स्वादोरित्था ...{Loading}...
ऋक्
संहिता
ऋग्वेदः १.८४.१०
ऋषिः गोतमो राहूगणः
देवता इन्द्रः
छन्दः पंक्तिः
19_0409 स्वादोरित्था विषूवतो ...{Loading}...
स्वा꣣दो꣢रि꣣त्था꣡ वि꣢षू꣣व꣢तो꣣ म꣡धोः꣢ पिबन्ति गौ꣣ओयः꣢꣯। या꣡ इन्द्रे꣢꣯ण स꣣या꣡व꣢री꣣र्वृ꣢ष्णा꣣ म꣡द꣢न्ति शो꣣भ꣢था꣣ व꣢स्वी꣣र꣡नु꣢ स्व꣣रा꣡ज्य꣢म् ॥ 19:0409 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
स्वा॒दोरि॒त्था(त्थं) वि॑षू॒वतो॒(=वि+सू+शतृँ)
मध्वः॑(=मधुरस्य) (इन्द्रपीतशेषस्य सोमस्य) पिबन्ति (वर्णेन) गौ॒र्यः॑ (गावः) ।
या इन्द्रे॑ण स॒याव॑री॒र्(=सह यान्त्यो) (काम-)वृष्णा॒
मद॑न्ति शो॒भसे॒ (पयोदानेन) वस्वी॒र्(=निवासदात्र्यः) अनु॑ (इन्द्रस्य) स्व॒राज्य॑म् ॥
पदपाठः
स्वा॒दोः । इ॒त्था । वि॒षु॒ऽवतः॑ । मध्वः॑ । पि॒ब॒न्ति॒ । गौ॒र्यः॑ । याः । इन्द्रे॑ण । स॒ऽयाव॑रीः । वृष्णा॑ । मद॑न्ति । शो॒भसे॑ । वस्वीः॑ । अनु॑ । स्व॒ऽराज्य॑म् ॥
विस्वरपाठः
स्वादोरित्था विषूवतो मधोः पिबन्ति गौओयः। या इन्द्रेण सयावरीर्वृष्णा मदन्ति शोभथा वस्वीरनु स्वराज्यम् ।।409 ।।
साम
ऋषभशाक्वरम् ॥
ओ,ओ([])ओम् ॥ त्रिः ॥
स्वा([]),दो, रे, इद्थाए, विषू,एवा,,ताआ ।
शङ्([])योः ॥ द्विः ॥
म([])धोरे, पिबाएं,ति गॊ,एरी,इ,,य्याआ ।
ह्या([])विः॥ द्विः ॥
या([])आ, एंद्रे,णा([])ए, सया,एवा,,रीया ।
सु([])वः ॥ द्विः ॥
वृ([])ष्णाए,, मदाएं,ति शो,ए,भा(बा)था,आआ ।
ज्यो([]),तिः ॥ द्विः ॥
व([])स्वीरे, अनूए। स्वरा,एजी,यामा।
ओ([]),ओओम् ॥ द्विः ॥
ओ([]),: ओओ, ओ । वा([])अ ।
इ([])टीइडाअ ॥ ७ ॥