पवमानः

पवमानः ...{Loading}...

ऋक्

RV.9.61.16a; SV.1.484a; 2.239a; JB.3.59; PB.12.7.5.

([सायणो ऽत्र। सामभाष्ये ऽत्र। आङ्गीरसो ऽंहीयुः। गायत्री। सोमः।])

पव॑मानो अजीजनद्
दि॒वश् चि॒त्रं न त॑न्य॒तुम् (=अशनिम्)
ज्योति॑र् वैश्वान॒रम् बृ॒हत् ।।

soma-for-agni
soma-for-agni

साम - जनित्रे द्वे १

  • पारम्परिक-गान-मूलम् अत्र

(रामानुजार्यः 1974 )


(गोपालार्यः 2015 )


(गोपालपवनयोर् अनुवचनम् 2015 1x)


(गोपालपवनयोर् अनुवचनम् 2015 1.5x)

पा([का]३)वा(३-")अ। मा([त]%)नो(३–%)। अ([ठौ])जीजा(%)नात् ।
दि([र])वश्चित्राम्(२) न तन्यतू(३–%)म् ।
ज्यो([“घि]%)तिर्(२)+वैश्(२)श्वा(–“३)अ,ना([पे]३"”)अराअअअ औ([”])हो(["]%३)वा(३-")आ।
बॄ([टू]२%)हात् ॥

साम - जनित्रे द्वे २


(गोपालपवनयोर् अनुवचनम् 2015 1x)


(गोपालपवनयोर् अनुवचनम् 2015 1.5x)

([प])वमा(%)नह(v)
([तः])जा(%)इ,जा(")अना(")(v)
दि([जि])वश्चित्रा(-“३)म्। हा(-“३)अइ।
ना([पॄ]“३)। तन्या(%)तूउम् ।
ज्यो([टॄ]३% )तिहि। वा([टू])इ,श्वा(”)अ,न([का])रो(”)वा(३) बॄ([कि])हो([”])म् हाइ(")