वेदाः
- विश्वासः - उपनयन-संस्कारः, समावर्तनम्
- पिता वासुकिः। सम्पत्-पुरोहितस्य +आर्त्विज्ये।
- विवाहः २०१० वर्षान्ते।
- सुप्रत्ययः - उपनयनम् २०२२०६
- वज्रयुध्मः - उपनयनम् २०२४०३
परवस्तुपरम्परया सामानि (५०)
- विश्वासस्य शिक्षा - परवस्तु-गोपालः, San Jose. २०१८०५ - २०१९०२
- परम्परा ऽत्र ।
- सुप्रत्यय-वज्रयुध्मयोर् उपनयनाद् आरभ्य।
तैत्तिरीय-शाखाध्ययनम्
- अध्ययनम् अत्र - उच्चारणानूच्चारणरूपं शब्द-राशि-ग्रहणम्।
- प्राजापत्यं काण्डम्
- चॆन्नै-वासी KN-रमेशः
- आचार्येण साम्प्रदायिकम् प्रचलद्-उच्चारणम् आश्रितम्, छात्रैश् च “आदिरस्योदात्तसमः शेषो ऽनुदात्तसम इत्याचार्याः॥१.४६॥ सर्वः प्रवण इत्येके॥१.४७॥ " इति तैत्तिरीयप्रातिशाख्योक्त-स्वाभाविकम् उच्चारणम्। सौकर्यार्थं पदपाठे सति, स एव ग्राहितः।
- २०२४१११७ रविवासरः (तदैव व्रतग्रहणम्) - ??
श्री-वैष्णव-संस्काराः
४ संस्काराः
- {नारायण-मूल-मन्त्रः, द्वयमन्त्रः, चरमश्लोकः} जप्योपदेशः, तापसंस्कारः, १२ तिलकानि, दासनाम
- गोपाल-ताताचार्यः काञ्चीपुर्याम्, २०२२११०६ भानुवासरे। (तदैव श्रुत्याः सुप्रत्ययस्यापि संस्कारः।) संयोजनं - रविलोचनेन (शठकोपतातार्यद्वारा परिचितेन) सम्पत्तातार्येण च। कर्मभागिनौ - गोपालपुत्रो रामतातार्यः, तद्भ्राता च।
आचार्यस्तुतिः
श्रीशैलवंश-संभूतात्
संपत्-सुत-बुधाम्बुधेः।
प्राप्तागमान्तम् अनघं
गोपालार्यम् अहं श्रये॥
परम्परा
…
ग्रन्थाः
- रहस्य-त्रय-सारः - पलवेरि-लक्ष्मीनरसिंहः 2023-09-17 - ।
- परम्परा - पलवेरि-राजगोपालः ← इञ्जिमेडूद्भवो अहोबिल-मठाधिपतिः … ।
उपदेशान्तरम्
- आधारशक्त्यादि-तर्पणम्। पलवेरि-लक्ष्मीनरसिंहः, सहकारनगरे, २०२२१२१८ रविवासरे। तदैव सुप्रत्ययोऽप्य् उपदिष्टः।
- “उग्रं वीरम्” इत्यादि। अहोबिल-रङ्गनाथ-यतीन्द्र-महादेशिकः, अहोबिले मठे, 2023-09-10। तदैव सुप्रत्ययोऽप्य् उपदिष्टः।
- पञ्चोपनिषन्-मन्त्राः। अहोबिलाह्निकग्रन्थ-व्याख्यातृ-पुत्रः लक्ष्मीनरसिंहः, अहोबिले मठे, 2023-09-10 । तदैव सुप्रत्ययोऽप्य् उपदिष्टः।
- “क्षिप …”, “श्रीं श्रियै …”, हयग्रीवोपनिषदुक्तय् एकाक्षरम् (हँसोम् इति विकृतरूपेण), अनुष्टुभ् च, “वागीश्वराय …” इति हयग्रीव-गायत्री। 2023-09-29, महिषपुर-परकाल-मठय् आराधकाद् वीरराघवार्यात्। हयग्रीवानुष्टुभ्-वर्जं तद्दिनय् एव सुप्रत्ययाय विश्वासेन प्रदिष्टम्।
शाक्तार्हणम्
- नवार्ण-मन्त्रोपदेशः - २०२३०१०९ सोमदिने सायम्, नेपाल-सर्वाम्नायाभिषिक्तात् स्थानेश्वरात्। (तदैव सुप्रत्ययस्यापि +उपदेशः। २०२४०७२५ इति दिने वज्रयुध्मस्य। )
विस्तारः (द्रष्टुं नोद्यम्)
व्यक्तिगतोपदेशाः।
भवान्, योगिनी-हृदय-ग्रन्थस्य स्वाध्यायं करोतु।
वैष्णवा अपि प्राक्काले शाक्ताः श्रीविद्योपासकाः लक्ष्मी-धरादयः।
वैष्णवागमानां पाञ्चरात्राणां पुनरुद्धारः कार्यः,
यतः सर्वेऽपि साम्प्रदायिका इदानीन्तना आगमवार्त्तां न जानन्ति।
दीक्षागुरु-परम्परा
- Prem Chetan Brahmacāri, from Baglung (Nepal)
- ← Premacaitanya (ज्येष्ठः) ← Svāmī Brahmānanda Sarasvatī (ज्योतिर्मठ-शङ्कराचार्यः। श्रीविद्या-सिद्धः)
- (सर्वाम्नाये) ← Vidyāraṇya Svāmī (aka Mūrkhāraṇya) ← Dhana Shumsher Jung Bahadur Rana ← Kajiman karmacharya of bhaktapur
विस्तारः (द्रष्टुं नोद्यम्)
