क्षिप꣡ ॐ꣡ स्वा꣡हा! कुङ्कुमाङ्कित-वर्णाय कुन्देन्दु धवलाय च। विष्णु-वाह नमस् तुभ्यं पक्षिराजाय ते नमः॥