यत इन्द्र भयामहे ...{Loading}...
ऋक्
32_0274 यत इन्द्र ...{Loading}...
य꣡त꣢ इन्द्र꣣ भ꣡या꣢महे꣣ त꣡तो꣢ नो꣣ अ꣡भ꣢यं कृधि। म꣡घ꣢वञ्छ꣣ग्धि꣢꣫ तव꣣ त꣡न्न꣢ ऊ꣣त꣢ये꣣ वि꣢꣫ द्विषो꣣ वि꣡ मृधो꣢꣯ जहि ॥ 32:0274 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
यत॑ इन्द्र॒ भया॑महे॒
ततो॑ नो॒ अभ॑यं कृधि ।
मघ॑वञ् छ॒ग्धि (=शक्तो वर्तस्व) तव॒ तन् न॑(ः) ऊ॒तिभि॑र्(=रक्षाभिः, ऊ॒तये॒ इति तैत्तिरीयपाठः)
वि द्विषो॒ वि मृधो॑(=सङ्ग्रामान्) जहि ।।
साम
(रामानुजार्यः 1974 )
(गोपालार्यः 2015 )
य([])ताआ, अइन्द्राअ, भायामहाइ । त([])तो, नो, आ, भायंका, अर्धि । म([])घवन्, चग्धि, तवत०, नऊता, अयाइ । वि([])द्वाइषो, ओवि । मा([])र्धो, जहि । इ([])डा, अभाअअ । ओ([])इ । डा([])अ ॥