पाठः
अयि गिरि-नन्दिनि
अयि गिरि-नन्दिनि नन्दित-मेदिनि विश्व-विनोदिनि +++(तद्गृहे जन्मना)+++ नन्द-नुते
गिरि-वर-विन्ध्य-शिरो-ऽधिनिवासिनि विष्णु-विलासिनि जिष्णु-नुते ।
भगवति हे शिति-कण्ठ-कुटुम्बिनि भूरि-कुटुम्बिनि +++(दुष्टसंहारादि)+++भूरि-कृते
जय जय हे महिषासुर-मर्दिनि रम्य-कपर्दिनि शैल-सुते ॥ १॥
टीकाः
मूलम्
अयि गिरिनन्दिनि नन्दितमेदिनि विश्वविनोदिनि नन्दनुते
गिरिवर-विन्ध्य-शिरोऽधिनिवासिनि विष्णुविलासिनि जिष्णुनुते ।
भगवति हे शितिकण्ठकुटुम्बिनि भूरिकुटुम्बिनि भूरिकृते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥१॥
काशिकानन्दगिरिः संस्कृतेन
वन्दे भगवतीमम्बां
महिषासुरमर्दिनीम्
व्याख्यास्येऽथाति-संक्षेपात्
तत्पुष्पाञ्जलिमादरात् ॥
सकलपुरुषार्थ-दायिनीं देवी भगवतीमभिष्टुवन् कश्चित् कविः प्रथमं तस्याः स्वरुपं सामान्यतः कार्यं चाह -
अयि गिरिनन्दिनि० -अयीति सानुनये सम्बोधने । गिरेहिमालयस्य पर्वतस्य नन्दिनी पुत्री पार्वती तत्सम्बुद्धौ हे गिरिनन्दिनि । एवमुत्तरत्र सर्वत्र सम्बदध्यन्तं बोध्यम् । गिरीन पर्वतान् स्वशक्त्याधानेन नन्दयति तच्छीला तथा, यैः क्ष्माभृद्भिर्मेदिनी नन्दिता भवतीति वा । गिरीन् पूज्यान् नन्दयतीति वा ।
नन्दिता मेदिनी यया सा तथा । मेदिनीनन्दनेनैव विश्वविनोदिनी मेदिनीजातमानवकृतकर्मादि नन्दनीयत्वाद् विश्वस्य । कथमेषा विश्वं विनोदयामासेत्येतद् उदाहरणेनाह नन्दनुत इति । नन्दगेहे किल जातैषा - यद्यपि प्रथमं न महिषासुर-मर्दिनी-स्तोत्रम् ज्ञाता तथापि पश्चान्- नारदेन श्रीकृष्णादेः स्वरूपकथनोत्तरं मदीया पुत्री साक्षाद् भगवती जातेति सा नन्देन सभक्ति स्तुता । गिरिवरेति -गिरिवरस्य विन्ध्यस्य शिरसि शिखरेऽधिनिवस्तुं शीलं यस्याः । “नन्द गोपगृहे जाता यशोदागर्भसम्भवा । ततस्तौ नाशयिष्यामि विन्ध्याचलनिवासिनी” इति वचनात् । सैषा नन्दगृहे जाता सती विष्णुं श्रीकृष्णरूपेणावतीर्णं, विलासयामास योगमायामाश्रित्यैव श्रीकृष्णेन बहुतरलीलाकरणात् । जिष्णुनुते -“मायामयोऽयं गुणसंप्रवाहा। इत्येवमिन्द्रेण श्रीकृष्णस्तुतिप्रसङ्गे गोवर्धनोद्धारे स्तुता । इन्द्रादिस्तुतेरेव तारकासुरवधायपर्वतपुत्रीरूपेण भगवत्या अवतरणाञ्च । जिष्णुरिति अर्जुननामाऽपि । भगवति ऐश्वर्यधर्मयशः श्रीज्ञानवैराग्यलक्षणषागुण्यपूर्णे। शितिकण्ठकुटुम्बिनि- शिवपत्नि । भूरिकुटुम्बिनि-“भूरिर्ना वासुदेवे च हरे च परमेष्ठिनि” इति मेदिनी। आवृत्त्या ब्रह्म-विष्णु-महेश्वराणां कुटुम्बिनी सरस्वत्यादि त्रिस्वरूपा। एवंस्थिते शितिकण्ठकुटुम्बिनीति विशेषार्थम् । भूतकृते इति वचित्पाठः । भूतानि कृतानि यया सा तथा। भूरिकृत इति पाठेऽपि तथार्थः । भूरिभिर्ब्रह्मविष्णुमहेश्वरैर्भूरिभिर्बहुभिरिन्द्रादिभिश्च कृता तत्तेजःपुञ्जसमुद्भवादिति वा । दृश्यते च समुदाये शक्तिप्राकट्यम् । एवंभूते हे महिषासुरमर्दिनि रम्याः कपर्दा जटाजूटाः यस्याः सा तथा हे शैलसुते जय जय सुष्ठत्कर्षेण वर्तस्व । महिषासुरमर्दिनीं महालक्ष्मीरूपां मध्यमचरित्रविषयभूतां मध्यशरीरवन्मुख्यत्वेन महिषासुरमर्दिनी-स्तोत्रम् प्रथमम्पादाय ततो वाम-दक्ष-करस्थानीये महाकाली-महासरस्वत्यौ प्रथमोत्तमचरित्रस्थे विशेषणाभ्यां गृहीते । श्यामकपर्दसमावृता महाकाली । शैलसुता उमा ब्रह्मविद्यास्वरुपिणी केनोपनिषदि दर्शिता महासरस्वती । महिषोऽधर्मप्रतीकरूपस्तादृशासूरमर्दिनी परा परमोपास्या ॥१॥
