उच्चा ते ...{Loading}...
ऋक्
31_0467 उच्चा ते ...{Loading}...
पवमानकाण्डम्
उ꣣च्चा꣡ ते꣢ जा꣣त꣡मन्ध꣢꣯सो दि꣣वि꣡ सद्भूम्या द꣢꣯दे। उ꣣ग्र꣢꣫ꣳ शर्म꣣ म꣢हि꣣ श्र꣡वः꣢ ॥ 31:0467 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
उच्चा᳓ ते᳓ जात᳓म् +++(=जन्म)+++ अ᳓न्धसो +++(=रसस्य)+++
दिवि᳓ ष᳓द् +++(=सत्)+++ भू᳓मि᳓+++(ः)+++ आ᳓ ददे ।
उग्रं᳓ श᳓र्म म᳓हि +++(=महत्)+++ श्र᳓वः +++(=अन्नम्)+++।।
साम -आजिगम्
- पारम्परिक-गान-मूलम् अत्र।
उ+++([प])+++च्चा+++(–%—५)+++। ते+++([“ट]-)+++जा+++(["]३)+++आ+++([रॄ?ण])+++,,ता+++(vv-v३)+++म् आ+++(vv-v३)+++न्,धा+++(vv-v३)+++सा+++([प्रे])+++अह+++(v)+++।
दि+++([र])+++वि सद् भू+++([”]%)+++म्या+++(["]३)+++ददा+++(३–%)+++इ ।
उ+++([कि])+++ग्रम्, शा+++(vv-v३)+++र्मा+++(vv-v३)+++अ । मा+++(““३)+++अ+++([पे])+++हाँ+++(%%)+++, औ+++([”])+++हो+++([”]%)+++वा+++(–“३)+++अ।
उ+++([प])+++प श्रा+++([टॄ]%)+++वाह॥