वामदेव्यम् - अस्मिन् ...{Loading}...
ऋक्
[अस्मिन् निम्ने निधामहे]
25_0169 कया नश्चित्र ...{Loading}...
क꣡या꣢ नश्चि꣣त्र꣡ आ भु꣢꣯वदू꣣ती꣢ स꣣दा꣡वृ꣢धः꣣ स꣡खा꣢। क꣢या꣣ श꣡चि꣢ष्ठया वृ꣣ता꣢ ॥ 25:0169 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
कया॑ नश् चि॒त्र (=चयनीयः) आ भु॑वद्
ऊ॒ती (=रक्षणम्/ तर्पणम् [तेन]), स॒दा-वृ॑धः॒ (=वर्धमानः) सखा॑ ।
कया॒ शचि॑ष्ठया (=प्रज्ञावता) वृ॒ता (=वर्तनेन) १
साम
- अन्यकौथुम-गानान्य् अत्र।
हा([])उ । हा([])उ । हा([])उ ।
आ([])स्मी,इनास्मिनास्मी,इनास्मिनास्मी,इनास्मिन् ।
नि([])म्णा, ऐनिम्णं निम्णा, ऐनिम्णं निम्णा, ऐनिम्णं ।
नि([])धाइ, मा, हे ।। त्रिः ।।
क([])या नश्चित्रा, त्रा([])आआ, भूऊवा([])त् । ऊ([])ती, सदा, वॄउ,([])धाअ, स्साआ खाअ([])।
क([])या, शचिष्ठा,([])अया, आ, वाआर्ता, अ ।
हा([])उ । हा([])उ । हा([])उ ।
आ([])स्मी,इनास्मिनास्मी,इनास्मिनास्मी,इनास्मिन् ।
नि([])म्णा,ऐ निम्णं निम्णा,ऐ निम्णं निम्णा,ऐ निम्णं ।
नि([])धाइ,मा,हे ।। द्वि: ।। नि([])धा,इमा,([])अहाआआ । औ([])होवाअ ।
स्व([])र्ज्योतीः ॥
नमः पवित्रेभ्यः, पूर्वसद्भ्यः। नमः कमनिषेभ्यः(??)। युञ्जे वाजं शतवति। युञ्जे वाजं शतवति। देवा ओकांसि चक्रिरे ।।