देवीं वाचम्

०९-१४ देवीं वाचम् ...{Loading}...
सायणोक्त-विनियोगः

9यदुक्तं सूत्रकारेण - ‘वाचे वेहतम्’ इति, गर्भघातिनी गौर्वेहदित्युच्यते, तस्य पशोः सूक्ते प्रतीकद्वयं दर्शयति - ‘देवीं वाचमजनयन्त देवाः’ इति वपायाः पुरोनुवाक्या ।

मूलम्

दे॒वीव्ँ वाच॑मजनयन्त॒ यद्वाग्वद॑न्ती ।

११ देवीं वाचमजनयन्त ...{Loading}...

दे॒वीं वाच॑म् अजनयन्त दे॒वास्
तां वि॒श्वरू॑पाः प॒शवो॑ वदन्ति
सा नो॑ म॒न्द्रेष॒म् ऊर्जं॒ दुहा॑ना
धे॒नुर् वाग् अ॒स्मान् उप॒सुष्टु॒तैतु॑

011 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - वाक्
  • ऋषिः - नेमो भार्गवः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

देवीं꣡ वा꣡चम् अजनयन्त देवा꣡स्
तां꣡ विश्व꣡रूपाः पश꣡वो वदन्ति
सा꣡ नो मन्द्रा꣡ इ꣡षम् ऊ꣡र्जं दु꣡हाना
धेनु꣡र् वा꣡ग् अस्मा꣡न् उ꣡प सु꣡ष्टुतइ꣡तु

Vedaweb annotation

Strata
Popular for linguistic reasons, and possibly also for non-linguistic reasons


Pāda-label
popular
popular
popular
popular


Morph
ajanayanta ← √janⁱ- (root)
{number:PL, person:3, mood:IND, tense:IPRF, voice:MED}

devā́ḥ ← devá- (nominal stem)
{case:NOM, gender:M, number:PL}

devī́m ← devī́- (nominal stem)
{case:ACC, gender:F, number:SG}

vā́cam ← vā́c- (nominal stem)
{case:ACC, gender:F, number:SG}

paśávaḥ ← paśú- (nominal stem)
{case:NOM, gender:M, number:PL}

tā́m ← sá- ~ tá- (pronoun)
{case:ACC, gender:F, number:SG}

vadanti ← √vadⁱ- (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:ACT}

viśvárūpāḥ ← viśvárūpa- (nominal stem)
{case:NOM, gender:M, number:PL}

dúhānā ← √duh- (root)
{case:NOM, gender:F, number:SG, tense:PRS, voice:MED}

íṣam ← íṣ- (nominal stem)
{case:ACC, gender:F, number:SG}

mandrā́ ← mandrá- (nominal stem)
{case:NOM, gender:F, number:SG}

naḥ ← ahám (pronoun)
{case:ACC, number:PL}

sā́ ← sá- ~ tá- (pronoun)
{case:NOM, gender:F, number:SG}

ū́rjam ← ū́rj- (nominal stem)
{case:ACC, gender:F, number:SG}

ā́ ← ā́ (invariable)
{}

asmā́n ← ahám (pronoun)
{case:ACC, number:PL}

dhenúḥ ← dhenú- (nominal stem)
{case:NOM, gender:F, number:SG}

etu ← √i- 1 (root)
{number:SG, person:3, mood:IMP, tense:PRS, voice:ACT}

súṣṭutā ← súṣṭuta- (nominal stem)
{case:NOM, gender:F, number:SG}

úpa ← úpa (invariable)
{}

vā́k ← vā́c- (nominal stem)
{case:NOM, gender:F, number:SG}

पद-पाठः

दे॒वीम् । वाच॑म् । अ॒ज॒न॒य॒न्त॒ । दे॒वाः । ताम् । वि॒श्वऽरू॑पाः । प॒शवः॑ । व॒द॒न्ति॒ ।
सा । नः॒ । म॒न्द्रा । इष॑म् । ऊर्ज॑म् । दुहा॑ना । धे॒नुः । वाक् । अ॒स्मान् । उप॑ । सुऽस्तु॒ता । आ । ए॒तु॒ ॥

Hellwig Grammar
  • devīṃdevīmdevī
  • [noun], accusative, singular, feminine
  • “Parvati; queen; goddess; Devi.”
  • vācamvāc
  • [noun], accusative, singular, feminine
  • “speech; statement; voice; voice; speech; language; vāc [word]; word; literary composition; conversation; sound; Sarasvati; cry; assurance; spell.”
  • ajanayantajanay√jan
  • [verb], plural, Imperfect
  • “cause; give birth; produce; beget; generate; originate; create; create; make.”
  • devāsdevāḥdeva
  • [noun], nominative, plural, masculine
  • “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”
  • tāṃtāmtad
  • [noun], accusative, singular, feminine
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
  • viśvarūpāḥviśva
  • [noun]
  • “all(a); whole; complete; each(a); viśva [word]; completely; wholly.”
  • viśvarūpāḥrūpāḥrūpa
  • [noun], nominative, plural, masculine
  • “form; appearance; beauty; look; shape; shape; symptom; feature; nature; guise; rūpa [word]; one; appearance; likeness; color; kind; vowel; type; disguise; aspect; form; derivative; omen; vision.”
  • paśavopaśavaḥpaśu
  • [noun], nominative, plural, masculine
  • “domestic animal; sacrificial animal; animal; cattle; Paśu; stupid; Paśu; herd; goat.”
  • vadantivad
  • [verb], plural, Present indikative
  • “describe; teach; speak; tell; say; call; name; enumerate; declare; diagnose; address; say; pronounce; express; instruct; order.”
  • tad
  • [noun], nominative, singular, feminine
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
  • nonaḥmad
  • [noun], dative, plural
  • “I; mine.”
  • mandreṣammandrāmandra
  • [noun], nominative, singular, feminine
  • “pleasant; eloquent; dulcet.”
  • mandreṣamiṣamiṣ
  • [noun], accusative, singular, feminine
  • “refreshment; enjoyment; stores.”
  • ūrjaṃūrjamūrj
  • [noun], accusative, singular, feminine
  • “strength; refreshment; vigor; food; strengthening.”
  • duhānāduh
  • [verb noun], nominative, singular
  • “milk.”
  • dhenurdhenuḥdhenu
  • [noun], nominative, singular, feminine
  • “cow; dhenu [word]; milk.”
  • vāgvāc
  • [noun], nominative, singular, feminine
  • “speech; statement; voice; voice; speech; language; vāc [word]; word; literary composition; conversation; sound; Sarasvati; cry; assurance; spell.”
  • asmānmad
  • [noun], accusative, plural
  • “I; mine.”
  • upa
  • [adverb]
  • “towards; on; next.”
  • suṣṭutaitusuṣṭutāsuṣṭuta
  • [noun], nominative, singular, feminine
  • suṣṭutaituetui
  • [verb], singular, Present imperative
  • “go; travel; enter (a state); return; walk; continue; reach; ask.”
सायण-भाष्यम्

