वारुण्यः

१४ अव ते ...{Loading}...

अव॑ ते॒ हेळो॑(←हेड् अवज्ञायां) वरुण॒ नमो॑भि॒र्
अव॑ य॒ज्ञेभि॑र् ईमहे(→नयामः) ह॒विर्भिः॑ ।
क्षय॑न्न्(=निवसन्) अ॒स्मभ्य॑म् असुर प्रचेता॒
राज॒न्न् एनां॑सि शिश्रथः(=शिथिलीकुरु) कृ॒तानि॑ ॥

१५ उदुत्तमं वरुण ...{Loading}...

उदु॑त्त॒मं व॑रुण॒ पाश॑म् अ॒स्मद्
अवा॑ध॒मं वि म॑ध्य॒मं श्र॑थाय
अथा॑ व॒यम् आ॑दित्य व्र॒ते तवा
+ऽना॑गसो॒ अदि॑तये स्याम ॥३॥

१९ इमं मे ...{Loading}...

इ॒मं मे॑ वरुण श्रुधी॒ (=श्रुणु)
हव॑म्(=आह्वानम्) अ॒द्या च॑ मृळय (=सुखय)
त्वाम् अ॑व॒स्युर् आ च॑के (=अवदन्)

११ तत्त्वा यामि ...{Loading}...

तत् त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्
तद् आ शा॑स्ते॒ यज॑मानो ह॒विर्भिः॑ ।
अहे॑ळमानो (=अक्रुध्यन्) वरुणे॒ह बो॒ध्य् उरु॑शंस॒
मा न॒ आयुः॒ प्र मो॑षीः