मधुश्चुनिधनम् ...{Loading}...
ऋक्
RV.8.63.1a; SV.1.355a; AB.5.12.6; KB.23.6; A;S.8.1.14; Svidh.1.4.14; 3.1.10. P: sa pUrvyaH ;S;S.10.8.5.
+++([सायणो ऽत्र। आङ्गीरस ऊरुः। अनुष्टुभ्। इन्द्र इति सायणः, शुक्रग्रह इत्यन्ये केचित्।])+++
स पू॒र्व्यो म॒हानां॑
वे॒नः क्रतु॑भिरानजे +++(=प्राप्नोति)+++ ।
यस्य द्वारा मनु॑ष् पि॒ता
दे॒वेषु॒ धिय॑ +++(=कर्माणि)+++ आन॒जे +++(=प्राप)+++।।
साम
मधुश्चुनिधनम्+++(३)+++॥
स+++([पा])+++ पू+++(["])+++र्व्यो+++(["])+++ महो+++(["]%%३ हा)+++नाङ्मे+++(")+++ऎ।
वे+++([पा?]%%३)+++,नः क्रतू+++(३")+++उ,,भाइर् +आ+++([ऽ])+++नजे+++(३–%)+++ऎ ।
हा+++([पे]३)+++अहाऔ+++([पे]३–%)+++उ। हॊ+++(["])+++ओवआ+++([ता])+++इ ही+++(प्रे)+++इ।
य+++([??])+++स्य द्वा+++(["])+++ररा+++(["–%]३)+++अ, मानुः पिता+++(–%३)+++अ ।
हा+++([पे]३)+++अहाऔ+++([पे]३–%)+++उ। हॊ+++(["])+++ओवआ+++([ता])+++इही+++([प्रे])+++इ।
दा+++([ती])+++इवेषु, धा+++(३–%)+++अ,, हा+++([पे]३)+++अहाऔ+++([पे]३–%)+++उ। हॊ+++(["])+++ओवआ+++([ता])+++इही+++([प्रे])+++इ।
+या +आ+++(३–%)+++अ,ना+++([पे]")+++अजाआआआ औ+++(["])+++हो+++(["]%३)+++वा+++(३-")+++आ। म+++(?)+++धुश्चू+++(३)+++ता+++(४-")+++ह+++(v३)+++ ॥