एषा माध्यमिका वाक् सर्वप्राण्यन्तर्गता धर्माभिवादिनी भवतीति विभूतिमुपदर्शयति । यां देवीं द्योतमानां माध्यमिकां वाचं देवाः माध्यमिकाः अजनयन्त जनयन्ति तां वाचं विश्वरूपाः सर्वरूपा व्यक्तवाचोऽव्यक्तवाचश्च पशवो वदन्ति । तत्पूर्वकत्वाद्वाक्प्रवृत्तेः । सा वाक् देवी मन्द्रा मदना स्तुत्या हर्षयित्री वा वृष्टिप्रदानेनास्मभ्यम् इषम् अन्नम् ऊर्जं पयोघृतादिरूपं रसं च दुहाना क्षरन्ती धेनुः धेनुभूता सुष्टुता अस्माभिः स्तुता अस्मान् नेमान् उप ऐतु उपगच्छतु । वर्षणायोद्युक्तेत्यर्थः । तथा च यास्कः- ‘ देवीं वाचमजनयन्त देवास्तां विश्वरूपाः पशवो वदन्ति व्यक्तवाचश्चाव्यक्तवाचश्च सा नो मदनान्नं च रसं च दुहाना धेनुर्वागस्मानुपैतु सुष्टुता’ (निरु. ११. २९) इति ॥


देवास्सर्वे वाचं देवीमजनयन्त । तां वाचं विश्वरूपाः द्विपाच्चतुष्पात्तदवान्तरभेदेन बहुविधाः पशवः स्वस्वभाषारूपेण वदन्ति । सा वाग्रूपा धेनुः नः अस्मदर्थमिषमन्नं ऊर्जं क्षीरादिरसं दुहाना संपादयन्ती सुष्टुता अस्माभिः सुष्ठु वैदिकैः स्तोत्रैः ‘स्तुता मन्द्रा हृष्टा सती अस्मान्प्रत्यागच्छतु ॥

Wilson

English translation:

“The gods produced the goddess Vāk; her do animals of every kind utter; may she, Vāk, theall-gladdening cow, yielding meat and drink, come to us, worthily praised.”


Commentary by Sāyaṇa: Ṛgveda-bhāṣya

The thunder entering into all beings,becomes the speaker of moral truth, eṣā mādhyamikā vāk sarvaprāṇyantargatā dharmābhivādinībhavati; animals of every kind: whether their utterance be articulare or inarticulate

Jamison Brereton

The gods begat goddess Speech. The beasts of all forms speak her. Gladdening, milking out refreshment and nourishment for us, let Speech, the milk-cow, come well praised to us. ꣡

Jamison Brereton Notes
10-11 ...{Loading}...
Jamison Brereton Notes

For the possible mythological background of these verses, as adumbrated by Oldenberg, see the published introduction.

Griffith

The Deities generated Vak the Goddess, and animals of every figure speak her.
May she, the Gladdener, yielding food and vigour, the Milch-cow Vak, approach us meetly lauded.

Geldner

Die Götter erzeugten die Göttin Rede; diese reden die Tiere in allen Gestalten. Diese wohltönende Milchkuh, die uns Labung und Nahrung spendet, die Rede soll wohlgepriesen zu uns kommen!

Grassmann

Die Göttin Vāk haben die Götter erzeugt, die vielgestaltigen Thieren reden sie; sie, die erfreuende, Saft und Kraft uns strömend, die Milchkuh Vāk komme her zu uns, die hochgepriesene.

Elizarenkova

Богиню Речь породили боги.
На ней говорят животные всех обликов.
Эта наша сладкозвучная дойная корова Речь,
Доящаяся отрадой, питательной силой, пусть придет к нам, прекрасно восхваленная!
Индра:

अधिमन्त्रम् (VC)
  • वाक्
  • नेमो भार्गवः
  • निचृत्त्रिष्टुप्
  • धैवतः
१० यद्वाग्वदन्त्यविचेतनानि राष्ट्री ...{Loading}...

यद् वाग् वद॑न्त्य् अविचेत॒नानि॑
राष्ट्री॑ दे॒वानां॑ निष॒साद॑ म॒न्द्रा (अस्मत्कर्मणि)
चत॑स्र॒ (दिग्देवताः) ऊर्जं॑ दुदुहे॒ पयाँ॑सी
क्व॑स्विद् अस्याः पर॒मं ज॑गाम ।

010 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - वाक्
  • ऋषिः - नेमो भार्गवः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

य꣡द् वा꣡ग् व꣡दन्ति अविचेतना꣡नि
रा꣡ष्ट्री देवा꣡नां निषसा꣡द मन्द्रा꣡
च꣡तस्र ऊ꣡र्जं दुदुहे प꣡यांसि
कु꣡व स्विद् अस्याः परमं꣡ जगाम

Vedaweb annotation

Strata
Popular for linguistic reasons, and possibly also for non-linguistic reasons


