां क्रूरकर्मणाम् ।
हतान्येकेन रामेण खरश्चसहदूषणः ॥२५॥
त्वं तु लुब्धः प्रमत्तश्च पराधीनश्च रावण ।
विषये स्वे समुत्पन्नं भयं यो नावयुद्ध्यसे ॥२६॥
रामस्य तु विशालाक्षी पूर्णेन्दुसदृशानना ।
सीता नाम वरारोहा वैदेही तनुमध्यमा ॥२७॥
तां तु विस्तीर्णजघनां पीनश्रोणीपयोधराम् ।
भार्यार्थे च तवानेतुमुद्यताहंवराननाम् ॥२८॥
विरूपितास्मि क्रूरेण लक्ष्मणेन महाभुज ।
यदि तस्यामभिप्रायो भार्यार्थे तब जायते ।
शीघ्रमुद्ध्रियतां पादो जायार्थमिह दक्षिणः ॥२९॥
ततः शूर्पणखावाक्यं तच्छ्रुत्वा रोमहर्षणम् ।
सचिवानभ्यनुज्ञाय कार्यबुद्ध्वाजगाम सः ॥३०॥
ददर्श नियताहारं मारीचं नाम राक्षसम् ।
तं च पश्चादिदं वाक्यमन्त्रीद्वाक्यकोविदः ॥३१॥
चदुर्दशसहस्राणि रक्षसामुप्रतेजसाम् ।
निहतानि शरैस्तीक्ष्णैर्मानुषेण पदातिना ॥ ३२ ॥
स हन्ता तस्य सैन्यस्य रामः क्षत्रियपांमनः ।
तस्य भायौ जनस्थानात्सीतां सुरसुतोपमाम् ॥३३॥
आनयिष्यामि विक्रम्य साहयस्तत्र मे भव ।
प्रत्युवाच महाप्राज्ञो मारीचो राक्षसेश्वरम् ॥३४॥
सुलभाः पुरुषा राजन्, सततं प्रियवादिनः ।
अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः ॥३५॥
न नूनं बुध्यसे रामं महावीर्यगुणोन्नतम् ।
शरार्चिषमनाधृष्यं चापखङ्गेन्धनं रणे ।
रामाग्निं सहसा दीप्तं न प्रवेष्ठुंत्वमर्हसि ॥३६॥
अप्रमेयं हि तत्तेजो यस सा जनकात्मजा ।
न त्वं समर्थस्तां हतु रामचापाश्रयां वने ॥३७॥
किमुद्यममिमं व्यर्थकृत्वा ते राक्षसाधिप ।
दृष्टश्वेत्तं रणे तेन तदन्तं तव जीवितम् ॥३८॥
किंतु शक्यं मया कर्तुमेवं त्वयि दुरात्मनि ।
एषगच्छाम्यहं तात, स्वस्ति तेऽस्तु निशाचर ॥३९॥
मनोहरं दर्शनीय रूपं कृत्वा स राक्षसः ।
प्रलोभनार्थ वैदेह्या नानाधातुविचित्रितम् ।
विचचार पुनश्चित्रं दीपयन्निव तद्वनम् ॥४०॥
अदृष्टपूर्व तं दृष्ट्वा नानारत्नमयं मृगम् ।
विस्मयं परमं सीता जगाम जनकात्मजा ॥४१॥
लोभितस्तेन रूपेण सीतया च प्रचोदितः ।
उवाच राघवो हृष्टो भ्रातरं लक्ष्मणं वचः ॥४२॥
यावद्रच्छामि सौमित्रे, मृगमानयितुं द्रुतम् ।
अप्रमत्तेन ते भाव्यमाश्रमस्थेन सीतया ॥४३॥
तथा तु तं समादिश्य भ्रातरं रघुनन्दनः ।
बद्धासिर्धनुरादाय प्रदुद्राव यतो मृगः ॥४४॥
दर्शनादर्शनादेव सोऽपकर्षत राघवम् ।
सुदूरमाश्रमस्यास्य मारीचो मृगतां गतः ॥४५॥
दृष्ट्वा रामो महातेजास्तं हन्तुं कृतनिश्चयः ।
मुमोच ज्वलितं दीप्तमस्त्रं ब्रह्मविनिर्मितम् ॥४६॥
शरीरे मृगरूपस्य विनिर्भिद्य शरोत्तमः ।
मारीचस्यैव हृदयं विमेदाशनिसंनिभः ॥४७॥
श्रियमाणस्तु मारीचो दध्यौ केन तु लक्ष्मणम् ।
इह प्रस्थापयेत्सीता शून्ये तां रावणो हरेत् ॥४८॥
स प्राप्तकालमाज्ञाय चकार च ततः स्वरम् ।
सदृशं राघवस्यैव हा सीते, लक्ष्मणेति च ॥४९॥
आर्तस्वरं तु तं भर्तुर्विज्ञाय सदृशं वने ।
उवाच लक्ष्मणं सीता गच्छ जानीहि राघवम् ॥५०॥
अव्रवील्लक्ष्मणस्त्रस्तां सीतां मृगवधूमिव ।
अवध्यः समरे रामो नैवं त्वं वक्तुमर्हसि ।
न त्वामस्मिन्वने हातुमुत्सहे राघवं विना ॥५१॥
लक्ष्मणेनैवमुक्ता सा क्रुद्धा संरक्तलोचना ।
अव्रवीत्पुरुषंवाक्यं लक्ष्मणं सत्यवादिनम् ॥५२॥
तथा परुषमुक्तस्तु कुपितो राघवानुजः ।
समाकाङ्क्षन् भृशं रामं प्रतस्थे नचिरादिव ॥५३॥
तदासाद्य दशग्रीवः क्षिप्रमन्तरमास्थितः ।
जग्राह रावणः सीतां बुधः खे रोहिणीमिव ॥५४॥
ततः सा राक्षसेन्द्रेण हियमाणा विहायसा ।
वनस्पतिगतं गृधं ददर्शायतलोचना ॥५५॥
समाक्रन्दद्भयपरा दुःखोपहतया गिरा ।
तद्वभूवाद्भुतं युद्धं गृध्रराक्षसयोस्तदा ॥५६॥
स छिन्नपक्षः सहसा रक्षसा रौद्रकर्मणा ।
निपपात हतो गृध्रो धरण्यामल्पजीवितः ॥५७॥
स तु तां राम रामेति रुदन्ती लक्ष्मणेति च ।
जगामादाय चाकाशं रावणो राक्षसेश्वरः ॥५८॥
प्रविवेश पुरीं लङ्कां रूपिणी मृत्युमात्मनः ।
निदधे रावणःसीतां मयो मायामिव स्त्रियम् ॥५९॥
दृष्ट्वाश्रमपदं शून्य रामो दशरथात्मजः ।
वृक्षाद्वृक्षं प्रधावन स गिरेरद्रिं नदान्नदीम् ।
बभूव विलपन्रामःशोकपकार्णवाप्लुत ॥६०॥
तमुद्वीक्ष्याथ दीनात्मा विलपन्तमनन्तरम् ।
वाचातिसन्नया राम जटायुरिदमब्रवीत् ।
हृता सा राक्षसेन्द्रेण रावणेन विहायसा ॥६१॥
इत्युक्त्वादुर्लभान्प्राणान्मुमोच पतगेश्वरः ।
प्रतस्थे तु दिशं गृह्य प्रतीचीं नृवरात्मजः ॥६२॥
ततो महद्वर्त्मसुदूरसंक्रमः
