१६ आमाऽगन् यशसा ...{Loading}... +++(उदक!)+++ आ मा॑ ऽग॒न् यश॑सा॒ वर्च॑सा॒ सँसृ॑ज॒ पय॑सा॒ तेज॑सा च । तं मा॑ प्रि॒यं प्र॒जानां॑ कु॒र्व् अधि॑पतिं पशू॒नाम् ।