गारम्

गारम् ...{Loading}...

ऋक्

RV.8.2.1a

(सायणो ऽत्र । काण्वः, मेधातिथिः, आङ्गीरसः प्रियमेधः। गायत्री। इन्द्रो देवः।)

28_0124 इदं वसो ...{Loading}...

इ꣣दं꣡ व꣢सो सु꣣त꣢꣫मन्धः꣣ पि꣢बा꣣ सु꣡पू꣢र्णमु꣣द꣡र꣢म्। अ꣡ना꣢भयिन्ररि꣣मा꣡ ते꣢ ॥ 28:0124 ॥

विश्वास-शाकल-प्रस्तुतिः ...{Loading}...

इ॒दं व॑सो सु॒तम् अन्धः॒ (=अशनीयम्)
पिबा॒ सुपू॑र्णम् उ॒दर॑म् ।
अन्-आ॑भयिन् ररि॒मा (=दद्मः) ते॑ ।।

08-2_0735 नृभिर्धौतः सुतो ...{Loading}...

नृ꣡भि꣢र्धौ꣣तः꣢ सु꣣तो꣢꣫ अश्नै꣣र꣢व्या꣣ वा꣢रैः꣣ प꣡रि꣢पूतः। अ꣢श्वो꣣ न꣢ नि꣣क्तो꣢ न꣣दी꣡षु꣢ ॥ 08-2:0735 ॥

विश्वास-शाकल-प्रस्तुतिः ...{Loading}...

नृभि॑र् धू॒तः सु॒तो अश्नै॒र् (=अश्मभिः)
अव्यो॒ (=मेषस्य) वारैः॒ (=वालैः) परि॑पूतः ।
अश्वो॒ न नि॒क्तो (=शोधितः) न॒दीषु॑ २

08-3_0736 तं ते ...{Loading}...

तं꣢ ते꣣ य꣢वं꣣ य꣢था꣣ गो꣡भिः꣢ स्वा꣣दु꣡म꣢कर्म श्री꣣ण꣡न्तः꣢। इ꣡न्द्र꣢ त्वा꣣स्मिं꣡त्स꣢ध꣣मा꣡दे꣢ ॥ 08-3:0736 ॥ ॥8(थौ)॥

विश्वास-शाकल-प्रस्तुतिः ...{Loading}...

तं ते॒ यवं॒ यथा॒ गोभिः॑
स्वा॒दुम् अ॑कर्म (=अकार्ष्म) श्री॒णन्तः॑ (=मिश्रयन्तः)
इन्द्र॑ त्वा॒ ऽस्मिन्त् स॑ध॒मादे॑ (=सहमदने यज्ञे ([आह्वयामि])) ३

indra-squeezing-soma-into-mouth
indra-squeezing-soma-into-mouth

साम

  • पारम्परिक-गान-मूलम् अत्र

(रामानुजार्यः 1974 )


(गोपालार्यः 2015 )


(गोपालपवनयोर् अनुवचनम् 2015 1x)


(गोपालपवनयोर् अनुवचनम् 2015 1.5x)

गारम् ।।
इदम्म्([पे]) वसो(%“३)ओ, सुतमन्धा(३) आअए ।
पि([पू])बा([“ऽ]), सूपू([”]–%३), उ([ण])र्णा(–%३),मू(५–”"–),दारौ(["]–“३)उ,
हो([पे]“३)(“३)वा(३)
पि([घि])बा([“ऽ]), सुपू([”]–%३),उर्णा(–%३),मुऊ(””"-४),दारौ([”]–“३)उ ।
हो([पे]“३)(“३)वा(३)
([तः]%)ना(–%३),भा,अयिन्(३)। र([तै])रिमा([”]), आ ता(–%३),
([प]), उहो(-%-३)वाअ ।

नृ([पे])भिर्धौ(द्धौ)तस्सुतो(["]३)ओ, अश्ना(३)([ण])इरे ।
([टी])व्या([”]) वारै([”]–%३)ः पा(–%३)री(५–""–)इ, पूतौ(["]–“३)उ।
हो([पे]“३)(“३)वा(३)
अव्या([”]) वा(३)रै(–%३)ः पा(–%३)रिइ(””"-४), पूतौ(["]–“३)उ।
हो([पे]“३)(“३)वा(३)
([तः]%)श्वो(–%३), ना अनी(३)क्तो([तै]%) नादी([”])ईषू(–%३)
([फ]), उहो(-%-३)वाअ ।

तन्([फे]) ते([”]) यवव्ँ(वयय्ँ) यथा([”]) गो(["]%“३)ओभी(–“३)इरे ।
स्वा([टू”]–%३)दुमका(३)अर्मा(–%३) श्री(["]५–”"–)णन्([“३])तौ([”]–“३)उ। हो([प]“३)(३)वा(३)
स्वा([ ?])दुमकर्मा(–%३), श्रिई([”]”""-४)णन्(["])तौ(["]–“३)उ।
हो([पे]“३)(“३)वा(३)
([ऽ तः]%) इन्द्रा([ऽ]–%३)। त्वा([ऽ]) अस्मिन्([२])। स([तै])धमा([”]%)आदा(–%३)
([फ]), उहो(-%-३)वा।
हो([जा]”)ईडा([प]”)अ॥