क्रमेण गत्वा प्रतिकूलधन्वनम् ।
ददर्श पम्पा शुभदर्शकानना-
मनेकनानाविधपक्षिजालकाम् ॥६३॥
इति आरण्यकाण्डः ॥
__________
किष्किन्धाकाण्डम् ।
<MISSING_FIG href="../../../../../books_images/U-IMG-17041799316.PNG"/>
स तां पुष्करिणीं गत्वा पद्मोत्पलझषाकुलाम् ।
रामः सौमित्रिसहितो विललापाकुलेन्द्रियः ॥१॥
तौ दृष्ट्वा तु महात्मानौ भ्रातरौ रामलक्ष्मणौ ।
वरायुधधरौ वीरौ सुग्रीवः शङ्कितोऽभवत् ॥२॥
ततः शुभतरं वाक्यं हनुमन्तमुवाच ह ।
वालिप्रणिहितावेतौ शङ्केऽहं पुरुषोत्तमौ ॥३॥
शुभात्मानौ यदि त्वेतौ जानीहि त्व प्लवङ्गम् ।
वचो विज्ञाय हनुमान् सुग्रीवस्य महात्मनः ॥४॥
विनीतवदुपागम्य राघवौ प्रणिपत्य च ।
उवाच कामतो वाक्यं मृदु सत्यपराक्रमौ ॥५॥
राजर्षिदेवप्रतिमौतापसौ संशितव्रतौ ।
देशं कथमिमं प्राप्तौ भवन्तौ वरवर्णिनौ ॥६॥
सुग्रीवो नाम धर्मात्मा कश्चिद्वानरयूथपः ।
वीरो विनिकृतो भ्रात्रा जगद्भ्रमति नित्यश ॥ ७ ॥
युवाभ्या सह धर्मात्मा सुग्रीव सख्यमिच्छति ।
तस्य मां सचिवं वित्तं वानरं पवनात्मजम् ॥८॥
एवमुक्तस्तु सौमित्रिसुग्रीवसचिव कपिम् ।
अभ्यभाषत वाक्यज्ञो वाक्यज्ञ पवनात्मजम् ॥९॥
तमेव चावा मार्गाव सुग्रीव प्लवगेश्वरम् ।
यथा ब्रवीषि हनुमन्, सुग्रीववचनादिह ॥१०॥
तत्तथा हि करिष्यावो वचनात्कपिसत्तम।
ततस्तु स महाप्राज्ञो हनुमान्मास्तात्मज ॥११॥
जगामादाय तौ वीरौ हरिराजाय राघवौ ।
श्रुत्वा हनुमतो वाक्यं सुग्रीवो हृष्टमानसः ॥१२॥
दर्शनीयतमो भूत्वा प्रीत्या प्रोवाच राघवम् ।
यत्त्वमिच्छसि सौहार्दवानरेण मया सह ॥१३॥
गृह्यता पाणिना पाणिर्मर्यादा वध्यता ध्रुवा ।
एतत्तु वचनं श्रुत्वा सुग्रीवेण सुभाषितम् ॥१४॥
स प्रहृष्टमना हस्त पीडयामास पाणिना ।
ततोऽग्निं दीप्यमान तौचत्रतुश्च प्रदक्षिणम् ॥१५॥
सुग्रीवोराघवश्चैववयस्यत्वमुपागतौ ।
सुग्रीवो राघव वाक्यमित्युवाच प्रहृष्टवत्॥१६॥
अह विनिवृतो राम, चरामीह भयार्दितः।
हृतमार्यो यने त्रस्तो दुर्गमेतदुपाश्रितः ॥१७॥
वालिनो मे महाभाग, भयार्तस्याभय कुरु।
प्रत्यभाषत काकुत्स्थ सुग्रीव प्रहसन्निव ॥१८॥
वालिनं तं वधिष्यामि तव भार्यापहारिणम् ।
सुग्रीवः परमप्रीतः सुमहद्वाक्यमब्रवीत् ॥१९॥
अहमानीय दास्यामि तव भार्यामरिन्दम् ।
उत्तरीयं तया त्यक्तं शुभान्याभरणानि च ॥२०॥
आनयाम्यहमेतानि प्रत्यभिज्ञातुमर्हसि ।
इदं पश्येति रामाय दर्शयामास वानरः ॥२१॥
सर्वे ते त्वरितं गत्वा किष्किन्धां वालिपालिताम् ।
वृक्षैरात्मानमावृत्य ह्यतिष्ठन् गहने वने ॥२२॥
तमथोवाच सुग्रीवं वचनं शत्रुसूदनः ।
सुग्रीव, कुरु तं शब्द निष्पतेद्येन वानरः ॥२३॥
स तु रामवचः श्रुत्वा सुग्रीवो हेमपिङ्गलः ।
ननर्द क्रूरनादेन विनिर्भिन्दन्निवाम्बरम् ॥२४॥
श्रुत्वा तु तस्य निनदं सर्वभूतप्रकम्पनम् ।
वाली दंष्ट्राकरालस्तु क्रोधाद्दीप्ताग्निसंनिभः ॥२५॥
नगरान्निर्ययौ क्रुद्धो महासर्प इव श्वसन् ।
तयोर्युद्धमभूद्धोर वृत्रवासवयोरिव ॥२६॥
राघवेण महावाणो वालिवक्षसि पातितः ।
ततस्तेन महातेजा वीर्योत्सित्त्कःकपीश्वरः ॥२७॥
वेगेनाभिहतो वाली निपपात महीतले ।
विवृतैर्दशनैर्घोरैः बभूवोत्क्रान्तजीवितः ॥२८॥
अभिषिक्ते तु सुग्रीवे प्रविष्टे वानरे गुहाम् ॥२९॥
आजगाम सह भ्रात्रारामः प्रस्त्रवणं गिरिम् ।
निर्ययौ प्राप्य सुग्रीवोराज्यश्रियमनुत्तमाम् ॥३०॥
स वानरशतैस्तीक्ष्णैर्बहुभिः शस्त्रपाणिभिः ।
परिकीर्णो ययौ तत्र यत्र रामो व्यवस्थितः ॥३१॥
अब्रवीद्रामसान्निध्ये लक्ष्मणस्यच धीमतः ।
रामस्य दयिता भार्या स्नुषां दशरथस्य च ॥३२॥
सिद्धार्थाःसंनिवर्तध्वमधिगम्य तु मैथिलीम् ।
ततः प्रस्थाप्य सुग्रीवस्तन्महद्वानरं वलम् ॥३३॥
अब्रवीच्च हनुमन्तं विक्रान्तमनिलात्मजम् ।
तद्यथा लभ्यते सीता तत्त्वमेवोपपादय ॥३४॥
ददौ तस्य ततःप्रीतः स्वनामाङ्कोपशोभितम् ।
अङ्गुलीयमभिज्ञानं राजपुत्र्याः परंतप ॥३५॥
तदुग्रशासनं भर्तुर्विज्ञाय हरिपुंगवा ।
शलभा इव संछाद्य मेदिनी संप्रतस्थिरे ॥३६॥
दर्शनार्थ तु वैदेह्याः सर्वतकपियूथपाः ।
विचित्य तु दिशं पूर्वायथोक्तां सचिवैः सह ॥३७॥
अदृष्ट्वा विनतसातामाजगाम महाबलः ।
उत्तरां व दिशं सर्वाविचित्य म महाकपि ॥३८॥
आगतः सह सैन्येन वीरःशतवलिस्तदा ।
सुपेणःपश्चिमामाशां विचित्य सह वानरैः ॥३९॥
समेल मासे संपूर्णे सुग्रीवमुपचक्रमे ।
