अक्षन्नमीमदन्त

अक्षन्नमीमदन्त ...{Loading}...

ऋक्

“devata” : “इन्द्रः”,
“rishi” : “गोतमो राहूगणः”,
“chandas” : “पंक्तिः”

1.1.4.7.7

26_0415 अक्षन्नमीमदन्त ह्यव ...{Loading}...

अ꣢क्ष꣣न्नमी꣢मदन्त꣣ ह्यव꣢ प्रि꣣या अ꣢धूषत। अस्तो꣢षत꣣ स्वभा꣢नवो꣣ विप्रा꣣ नवि꣢ष्ठया म꣣ती꣢꣫ योजा꣣꣬ न्वि꣢꣯न्द्र ते꣣ हरी꣢ ॥ 26:0415 ॥

विश्वास-शाकल-प्रस्तुतिः ...{Loading}...

अक्ष॒न्न्(=भुक्तवन्तः), अमी॑मदन्त॒ ह्य् अव॑ प्रि॒या अ॑धूषत(=अकम्पयन् [=वक्तुम् अशक्नुवन्])
अस्तो॑षत॒(=अस्तुवन्) स्वभा॑नवो॒ विप्रा॒
नवि॑ष्ठया म॒ती(त्या), (अतो रथे) योजा॒(=योजय) न्वि् इ॑न्द्र ते॒ हरी॑ ॥

साम


(गोपालार्यः 2015 )

([])क्षन्नामिइ , मादाअ । ता([]),हीइ । आ([])अ । व([])प्रियाआ, धूउ । षा([])तअ । अ([])स्तोओ, षतस्वाभाअ । नवाह । वि([]): प्रा ना, अवि । ष्ठा([])या, वती, इ । यो([])जानू, वा, अइ । द्रा([]),अताआ अ औहोवा अ । हा([]),अ री इ ॥ ७ ॥