वासरः weekdays

पृथिव्या दृष्ट्या शीघ्रक्रमेण ग्रहाः - चन्द्रः, बुधः, शुक्रः, सूर्यः, मङ्गलः, गुरुः, शनैश्चरः।

एषु चतुर्थं चतुर्थं गृहीत्वा लभ्यन्ते वासरनामानि- सूर्यः, चन्द्रः, मङ्गलः, बुधः, गुरुः, शुक्रः, शनैश्चरः ॥

प्रमाणम्

आर्यभटीये -

सप्त +एते होरेशाः शनैश्-चराद्याः यथाक्रमं शीघ्राः । शीघ्र-क्रमात् चतुर्थाः भवन्ति सूर्योदयाद् दिन-पाः ॥ १६ ॥

सूर्यसिद्धान्ते -

मन्दादधःक्रमेण स्युश्
चतुर्था दिवसाधिपाः।
वर्षाधिपतयस् तद्-वत्
तृतीयाश् च प्रकीर्तिताः॥७८॥

मूलम्

What is the rationale for the next weekday in the sequence to be the 4th in the order of decreasing speed? It is because the grahas are assigned in that same order (Chaldean order of planets) to 24 planetary hours (starting from dawn). The ruler of the planetary hour at dawn gives its name to the weekday.

Reference to Dio Cassius work there in the link. Also reference Vettius Valens Anthology. See above link referencing fragments dated 1st century BC, approx. 500 yrs before Aryabhata.

Source: TW

Source: TW