पवमानः ...{Loading}...
ऋक्
RV.9.61.16a; SV.1.484a; 2.239a; JB.3.59; PB.12.7.5.
([सायणो ऽत्र। सामभाष्ये ऽत्र। आङ्गीरसो ऽंहीयुः। गायत्री। सोमः।])
पव॑मानो अजीजनद्
दि॒वश् चि॒त्रं न त॑न्य॒तुम् (=अशनिम्) ।
ज्योति॑र् वैश्वान॒रम् बृ॒हत् ।।

साम - जनित्रे द्वे १
- पारम्परिक-गान-मूलम् अत्र।
(रामानुजार्यः 1974 )
(गोपालार्यः 2015 )
(गोपालपवनयोर् अनुवचनम् 2015 1x)
(गोपालपवनयोर् अनुवचनम् 2015 1.5x)
पा([का]३)वा(३-")अ। मा([त]%)नो(३–%)। अ([ठौ])जीजा(%)नात् ।
दि([र])वश्चित्राम्(२) न तन्यतू(३–%)म् ।
ज्यो([“घि]%)तिर्(२)+वैश्(२)श्वा(–“३)अ,ना([पे]३"”)अराअअअ औ([”])हो(["]%३)वा(३-")आ।
बॄ([टू]२%)हात् ॥
साम - जनित्रे द्वे २
(गोपालपवनयोर् अनुवचनम् 2015 1x)
(गोपालपवनयोर् अनुवचनम् 2015 1.5x)
प([प])वमा(%)नह(v) ।
अ([तः])जा(%)इ,जा(")अना(")त(v)।
दि([जि])वश्चित्रा(-“३)म्। हा(-“३)अइ।
ना([पॄ]“३)। तन्या(%)तूउम् ।
ज्यो([टॄ]३% )तिहि। वा([टू])इ,श्वा(”)अ,न([का])रो(”)वा(३) बॄ([कि])हो([”])म् हाइ(")॥