Prem Chetan Brahmacāri was born in Baglung district of Nepal. He studied in the gurukula of his guru, after whom he is named, located in Chisa Kola. Under the elder Premacaitanya (himself a disciple of the Jyotirmāṭh Śaṅkarācārya and Śrīvidyā siddha, Svāmī Brahmānanda Sarasvatī) he learned sādhanā, until when the guru passed on and the gurukula ceased to be active. He then went to do sādhanā in Baglung Kālikā Bhagavatī Temple for years.
He finally came to Kathmandu, staying in a place just adjacent to Paśupatināth temple, where he came under his guru Vidyāraṇya Svāmī (who was known after the way he playfully called himself, as Mūrkhāraṇya), one of the greatest tantrics in all of the XXth Century (one of whose tantric teachers was Sarvāmnāya Master Dhana Shumsher Jung Bahadur Rana). Under those and other teachers Prem Chetan was taught the full structure of Sarvāmnāya Tantra, which he went on to teach his disciple, Ācārya Sthaneshwar Timalsina, in the course of 14 years of training.
A vegetarian (did not matter who cooked, where he ate), did not drink.
Vidyāraṇya Svāmī (aka Mūrkhāraṇya) (द्रष्टुं नोद्यम्)
Never ate grains - just fruits and milk. Slept on kusha grass mat. Maintained silence, long mantra-japas. Source: TW
- दीक्षागुरुः - Śaṁkara Caitanya Bhāratī, from Kashmir. (तद्गुरुर् अपि Śaṅkara Caitanya Bhāratī इति। )
विस्तारः (द्रष्टुं नोद्यम्)
Śaṅkara Caitanya Bhāratī was born in Kashmir, where he joined his guru in Śāradā Māṭha. He eventually moved to Varanasi, where he became known by many as Varanasi’s greatest knower of Vedānta and Trika philosophies. He used to visit Nepal frequently and was a fully-consecrated ācārya of the Sarvāmnāya Tantra. After Prem Chetan’s passing, he became Ācārya Sthaneshwar Timalsina’s dīkṣa guru and completed his training in the tradition, granting him, as culmination, his ācārya abhīṣeka (consecration as ācārya).
Śaṅkara Caitanya Bhāratī is named after his own Kashmiri guru, who is the well-known author of two of the greatest works of Indian Philosophy of the XXth Century: Darśana Sarvasva and the Śāradā Vyākhya commentary on Khaṇḍana Khaṇḍa Khāḍya. He was considered by his contemporaries as a Bhairavarūpa: an embodiment of Yoga, Jñāna and Vairagya.
Strict dietary rules.
- दीक्षागुरुः - Tanka Prasad Timalsina
विस्तारः (द्रष्टुं नोद्यम्)
A Vedic pandita and devoted śaivite coming within a long lineage of Kālī priests, Tanka Prasad Timalsina ran a Vedic gurukula where his son, Sthaneshwar, was raised and taught the Śukla Yajurveda practised in their lineage. He was also Sthaneshwar’s first Tantric guru, having given him his first śaiva initiation, as well as practices of Kālī (reflecting traces of the ancient Krama tradition) and Pañcamukha Hanuman.