सह ताराङ्गदाभ्यां तु गत्वा म हनुमान् कपिः ॥४०॥
विचिनोति स्म विन्ध्यस्य गुहाश्चगहनानि च ।
तेषांमासो व्यतिक्रान्तो यो राज्ञा समयः कृतः ॥४१॥
उपविश्य महात्मानश्चिन्तामापेदिरे तदा ।
तीक्ष्णः प्रकृत्या सुग्रीवः स्वामिभावे व्यवस्थितः ॥४२॥
न क्षमिष्यति नः सर्वानपराधकृतो गतान् ।
अप्रवृत्तौ च सीतायाः पापमेव करिष्यति ॥४३॥
एतावदुक्त्वा वचनं वृद्धांस्तानभिवाद्य च ।
दक्षिणाग्रेषु दर्भेषु उदक्तीरं समाश्रिताः ॥४४॥
संपातिर्नाम नाम्ना तु चिरंजीवी विहंगमः ।
अब्रवीद्वचनं गृध्रस्तीक्ष्णतुण्डो महास्वनः ॥४५॥
इतो द्वीपे समुद्रस्य संपूर्णे शतयोजने ।
तस्मिन् लङ्कापुरी रम्या निर्मिता विश्वकर्मणा ॥४६॥
तस्यां वसति वैदेही पीतकौशेयवासिनी ।
रावणान्तःपुरे रुद्धा राक्षसीभिः सुरक्षिता ॥४७॥
संपातेर्वचनं श्रुत्वा हरयो रावणक्षयम् ।
हृष्टाः सागरमाजग्मुः सीतादर्शनकाङ्क्षिणः ॥४८॥
आकाशमिव दुष्पारं सागरं प्रेक्ष्य वानराः ।
विषेदुः सहसा सर्वे कथं कार्यमिति ब्रुवन् ॥४९॥
अनेकशतसाहस्रीं विषण्णां हरिवाहिनीम् ।
जाम्बवान् समुदीक्ष्यैवं हनुमन्तमथाब्रवीत् ॥५०॥
हनुमन् हरिराजस्य सुग्रीवस्य समो ह्यसि ।
रामलक्ष्मणयोश्चापि तेजसा च वलेन च ॥५१॥
त्वं हि वायुसुतो वत्स, प्लवने चापि तत्सम् ।
वयमद्य गतप्राणा भवान्नस्त्रातु सांप्रतम् ॥५२॥
उत्तिष्ठ हरिशार्दूल, लङ्घयस्व महार्णवम् ।
विक्रमस्व महावेगो विष्णुस्त्रीनिव विक्रमान् ॥५३॥
ततस्तं मारुतप्रख्यः स हरिर्मारुतात्मजः ।
आरुरोह नगश्रेष्ठं महेन्द्रमरिमर्दनः ॥५४॥
स वेगवान् वेगसमाहितात्मा
हरिप्रवीरः परवीरहन्ता ।
मनः समाधाय महानुभावो
जगाम लो मनसा मनस्वी ॥५५॥
इति किष्किन्धाकाण्डः ॥
—————
सुन्दरकाण्डम् ।
<MISSING_FIG href="../../../../../books_images/U-IMG-1704178228z.PNG"/>
ततो रावणनीतायाः सीतायाः शत्रुकर्शनः ।
इयेषपदमन्वेष्टुंचारणाचरितेपथि ॥१॥
उत्पपाताथ वेगेन वेगवानविचारयन् ।
जगामाकाशमाविश्य पन्नगाशनवत्कपिः ॥२॥
जगाम वेगवान् लङ्कां लङ्घयित्वा महोदधिम् ।
निशि लङ्कां महासत्वो विवेश कपिकुञ्जरः ॥३॥
भवनाद्भवनं गच्छन्ददर्श पवनात्मजः ।
विविधाकृतिरूपाणि भवनानि ततस्ततः ॥४॥
ततः स मध्यं गतमंशुमन्तं
ज्योत्स्नावितानं महदुद्वमन्त ।
ददर्श धीमान् दिवि भानुमन्तं
गोष्ठे वृषं मत्तमिव भ्रमन्तम् ॥५॥
या भाति लक्ष्मीर्भुवि मन्दरस्था
तथा प्रदोषेषु च सागरस्था ।
तथैव तोयेषु च पुष्करस्था
रराज सा चारुनिशाकरस्था ॥६॥
भवनं राक्षसेन्द्रस्य वहुप्रासादसङ्कुलम् ।
मार्गमाणस्तु वैदेही सीतामायतलोचनाम् ।
सर्वतः परिचक्राम हनुमान् हरिलोचनः ॥७॥
पत्नीःस प्रियभार्यस्य तस्य रक्षःपतेर्गृहे ।
अम्लानमाल्याभरणा ददर्श हरियूथपः ॥८॥
कपिर्मन्दोदरी तत्र शयानां चाररूपिणीम् ।
तर्कयामास सीतेति रूपयौवनसंपदा ।
अवधूय च तां बुद्धि वभूवावस्थितस्तदा ॥९॥
न रामेण वियुक्ता सा स्वप्तुमर्हति भामिनी ।
न भोक्तुं नाप्यलङ्कर्तु न पानमुपसेवितुम् ॥१०॥
नान्यं नरमुपस्थातुं सुराणामपि चेश्वरम् ।
अन्येयमिति निश्चित्य पानभूमौ चचार सः ॥११॥
निरीक्षमाणश्च तदा ताः स्त्रियः स महाकविः ।
जगाम महती चिन्तां धर्मसाध्वमशङ्कितः ॥१२॥
परदारावरोधस्य प्रसुप्तस्य निरीक्षणम् ।
इदं खलु ममात्यर्थं धर्मलोपं करिष्यति ॥१३॥
तस्य प्रादुरभूचिन्ता पुनरन्या मनस्विनः ।
कामं दृष्टा मया सर्वा विश्वस्ता रावणस्त्रियः ॥१४॥
न हि मे मनसः किंचिद्वैकृत्यमुपपद्यते ।
मनो हि हेतु सर्वेपामिन्द्रियाणां प्रवर्तने ॥१५॥
शुभाशुभास्ववस्थासु तच्च मे सुव्यवस्थितम् ।
नान्यत्र हि मया शक्या वैदेही परिमार्गितुम् ॥१६॥
स्त्रियो हि स्त्रीषुदृश्यन्ते सदा सपरिमार्गणे ।
तदिद मार्गित तावच्छुद्धेन मनसा मया ।
रावणान्त पुर सर्वदृश्यते न च जानकी ॥१७॥
अनिर्वेद श्रियो मूलमनिर्वेद पर सुखम् ।
अनिर्वेदो हि सतत सर्वार्थेषु प्रवर्तक ॥१८॥
करोति सफल जन्तो कर्म यत्तत्करोति स ।
तस्मादनिर्वेदकृत यत्नचेष्टेऽहमुत्तमम् ॥१९॥
यावत्सीता हि पश्यामि रामपत्नी यशस्विनीम् ।
तावदेता पुरीं लङ्का विचिनोमि पुनः पुनः ॥२०॥
अशोकवनिका चेय दृश्यते सुमहाद्रुमा ।
इमामभिगमिष्यामि न हाय विचिता मया ॥२१॥
स मुहूर्तमिव ध्यात्वा चिन्तावग्रथितेन्द्रिय ।
उदतिष्ठन्महातेजा हनुमान्मास्तात्मज ॥२२॥
स प्रविश्य विचिता ता विहगैरभिनादिताम् ।
