- प्रतिमासं न भवति - भूचन्द्रयोर् वृत्तयोः ५+डिग्रीणाम् अन्तरात् [EX]।
आचारविशेषः
- “ग्रहणस्य सूतकं भोजनादित्यागनियमाश्च ग्रहणस्य पूर्वादेवारभन्ते इति भणितिरर्वाचीनज्योतिषोक्ता एव न तु श्रुतिमहास्मृत्यनुस्मृतिभिरुक्ता इति सर्वैरवधेयम्। वेदाङ्गज्योतिषे ग्रहणस्य गणना नास्ति, मनुस्मृतौ च राहूणां सूतके त्रीणि दिनानि अनध्यायत्वेन परिगणितानि। " इति सम्मोदाचार्यः अत्र।