देवराजमङ्गलम्

अथ श्रीवरवरमुनिभिरनुगृहीतं देवराजमङ्गलम्

श्रीरस्तु ।
श्रीमते हयग्रीवाय नमः ।
श्रीमते रामानुजाय नमः ॥

यश्चक्रे देवराजस्य मङ्गलाशासनं मुदा ।
तं वन्दे रम्यजामातृमुनिं विशदवाग्वरम् ॥

मङ्गलं वेधसो वेदिमेदिनीगृहमेधिने ।
वरदाय दयाधाम्ने धीरोदाराय मङ्गलम् ॥ (१)

वाजिमेधे वपाहोमे धातुरुत्तरवेदितः ।
उदिताय हुतादग्नेः उदाराङ्गाय मङ्गलम् ॥ (२)

यजमानं विधिं वीक्ष्य स्मयमानमुखश्रिये ।
दयामानदृशे तस्मै देवराजाय मङ्गलम् ॥ (३)

वारिदश्यामवपुषे विराजत्पीतवाससे ।
वारणाचलवासाय वारिजाक्षाय मङ्गलम् ॥ (४)

अद्यापि सर्वभूतानां अभीष्टफलदायिने ।
प्रणतार्तिहरायास्तु प्रभवे मम मङ्गलम् ॥ (५)

दिव्यावयवसौन्दर्यदिव्याभरणहेतये ।
दन्तावलगिरीशाय देवराजाय मङ्गलम् ॥ (६)

पुरुषाय पुराणाय पुण्यकोटिनिवासिने ।
पुष्पितोदारकल्पद्रुकमनीयाय मङ्गलम् ॥ (७)

काञ्चनाचलशृङ्गाग्रकालमेघानुसारिणे ।
सुपर्णांसावतंसाय सुरराजाय मङ्गलम् ॥ (८)

भोगापवर्गयोरेकं वाञ्छद्भ्यो ददते द्वयम् ।
श्रीमद्वरदराजाय महोदाराय मङ्गलम् ॥ (९)

मतङ्गजाद्रितुङ्गाग्रशृङ्गशृङ्गारवर्ष्मणे ।
महाकृपाय मद्रक्षादीक्षितायास्तु मङ्गलम् ॥ (१०)

श्रीकाञ्चीपूर्णमिश्रेण प्रीत्या सर्वाभिभाषिणे ।
अतीतार्चाव्यवस्थाय हस्त्यद्रीशाय मङ्गलम् ॥ (११)

अस्तु श्रीस्तनकस्तूरीवासनावासितोरसे ।
श्रीहस्तिगिरिनाथाय देवराजाय मङ्गलम् ॥ (१२)

मङ्गलाशासनपरैर्मदाचार्यपुरोगमैः ।
सर्वैश्च पूर्वैराचार्यैः सत्कृतायास्तु मङ्गलम् ॥ (१३)

इति देवराजमङ्गलं समाप्तम्