काञ्चनीं शिशुपामेया ददर्श हनुमान् कपि ॥२३॥
तमारुह्य महाबाहु शिशुपा पर्णसगताम् ।
अवेक्षमाणा मही सर्वा तामन्ववैक्षत ॥२४॥
ततो मलिनसवीता राक्षसीभि समावृताम् ।
उपवासकृशा दीना निश्वसन्ती पुन पुन ।
ददर्श शुकृपक्षादौ चन्द्रलेखामिवामलाम् ॥२५॥
ता समीक्ष्य विशालाक्षीमधिक मलिना कृशाम् ।
तर्कयामास सीतेति कारणैरुपपादिभि॥२६॥
ह्रियमाणा तदा तेन रक्षसाकामरूपिणा ।
यथारूपा हि दृष्टा वै तथा रूपेयमङ्गना ॥२७॥
वैदेह्या यानि चाङ्गेषु तदा रामोऽन्वकीर्तयत् ।
मणिविद्रुमचित्राणि हस्तेष्वाभरणानि च ।
तान्यैवैतानि मन्येऽह यानि रामोऽन्चकीर्तयन ॥२८॥
पीत कनकपट्टाभ स्रस्त तद्वसन शुभम् ।
इद चिरगृहीतत्वाद्वसन क्लिष्टवत्तरम्।
तथापि नून तद्वर्ण तथा श्रीमद्यथेतरत् ॥२९॥
अस्या देव्या मनस्तस्मिस्तस्य चास्या प्रतिष्ठितम् ।
तेनेय स च धर्मात्मा मुहूर्तमपि जीवति ॥३०॥
एव सीता तदा दृष्ट्वा हृष्ट पवनसभव ।
जगाम मनसा राम प्रदाशस च त प्रभुम् ॥३१॥
तथा विप्रेक्षमाणस्य वन पुष्पितपादपम् ।
विचिन्वतश्च वैदेही किचिच्छेषा निशाभवत् ॥३२॥
विबुध्य तु यथाकाल राक्षसेन्द्र प्रतापवान् ।
अशोकवनिकामेव प्राविशत्सन्ततद्रुमाम् ॥३३॥
ततो दृष्ट्वैववैदेही रावण राक्षसाधिपम् ।
प्रावेपत वरारोहा प्रवाते कदली यथा ॥३४॥
स तां पतिव्रतां दीना निरानन्दां तपस्विनीम् ।
साकारैर्मधुरैर्वाक्यैर्न्यदर्शयत रावणः ॥३५॥
कामये त्वां विशालाक्षि, बहुमन्यस्व मां प्रिये ।
प्रणयस्व च तत्त्वेन मैवं भूशोकलालसा ॥३६॥
पिबविहर रमस्व भुङ्क्ष्व भोगान्
धननिचयं प्रदिशामि मेदिनी च ।
मयि लल ललने यथासुसं त्वे
त्वयि च ममेल ललन्तु बान्धवास्ते ॥३७॥
तस्य तद्वचनं श्रुत्वा सीता रौद्रस्य रक्षसः ।
तृणमन्तरतः कृत्वा प्रत्युवाच शुचिस्मिता ॥३८॥
इह् सन्तो न वा सन्ति सतो वा नानुवर्तसे ।
तथा हि विपरीता ते बुद्धिराचारवर्जिता ॥३९॥
इमे ते नयने क्रूरे विरूपे कृष्णपिङ्गले ।
क्षितो न पतिते कस्मान्मामनार्य, निरीक्षतः ।
कथं व्याहरतो मा ते न जिह्वा व्यवशीर्यते ॥४०॥
सीताया वचनं श्रुत्वा रावणो राक्षसाधिपः ।
संदिदेश ततः सर्वा राक्षसीर्घोरदर्शनाः ॥४१॥
यथा मद्वशगा सीता क्षिप्रं भवति जानकी ।
तथा कुस्त राक्षम्यः सर्वाः क्षिप्रं समेत्यच ॥४२॥
इति प्रतिसमादिश्य राक्षसेन्द्रःपुनःपुनः।
ज्वलद्गास्करवर्णाभं प्रविवेश निवेशनम् ॥४३॥
सा राक्षसेन्द्रस्य वचो निशम्य
तद्रावणस्याप्रियमप्रियार्ता ।
सीता वितत्रास यथा वनान्ते
सिंहाभिपन्ना गजराजकन्या ॥४४॥
प्रवेपमाना परिशुष्कवक्रा
नगोत्तमं पुष्पितमाससाद ।
शोकाभितप्ता बहुधा विचिन्त्य
सीताथ वेण्युद्ग्रथनं गृहीत्वा ॥४५॥
उद्वध्य वेण्युद्ग्रथनेन शीघ्र-
महं गमिष्यामि यमस्य मूलम् ।
उपस्थिता सा मृदुसर्वगात्री
शाखां गृहीस्वाथ नगस्य तस्य ॥४६॥
तस्यास्तु रामं प्रविचिन्तयन्त्या
रामानुजं स्वं च कुलं शुभाङ्गयाः ।
शोकानिमित्तानि तथा बहूनि
धैर्यार्जितानि प्रवराणि लोके ।
प्रादुर्निमित्तानि तदा बभूवुः
पुरापि सिद्धान्युपलक्षितानि॥४७॥
हनुमानपि विक्रान्तः सर्वशुश्राव तत्त्वतः ।
ततो बहुविधां चिन्तां चिन्तयामास वानरः ॥४८॥
निशाचरीणां प्रत्यक्षमनर्हचाभिभाषणम् ।
अनेन रात्रिशेषेण यदि नाश्वास्यते मया ।
सर्वथा नास्ति संदेहःपरित्यक्ष्यति जीवितम् ॥४९॥
यदि वाचं प्रदास्यामि द्विजातिरिव संस्कृताम् ।
रावणं मन्यमाना मां सीता भीता भविष्यति ॥५०॥
प्राणत्यागश्च वैदेह्या भवेदनभिभाषणे ।
एषदोषो महान् हि स्यान्मम सीताभिभाषणे ॥५१॥
भूताश्चार्थाविनश्यन्ति देशकालविरोधिताः ।
विक्लबंदूतमासाद्य तमः सूर्योदये यथा ॥५२॥
अर्थानर्थान्तरे बुद्धिर्निश्चितापि न शोभते ।
घातयन्ति हि कार्याणि दूताः पण्डितमानिनः ॥५३॥
न विनश्येत्कथं कार्यवैक्लव्यंन कथं भवेत् ।
इति संचिन्त्य हनुमान चकार मतिमान्मतिम् ॥५४॥
राममक्लिष्टकर्माणं स्वबन्धुमनुकीर्तयन् ।
नैनामुद्वेजयिष्यामि तद्वन्धुगतमानसाम् ॥५५॥
एवं बहुविधां चिन्तां चिन्तयित्वा महाकपिः ।
संश्रवमधुरं वाक्यं वैदेह्या व्याजहार ह ॥५६॥
राजा दशरथो नाम रथकुञ्जरवाजिमान ।
तस्य पुत्र प्रियो ज्येष्ठस्ताराधिपनिभाननः ॥५७॥
रामो नाम विशेषज्ञः श्रेष्ठः सर्वधनुष्मताम् ।
तस्य सत्याभिसन्धस्य वृद्धस्य वचनात्वितुः ॥५८॥
सभार्यःसह च भ्राता वीरःप्रव्राजितो वनम् ।
ततस्त्वमर्षापहृता जानकी रावणेन तु ॥५९॥