Pāda-label
popular
popular
popular
popular


Morph
avicetanā́ni ← avicetaná- (nominal stem)
{case:NOM, gender:N, number:PL}

vádantī ← √vadⁱ- (root)
{case:NOM, gender:F, number:SG, tense:PRS, voice:ACT}

vā́k ← vā́c- (nominal stem)
{case:NOM, gender:F, number:SG}

yát ← yá- (pronoun)
{case:NOM, gender:N, number:SG}

devā́nām ← devá- (nominal stem)
{case:GEN, gender:M, number:PL}

mandrā́ ← mandrá- (nominal stem)
{case:NOM, gender:F, number:SG}

niṣasā́da ← √sad- (root)
{number:SG, person:3, mood:IND, tense:PRF, voice:ACT}

rā́ṣṭrī ← rā́ṣṭrī- (nominal stem)
{case:NOM, gender:F, number:SG}

cátasraḥ ← catúr- (nominal stem)
{case:NOM, gender:F, number:PL}

duduhe ← √duh- (root)
{number:SG, person:3, mood:IND, tense:PRF, voice:MED}

páyāṁsi ← páyas- (nominal stem)
{case:NOM, gender:N, number:PL}

ū́rjam ← ū́rj- (nominal stem)
{case:ACC, gender:F, number:SG}

asyāḥ ← ayám (pronoun)
{case:ABL, gender:F, number:SG}

jagāma ← √gam- (root)
{number:SG, person:3, mood:IND, tense:PRF, voice:ACT}

kvà ← kvà (invariable)
{}

paramám ← paramá- (nominal stem)
{case:NOM, gender:N, number:SG}

svit ← svit (invariable)
{}

पद-पाठः

यत् । वाक् । वद॑न्ती । अ॒वि॒ऽचे॒त॒नानि॑ । राष्ट्री॑ । दे॒वाना॑म् । नि॒ऽस॒साद॑ । म॒न्द्रा ।
चत॑स्रः । ऊर्ज॑म् । दु॒दु॒हे॒ । पयां॑सि । क्व॑ । स्वि॒त् । अ॒स्याः॒ । प॒र॒मम् । ज॒गा॒म॒ ॥

Hellwig Grammar
  • yadyat
  • [adverb]
  • “once [when]; because; that; if; how.”
  • vāgvāc
  • [noun], nominative, singular, feminine
  • “speech; statement; voice; voice; speech; language; vāc [word]; word; literary composition; conversation; sound; Sarasvati; cry; assurance; spell.”
  • vadantyvadantīvad
  • [verb noun], nominative, singular
  • “describe; teach; speak; tell; say; call; name; enumerate; declare; diagnose; address; say; pronounce; express; instruct; order.”
  • avicetanānia
  • [adverb]
  • “not; akāra; a [taddhita]; a [word]; a; a.”
  • avicetanānivicetanānivicetana
  • [noun], accusative, plural, neuter
  • “unconscious; angered; insensible; absent; dead.”
  • rāṣṭrī
  • [noun], nominative, singular, feminine
  • “queen.”
  • devānāṃdevānāmdeva
  • [noun], genitive, plural, masculine
  • “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”
  • niṣasādaniṣad√sad
  • [verb], singular, Perfect indicative
  • “sit down; sit; put.”
  • mandrāmandra
  • [noun], nominative, singular, feminine
  • “pleasant; eloquent; dulcet.”
  • catasracatasraḥcatur
  • [noun], accusative, plural, feminine
  • “four; catur [word].”
  • ūrjaṃūrjamūrj
  • [noun], accusative, singular, feminine
  • “strength; refreshment; vigor; food; strengthening.”
  • duduheduh
  • [verb], singular, Perfect indicative
  • “milk.”
  • payāṃsipayas
  • [noun], accusative, plural, neuter
  • “milk; milky juice; water; fluid; juice; payas [word]; drink.”
  • kva
  • [adverb]
  • “wherein; how; kva [word].”
  • svid
  • [adverb]
  • “svid [word].”
  • asyāḥidam
  • [noun], genitive, singular, feminine
  • “this; he,she,it (pers. pron.); here.”
  • paramaṃparamamparama
  • [noun], nominative, singular, neuter
  • “extreme; best; excellent; highest; highest; devoted(p); maximal; distant; parama [word]; very; farthermost.”
  • jagāmagam
  • [verb], singular, Perfect indicative
  • “go; situate; enter (a state); travel; disappear; [in]; elapse; leave; reach; vanish; love; walk; approach; issue; hop on; gasify; get; come; die; drain; spread; transform; happen; discharge; ride; to be located; run; detect; refer; go; shall; drive.”
सायण-भाष्यम्

राष्ट्री राजनशीला देवानां मन्द्रा मादयित्री’ वा यत् यदा वाक् अविचेतनानि विज्ञानरहितानप्रज्ञातानर्थान् वदन्ती प्रज्ञापयन्ती निषसाद यज्ञे निषीदति तदा चतस्रः दिशः प्रति ऊर्जम् अन्नं पयांसि तत्कारणभूतानि उदकानि दुदुहेअस्याः माध्यमिकाया वाचः स्वभूतं यत् परमं श्रेष्ठं तत् क्व जगाम क्व गच्छतीति न दृश्यत इत्यर्थः । तथा च यास्कः - ‘ यद्वाग्वदन्त्यविचेतनान्यविज्ञातानि राष्ट्री देवानां निषसाद मन्द्रा मदना चतस्रोऽनु दिश अर्जं दुदुहे पयांसि क्व स्विदस्याः परमं जगामेति यत्पृथिवीं गच्छतीति वा यदादित्यरश्मयो हरन्तीति वा ’ (निरु. ११. २८) इति ॥


30अथ त्रिंशीमाह - यद्वाक् या वाग्देवता अविचेतनाति अचेतनसदृशान्मूकान्प्राणिनो वदन्ती अभिवदनक्षमान्कुर्वती । देवानां सर्वेषां राष्ट्री राष्ट्रपदा मन्द्रा हृष्टा सती निषसाद अस्मदीये कर्मण्युपविष्टा । यस्या वाग्देव्याः प्रसादात् चतस्रो दिग्देवता ऊर्जं क्षीरादिरसद्रव्यं पयांसि जलानि च दुदुहे दुहन्ति संपादयन्ति । अस्या वाग्देव्याः परमं पदं मनुष्यः क्व स्वित् जगाम, कुत्र वा प्राप्तवान् तदीयस्थानं प्राप्तुं न कोऽपि क्षम इत्यर्थः ।

Wilson

English translation:

“When Vāk, the queen, the gladdener of the gods, sits down (in the sacrifice) uttering things not to beunderstood, she milks water and food for the four quarters (of the earth); whither now is her best portion gone?”


Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Nirukta 11.28: Vāk here is the thunder; cf. RV 8.69.14; best portion = the rain, which sinks in the earth or istaken up by the sun’s rays

Jamison Brereton

When Speech, saying indistinguishable things, sat down as gladdening ruler of the gods,
she milked out in four (streams) nourishment and milk drinks. Where indeed did the highest of hers go?

Jamison Brereton Notes

Geldner is understandably reluctant to construe avicetanā́ni with vádantī, since this attributes unintelligible speech to Speech herself, but his solution, to construe the neut. pl. loosely with niṣasā́da (“… sich bei den unvernünftigen (Geschöpfen) niederliess”), does not work syntactically. Oldenberg’s mythological explanation is preferable.

10-11 ...{Loading}...
Jamison Brereton Notes

For the possible mythological background of these verses, as adumbrated by Oldenberg, see the published introduction.

Griffith

When, uttering words which no one comprehended, Vak, Queen of Gods, the Gladdener, was seated,
The heaven’s four regions drew forth drink and vigour: now whither hath her noblest portion vanished?

Geldner

Als die sprechende Rede, die wohlklingende Beherrscherin der Götter sich bei den unvernünftigen Geschöpfen niederließ, da ließ sie in vier Strahlen Nahrung und Milch aus sich melken. Wohin ist denn ihr bestes Teil gekommen?

Grassmann

Wenn Vāk [die Stimme], die Königin der Götter, unverständliche Worte [den Donner] redend sich niedergesetzt hat, die erfreuende; dann melkt sie aus den vier Weltgegenden Milch [Gewitterregen] als Nahrung sich heraus, wohin ist ihr höchster [Scheitel] gestiegen?

Elizarenkova

Когда Речь, говоря непонятные (слова)
Повелительница богов опустилась сладкозвучная,
Она дала надоить из себя в четыре (струи) питательную силу (и) молоко.
Куда же пошла ее основная часть?

अधिमन्त्रम् (VC)
  • वाक्
  • नेमो भार्गवः
  • विराट्त्रिष्टुप्
  • धैवतः
सायणोक्त-विनियोगः

10अथ पुरोडाशस्य पुरोनुवाक्यामाह -

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒न॒न्ताम् अन्ता॒द् अधि॒ निर्मि॑तां म॒हीय्ँ
यस्यां॑ दे॒वा अ॑दधु॒र् भोज॑नानि (होममन्त्रैरश्नन्ति)
एका॑क्षरां द्वि॒पदा॒ँ॒ षट्॑पदां च
वाचं॑ दे॒वा उप॑जीवन्ति॒ विश्वे॑ ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

अ॒न॒न्तामन्ता॒दधि॒ निर्मि॑ताम्म॒हीम् ।
यस्या᳚न्दे॒वा अ॑दधु॒र्भोज॑नानि ।
एका᳚ख्षरान्द्वि॒पदा॒ꣳ॒ षट्प॑दाञ्च ।
वाच॑न्दे॒वा उप॑ जीवन्ति॒ विश्वे᳚ ।

सायण-टीका

देवाः इन्द्रादयः यस्यां वाचि भोजनानि अदधुः संपादितवन्तः । इन्द्राय स्वाहेति मन्त्रेण हुतं भुङ्क्ते, अतो वाङ्निमित्तं तद्भोजनम् । तां वाचं स्वभोजनहेतुं विश्वे सर्वे देवाः उपजीवन्ति । सर्वेषामपि देवानां मन्त्रपुरस्सरं दत्तमेवान्नं जीवनहेतुः । कीदृशीं वाचं? अनन्तां न हि लौकिकवैदिकशब्दानामन्तः पारोऽस्ति । अत एव महाभाष्यकार उदाजहार - ‘बृहस्पतिश्च वक्ता, इन्द्रश्चाध्येता, दिव्यं च वर्षसहस्रमध्ययनकालः, शब्दपारायणस्यान्तं च न जगाम’ इति । अन्तादधिनिर्मितां, पूर्वसृष्टेरन्तः परमेश्वरस्वरूपं, तस्मिन्हि जगल्लीयते तस्मादन्तात्परमेश्वरादधिकत्वेन निर्मितां तामेकाक्षरां प्रणवरूपां द्विपदां संस्कृतापशब्दरूपां षट्पदां प्राकृतपैशाचिकादिभाषाभेदेन षड्विधां अत एव महीं महतीम् ॥

सायणोक्त-विनियोगः

11अथ पुरोडाशस्य याज्यामाह -

विश्वास-प्रस्तुतिः ...{Loading}...

वाचं॑ दे॒वा उप॑जीवन्ति॒ विश्वे॑
वाचं॑ गन्ध॒र्वाः प॒शवो॑ मनु॒ष्याः॑ ।
वा॒चीमा विश्वा॒ भुव॑ना॒न्य् अर्पि॑ता
सा नो॒ हवं॑ जुषता॒म् इन्द्र॑पत्नी (बहुव्रीहेर् ङीप्)

सर्वाष् टीकाः ...{Loading}...
मूलम्

वाच॑न्दे॒वा उप॑ जीवन्ति॒ विश्वे᳚ ।
वाच॑ङ्गन्ध॒र्वाᳶ प॒शवो॑ मनु॒ष्याः᳚ ।
वा॒चीमा विश्वा॒ भुव॑ना॒न्यर्पि॑ता ॥ 62 ॥
सा नो॒ हव॑ञ्जुषता॒मिन्द्र॑पत्नी ।

सायण-टीका

पूर्वमन्त्रोक्तरीत्या सर्वे देवा आहुतिकालीनमन्त्ररूपां वाचमेवोपजीवन्ति । गन्धर्वादयश्च वाचैव व्यवहरन्ति । पशूनामपि हम्भारवादिरूपया वाचैव व्यवहारो दृश्यते । तस्मात् इमा विश्वा भुवनानि सर्वलोकनिवासिन एते प्राणिनः वाच्यर्पिता वाचमेवाश्रित्य वर्तन्ते । येयमीदृशी वाक्सेयं इन्द्रपत्नी इन्द्रस्य पालयित्री ततो नो हवं अस्मदीयमिदं हविः जुषताम् ॥

सायणोक्त-विनियोगः

12अथ हविषः पुरोनुवाक्यामाह -

विश्वास-प्रस्तुतिः ...{Loading}...

