अयनारम्भः

आचारे प्रामुख्यम्

  • दिव्यं दिनम् उत्तरायणम् इति। ततस्तदैव शुभकर्माणि कार्याणीति तु गृह्यसूत्रेषु।
    • एकं वा एतद् देवानामहर् यत् संवत्सरः । – (आत्रेय)तैत्तिरीयकृष्णयजुर्वेदब्राह्मणे। (३/९/२२/१)
    • स यत्रोदङ्ङावर्तते देवेषु तर्हि भवति देवाँस् तर्ह्यभिगोपायति । शतपथ ब्राह्मणे ।( २/१/३/३)
    • दैवे रात्र्यहनी वर्षम् प्रविभागस् तयोः पुनः। अहस् तत्रोदगयनं रात्रिः स्याद्दक्षिणायनम् ।। मनुस्मृतौ (१/६७)
  • वैकुण्ठैकादश्याः पूर्वापरयोः पक्षयोः दशदिनानां “रा”-पत्तु(=रात्रिदशकम्) “पगल्”-पत्तु(=दिनदशकम्) कुत आचर्यते।

मकरसङ्क्रमणाद् भेदः

  • The conflation of uttarAyaNArambha with makara-sankramaNa is neither traditional nor vedic (At best, it can be said to be neo-traditional). It goes against the vedAnga-jyotiSha itself, which says about purely solar uttarAyaNa: “घर्मवृद्धिरपां प्रस्थः क्षपाह्रास उदग्गतौ । दक्षिणेतौ विपर्यासः षण्मुहूर्त्ययनेन तु ।।” Further, while I agree that that the start of the new year as well as the luni-solar uttarAyaNa as per vedAnga jyotiSha and purANa-s is with mAgha, the current popular reckoning of adhika-mAsa-s is awry.
  • This conflation finds some justification (ie relying on the “mean uttarAyaNa point”) if one relies on the now defunct theory of Trepidation from sUrya-siddhAnta.
  • Difference between siderial and tropical year lengths is the reason for the drift between makara sankramaNa and uttarAyaNArambha. 3.9003e-51600365 = ~ 22 days. “प्रायेण १५०० अब्दपूर्वं मकरराशौ उत्तरायणं भवति स्मेति गतानुगतिकतया अधुना इत्थं प्रचलति। वैदिकवत्सरारम्भोऽपि वास्तविकेन उत्तरायणेनैव सह सम्बद्धः, प्रायेण तत्पूर्वस्थायां शुक्लप्रतिपदायां भवतीति मया विस्तरेणोपस्थापितमेव।” - सम्मोदार्यः।
  • “In 272 BC, Makara Sankramana was on Dec 21. In 1000 AD, Makara Sankramana was on Dec 31 and now it falls on January 14. After 9000 years, it will be in June. As a result, it will indicate the start of Dakshinayanam, if corrections are not incorporated as per drik calculations.”