काशिकानन्दगिरिः हिन्द्या
हे माता । रमणीय केशपाश से शोभायमान हे शैलपुत्री ! हे महिषासुर मर्दिनी भगवती ! तुम्हारी जय हो । तुम हिमालयनन्दिनी हो, पृथ्वी की समृदिध विधायिनी हो, विश्व के लिये आनन्ददायिनी हो । पूर्वकृत नन्दरायकी स्तुति से प्रसन्न होकर तुम ने नन्दगृह में जनम लिया। और विन्ध्यवासिनी देवी बनी । दूसरी और भगवान विष्णू (श्रीकृष्ण) के रासविलास में सहभागिनी बनी (योगमायामुपाश्रितः) इन्द्रादि भी तुम्हारी स्तुति करने लगे । हे भगवती! तुम शङ्कर की अर्धाङ्गिनी हो । लक्ष्मी आदि के रुप में विष्णू आदि की भी कुटुम्बिनी हो । अनन्त विश्व की जन्मदात्री हो ॥१॥
उषा ऽऽङ्ग्लिक्या
Hail, Oh daughter of Mountain, who has caused joy to the Universe, praised by Nanada, residing on the peak of the superb mountain Vindhya, making Vishnu manifest his sports, praised by Indra, Oh Blessed one, consort of Siva (in particular), consort of many (Brahma, Vishnu and Siva), maker of many (beings) who has crushed the demon, Mahisha, wearing a charming knot of hair, Oh Daughter of Mountain (Himalaya), Victory to you, Victory to you. (1)
सुर-वर-वर्षिणि
सुर-वर-वर्षिणि दुर्धर-धर्षिणि दुर्-मुख-मर्षिणि हर्ष-रते
त्रि-भुवन-पोषिणि शङ्कर-तोषिणि किल्बिष-मोषिणि घोष-रते ।
दनु-ज-निरोषिणि दिति-सुत-रोषिणि दुर्मद-शोषिणि सिन्धु-सुते +++(लक्ष्मी-रूपे)+++
जय जय हे महिषासुर-मर्दिनि रम्य-कपर्दिनि शैल-सुते ॥ २॥
टीकाः
मूलम्
सुरवरवर्षिणि दुर्धरधर्षिणि दुर्मुखमर्षिणि हर्षरते
त्रिभुवनपोषिणि शङ्करतोषिणि कल्मषमोषिणि घोषरते
दनुजनिरोषिणि दितिसुतरोषिणि दुर्मदशोषिणि सिन्धुसुते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥२॥
काशिकानन्दगिरिः संस्कृतेन
भूरिकरणमुक्त्वा भूरिरक्षणमाह -
सुरवरेति ०-सुरेभ्यो वरान् वर्षति तच्छीला तथा । “प्रियतां त्रिदशाः सर्वे यदस्मत्तोऽभिवाञ्छितम् " इत्युक्तेः । अत एव दुर्धरनामानं महिषसेनापतिं धर्षयति तथा । दुर्मुखनामानं मर्षयति नाशयतीति तथा । दुर्धरान्दुर्मुखांश्च दुष्टान् हन्तीति वा । हर्षे स्वीये परकीये च रते । देवरक्षणासुरनिकन्दनाभ्यां त्रिभुवनपोषणशीले, मङ्गलवितानेन शङ्करतोषणशीले, स्वसेविनां कल्मषहरणशीले । घोषे शत्रुवधकालीनगर्जने वेदघोषादौ वा रते । दनुजनीनां दानवानां रोषिणि । रुषिहिँसार्थः । दितिकुलानां दैत्यानां रोषिणि । दुर्मदानां शोषिणि, महिषासुरमर्दिनी-स्तोत्रम् शोषिणि, सिन्धुसुते लक्ष्मीस्वरूपे समुद्रपुत्रि । जय जयेति । ॥२॥
