इदं विष्णुर् (एकार्चम्)

इदं विष्णुर् (एकार्चम्) ...{Loading}...

ऋक्

साम

पुरुष सूक्तं ।
इ+++([])+++दाङ्मॆऎ । वि+++([])+++ष्णू, उः ।
वि+++([])+++चक्रा, अमाइ ।
त्रा+++([])+++इधा, नि । दा+++([])+++दा, ईइ, पा,आदा,+++([])+++अं ।
स+++([])+++मू,+++([])+++उहो । ढा,+++([])+++अमाअ । स्या,+++([])+++अपा, अअ, औहोवाअ । ए+++([])+++ए । सु+++([])+++वॆए ॥