+रामानुज-सम्प्रदायः

प्रमेयाः

जीवेषु

  • ईश्वरकोटिः
    • लक्ष्मीविशिष्टो नारायणः
  • नित्य-सूरयः
    • ये वैकुण्ठ-वासिनो नित्य-मुक्ताः, न कदापि बद्धाः। गरुड-शेषादयः।
  • मुक्त-जीवाः
  • बद्ध-जीवाः
  • नाना-देवास् तु केचिन् नित्यसूरयः, केचिद् बद्धाः, केचिन् मुक्ताः।

उपायः

  • त्रैवर्णिकानां भक्तिः सूचिता शास्त्रेण। शिष्टानां प्रपत्तिः।
  • येषां भिन्नकारणैर् भक्तिर् न सम्भवति, तेषां “मुख्य-प्रपत्तिः”।
  • येषां भक्तिर् अपूर्णा नानाकारणैः - तेषां गौण-प्रपत्तिः - प्रायश्चित्तादि-वारणार्थम्।