गरुड-ह्रस्वमन्त्राः

क्षिप꣡ ॐ꣡ स्वा꣡हा!

कुङ्कुमाङ्कित-वर्णाय
कुन्देन्दु धवलाय च।
विष्णु-वाह नमस् तुभ्यं
पक्षिराजाय ते नमः॥