वाग् अ॒क्षरं॑ प्रथम॒जा ऋ॒तस्य॑
वेदा॑नां मा॒ता ऽमृत॑स्य॒ नाभिः॑ ।
सा नो॑ जुषा॒णोप॑ य॒ज्ञम् आगा॑द्
अव॑न्ती दे॒वी सु॒हवा॑ मे अस्तु

सर्वाष् टीकाः ...{Loading}...
मूलम्

वाग॒ख्षर॑म्प्रथम॒जा ऋ॒तस्य॑ ।
वेदा॑नाम्मा॒ताऽमृत॑स्य॒ नाभिः॑ ।
सा नो॑ जुषा॒णोप॑ य॒ज्ञमागा᳚त् ।
अव॑न्ती दे॒वी सु॒हवा॑ मे अस्तु ।

सायण-टीका

येयं वाक्सैव अक्षरं अविनश्वरं परमात्मस्वरूपं, तत उत्पन्नत्वात् । सा च ऋतस्य यज्ञस्य प्रथमजा प्रथममुत्पादयित्री । मन्त्रैर्हि कर्माण्युत्पाद्यन्ते । अत एवाथर्वणिका आमनन्ति - ‘तदेतत्सत्यं मन्त्रेषु कर्माणि कवयो यान्यपश्यन्’ इति । सा च ऋग्वेदादीनां माता, तेषां वाग्विशेषरूपत्वात् । अमृतस्य नाभिः अमृतत्वं हि देवत्वं । वाचि नह्यते बध्यते मन्त्रपूर्वकानुष्ठानेन तत्प्राप्तिः । मा वाग्देवी जुषाणा प्रीतियुक्ता सती न: अस्मदीयं यज्ञं उपागात् प्राप्नोतु । सा च देवी अवन्ती अस्मान्रक्षन्ती मे मम सुहवा सुखेनाह्वातुं शक्या अस्तु ॥

सायणोक्त-विनियोगः

13अथ हविषो याज्यामाह

विश्वास-प्रस्तुतिः ...{Loading}...

याम् ऋष॑यो मन्त्र॒कृतो॑ मनी॒षिणः॑+
+अ॒न्वैच्छ॑न् दे॒वास् तप॑सा॒ श्रमे॑ण ।
तां दे॒वीं वाचँ॑ ह॒विषा॑ यजामहे
सा नो॑ दधातु सुकृ॒तस्य॑ लो॒के ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

यामृष॑यो मन्त्र॒कृतो॑ मनी॒षिणः॑ ।
अ॒न्वैच्छ॑न्दे॒वास्तप॑सा॒ श्रमे॑ण ।
तान्दे॒वीव्ँ वाचꣳ॑ ह॒विषा॑ यजामहे ।
सा नो॑ दधातु सुकृ॒तस्य॑ लो॒के ।

सायण-टीका

मन्त्रकृतः संप्रदायप्रवर्तकरूपेण मन्त्राणां कर्मकर्तारः मनीषिणः बुद्धिमन्तः धारणशक्तियुक्ताः ऋषयः वसिष्ठाद्याः श्रमेण तपसा बहुप्रयाससाध्येन तपसा युक्ताः तथा देवाश्च यां वाचं अन्वैच्छन् अनुप्राप्तुऽमिच्छामकुर्वन् । अत एव स्मर्यते-
युगान्तेऽन्तर्हितान्वेदान्सेतिहासान्महर्षयः ।
लेभिरे तपसा पूर्वमनुज्ञाताः स्वयंभुवा ॥
इति । तां तादृशीं वाचं देवीं अनेन हविषा यजामहे । सा च देवी सुकृतस्य कर्मणः फलभूते लोके नः अस्मान् दधातु स्थापयतु ॥

सायणोक्त-विनियोगः

14अथ हविष एव विकल्पितां याज्यामाह -

४५ चत्वारि वाक्परिमिता ...{Loading}...

च॒त्वारि॒ वाक् परि॑मिता प॒दानि॑
तानि॑ विदुर् ब्राह्म॒णा ये म॑नी॒षिणः॑ ।
गुहा॒ त्रीणि॒ (=परा-पश्यन्ती-मध्यमाः) निहि॑ता॒ नेङ्ग॑यन्ति
तु॒रीयं॑ वा॒चो (=वैखरी) म॑नु॒ष्या॑ वदन्ति

045 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - वाक्
  • ऋषिः - दीर्घतमा औचथ्यः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

चत्वा꣡रि वा꣡क् प꣡रिमिता पदा꣡नि
ता꣡नि विदुर् ब्राह्मणा꣡ ये꣡ मनीषि꣡णः
गु꣡हा त्री꣡णि नि꣡हिता ने꣡ङ्गयन्ति
तुरी꣡यं वाचो꣡ मनुष्या᳡ वदन्ति

Vedaweb annotation

Strata
Popular for linguistic reasons, and possibly also for non-linguistic reasons


