गारम् ...{Loading}...
ऋक्
RV.8.2.1a
(सायणो ऽत्र । काण्वः, मेधातिथिः, आङ्गीरसः प्रियमेधः। गायत्री। इन्द्रो देवः।)
28_0124 इदं वसो ...{Loading}...
इ꣣दं꣡ व꣢सो सु꣣त꣢꣫मन्धः꣣ पि꣢बा꣣ सु꣡पू꣢र्णमु꣣द꣡र꣢म्। अ꣡ना꣢भयिन्ररि꣣मा꣡ ते꣢ ॥ 28:0124 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
इ॒दं व॑सो सु॒तम् अन्धः॒ (=अशनीयम्)
पिबा॒ सुपू॑र्णम् उ॒दर॑म् ।
अन्-आ॑भयिन् ररि॒मा (=दद्मः) ते॑ ।।
08-2_0735 नृभिर्धौतः सुतो ...{Loading}...
नृ꣡भि꣢र्धौ꣣तः꣢ सु꣣तो꣢꣫ अश्नै꣣र꣢व्या꣣ वा꣢रैः꣣ प꣡रि꣢पूतः। अ꣢श्वो꣣ न꣢ नि꣣क्तो꣢ न꣣दी꣡षु꣢ ॥ 08-2:0735 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
नृभि॑र् धू॒तः सु॒तो अश्नै॒र् (=अश्मभिः)
अव्यो॒ (=मेषस्य) वारैः॒ (=वालैः) परि॑पूतः ।
अश्वो॒ न नि॒क्तो (=शोधितः) न॒दीषु॑ २
08-3_0736 तं ते ...{Loading}...
तं꣢ ते꣣ य꣢वं꣣ य꣢था꣣ गो꣡भिः꣢ स्वा꣣दु꣡म꣢कर्म श्री꣣ण꣡न्तः꣢। इ꣡न्द्र꣢ त्वा꣣स्मिं꣡त्स꣢ध꣣मा꣡दे꣢ ॥ 08-3:0736 ॥ ॥8(थौ)॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
तं ते॒ यवं॒ यथा॒ गोभिः॑
स्वा॒दुम् अ॑कर्म (=अकार्ष्म) श्री॒णन्तः॑ (=मिश्रयन्तः)।
इन्द्र॑ त्वा॒ ऽस्मिन्त् स॑ध॒मादे॑ (=सहमदने यज्ञे ([आह्वयामि])) ३

साम
- पारम्परिक-गान-मूलम् अत्र।
गारम् ।।
इदम्म्([पे]) वसो(%“३)ओ, सुतमन्धा(३) आअए ।
पि([पू])बा([“ऽ]), सूपू([”]–%३), उ([ण])र्णा(–%३),मू(५–”"–),दारौ(["]–“३)उ,
हो([पे]“३)ओ(“३)वा(३) ।
पि([घि])बा([“ऽ]), सुपू([”]–%३),उर्णा(–%३),मुऊ(””"-४),दारौ([”]–“३)उ ।
हो([पे]“३)ओ(“३)वा(३) ।
आ([तः]%)ना(–%३),भा,अयिन्(३)। र([तै])रिमा([”]), आ ता(–%३),
औ([प]), उहो(-%-३)वाअ ।
नृ([पे])भिर्धौ(द्धौ)तस्सुतो(["]३)ओ, अश्ना(३)अ([ण])इरे ।
अ([टी])व्या([”]) वारै([”]–%३)ः पा(–%३)री(५–""–)इ, पूतौ(["]–“३)उ।
हो([पे]“३) ओ(“३)वा(३) ।
अव्या([”]) वा(३)रै(–%३)ः पा(–%३)रिइ(””"-४), पूतौ(["]–“३)उ।
हो([पे]“३) ओ(“३)वा(३) ।
आ([तः]%)श्वो(–%३), ना अनी(३)क्तो([तै]%) नादी([”])ईषू(–%३) ।
औ([फ]), उहो(-%-३)वाअ ।
तन्([फे]) ते([”]) यवव्ँ(वयय्ँ) यथा([”]) गो(["]%“३)ओभी(–“३)इरे ।
स्वा([टू”]–%३)दुमका(३)अर्मा(–%३) श्री(["]५–”"–)णन्([“३])तौ([”]–“३)उ। हो([प]“३)ओ(३)वा(३) ।
स्वा([ ?])दुमकर्मा(–%३), श्रिई([”]”""-४)णन्(["])तौ(["]–“३)उ।
हो([पे]“३)ओ(“३)वा(३) ।
आ([ऽ तः]%) इन्द्रा([ऽ]–%३)। त्वा([ऽ]) अस्मिन्([२])। स([तै])धमा([”]%)आदा(–%३)।
औ([फ]), उहो(-%-३)वा।
हो([जा]”)ईडा([प]”)अ॥