आक्रन्दय ...{Loading}...
ऋक्
आ꣡क्र꣢न्दय कु꣣रु꣡ घोष꣢꣯म् म꣣हा꣢न्तम् ।
ह꣢री꣣ इ꣡न्द्र꣢स्या꣣ऽभि꣡यो꣢जया꣣ऽऽशू꣢।
म꣣र्मावि꣡ध꣢न् दधताम्(ददताम् इति कौथुमगाने) अ꣣न्यो꣢ अ꣣न्य꣢म् ।
श꣣ल्या꣡त्मा꣢ पततु꣣ श्लो꣢क꣣म् अ꣡च्छ꣢ ।
प्र꣢꣫ यच् च꣣क्र꣡म् अरा꣢व्णे꣣(=अदात्रे) ।
स꣡नता꣢(य् =दात्रे) अ꣣भ्य꣡व꣢र्तयत् ।
ज्यो꣢꣫ग् इत् ति꣣स्रो꣡ (वाक्-प्राण-मनो-वृत्तयः) ओ꣢हातै꣣(=वहति) ।
श꣡या꣢तै꣣ (कर्तित)के꣡श꣢व꣣च् छि꣡रः꣢ ॥
आक्रन्दय कुरु घोषम् महान्तम् ।
हरी इन्द्रस्याभियोजयाशू।
मर्माविधन् दधताम् अन्योन्यम् ।
शल्यात्मा पततु श्लोकम् अच्छ ।
प्र यच् चक्रम् अराव्णे ।
सनता अभ्यवर्तयत् ।
ज्योग् इत् तिस्रो ओहातै ।
शयातैकेशवच्छिरः ॥
पारम्परिकः पदपाठः
आ, क्रन्दय । कुरु घोषम् । महान्तम् ।
हारी इति । इन्द्रस्य। अभियोजय । आशू इति ।
मर्मा विधम् । मर्मा, वीधम् । दधताम् । अन्यः। (अन् यः इति कौथुमगाने) अन्यम् । (अन्, यम्। इति कौथुमगाने)
शल्यात्मा, शाल्य, आत्मा। पदतु । श्लोकम् । अच्छ।
प्र। यत् । चक्रम् । अराव्णे, अ, राव्णे ।
सनतै । अभ्यवर्तयत् - अभी, अवर्तयत् ।
ज्योक्, इत् । तिस्रः। ओहातै ।
शयातै। केशवत् । शिरः ॥७॥
साम
महासाम ।
आ([“र]%), क्रन्दायो(%)वा(३–%) ।
कू([पो])रु(”), घोषं("), महा([प्रेपे])अ(ँ),,आ([ता]%)ता([प्रे])अम् ।
ह([ता])री(इ")न्द्रस्याभि(")योजया([प्रे])अ ।
आ([ता]%)शू([प्रे])उ ।
म([पो])र्मा(")विधं(") दधता(")म् अन्यो([प्रे])ऒ । आ([ता]%)न्या([प्रे])अम् ।
श([पौ])ल्यात्मा(") पत(द)तु श्लोकमा(३"%)अ(२) ।
आ([ता]"),अच्छा([टू])अअ औ([“प])हो(["]३%)वाअ ।
अस्[अ](३) ॥७॥