वरङ्गल्-भद्रकाली-दण्डकमु

श्रीमन्-महादेवु-राणी नतेन्द्राणि, रुद्राणि, शर्वाणि, कल्याणि, दाक्षायणी, शूलपाणी,
पृथु-श्रोणि, धूम्राक्ष-संहारिणि, पारिजात-प्रसूनाञ्चित-स्निग्ध-वेणि, लसत्-कीर-वाणि,
भवानी, शिवा-शाङ्करी, राज-राजेश्वरी, गौरि, शाकम्बरी, काळि, कङ्काळि, राजीव-नेत्री,
सुचारित्रि, कल्याण-गात्री, महादैत्य-जेत्री, नगादीश-पुत्री जगन्-मातः
लोकैक-विख्यात-गंधर्व-विध्याधरादित्य-कोटीर-कोटी-स्फुरद्–दिव्य-माणिक्य-दीप-प्रभा-तुल्य–सत्-पाद-कञ्जात–केयूर-हाराङ्गदादि-ज्वलद्-भूषण-व्रात-कौमारि, माहेश्वरी, नारसिंही,
रमा, वैष्णवी, शाम्भवी, भारती, भैरवी, दुर्ग-कात्यायनी, पार्वति, सामर्थ्यमॆन्नङ्ग ब्रह्मादुलुन् शेष-भाषा-दुलन् जालरे
नेनॆन्त-वाडन् प्रशंसिंपन् एतज्-जगज्-जाल-निर्माण-संरक्षणारम्भ-संरम्भ-केळी-विनोदम्बुलन् गल्गि वर्तिन्तु वॆल्लप्पुडो आदिशक्ती, परञ्ज्योती, नारायणी,
भद्रकाळी, सुख-श्यामला, भ्रामरी, चण्डिका, लक्ष्मि, विश्वेश्वरि शाश्वतैश्चर्य-संधायिनि यंचु निन्नॆन्तयुन् सन्नुतुल्सेयुचो काळिकिन् सन्तताखण्ड-दीर्घायुर्-आरोग्य-सौभाग्य-संसिद्धिगाविन्तु वस्त्रान्तमुन्
रक्तबीजादि-दैतेयुलुन् द्रुंचि वृन्दारक-श्रेणि रक्षिन्तु नीवॆप्पुडुन्
नारदागस्त्य-शाण्डिल्य-माण्डव्य-मैत्रेय-जाबालि-कण्ड्वादि-मौनीन्द्रुल् अत्यन्त निष्ठागरिष्ठाकुल-हृत्-सरोजम्बुनन् ध्यानमुल् सेयुचुन्
पूजगाविन्तुरन्तर्मुखत्वम्बुनन् चन्द्रखण्डावतंसा
भवद्-दिव्य-रूपम्बु ब्रह्माण्डभाण्डम्बुलुन्निण्डि वॆल्गॊन्दुन् एतत्-प्रपंचम्बु सर्वम्बु नीवै प्रवर्तिन्तुवू
ई सूर्य-चन्द्रादुलुन्पू-जलाकाश-वाताग्नि-जीवात्मुलुन् नीवा नीकण्टॆ-वेरैन दिन्तैनयुन्लेदु युष्मत्कटाक्षारुलैनट्टि वारल् कडुन् धन्युलै मान्युलै पूज्युलै गण्युलैयुन्दुरी धात्रिलो
नेनु मूढुण्ड गर्वाधिरूढुण्ड दुश्चित्तुडन् मत्तुडन् ज्ञान-हीनुण्ड दीनुण्ड
ने जेयु नेरम्बुलन्गाचि रक्षिंपगा भारमे तल्लि सद्-भक्त-मन्दार-वल्ली

नमस् ते, शरच्-चन्द्र-बिम्बाननायै नमस् ते,
शशांकारुण-प्रज्वल-कुण्डलायै नमस् ते,
परित-्रात-भू-मण्डलायै नमस् ते,
विपद्-ध्वान्त-भानु-प्रभायै नमस् ते,
परि-ध्वस्त-ताप-त्रयायै नमः॥

कामदायै नमो, मुक्तिदायै नमश्, चण्डिकायै नमस् ते, अम्बिकायै नमस् ते, नमस् ते, नमस् ते, नमः