१० तत्सवितुर्वरेण्यं भर्गो ...{Loading}...
तत् सवि॒तुर् वरे॑ण्य(णिय)म्
भर्गो॑(=भर्जनम्) दे॒वस्य॑ धीमहि(←धा धारणे/ ध्यै ध्याने / धी आराधने) ।
धियो॒ यो नः॑ प्रचो॒दया॑त् ॥
(प॒रो-र॑जसे॒ ऽसाव॒द् ओ३म् ॥)
प्रचोदयात्-स्वरः
प्र + चुद् + णिच् उदात्तः + शप् अनुदात्तः पित्त्वात् + [लेट् → आट् + तिप् अनुदात्तः पित्त्वात्]।
प्रानुदात्तत्वं तिङन्तस्योदात्तवत्त्वात्। तच्च यत्कारसद्भावात्।