- तिथिः
- चन्द्रस्य ३६०/३० = १२ अंशानाम् गमनम्।
- चान्द्र-नक्षत्र-निर्णये नक्षत्राणि
- मास-नामानि
- “साऽस्मिन् पौर्णमासीति सञ्ज्ञायाम् " इति पाणिनिः (टीका ऽत्र)। eclpitic longitude द्रष्टव्यम्। किञ्च, तथैव यथार्थं स्थास्यन्तीति न - सौरायनदृष्ट्या समीकरणम् अपेक्ष्यते।
- Calendar Reform committee इत्यस्य मानम् (Lahiri अयनांशः/ आधुनिकं राष्ट्रियपञ्चागम्) अत्र यथार्थम्।
- वैदिक-कर्मस्व् एतद् एवाश्रयणीयम् मानम्।
Siderial vs synodic month
Because the Earth is constantly moving along its orbit about the Sun, the Moon must travel slightly more than 360° to get from one new moon to the next. Thus, the synodic month, or lunar month, is longer than the sidereal month. A sidereal month lasts 27.322 days, while a synodic month lasts 29.531 days.
Saros
Saros is a period of exactly 223 synodic months (approximately 6585.3211 days at 29.530588 mean solar days per month, or 18 years, 11 days, 8 hours, or 6690 tithis, ~241 naxatra months), that can be used to predict eclipses of the Sun and Moon. One saros period after an eclipse, the Sun, Earth, and Moon return to approximately the same relative geometry, a near straight line, and a nearly identical eclipse will occur, in what is referred to as an eclipse cycle. A sar is one half of a saros.
सौर-चान्द्रम् उत्तरायणम्, विषुवादिकञ्च।
- सौरचान्द्र-उत्तरायणे वैदिक-वर्षारम्भः।
- “पुनरपि शुक्लप्रतिपदात एव अयनस्य मासस्य ऋतोश्च व्यवहारो भवतीति कारणात्, सूर्यस्य दृक्सिद्धाद् उत्तरायणकालात् निर्धार्यमाणस्य तपोमासस्य (माघमासस्य)शुक्लप्रतिपदाया आरभ्य, सहस्यामावास्यायां समाप्तिं गच्छन् वत्सर एव देवानामप्यहोरात्रत्वेन गृह्यते न तु शुद्धात् सौरोत्तरायणादिति शम् ।”
- सद्यःकालीन उत्तरायणभ्रान्तौ “सौरमानम् => अयनारम्भः” इत्यस्मिन् द्रष्टव्यम्।
मासाः
- द्वादश वा त्रयोदश वा संवत्सरस्य मासाः । – शतपथब्राह्मणे (२।२।३।२७)