Pāda-label
popular
popular
popular
popular


Morph
catvā́ri ← catúr- (nominal stem)
{case:ACC, gender:N, number:PL}

padā́ni ← padá- (nominal stem)
{case:ACC, gender:N, number:PL}

párimitā ← √mā- 1 (root)
{case:NOM, gender:F, number:SG, non-finite:PPP}

vā́k ← vā́c- (nominal stem)
{case:NOM, gender:F, number:SG}

brāhmaṇā́ḥ ← brāhmaṇá- (nominal stem)
{case:NOM, gender:M, number:PL}

manīṣíṇaḥ ← manīṣín- (nominal stem)
{case:NOM, gender:M, number:PL}

tā́ni ← sá- ~ tá- (pronoun)
{case:ACC, gender:N, number:PL}

viduḥ ← √vid- 2 (root)
{number:PL, person:3, mood:IND, tense:PRF, voice:ACT}

yé ← yá- (pronoun)
{}

gúhā ← gúhā (invariable)
{}

iṅgayanti ← √iṅg- (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:ACT}

ná ← ná (invariable)
{}

níhitā ← √dhā- 1 (root)
{case:ACC, gender:N, number:PL, non-finite:PPP}

trī́ṇi ← trí- (nominal stem)
{case:ACC, gender:N, number:PL}

manuṣyā̀ḥ ← manuṣyà- (nominal stem)
{case:NOM, gender:M, number:PL}

turī́yam ← turī́ya- (nominal stem)
{case:NOM, gender:N, number:SG}

vācáḥ ← vā́c- (nominal stem)
{case:GEN, gender:F, number:SG}

vadanti ← √vadⁱ- (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:ACT}

पद-पाठः

च॒त्वारि॑ । वाक् । परि॑ऽमिता । प॒दानि॑ । तानि॑ । वि॒दुः॒ । ब्रा॒ह्म॒णाः । ये । म॒नी॒षिणः॑ ।
गुहा॑ । त्रीणि॑ । निऽहि॑ता । न । इ॒ङ्ग॒य॒न्ति॒ । तु॒रीय॑म् । वा॒चः । म॒नु॒ष्याः॑ । व॒द॒न्ति॒ ॥

Hellwig Grammar
  • catvāricatur
  • [noun], nominative, plural, neuter
  • “four; catur [word].”
  • vākvāc
  • [noun], nominative, singular, feminine
  • “speech; statement; voice; voice; speech; language; vāc [word]; word; literary composition; conversation; sound; Sarasvati; cry; assurance; spell.”
  • parimitāparimā√mā
  • [verb noun], nominative, singular
  • “weigh; measure.”
  • padānipada
  • [noun], nominative, plural, neuter
  • “word; location; foot; footprint; pada [word]; verse; footstep; metrical foot; situation; dwelling; state; step; mark; position; trace; construction; animal foot; way; moment; social station; topographic point; path; residence; site; topic.”
  • tānitad
  • [noun], accusative, plural, neuter
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
  • vidurviduḥvid
  • [verb], plural, Perfect indicative
  • “know; diagnose; perceive; know; accord; notice; deem; mind; learn; specify; watch; recognize; detect; call.”
  • brāhmaṇābrāhmaṇāḥbrāhmaṇa
  • [noun], nominative, plural, masculine
  • “Brahmin; Brahmin; brāhmaṇa [word]; Brahma.”
  • yeyad
  • [noun], nominative, plural, masculine
  • “who; which; yat [pronoun].”
  • manīṣiṇaḥmanīṣin
  • [noun], nominative, plural, masculine
  • “sage; expert; devout.”
  • guhā
  • [adverb]
  • “secretly.”
  • trīṇitri
  • [noun], accusative, plural, neuter
  • “three; tri/tisṛ [word].”
  • nihitānidhā√dhā
  • [verb noun], accusative, plural
  • “put; fill into; stow; insert; ignite; insert; add; put on; establish; keep down.”
  • neṅgayantina
  • [adverb]
  • “not; like; no; na [word].”
  • neṅgayantiiṅgayantiiṅgay√iṅg
  • [verb], plural, Present indikative
  • turīyaṃturīyamturīya
  • [noun], accusative, singular, neuter
  • “fourth.”
  • vācovācaḥvāc
  • [noun], genitive, singular, feminine
  • “speech; statement; voice; voice; speech; language; vāc [word]; word; literary composition; conversation; sound; Sarasvati; cry; assurance; spell.”
  • manuṣyāmanuṣyāḥmanuṣya
  • [noun], nominative, plural, masculine
  • “man; people; man; manuṣya [word].”
  • vadantivad
  • [verb], plural, Present indikative
  • “describe; teach; speak; tell; say; call; name; enumerate; declare; diagnose; address; say; pronounce; express; instruct; order.”
सायण-भाष्यम्