काशिकानन्दगिरिः हिन्द्या
जय हो महिषासुर मर्दिनी ! जय हो रमणीय केशपाश से शोभायमान शैलपुत्री ! तुम देवताओं पर वरों की वर्षा करती हो । प्रथम तुम ने महिषासुर के सेनानी दुर्धर को पछाडा, दुर्मुख को गिराया । इस प्रथम विजय से ही हर्षित हो गयी । असुर संहार से त्रिभुवन का पोषण करने के लिये संनद्ध हो गयी । हे माता ! तुम सदा शंकर को प्रसन्न रखती हो, भक्तों के पापों को धो डालती हो । दानवों का संहार दैत्यो का विनाश एवं मदान्ध दृष्टों का सफाया करती हो। हे जगदम्बा तुम वेदधोष में तन्मय हो जाती हो ॥२॥
उषा ऽऽङ्ग्लिक्या
Oh Goddess, who showers boons on gods, molests demon Durdhara, destroys demon Durmukha, is gladdened by the joy (of herself and others), nourishes the three worlds, satisfies Sankara, removes the guilt (of devotees), is delighted in the war-cries, causes harm to the Danavas, gets angry with the sons of Diti (i.e. Demons), causes affliction to the arrogant, Oh daughter of the ocean (as Lakshmi) who has crushed the demon, Mahisha, wearing a charming knot of hair, Oh Daughter of Mountain (Himalaya), Victory to you, Victory to you. (2)
अयि जगद्-अम्ब
अयि जगद्-अम्ब मद्-अम्ब कदम्ब-वन-प्रिय-वासिनि हास-रते
शिखरि-शिरो-मणि–तुङ्ग-हिमालय–शृङ्ग–निजालय-मध्यगते ।
मधु-मधुरे मधु-कैटभ-गञ्जिनि+++(←ग॑जिँ॑ शब्दे)+++ कैटभ-भञ्जिनि रास-रते
जय जय हे महिषासुर-मर्दिनि रम्य-कपर्दिनि शैल-सुते ॥ ३॥
टीकाः
मूलम्
अयि जगदम्ब मदम्ब कदम्बवन-प्रियवासिनि हासरते
शिखरिशिरोमणि-तुहिमालय-शृङ्गनिजालय-मध्यगते ।
मधुमधुरे मधुकैटभगञ्जिनि कैटभभञ्जिनि रासरते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥३॥
काशिकानन्दगिरिः संस्कृतेन
प्रथमचरित्रार्थदर्शनपूर्वकं ध्येयस्वरूपमाह -
अयि जगदम्बेति। जगतामम्ब, विशेषतश्च मदम्ब, कदम्बवने प्रियं यथा स्यात् तथा वस्तुं शीलं यस्याः सा तथा। कदम्बवनं प्रियवासः वासस्थानं अस्या अस्ति तथेति वा। हासरते ॥ जहासारुणलोचना’ इत्युक्तेः। शिखरिणां पर्वतानां शिरोमणिर्यस्तुङ्गो हिमालयस्तस्य शृङ्गमेव शृङ्गस्थो वा यो निजालयस्तन्मध्यगते तन्मध्यवासिनि। मधुवत् पुष्परसंवद् वसन्तवद् वा मधुरे सरसे। मधौ विष्णौ मधुरे इति वा। मधुसूदननामैकदेशत्वाद् मधुर्विष्णुर्मधुवंशीयत्वाद् वा।
मधुकैटभगञ्जिनि। मधुकैटभाव् असुरौ गञ्जयतीति तथा। “गञ्जः स्यात् पुंसि रीढायां भाण्डागारे तु न स्त्रियाम्” इति मेदिनी । रीढा तिरस्कारस् तां करोतीति णिच् । तत्करोति तदाचष्टे तयोःहन्ता तु विष्णुरेव। कैटभभञ्जिनीति सप्तम्यन्तम्। विश्वम्भरः कैटभजिदित्यमराद् विष्णुः श्रीकृष्णः तस्मिन् रासकारिणि रासरते। कैटभभञ्जिनीति सम्बोधनं सम्बोधनमध्यगतत्वाद्यद्यप्युचितं तथापि पुनरुक्तिमात्रं स्यादित्युपेक्षितम्। जय जयेति। ।३॥
