Source: here.
याम् कल्पयन्ति नो अरयः क्रूराम् कृत्याम् वधूम् इव ।
ताम् ब्रह्मणा परि निज्मः प्रत्यक् कर्तारम् ऋच्चतु ॥
This version is seen in the R^igveda khila 4.5.1. It may be used for countering kR^ityAs via the procedure recommended by the vidhAna of shaunaka.
यां कल्पयन्ति नो .अरयः क्रुरां कृत्यां वधुमिव ।
तां ब्रह्मणा .अपनिर्नुद्मः प्रत्यक् कर्तारमृच्छतु ॥
This version is seen in the paippalAda saMhitA of the atharvaveda and is used in the kR^ityA destroying atharvanic rites and the tantric pratya~NgirA paddhatis.
यां कल्पयन्ति नो .अरयः क्रुरां कृत्यां वधुमिव ।
ब्रह्मणा .अपणिर्णुद्मः प्रत्यक् कर्तारमृच्छतु ॥
This version is from the largely lost jalada saMhitA of the atharvaveda and is deployed only in certain tantric paddhatis of praty~NgirA.
It is used in practice with the insertion of bIjas thus:
ओं हॄं यां कल्पयन्ति नो .अरयः क्रुरां कृत्यां वधुमिव ।
ह्रां ब्रह्मणा .अपणिर्णुद्मः प्रत्यक् कर्तारमृच्छतु हॄं ओं ॥
यां कल्पयन्ति वहतौ वधुमिव विश्वरूपां हस्तकृतां चिकित्स्वः ।
सारादेत्वप नुदां एनां ॥
This is the version in the shaunaka saMhitA of the atharvaveda and is in the rites of the vaitana sutra.
The atharvans may also deploy another mighty R^ik from the same sUktaM to slay the sender of spell with two oblations with its recitation.
भवाशर्वा वस्यतां पापकृते kR^ityAkRi^te । दुष्कृते विद्युतं
देवहेतिं ॥
(shaunaka form)
Typically the paippalada form is used:
भवाशर्वा वस्यतां पापकृत्नवे kR^ityAkRi^te । दुष्कृते विद्युतं
देवहेतिं ॥
The oblations: भवाशर्वाभ्यां स्वाहा /नमो रुद्राय पशुपत्ये स्वाहा