(कालो ऽत्र दृश्यः।)
सर्वश्चेद क्षयिष्णु पश्यामो यथेमे दंशमशादयः। … अथ किमेतैर् वार्ण्यानां -शोषणं महार्णवानां, शिखरिणां प्रपतनं, ध्रुवस्य प्रचलनं, व्रश्चनं वात-रज्जूनां+++(ये ध्रुवेण साकं नक्षत्रान्तराणि बबन्धुः)+++, निमज्जनं पृथिव्याः, स्थानाद् अपसरणं सुराणाम् … YT] has a superior reading.
“अथ किमेतैर्वान्यानां शोषणं महार्णवानां शिखरिणाण्ं प्रपतनं ध्रुवस्य प्रचलनं स्थानं वा तरूणां निमज्जनं पृथिव्याः स्थानादपसरणं …” [SD Then what of these others - drying of the oceans, falling of peaks, movement or staying of the pole (star), submerging of plants, movement of earth from its place etc..
तत्रैव - “सूर्यो योनिः कालस्य”।