काशिकानन्दगिरिः हिन्द्या
हे जगदम्बा ! ओ मेरी माँ ! कदम्बवन में निवास करना तुम्हें बहुत प्रिय लगता है । तुम हास्य विलास में प्रीति रखती हो । तुम ने पर्वतों के शिरोमणि हिमालय के उत्तुंग शिखर को अपना निवास स्थान बनाया । तुम्हारा स्वरुप मन वाणी आदि सभी मधु के समान मधुर मनोहर है। मधु और कैटभ को तुम ने प्रथम ही हताहत किया। कैटभासुर के हन्ता विष्णु (श्रीकृष्ण) की रासलीला में तुम ने ही रुचि के साथ पृष्ट भूमिका निभायी । हे महिषासुर मर्दिनी, रमणीय केशपाशधारिणी शैलपुत्री तुम्हारी जय हो जय हो ॥३॥
उषा ऽऽङ्ग्लिक्या
Hail, Oh Mother of the World (and) of me (in particular) dweller in the forest of Kadamba trees which are dear, delighted in the roar of laughter, dwelling in the interior of one’s own house in the peak of lofty Himalaya - the crest-jewel of mountains, sweet like honey, hater of (the demons) Madhu and Kaitabha, taking delight in the Rasakrida of Vishnu, the destroyer of Kaitabha, who has crushed the demon, Mahisha, wearing charming knot of hair, Oh Daughter Mountain (Himalaya), Victory to you, Victory to you. (3)
अयि शत-खण्ड-विखण्डित-रुण्ड
अयि शत-खण्ड-विखण्डित-रुण्ड–वितुण्डित-शुण्ड-गजाधिपते
रिपु-गज–गण्ड-विदारण-चण्ड–पराक्रम-शौण्ड-मृगाधिपते ।
निज-भुज-दण्ड–निपातित-खण्ड–विपातित-मुण्ड–भटाधिपते
जय जय हे महिषासुर-मर्दिनि रम्य-कपर्दिनि शैल-सुते ॥ ४॥
टीकाः
मूलम्
अयि शतखण्ड-विखण्डित-रुण्ड-वितुण्डित-शुण्ड-गजाधिपते
रिपु-गज-गण्ड-विदारण-चण्ड-पराक्रम-शौण्ड-मृगाधिपते
निज-भुजदण्ड-निपातित-चण्ड-निपाटित-मुण्ड-भटाधिपते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥४॥
काशिकानन्दगिरिः संस्कृतेन
द्वितीयचरित्रमादायाहार्थेन -
अयि शतेति । शतानि खण्डानि यथा स्युः तथा विखण्डिता रुण्डा अश्वविशेषा यया सा । “मूकरुण्डौ तु वेसरादश्वा सूतेइति यादवः। वेसरो वेगतरोऽश्वः । " स्याद् वेसरो वेगतर” इति तत्रैव पाठात् । सा च सा वितण्डिताः तोडिताः शूण्डाः करिहस्ता येषां ते तथाभूता गजाधिपतयोयया सा तथेति कर्मधारयः । रिप्विति । रिपूणां ये गजाः तेषां, यद् वा गजरूपेणागतमहिषासुरस्य एवं गण्डविदारणे चण्डपराक्रमेण शौण्डो विख्यातः । “शौण्डो मते च विख्याते” इति विश्वमेदिन्यौ । एवंविधो मृगाधिपतिर्वाहनत्वेन यस्याः सा तथा ।
तृतीयचरित्रार्थंकदेवमादायाह - निजभुजेति । निजभुजेन निपातितश्चण्डो नाम राक्षसो यया सा च सा विपातितो मुण्डनामा भटाधिपतिः यया सा तथा । जय जयेति । ॥४॥
काशिकानन्दगिरिः हिन्द्या
जय हो जय हो माता ! महिषासुर मर्दिनी ! जय हो रम्यकेश विन्यास से शोभायमान शैलपुत्री ! तुम ने युद्ध में तेज दौडते हुए घोडों को सौ सौ टुकडे कर मार गिराया । बडे बडे हाथियों के सूडों को हजारो टुकडे कर फेंक दिया । तुम्हारा वाहन सिंह भी हाथियों के गण्डस्थल फाड डालने के पराक्रम से प्रख्यात हुआ । तुम ने अपनी भुजाओं से सेनाधिपति चण्ड और मुण्ड नाम के प्रखर योद्धाओं को मार गिराया ॥४॥