वाक् वाचः कृत्स्नायाः पदानि चत्वारि परिमिता परिमितानि । लोके या वागस्ति सा चतुर्विधा विभक्तेत्यर्थः। तानि पदानि ब्राह्मणाः वेदविदः मनीषिणः मनस ईषिणो मेधाविनः विदुः जानन्ति । तेषां मध्ये त्रीणि गुहा गुहायां निहिता स्थापितानि नेङ्गयन्ति न चेष्टन्ते न प्रकाशन्ते इत्यर्थः । वाचः तुरीयं पदं मनुष्याः अज्ञास्तज्ज्ञाश्च वदन्ति व्यक्तमुच्चारयन्ति व्यवहरन्ति । कानि तानि चत्वारि इत्यत्र बहवः स्वस्वमतानुरोधेन बहुधा वर्णयन्ति । सर्ववैदिकवाग्जालस्य संग्रहरूपाः भूरादयस्तिस्रो व्याहृतयः प्रणव एक इति वेदत्रयसारत्वात् तासां व्याहृतीनामेव सारसंग्रहभूतत्वात् अकाराद्यात्मकस्य प्रणवस्येति सप्रणवासु व्याहृतिषु सर्वा वाक् परिमितेति केचन वेदवादिनो वदन्ति । अपरे व्याकरणमतानुसारिणो नामाख्यातोपसर्गनिपातभेदेन । क्रियाप्रधानमाख्यातम् । द्रव्यप्रधानं नाम । प्रागुपसृज्यते आख्यातपदस्येत्युपसर्गः प्रादिः । उच्चावचेष्वर्थेषु निपतनान्निपातः अपि तु च इत्यादिः । एतेष्वेव सर्वा वाक् परिमितेत्यखण्डायाः कृत्स्नाया वाचश्चतुर्धा व्याकृतत्वात् । ‘ वाग्वै पराच्यव्याकृतावदत् तामिन्द्रो मध्यतोऽवक्रम्य व्याकरोत्तस्मादियं व्याकृता वागुद्यते’ (तै. सं. ६. ४. ७. ३) इति श्रुतेः । अन्ये तु याज्ञिकाः मन्त्राः कल्पो ब्राह्मणं चतुर्थी लौकिकीति । याज्ञिकैः समाख्यातोऽनुष्ठेयार्थप्रकाशको वेदभागो मन्त्राः । मन्त्रांविधानप्रतिपादको वेदभागः इति मन्त्राः कल्पोऽत ऊर्ध्वम् ‘(तै. आ. १. ३१. २) इत्यादिनोक्तः कल्पः । मन्त्रतात्पर्यार्थप्रकाशको वेदभागो ब्राह्मणम्। भोगविषया गामानय इत्यादिरूपा व्यावहारिकी । एष्वेव सर्वा वाक् नियमितेति याज्ञिकाः । ऋग्यजुःसामानि चतुर्थी व्यावहारिकीति नैरुक्ताः । सपणा वाग्वयां क्षुद्रसरीसृपस्य च चतुर्थी व्यावहारिकीत्यैतिहासिकाः । पशुषु तूणवेषु मृगेष्वात्मनि चेत्यात्मवादिनः। अपरे मातृकाः प्रकारान्तरेण प्रतिपादयन्ति । परा पश्यन्ती मध्यमा वैखरीति चत्वारीति। एकैव नादात्मिका वाक् मूलाधारादुदिता सती परेत्युच्यते । नादस्य च सूक्ष्मत्वेन दुर्निरूपत्वात् सैव हृदयगामिनी पश्यन्तीत्युच्यते योगिभिर्द्रष्टुं शक्यत्वात् । सैव बुद्धिं गता विवक्षां प्राप्ता मध्यमेत्युच्यते । मध्ये हृदयाख्ये उदीयमानत्वात् मध्यमायाः । अथ यदा सैव वक्त्रे स्थित ताल्वोष्ठादिव्यापारेण बहिर्निर्गच्छति तदा वैखरीत्युच्यते । एवं चत्वारि वाचः पदानि परिमितानि । मनीषिणो मनसः स्वामिनः स्वाधीनमनस्का ब्राह्मणाः स्वाख्यस्य शब्दब्रह्मणोऽधिगन्तारो योगिनः परादिचत्वारि पदानि विदुः जानन्ति । तेषु मध्ये त्रीणि परादीनि गुहा निहितानि हृदयान्तर्वर्तित्वात्। तुरीयं तु पदं वैखरीसंज्ञकं मनुष्याः सर्वे वदन्ति । व्याकरणप्रसिद्धनामाख्यातादिपक्षे मनीषिणो ब्राह्मणाः प्रकृतिप्रत्ययादिविभागज्ञा वाग्योगविदस्तानि पदामि जानन्ति । अवाग्योगविदः पामरा वाचो वाङ्मयस्य तुरीयं चतुर्थं भागं वदन्ति व्यवहरन्ति अर्थप्रकाशनाय प्रयुञ्जते । अयं मन्त्रो निरुक्ते व्याख्यातः सोऽत्राप्यनुसंधेयः- ‘ अथापि ब्राह्मणं भवति । सा वै वाक् सृष्टा चतुर्धा व्यभवदेष्वेव लोकेषु त्रीणि पशुषु तुरीयम् । या पृथिव्यां साग्नौ सा रथंतरे । यान्तरिक्षे सा वायौ सा वामदेव्ये । या दिवि सादित्ये सा बृहति सा स्तनयित्नावथ पशुषु ततो या वागत्यरिच्यत तां ब्राह्मणेष्वदधुः । तस्माद्ब्राह्मणा उभयीं वाचं वदन्ति या च देवानां या च मनुष्याणाम् ’ ( निरु. १३. ९) इति ।


येयं वाक्सा परिमिता इयत्तया परिच्छिन्नानि चत्वारि पदानि चतुरोऽवयवान्प्राप्य वर्तते । परा पश्यन्ती मध्यमा वैखरीत्येते चत्वारः पादाः । तानि चत्वार्यपि पदानि ये ब्राह्मणा मनीषिणः शास्त्रज्ञाः ते विदुः न त्वितरे मूढाः । तत्र हेतुरुच्यते - त्रीणि परा पश्यन्ती मध्यमेत्येतानि पदानि गुहायां शरीरमध्ये निहितानि स्थापितानि वर्तन्ते । नेङ्गयन्ति न तु बहिः प्रसरन्ति । वाचस्तुरीयं वैखरीत्याख्यं पदं मनुष्याः सर्वे वदन्ति उच्चारयन्ति ॥

एतच्च शिक्षाकारेणा स्पष्टीकृतम्-
आत्मा बुद्ध्या समेत्यार्थान्मनो युङ्क्ते विवक्षया ।
मनः कायाग्निमाहन्ति स प्रेरयति मारुतम् ॥

मारुतस्तूरसि चरन्मन्द्रं जनयति स्वरम् ।
प्रातस्सवनयोगं तं छन्दो गायत्रमाश्रितम् ॥

कण्ठे माध्यंदिनयुगं मध्यमं त्रैष्ट्वभानुगम् ।
तारं तार्तीयसवनं शीर्षण्यं जगतानुगम् ॥

सोदीर्णो मूर्ध्न्यभिहतो वक्त्रमापद्य मारुतः ।
वर्णान् जनयते तेषां विभागः पञ्चधा स्मृतः ॥

स्वरतः कालतः स्थानात्प्रयत्नानुप्रदानतः । इति वर्णविदः प्राहुर्निपुणं तं निबोधत ॥

इति । तस्माच्छरीरमध्ये गूढं पादत्रयं मनीषिण एव जानन्ति । मूढास्तुरीयमेव वदन्ति ॥

Wilson

English translation:

“Four are the definite grades of spech; those Brahmaṇas who are wise know them; three, deposited in secret, indicate no meaning; men speak the fourth grade of speech.”


Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Four are: catvāri vākparimitā padāni: the language of the mantras, the kalpa, the brāhmaṇa and laukika, or current speech (Taittirīya Samhitā 1.31.2); those brāhmaṇas: brāhmaṇā ye manīṣiṇaḥ: brāhmaṇā = those acquainted with the śabdabrahma, brahma as the word, or, the yogis, mystics; fourth grad eof speech: vāk, speech, was created fourfold, three kinds of which are in the three regions, the fourth amongst the paśus; the form on earth, associated with Agni is in the rathantara; the form in the firmament, associated with Vāyu, is in the Vāmadevya mantras; that which is in heaven, with Āditya, is Bṛhatī, or in the thunder (stanayitnau); whatever else was more than this was plural ced amongst the paśus, liṭ, animals; here the brāhmaṇas are implied: atha paśuṣu tato yā vāg atiricyate tām brāhmaṇeṣu adaduḥ; thus, the brāhmaṇas speak both languages, that of the gods and that of man (tasmād brāhmaṇā ubharyo vācam vadanti yā ca devānām yā ca manuṣyāṇa(m (Nirukta 13.9)

Jamison Brereton

Speech is measured in four feet [/quarters]. Brahmins of inspired thinking know these.
They do not set in motion the three that are imprinted in secret; the sons of Manu speak the fourth (foot/quarter) of speech.

Griffith

Speech hath been measured out in four divisions, the Brahmans who have understanding know them.
Three kept in close concealment cause no motion; of speech, men speak only the fourth division.

Geldner

Auf vier Viertel ist die Sprache bemessen; die kennen die nachsinnenden Brahmanen. Die drei Viertel, die geheim gehalten werden, bringen sie nicht in Umlauf. Das vierte Viertel der Sprache reden die Menschen.

Grassmann

Die Rede hat vier abgegrenzte Gattungen; die sind bekannt den Brahmanen, welche weise sind; die drei ins Verborgene gesetzte [die drei Veden?] offenbaren sie nicht; die vierte Gattung der Rede sprechen die Menschen.

Elizarenkova

На четыре четверти размерена речь.
Их знают брахманы, которые мудры.
Три тайно сложенные (четверти) они не пускают в ход.
На четвертой (четверти) речи говорят люди.

अधिमन्त्रम् (VC)
  • वाक्
  • दीर्घतमा औचथ्यः
  • भुरिक्त्रिष्टुप्
  • धैवतः
दयानन्द-सरस्वती (हि) - विषयः

फिर उसी विषय को अगले मन्त्र में कहा है ।

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (ये) जो (मनीषिणः) मन को रोकनेवाले (ब्राह्मणाः) व्याकरण, वेद और ईश्वर के जाननेवाले विद्वान् जन (वाक्) वाणी के (परिमिता) परिमाणयुक्त जो (चत्वारि) नाम, आख्यात, उपसर्ग और निपात चार (पदानि) जानने को योग्य पद हैं (तानि) उनको (विदुः) जानते हैं उनमें से (त्रीणि) तीन (गुहा) बुद्धि में (निहिता) धरे हुए हैं (न, इङ्गयन्ति) चेष्टा नहीं करते। जो (मनुष्याः) साधारण मनुष्य हैं, वे (वाचः) वाणी के (तुरीयम्) चतुर्थ भाग अर्थात् निपातमात्र को (वदन्ति) कहते हैं ॥ ४५ ॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - विद्वान् और अविद्वानों में इतना ही भेद है कि जो विद्वान् हैं, वे नाम, आख्यात, उपसर्ग और निपात इन चारों को जानते हैं। उनमें से तीन ज्ञान में रहते हैं, चौथे सिद्ध शब्दसमूह को प्रसिद्ध व्यवहार में सब कहते हैं। और जो अविद्वान् हैं वे नाम, आख्यात, उपसर्ग और निपातों को नहीं जानते किन्तु निपातरूप साधन-ज्ञान-रहित प्रसिद्ध शब्द का प्रयोग करते हैं ॥ ४५ ॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: ये मनीषिणो ब्राह्मणा वाक् परिमिता यानि चत्वारि पदानि तानि विदुः। तेषां गुहा त्रीणि निहिता सन्ति नेङ्गयन्ति ते मनुष्याः सन्ति ते वाचस्तुरीयं वदन्ति ॥ ४५ ॥

दयानन्द-सरस्वती (हि) - विषयः

पुनस्तमेव विषयमाह ।

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (चत्वारि) नामाख्यातोपसर्गनिपाताः (वाक्) वाचः। अत्र सुपां सुलुगिति ङसो लुक्। (परिमिता) परिमाणयुक्तानि (पदानि) वेदितुं योग्यानि (तानि) (विदुः) जानन्ति (ब्राह्मणाः) व्याकरणवेदेश्वरवेत्तारः (ये) (मनीषिणः) मनसो दमनशीलाः (गुहा) गुहायां बुद्धौ (त्रीणि) नामाख्यातोपसर्गाः (निहिता) धृतानि (न) (इङ्गयन्ति) चेष्टन्ते (तुरीयम्) चतुर्थं निपातम् (वाचः) वाण्याः (मनुष्याः) साधारणाः (वदन्ति) उच्चारयन्ति। अयं मन्त्रो निरुक्ते व्याख्यातः । निरु० १३। ९। ॥ ४५ ॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - विदुषामविदुषां चेयानेव भेदोऽस्ति ये विद्वांसः सन्ति ते नामाख्यातोपसर्गनिपाताँश्चतुरो जानन्ति। तेषां त्रीणि ज्ञानस्थानि सन्ति चतुर्थं सिद्धं शब्दसमूहं प्रसिद्धे व्यवहारे वदन्ति। ये चाऽविद्वांसस्ते नामाख्यातोपसर्गनिपातान्न जानन्ति किन्तु निपातरूपं साधनज्ञानरहितं सिद्धं शब्दं प्रयुञ्जते ॥ ४५ ॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - विद्वान व अविद्वानात इतकाच फरक आहे, की जे विद्वान असतात ते नाम, आख्यात, उपसर्ग व निपात या चारहींना जाणतात. त्यापैकी तीन ज्ञानात असतात. चौथ्या सिद्ध शब्दसमूहाला (वाणीला) सर्वजण प्रसिद्ध व्यवहारात जाणतात. जे अविद्वान असतात ते नाम, आख्यात, उपसर्ग व निपात जाणत नाहीत, परंतु निपातरूपी साधन-ज्ञानरहित शब्दांचा प्रयोग करतात. ॥ ४५ ॥