उच्चा ते

RV.9.61.10b; SV.1.467b; 2.22b; VS.26.16b; JB.1.81,116; 3.40.

+++([सायणो ऽत्र। सामभाष्ये ऽत्र। आङ्गीरसो अमहीयुः। गायत्री। सोमः।])+++

१० उच्चा ते ...{Loading}...

उच्चा᳓ ते᳓ जात᳓म् +++(=जन्म)+++ अ᳓न्धसो +++(=रसस्य)+++
दिवि᳓ ष᳓द् +++(=सत्)+++ भू᳓मि᳓+++(ः)+++ आ᳓ ददे ।
उग्रं᳓ श᳓र्म म᳓हि +++(=महत्)+++ श्र᳓वः +++(=अन्नम्)+++।।