मेधा देवी

मेधा देवी ...{Loading}...

पाठभेदाः

तैत्तिरीयारण्यके महानारायणोपनिषदि 3.6.39.1।

  • सायणो ऽत्र आन्ध्रपाठमवलम्बमानः
  • भास्करो द्राविडपाठमवलम्बमानो ऽत्र । रङ्गरामानुजभाष्यम् अत्र
विश्वास-प्रस्तुतिः ...{Loading}...

मे॒धा दे॒वी जु॒षमा॑णा न॒ आगा॑द्
वि॒श्वाची॑(=विश्वमनक्तीति) भ॒द्रा सु॑मन॒स्यमा॑ना (=सुमनः कामयन्ती)
त्वया॒ जुष्टा॑ नु॒दमा॑ना दु॒रुक्ता॑न्
बृ॒हद् व॑देम वि॒दथे॑(=यज्ञे) सु॒वीराः॑ ॥

सर्वाष् टीकाः ...{Loading}...
मूलम्

मे॒धा दे॒वी जु॒षमा॑णा न॒ आगा॑द्
वि॒श्वाची॑ भ॒द्रा सु॑मन॒स्यमा॑ना।
त्वया॒ जुष्टा॑ नु॒दमा॑ना दु॒रुक्ता॑न्
बृ॒हद् व॑देम वि॒दथे॑ सु॒वीराः॑ ॥

विश्वास-प्रस्तुतिः ...{Loading}...

त्वया॒ जुष्ट॑ ऋ॒षिर् भ॑वति देवि॒
त्वया॒ ब्रह्मा॑ ऽऽग॒तश्री॑र् उ॒त त्वया॑ ।
त्वया॒ जुष्ट॑श् चि॒त्रव्ँ वि॑न्दते॒ वसु॒(←स्वरपरिष्कारः)
सा नो॑ जुषस्व॒ द्रवि॑णेन मेधे । (54)

सर्वाष् टीकाः ...{Loading}...
मूलम्

त्वया॒ जुष्ट॑ ऋ॒षिर् भ॑वति देवि॒
त्वया॒ ब्रह्मा॑ ऽऽग॒तश्री॑र् उ॒त त्वया॑ ।
त्वया॒ जुष्ट॑श् चि॒त्रव्ँ वि॑न्दते॒ वसु॒(←स्वरपरिष्कारः)
सा नो॑ जुषस्व॒ द्रवि॑णेन मेधे । (54)
(द्रवि॑णो न मेधे इति पाठान्तरम्।)

विश्वास-प्रस्तुतिः ...{Loading}...

मे॒धां म॒ इन्द्रो॑ ददातु
मे॒धान् दे॒वी सर॑स्वती ।
मे॒धां मे॑ अ॒श्विनौ॑ दे॒वाव्
आध॑त्तां॒ पुष्क॑रस्रजा । (55)

सर्वाष् टीकाः ...{Loading}...
मूलम्

मे॒धां म॒ इन्द्रो॑ ददातु
मे॒धान् दे॒वी सर॑स्वती ।
मे॒धां मे॑ अ॒श्विनौ॑ दे॒वाव्
आध॑त्तां॒ पुष्क॑रस्रजा । (55)

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒प्स॒रासु॑ [च॒] या मे॒धा
ग॑न्ध॒र्वेषु॑ च॒ यन् मनः॑ ।
दैवी॑ मे॒धा म॑नुष्य॒जा सा मां॑
मे॒धा सु॒रभि॑र् जुषताम् । (56)

सर्वाष् टीकाः ...{Loading}...
मूलम्

अ॒प्स॒रासु॑ [च॒] या मे॒धा
ग॑न्ध॒र्वेषु॑ च॒ यन् मनः॑ ।
दैवी॑ मे॒धा म॑नुष्य॒जा सा मां॑
मे॒धा सु॒रभि॑र् जुषताम् । (56)
(दैवीं᳚ मे॒धा सर॑स्वती॒ सा मां᳚ मे॒धा सु॒रभि॑र्जुषता॒ꣳ॒ स्वाहा᳚॥ इत्य् आन्ध्रपाठे।)

विश्वास-प्रस्तुतिः ...{Loading}...

आ मां॑ मे॒धा सु॒रभि॑र् वि॒श्वरू॑पा॒
हिर॑ण्यवर्णा॒ जग॑ती जग॒म्या ।
ऊर्ज॑स्वती॒ पय॑सा॒ पिन्व॑माना॒
सा मां॑ मे॒धा सु॒प्रती॑का जुषताम् । (57)

सर्वाष् टीकाः ...{Loading}...
मूलम्

आ मां॑ मे॒धा सु॒रभि॑र् वि॒श्वरू॑पा॒
हिर॑ण्यवर्णा॒ जग॑ती जग॒म्या ।
ऊर्ज॑स्वती॒ पय॑सा॒ पिन्व॑माना॒
सा मां॑ मे॒धा सु॒प्रती॑का जुषताम् । (57)
(उपरि जुषन्ताम् इति दुष्टम् आन्ध्रपाठे।)