स मार्गमाणस्तां देवी रामः सीतामनिन्दिताम् ।
आससाद वने मित्रं सुग्रीवं नाम वानरम् ॥६०॥
सुग्रीवेणापि संदिष्टा हरयः कामरूपिणः ।
दिक्षु सर्वासु तां देवीं विचिन्वन्ति सहस्रशः ॥६१॥
अस्या हेतोर्विशालाक्ष्याः सागरं वेगवान् प्लुतः ।
यथा रूपां यथा वर्णायथा लक्ष्मी च निश्चिताम् ।
अश्रौषं राघवस्याहं सेयमासादिता मया ॥६२॥
जानकी चापि तच्छ्रुत्वा विस्मयं परमं गता।
सा ददर्श कपिंतत्रप्रश्रितं प्रियवादिनम् ॥६३॥
तामब्रवीन्महातेजा हनुमान्मारुतात्मजः ।
अहं रामस्य संदेशाद्देवि दूतस्तवागतः ॥६४॥
वैदेहि, कुशली रामस्त्वां च कौशलमब्रवीत् ।
लक्ष्मणश्च महातेजा भर्तुस्तेऽनुचरः प्रियः ॥६५॥
सा तयोः कुशलं देवी निशम्य नरसिंहयोः।
प्रीतिसंहृष्टसर्वाङ्गी हमूमन्तमथाब्रवीत् ॥६६॥
कल्याणी वत गाथेयं लौकिकी प्रतिभाति मे ।
एति जीवन्तमानन्दो नरं वर्षशतादपि ॥६७॥
भूय एव महातेजा हनुमान्मारुतात्मजः ।
अब्रवीत्प्रश्रितं वाक्यं सीताप्रत्यययकारणात् ॥६८॥
रामनामाङ्कितं चेदं पश्य देव्यङ्गुलीयकम् ।
गृहीत्वा प्रेक्षमाणा सा भर्तुः करविभूषणम् ॥६९॥
भर्तारमिव संप्राप्ता जानकी मुदिताभवत् ।
अभिज्ञानं प्रयच्छ त्वं जानीयाद्राघवो हि यत् ॥७०॥
एवमुक्ता हनुमता सीता सुरसुतोपमा ।
उवाच वचनं मन्दं वाष्पप्रग्रथिताक्षरम् ॥७१॥
शैलस्य चित्रकूटस्य पादे पूर्वोत्तरे पुरा ।
वायसः सहसागम्य विददार स्तनान्तरे ॥७२॥
स मां दृष्ट्वा महावाहुर्वितुन्नां स्तनयोस्तदा ।
ततस्तस्याक्षि काकस्य हिनस्ति स्म स दक्षिणम् ॥७३॥
ततो वस्त्रगतं मुक्त्वा दिव्यं चूडामणि शुभम् ।
प्रदेयो राघवायेति मीता हनुमते ददौ ।
ततस्तु हनुमान् वीरो बभञ्ज प्रमदावनम् ॥७४॥
निजग्राहमहावाहुर्मारुतात्मजमिन्द्रजित् ।
स ददर्श महातेजा रावणः कपिसत्तमम् ॥७५॥
तं समीक्ष्य महासत्त्वं सत्त्ववान् हरिसत्तमः ।
वाक्यमर्थवदव्यप्रस्तमुवाच दशाननम् ॥७६॥
अहं तु हनुमान्नाम मारुतस्यौरसः सुतः ।
सीतायास्तु कृते तूर्णशतयोजनमायतम् ॥७७॥
समुद्रं लङ्घयित्वैव तां दिदृक्षुरिहागतः ।
भ्रमता च मया दृष्टा गृहे ते जनकात्मजा ॥७८॥
तद्रवान् दृष्टधर्मार्थस्तप कृतपरिग्रहः ।
परदारान् महाप्राज्ञ, नोपरोद्धुंत्वमर्हसि॥७९॥
न तु धर्मोपसंहारमधर्मफलसंयुतम् ।
तदेव फलमन्वेति धर्मश्चाधर्मनाशनः ॥८०॥
प्राप्तं धर्मफलं तावद्भवता नात्र संशय ।
फलमस्याप्यधर्मस्य क्षिप्रमेव प्रपत्स्यसे ॥८१॥
जनस्थानवधं बुद्ध्वाबुद्ध्वावालिवधं तथा ।
रामसुग्रीवसख्यं च बुद्ध्यस्व हितमात्मनः ॥८२॥
यां सीतेत्यभिजानासि येयं तिष्ठति ते वशे ।
कालरात्रीति तां विद्धि सर्वलङ्काविनाशिनीम् ॥८३॥
तदलं कालपाशेन सीताविग्रहरूपिणा ।
स्वयं स्कन्धावसक्तेन क्षममात्मनि चिन्त्यताम् ॥८४॥
सर्वान् लोकान् सुसहृत्य सभूतान् सचराचरान् ।
पुनरेव तथा स्रष्टुं शक्तो रामो महायशाः ॥८५॥
ब्रह्मा स्वयंभूश्चतुराननो वा
रुद्रस्त्रिणेनस्त्रिपुरान्तको वा ।
इन्द्रो महेन्द्र सुरनायको वा
त्रातु न शक्ता युधि रामवध्यम् ॥८६॥
तस्य तद्वचन श्रुत्वा वानरस्य महात्मन ।
आज्ञापयद्राक्षसेन्द्र पुर सर्वे सचत्वरम् ।
लाड्गूलेन प्रदीप्तेन रक्षोभि परिणीयताम् ॥८७॥
तस्य तद्वचन श्रुत्वा राक्षसा कोपकर्कशा ।
वेष्टयन्ति स्म लागुल जीर्णैकार्पासकै पटै ।
तैलेन चाभिषिच्याथ तेऽमि तनाभ्यपातयन् ॥८८॥
लङ्का समस्ता सदीप्य लाङ्गुलाग्नि महाबल ।
निर्वापयामास तदा समुद्रे हरिसत्तम॥८९॥
स लिलङ्घयिषुर्भीम सलील लवणार्णवम् ।
कल्लोलास्फालवेलान्तमुत्पपात नभो हरि ॥९०॥
निपपात महेन्द्रस्य शिसरे पादपाकुले ।
दृष्ट्वासीतेति विकान्त सक्षेपेण न्यवेदयत् ॥९१॥
प्रीतिमन्तस्तन सर्वे वायुपुत्रपुर सरा ।
महेन्द्राद्रि परित्यज्य पुप्लुवु प्लुवगर्षभा॥१२॥
निपेतुर्हरिराजस्य समीपे राघवस्य च ।
हनुमाश्च महायाहु प्रणम्य शिरसा तत ।
नियतामक्षता देवीं राघवाय न्यवेदयत् ॥९३॥
तौजाताश्वासौ राजपुत्रौ विदित्वा
तच्चाभिज्ञानं राघवाय प्रदाय ।
देव्या चाख्यातं सर्वमेवानुपूर्व्या-
द्वाचा संपूर्ण वायुपुत्रः शशंस ॥१४॥
इति सुन्दरकाण्डः ॥
युद्धकाणडम् ।
——————
श्रुत्वा हनुमतो वाक्यं यथावदभिभाषितम् ।
रामःप्रीतिसमायुक्तो वाक्यमुत्तरमब्रवीत् ॥१॥
कृतं हनुमता कार्यं सुमहद्भुवि दुर्लभम् ।
मनसापि यदन्येन न शक्यं धरणीतले ॥२॥
इत्युक्त्वाप्रीतिसंहृष्टो रामस्तं परिषस्वजे ।
