०१ उद्घेदभि श्रुतामघं ...{Loading}...
(सुकक्षः, इन्द्रः, गायत्री।)
उद्घ(=हि) +इद् अ॒भि श्रु॒ताम॑घं(=श्रुतधनम्)++ वृष॒भं(=वर्षितारं याचमानेभ्यो) नर्या॑पसम् (=नरहितकर्माणम्) ।
अस्ता॑रम्(=दानशौण्डम्)++एषि सूर्य(=सारक / सूर्यात्मक [इन्द्र]!) ॥
उद् घेदभि श्रुतामघं वृषभं नर्यापसम्। अस्तारमेषि सूर्य ।।125