- खप्तड-सच्चिदानन्दस् (१८८०-१९९६) तस्य योगे गुरुः (1990-96)। शास्त्रेषु तान्त्रिकान् प्रश्नान् उत्तरति स्म, तन्मन इव जानाति स्म।
विस्तारः (द्रष्टुं नोद्यम्)
Khaptad Baba was a Kashmiri saint who traveled along the Himalayan mountains and settled in Nepal, where he lived for over 40 years as a hermit. He taught Ācārya Sthaneshwar the Yoga Sūtras, Maṇḍūkya Kārikās and Vijñānabhairava Tantra.
- वेदान्तशिक्षकः रामानन्दगिरिः ← महेशानन्द-गिरिः
विस्तारः (द्रष्टुं नोद्यम्)
Rāmānanda Giri was a disciple of the great Maheśānanda Giri from Śaṅkara Māṭha in Mount Abu, India. Ācārya Sthaneshwar met him in Kathmandu and from that same day started learning Vedānta, Nyāya and Mīmāṁsā from him, which training continued in a daily basis for full 12 years. Ācārya Sthaneshwar also studied the Upaniṣads with paramguru Maheśānanda in Varanasi. Rāmanānda later became the founder of one of the best centers of traditional learning in the whole of Nepal, the Mahesh Sanskrit Gurukula in Devghat.
श्यामचेतन बाबा अस्ति। यदाहं वेदन्तं पठामिस्म रामानन्देन सह, श्यामचेतनः सर्वान्चायपानं ददातिस्म। अहमचिन्तयम्, एष खलु कश्चन चायवाला बाबा भवेदिति, चायं नाहं पिबामिस्म।
यदा रामानन्दोऽजानत्, तद्दत्तं चायं न पिबामि, सोऽवदत्, अहन्तु पुस्तकानि पाठयामि वेदान्तस्य, यदि साक्षात्कारमिच्छसि.
तस्य चायं पिब। स खलु अपरो महासिद्धः।
इति स्थानेश्वरः।
- त्रिक-शास्त्रे - Rāmaji Mālavīya ← शङ्कर-चैतन्य-भारती, बगलामुखि-शक्तिपीठश् च।
विस्तारः (द्रष्टुं नोद्यम्)
Ācārya Rāmaji Mālavīya was an initiate from Datia’s Pītāmbara Bhagalamukhi Śaktipīṭha, as well as a Sarvāmnāya initiate under his guru Śaṁkara Caitanya Bhāratī. He was also the dean of the Sampurnananda Sanskrit University of Varanasi, a school which seeks to institutionalize and preserve the pandita tradition of Varanasi. Ācārya Rāmaji Mālavīya taught Ācārya Sthaneshwar the commentatorial texts of the Siddhānta and Trika tradition, especially the works of Abhinavagupta.
- न्याय-शास्त्रे - वैद्यनाथोपाध्यायः ← पद्माप्रसादभट्टः
विस्तारः (द्रष्टुं नोद्यम्)
Vidyānāth Upādhyāya Bhaṭṭa is an important contemporary Sarvāmnāya Tantra master in the lineage of Lambarkana Bhaṭṭa - one of the most renowned masters of the Kālīkrama lineage in Nepal. He is the author of several important works on Tantra. He was also taught by great pandita, Padma Prasad Bhattarai, twice winner of the All-India śāstrārtha. He taught Ācārya Sthaneshwar Timalsina Nyāya and Navya-Nyāya for many years.
- तन्त्र-शास्त्रे - Vraja Vallabha Dvivedi and Hemendra Nath Chakravarty ← गोपीनाथ-कविराजः
विस्तारः (द्रष्टुं नोद्यम्)
Pandits Vraja Vallabha Dvivedi and Hemendra Nath Chakravarty, both disciples of the great Gopinath Kaviraj and professors at Sampurnanand Sanskrit University, taught several Tantric śāstras to Ācārya Sthaneshwar Timalsina during his years at Varanasi.
- आधुनिक-विश्वविद्यालय-शिक्षा - Mahendra Sanskrit University in Kathmandu and Sampurnananda Sanskrit University in Varanasi, as well as in Martin Luther University in Germany ।