ततो वानरराजेन लक्ष्मणेन च पूजितः ॥३॥
जगाम रामो धर्मात्मा ससैन्यो दक्षिणां दिशम् ।
रामःसागरमासाद्य वासमाज्ञापयत्तदा ॥४॥
रामस्य वचनं श्रुत्वा सुग्रीवःसह लक्ष्मणः ।
सेनां न्यवेशयत्तीरे सागरस्य द्रुमायुते ॥५॥
लङ्कायां तु कृतं कर्म घोरं दृष्ट्वा भयावहम् ।
राक्षसेन्द्रो हनुमता शक्रेणेव महात्मना ॥६॥
अब्रवीद्राक्षसान्सर्वान् क्रिया किंचिदवाङ्मुखः ।
धर्षिता च प्रविष्टा च लङ्का दुष्प्रसहा पुरी ॥७॥
आकुला चपुरी लङ्कासर्वा हनुमता कृता ।
उच्यतां नः समर्थ यत्कृतं च सुकृतं भवेत्॥८॥
अदेया च यथा सीता वध्यौ दशरथात्मजौ ।
भवद्भिर्मन्त्र्यतां मन्त्रः सुनीतं चाभिधीयताम् ॥९॥
कुम्भकर्णःप्रचुक्रोध वचनं चेदमब्रवीत् ।
अहमुत्सादयिष्यामि शत्रूंस्तव विशां पते ॥१०॥
निशाचरेन्द्रस्य निशम्य वाक्यं
स कुम्भकर्णस्य व गर्जितानि ।
विभीषणो राक्षसराजमुख्य-
मुवाच वाक्यं हितमर्थयुक्तम् ॥११॥
यावन्न गृह्णन्ति शिरांसि वाणा
रामेरिता राक्षसपुंगवानाम् ।
वज्रोपमा वायुसमानवेगाः
प्रदीयतां दाशरथाय मैथिली ॥१२॥
जीवंस्तु रामस्य न मोक्ष्यसे त्वं
गुप्तःसवित्राप्यथवा मरुद्भिः ।
न वासवस्याङ्कगतो न मृत्यो-
र्नभो न पातालमनुप्रविष्टः ॥१३॥
ततो महात्मा वचनं बभाषे
तत्रेन्द्रजिन्नैऋतयोधमुख्यः ।
त्रिलोकनाथोननु देवराजः
शक्रोमया भूमितले निविष्टः ॥१४॥
सोऽहं सुराणामपि गर्वहन्ता
दैत्योत्तमानामपि शोकदाता ।
कथं नरेन्द्रात्मजयोर्न शक्तो
मनुष्ययोः प्राकृतयोः सुवीर्यः ॥१५॥
ततो महार्थवचनं बभाषे
विभीषणः शस्त्रभृतां वरिष्ठम् ।
न तात, मन्त्रे तव निश्चयोऽस्ति
बालस्त्वमद्याप्यविपक्वबुद्धिः ॥१६॥
पुत्रप्रवादेन तु रावणस्य
त्वमिन्द्राजिन्मिन्त्रमुखोऽसि शत्रुः ।
त्वमेव वध्यश्च सुदुर्मतिश्च
स चापि बध्यो य इहानयत्त्वाम् ॥१७॥
सुनिविष्ट हितं वाक्यमुक्तवन्तं विभीषणम् ।
अब्रवीत्परूषंवाक्यं रावणः कालचोदितः ॥१८॥
जानामि शीलं ज्ञातीनां सर्वलोकेषु राक्षस ।
हृष्यन्ति व्यसने ह्येते ज्ञातीनां ज्ञातयस्तदा ।
कृत्स्नाद्भयाज्ज्ञातिभयं सुकष्टं विदितं च नः ॥१९॥
अन्यस्त्वेवंविधं ब्रुयाद्वाक्यमेतन्निशाचर ।
अस्मिन्मूहूर्ते न भवेत्त्वां तु धिक्कुलपांसनम् ॥२०॥
इत्युक्तः परुषंवाक्यं न्यायवादी विभीषणः ।
उत्पपात गदापाणिश्चतुर्भिः सह राक्षसैः॥२१॥
अब्रवीच्चतथा वाक्यं जातक्रोधो विभीषणः ।
स त्वं भ्रातासि मे राजन्, ब्रूहि मां यद्यदिच्छसि ॥२२॥
इदं तु परुषंवाक्यं न क्षमाम्यनृतं तव ।
स्वस्ति तेऽस्तु गमिष्यामि सुखी भव मया विना ॥२३॥
इत्युक्त्वा परुषंवाक्यं रावणं रावणानुजः ।
आजगाम मुहूर्तेन यत्र रामः सलक्ष्मणः ।
उवाच च महाप्राज्ञःस्वरेण महता महान् ॥२४॥
रावणो नाम दुर्वृत्तो राक्षसो राक्षसेश्वरः ।
तस्याहमनुजो भ्राता विभीषण इति श्रुतः ॥२५॥
तमहं हेतुभिर्याक्यैर्विविधैश्च न्यदर्शयम् ।
साधु निर्यात्यतां सीता रामायेति पुनः पुनः ॥२६॥
स तु न प्रतिजग्राह रावणः कालचोदितः ।
सोऽहं परुषितस्तैन दासवच्चावमानितः ।
त्यक्त्यापुत्रांश्च दारांश्च राघवं शरणं गतः॥२७॥
सर्वलोकशरण्याय राघवाय महात्मने ।
निवेदयतमां क्षिप्र विभीषणमुपस्थितम् ॥२८॥
एतत्तु वचनं श्रुत्वा सुग्रीवो लघुविक्रमः।
लक्ष्मणस्याग्रतो रामसंरब्धमिदमब्रवीत् ॥२९॥
रावणस्यानुजी भ्राताविभीषण इति श्रुतः।
चतुर्भि सह रक्षोभिर्भवन्त शरणं गतः ॥३०॥
सुग्रीवस्य तु तद्वाक्यं रामः श्रुत्वा विमृश्य च ।
ततः शुभतरं वाक्यमुवाच हरिपुंगवम् ॥३१॥
सकृदेव प्रपन्नाय तवास्मीति च वादिने ।
अभयं सर्वभूतेभ्यो ददाम्येतद्व्रतं मम ॥३२॥
आनयैनं हरिश्रेष्ठ, दत्तमस्याभयं मया ।
विभीषणो वा सुग्रीव, यदि वा रावणः स्वयम् ॥३३॥
राघवेणाभये दत्ते संनतो रावणानुजः ।
स तु रामस्य धर्मात्मा निपपान विभीषणः ।
पादयोः शरणापेक्षी चतुर्भिः सह राक्षसैः ॥३४॥
अब्रवीच्च तदा रामं वाक्यं तत्र विभीषणः ।
अनुजो रावणस्याहं तेन चाप्यवमानितः ॥३५॥
भवन्तं सर्वभूतानां शरण्यं शरणं गतः ।
इति ब्रुवाणं रामस्तु परिष्वज्य विभीषणम् ॥३६॥
अब्रवीलक्ष्मणं प्रीतः समुद्राज्जलमानय ।
तेन चेमं महाप्राज्ञमभिषिश्च विभीषणम् ॥३७॥
राजानं रक्षसां क्षिप्रंप्रसन्ने मयि मानद ।
एवमुक्तस्तु सौमित्रिरभ्यषिञ्चिद्विभीषणम् ॥३८॥
ततः सागरवेलायां दर्भानास्तीय राघवः ।
अञ्जलिं प्राङ्मुखः कृत्वा प्रतिशिश्ये महोदधेः ॥३९॥
