RV.8.70.5b; AV;S.20.81.1b; 92.20b; SV.1.278b; 2.212b; TS.2.4.14.3b; KS.12.15b; JB.3.48b; KB.22.4; JUB.1.32.1b,2; N.13.2b.
([सायणो ऽत्र। जैमिनीयब्राह्मणे विवरणम् अत्र। पुरुहन्मा। बृहती। इन्द्रः।])
०५ यद्द्याव इन्द्र ...{Loading}...
यद् द्याव (=द्यौर्लोकाः) इन्द्र ते (प्रतिमानाय) श॒तं
श॒तम् भूमीः उ॒त स्युः ।
न त्वा वज्रिन् स॒हस्र॑म् सूर्याः अनु
न जा॒तम् अ॑ष्ट॒(=अश्नुते [परिमाणेन]/८) रोद॑सी ।।
