इदं विष्णुर् (वारवन्तीयम्) ...{Loading}...
ऋक्
साम - वारवन्तीयम्
वारवन्तीयम् ।
इ+++([])+++द०विष्णा, औहोहाइ ।
वा+++([])+++इच क्रामाइ ।
त्रे+++([])+++धा, नाइहाइ । द+++([])+++धे पा, अअ औ+++([])+++होवाअ ।
इ+++([])+++हाहाइ । उ+++([])+++हुवा, आदाअ० ।
सा+++([])+++मू, ढ० । आ+++([])+++स्या , आपा००सू,उउ । औ+++([])+++होवाअ ।
इ+++([])+++हाहाइ । औ+++([])+++हो, ओला+++([])+++इ ।
ए+++([])+++ए, हिया०, ०हाअ ।
त्री+++([])+++णिपदा, औहूहाइ । वा+++([])+++इचक्रामाइ ।
वि+++([])+++ष्णू, र्गोपा+++(हा)+++अ । आ+++([]पा)+++दाभाआअअ औ+++([])+++हो, वाअ ।
इ+++([])+++हाहाइ । उ+++([])+++हुवा, आया: ।
आ+++([])+++तो, धा[र्] । मा+++([])+++णीई, धाराआअ । औ+++([])+++होवाअ ।
इ+++([])+++हाहाइ । औ+++([])+++हो, ओयान्+++([])+++।
ए+++([])+++ए, हिया००हाअ ।
वि+++([])+++ष्णो: कर्मा, औहू, हाइ । णा+++([])+++इपश्याताअ ।
या+++([])+++तो, वॄहाअ । ता+++([])+++नि, पस्पाअअ औ+++([])+++होवाअ ।
इ+++([])+++हाहाइ । उ+++([])+++हुवा, आशाइ ।
इन्+++([])+++द्रा, स्या । यू,+++([])+++जीई, यास्साअअ औ+++([])+++होवाअ ।
इ+++([])+++हा, हाइ । औ+++([])+++हो, ओखा+++([])+++।
ए,+++([])+++ए, हिया००हा । हो+++([])+++इ । डा+++([])+++अ ॥
साम २
पुरुष सूक्तं ।
इ+++([])+++दाङ्मॆऎ । वि+++([])+++ष्णू, उः ।
वि+++([])+++चक्रा, अमाइ ।
त्रा+++([])+++इधा, नि । दा+++([])+++दा, ईइ, पा,आदा,+++([])+++अं ।
स+++([])+++मू,+++([])+++उहो । ढा,+++([])+++अमाअ । स्या,+++([])+++अपा, अअ, औहोवाअ । ए+++([])+++ए । सु+++([])+++वॆए ॥