स त्रिरात्रोषितस्तत्र नयज्ञो धर्मवत्सलः ।
न च दर्शयते मन्दस्तदा रामस्य सागरः ॥४०॥
समुद्रस्य ततः क्रुद्धो रामो रक्तान्तलोचनः ।
मुमोच विशिखानुग्नान् वज्रानिव शतक्रतुः ॥४१॥
आघूर्णिततरङ्गौघः कालिकानिलसंकुलः।
उद्वर्तितमहाग्राह संभ्रान्तोरगराक्षसः॥४२॥
सागरःसमुपक्रम्य पूर्वमामन्त्र्य वीर्यवान् ।
अब्रवीत्प्राञ्जलिर्वाक्यं राघवं शरपाणिनम् ॥४३॥
ग्राहनक्राकुलजलं स्तम्भयामि कथंचन ।
हरीणां तरणे राम, कार्रष्यामि यथा स्थलम् ॥४४॥
अयं सौम्य, नलो नाम तनुजो विश्वकर्मणः ।
एषसेतुं महोत्साहः करोतु मयि वानरः ॥४५॥
नलश्चक्रेमहासेतुं मध्ये ननदीपतेः ।
वानराणां हि सा तीर्णा वाहिनी नलसेतुना ॥४६॥
तौ तु दीर्घेण कालेन भ्रातरौ रामलक्ष्मणौ ।
रावणस्य पुरी लङ्कामासेदतुररिंदमौ ॥४७॥
तां सुरैरपि दुर्धर्षारामवाक्यप्रचोदिताः ।
यथानिवेशं संपीड्य न्यविशन्त वनोकसः ॥४८॥
एतस्मिन्नन्तरे घोरःसंग्रामःसमवर्तत ।
रक्षसां वानराणां च यथा देवासुरे पुरा ॥४९॥
रविरस्तं गतो रात्रिः प्रवृत्ता प्राणहारिणी ।
वर्तमाने तदा घोरे संग्रामे भृशदारुणे ॥५०॥
इन्द्रजित्तु रथं त्यक्त्वा हताश्वो हतसारथिः ।
सोऽन्तर्धानगतः पापो रावणी रणकर्कशः॥५१॥
बिभेद समरे क्रुद्धः सर्वगात्रेषु राक्षसः ।
मायया संवृतस्तत्र मोहयराघवौ युधि ॥५२॥
ततो मुहूर्ताद्गरुडं वैनतेयं महाबलम् ।
वानरा ददृशुः सर्वे ज्वलन्तमिव पावकम् ॥५३॥
तमागतमभिप्रेक्ष्य नागास्ते विप्रदुद्रुवुः ।
यैस्तु सत्पुरुषौ बद्धौ शरभूतैर्महावली ॥५४॥
ततः सुपर्णःकाकुत्स्थौ दृष्ट्वा प्रत्यभिनन्दितः ।
विममर्श च पाणिभ्यां मुखे चन्द्रसमप्रभे ॥५५॥
वैनतेयेन संस्पृष्टास्तयोः संरुरुहुर्ब्रणाः ॥५६॥
तावुत्थाप्य महावीर्यौगरुडो वामवोपमौ।
जगामाकाशमाविश्य सुपर्णःपवनो यथा ॥५७॥
ततो रामो महातेजा धनुरादाय वीर्यवान् ।
किरीटिनं महाकायं कुम्भकर्ण ददर्श ह॥५८॥
स कुम्भकर्णःसंक्रुद्धो गदामुद्यम्य वीर्यवान् ।
अर्दयन् सुमहाकायः समन्ताद्व्याक्षिपद्रिपून् ॥५९॥
दुद्राव राम सहसाभिगर्जन्
राहुर्यथा चन्द्रमिवान्तरिक्षे ।
स तन्महापर्वतकूटसंनिभं
विवृत्तदंष्ट्रं चलचामकुण्डलम्॥
चकर्त रक्षोऽधिपतेः शिरस्तथा
यथैव वृत्रस्य पुरा पुरन्दरः ॥६०॥
तं श्रुत्वा निहतं संख्ये कुम्भकर्णमहाबलम् ।
रावणः शोकसंतप्तो मुमोह च पपात च ॥६१॥
ततस्तु राजानमुदीक्ष्य दीनं
शोकार्णवे संपरिपुप्लुवानम् ।
अथर्षभो राक्षसराजसूनु-
स्तमिन्द्रजिद्वाक्यमिदं बभाषे ॥
अद्यैव रामं सह लक्ष्मणेन
संतर्पयिष्यामि शरैरमोघैः ॥६२॥
स एवमुक्त्वा त्रिदशेन्द्रशत्रु-
रापृच्छय राजानमदीनसत्त्वः ।
समारुरोहानिलतुल्यवेगं
रथं खरश्रेष्ठसमाधियुक्तम् ॥६३॥
तमास्थाय महातेजा रथं हरिरथोपमम् ।
जगाम सहसा तत्र यत्र युद्धमरिंदमः ॥६४॥
स शरैः सूर्यसङ्काशैः सुमुक्तैशीघ्रगामिभिः ।
वानराणामनीकानि निर्ममन्थ महारणे ॥६५॥
ववर्ष रामं शरवृष्टिजालैः
सलक्ष्मणं भास्कररश्मिकल्पै ।
स्वयंभुवा दत्तवरो महात्मा
समास्थितोऽन्तर्हितभीमकायः ॥६६॥
स तत्तदा वानरसैन्यमेवं
रामं च संख्ये सह लक्ष्मणेन ।
विषादयित्वा सहसा विवेश
पुरीं दशग्रीवभुजाभिगुप्ताम् ॥६७॥
ततोऽब्रवीन्महातेजा हनूमन्तं स जाम्बवान् ।
मृतसंजीविनीं चैव विशल्यकरणीमपि ॥६८॥
सावर्ण्यकरणीं चैव संधानकरणी तथा ।
ताः सर्वा हनुमन्, गृह्य क्षिप्रमागन्तुमर्हसि ॥६९॥
श्रुत्वा जाम्बवतो वाक्यं हनूमान् हरिपुंगवः ।
जगाम हरिशार्दूलो दिशःशव्देन नादयन् ॥७०॥
स योजनसहस्राणि समतीत्य महाकपिः ।
दिव्यैषधिधरं शैलं व्यचरन्मारुतात्मजः ॥७१॥
स तस्य श्रृद्धं मनगं सनागं
सकाञ्चनं धातुसहमजुष्टम् ।
विकीर्णकूटं ज्वलिताग्रसानुं
प्रगृह्य वेगात्सहसोन्ममाथ ॥७२॥
स तं समुत्पाठट्यखमुत्पपात
वित्रास्य लोकान् ससुरासुरेन्द्रान् ।
सहस्रधारेण सपावकेन
चक्रेण से विष्णुरिवार्पितेन ॥७३॥
सर्वे विशल्या विरुजःक्षणेन
हरिप्रवीरा निहताश्च ये स्युः ।
गन्धेन तासा प्रवरौषधीनां
सुप्ता निधान्तेष्विव संप्रसुप्ताः ॥७४॥
स रावणवधाकाङ्क्षी लक्ष्मणस्त्वरितो ययौ ।
ववर्ष शरवर्षाणि राक्षसेन्द्रसुतं प्रति ॥७५॥
स बभूव तदा भीमो नरराक्षससिंहयोः ।
विमर्दस्तुमुलो युद्धःपरस्परजयैषिणोः ॥७६॥
लक्ष्मणो रावणि युद्धे रावणियामि लक्ष्मणम् ।
अन्योऽन्य तावभिघ्नन्तौन श्रमं पद्यताम् ॥७७॥
तदैन्द्रगस्त्रं सौमित्रिःसंयुगेष्वपराजितम् ।
संधाय धनुषि श्रेष्ठे विकर्षन्निदमब्रवीत् ॥७८॥
धर्मात्मा सत्यसन्धब्य रामो दशरथिर्यदि ।
पौरुषे चाप्रतिद्वन्द्वः शरैनं जहि रावणिम् ॥७९॥
इत्युक्त्वा याणमाकर्ण विकृप्य समजिह्मगम् ।
लक्ष्मणः समरे वीरःससर्जेन्द्रजितं प्रति ॥८०॥
स शिरः सशिरस्त्राणं श्रीमज्ज्वलितकुण्डलम् ।
प्रमथ्येन्द्रजितः कायात्पातयामास भूतले ॥८१॥
हर्षच शक्रोभगवान् सह सर्वैःसुरर्यभैः।
जगाम निहते तस्मिन्राक्षसे पापकर्मणि ॥८२॥
रावणःपुत्रशोकेन भृशमाकुलचेतनः।
अब्रवीच्च स तान् सर्वान् बलमुख्यान्महाबलः ॥८३॥
एकं रामं परिक्षिप्य समरे हन्तुमर्हथ ।
इत्येतद्राक्षसेन्द्रस्य वाक्यमादाय राक्षसाः ।
निर्ययुस्ते रथैःशीघ्रैर्नागानीकैः सुसंवृताः ॥८४॥
ततो रामो महातेजा धनुरादाय वीर्यवान् ।
प्रविश्य राक्षसं सैन्यं शरवर्ष ववर्ष ह ॥८५॥
एषहन्ति गजानीकमेष हन्ति महारथान् ।
एषहन्ति शरैस्तीक्ष्णैःपदातीन्वाजिभिः सह ॥८६॥
इति ते राक्षसाः सर्वे रामस्य सदृशान्रणे ।
अन्योऽन्यकुपिता जघ्नुः सादृश्याद्राघवस्य ते ॥८७॥
न ते ददृशिरे रामं दहन्तमरिवाहिनीम् ।
मोहिताः परमात्रेण गान्धर्वेण महात्मना ॥८८॥
ततो राक्षसशार्दूलो विद्राव्य हरिवाहिनीम् ।
व्यसृजच्छरवर्षाणि रावणो राघवोपरि ॥८९॥
तान् शरौघांस्ततो भल्लैस्तीक्ष्णैचिच्छेद राघवः ॥९०॥
राघवो रावणं तूर्णरावणो राघवं तदा ।
अन्योऽन्यं विविधैरतीक्ष्णैः शरैरभिववर्षतुः ॥९१॥
गगनं गगनाकारं सागरःसागरोपमः ।
रामरावणयोर्युद्धं रामरावणयोरिव ॥९२॥
ततः क्रुद्धो महाबाहू रघूणां कीर्तिवर्धनः ।
चिक्षेप परमायत्तस्तं शरं मर्मघातिनम् ॥९३॥
स शरो रावणं हत्वा रुधिरार्द्रीकृतच्छविः ।
कृतकर्मा निभृतवत्स्वतूणी पुनराविशत् ॥९४॥
विभीषणमिमं सौम्य, लङ्कायामभिषेचय ।
एवमुक्तस्तु सौमित्री राघवेण महात्मना ॥९५॥
तथेत्युक्त्वा तु संहृष्टः सौवर्णै घटमाददे ।
घटेन तेन सौमित्रिरभ्यषिश्चद्विभीषणम् ॥९६॥
ततः सीतां शिरस्नातां युवतीभिरलंकृताम् ।
रक्षोभिर्बहुभिर्गुप्तामाजहार विभीषणः ॥९७॥
आरुरोह तदा रामस्तद्विमानमनुत्तमम् ।
अनादाय वैदेही लज्जमानां यशस्विनीम् ।
लक्ष्मणेन सह भ्रात्रा विक्रान्तेन धनुष्मता ॥१८॥
ततस्तत्पुष्पकं दिव्यं सुग्रीवःसह सेनया ।
अध्यारोहत्त्वरन् शीघ्रं सामात्यश्च विभीषण ॥९९॥
भ्रातुरागमनं श्रुत्वा तत्पूर्वंहर्षमागतः ।
प्रत्युद्ययौ ततो रामं महात्मा सचिवैः सह ।
प्राञ्जलिर्भरतो भूत्वा प्रहृष्टो राघवोन्मुखः ॥१००॥
ततो विमानाग्रगतं भरतो भ्रातरं तदा ।
ववन्दे प्रयतो रामं मेरुस्थमिव भास्करम् ॥१०१॥
ततो रामाभ्यनुज्ञातं तद्विमानमनुत्तमम् ।
हंसयुक्तं महावेगं निष्पपात महीतले ॥१०२॥
पादुके ते तु रामस्य गृहीत्वा भरतः स्वयम् ।
चरणाभ्यां नरेन्द्रस्य योजयामास धर्मवित् ॥१०३॥
अब्रवीच्च तदा रामं भरतः स कृताञ्जलिः।
पूजिता मामिका माता दत्तं राज्यमिदं मम ।
तदृदामि पुनस्तुभ्यं यथा त्वमद्दा मम ॥१०४॥
यावदावर्तते चक्रं यावती च वसुंधरा ।
तावत्त्वमिह सर्वस्य स्वामित्वमनुवर्तय ॥१०५॥
भरतस्य वचः श्रुत्वा रामः परपुरंजयः ।
तथेति प्रतिजग्राह निपसादासने शुभे ॥१०६॥
प्रययौ पुरुषव्याघ्रस्तां पुरीं हर्म्यमालिनीम् ।
हृष्टपुष्टजनाकीर्णामयोध्यां प्रविवेश हु ॥१०७॥
अभिषेकाय रामस्य शत्रुघ्नःसचिवैः सह ।
पुरोहिनाय श्रेष्ठाय सुहृद्भयश्चन्यवेदयत् ॥१०८॥
ततः स प्रयतो वृद्धो वसिष्ठो ब्राह्मणैः सह ।
रामं रत्नमये पीठे सहसीतं न्यवेशयत् ॥१०९॥
वसिष्ठो वामदेवश्च जावालिरथ काश्यपः ।
कात्यायनः सुयज्ञश्च गौतमो विजयस्तथा ॥११०॥
अभ्यषिञ्चन्नरव्याघ्रंप्रसन्नेन सुगन्धिना ।
सलिलेन सहस्राक्षं वसवो वासवं यथा ॥१११॥
भूमिःसस्यवती चैव फलवन्तश्च पादपाः ।
गन्धवन्ति च पुष्पाणि बभूवू राघवोत्सवे ॥११२॥
वेभीषणोऽथ सुग्रीवो हनुमान् जाम्बवांस्तथा ।
सर्ववानरमुख्याश्चरामेणाक्लिष्टकर्मणा ॥११३॥
यथाहै पूजिताः सर्वे कामै रस्त्रैश्च पुष्कलैः ।
प्रहृष्टमनसः सर्वे जग्मुरेव यथागतम् ॥११४॥
सर्वात्मना पर्यमुनीयमानो
यदा न सौमित्रिरुपैति योगम् ।
नियुज्यमानोऽपि च यौवराज्ये
ततोऽभ्यषिञ्चद्भरतं महात्मा ॥११५॥
दशवर्षसहस्राणि दशवर्षशतानि च ।
भ्रातृभिः सहितः श्रीमान् रामो राज्यमकारयत् ॥११६॥
इति श्रीरामायणे युद्धकाण्डः ॥
<MISSING_FIG href="../../../../../books_images/U-IMG-1704172835z.PNG"/>
]