उषा ऽऽङ्ग्लिक्या
Hail, Oh Gosddess who has shattered the best horses into hundreds of pieces (and) rendered the masters of elephants as having the trunks (of the elephants) chopped off, possessed of the lord of animals (lion) well-known for the fierce valour displayed in breaking the foreheads of enemies’ elephants, who with her staff-like arms knocked down demon Chanda and caused the fall of demon Munda who has crushed the demon, Mahisha, wearing a charming knot of hair, Oh Daughter of Mountain (Himalaya), Victory to you, Victory to you. (4)
अयि रण-दुर्मद
अयि रण-दुर्मद-शत्रु-वधोदित–दुर्धर-निर्जर+++(=देव)+++-शक्ति–भृते
+++(ताम् प्राप्तुं प्रमथाधिपः शिवो दूत एवेति)+++
चतुर-विचार-धुरीण–महाशय-दूत–कृत-प्रमथाधिपते ।
दुरित-दुरीह-दुराशय-दुर्मति–दानव-दूत–कृतान्त-मते
जय जय हे महिषासुर-मर्दिनि रम्य-कपर्दिनि शैल-सुते ॥ ५॥
टीकाः
मूलम्
अयि रण-दुर्मद-शत्रु-वधोदित–दुर्धर–निर्जर-शक्ति-भृते
चतुर-विचार-धुरीण-महाशय-दूत-कृत-प्रमथाधिपते ।
दुरित-दुरीह-दुराशय-दुर्मति-दानव-दूत-कृतान्तमते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥५॥
काशिकानन्दगिरिः संस्कृतेन
तृतीयचरित्रार्थं श्लोकैर् दर्शयति। तत्र दौत्यम् आह -
अयि रणेति ।
रणदुर्मदानां शत्रूणां वधार्थम् उदिता उद्भूता या दुर्धराः निर्जरसां शक्तयो ब्राह्मी माहेश्वर्यादयः ताभिर् भूते, पालिते, पूरिते वा ।
चतुरेति । चतुरश् चासौ विचारे धुरीणश् च चातुर्य-युक्त-विचारे धुरीण इति वा ।
स चासौ महाशयश् च एवं-विध-गुण-गण-विशिष्टेन तेन भवितव्यम् इति तादृश-दूते कृतं पर्याप्तः प्रमथाधिपतिः शिवो यस्याः सा तथा । “युग-पर्याप्तयोः कृतम्” इत्यपरः । दूतपदान्तं तादृशदूत-कर्मणि तादृशदूत-भवने वा लाक्षणिकं बोध्यम् ।
केचिन्- मध्ये महाशिवेति पठन्ति। अन्ये महाशयेति पठित्वापि तस्य प्रमथाधिपतिना सामानाधिकरण्येन योजयन्ति। तदुभयं दुर्घट-समासत्वाद् उपेक्षितम्। दुरितेति।
दुरितश्च दुरीहश्च दुराशयश्च दुर्मतिश्च यः परपक्षीयदूतः। सुग्रीवनामा तेन कृता अन्त-मतिर् यस्याः सा। सुग्रीवोक्त्या असुराणाम् अन्त एव कर्तव्य इति मतिर् देव्या निश्चिता जातेति। जय जयेति।॥५॥
काशिकानन्दगिरिः हिन्द्या
केशों के सुन्दर गुच्छों से शोभायमान हे शैलसूनु ! हे महिषापुर मर्दिनी माता तुम्हारी जय हो । रण में मदोन्मत्त शत्रुओं का वध करने के लिये प्रगट हुई शक्ती माहेश्वरी आदि शक्तियां चारों ओर से तुम्हें सम्हाले हुए थी । तुम ने अति चतुर विचारशील, महामना, गणाधिपति शिवजी को अपना दूत बनाकर अपना शान्तिसन्देश भेजा था। किन्तु दुष्ट एवं दुर्मति दानव दूत ( सुग्रीवा) के द्वारा उसे ठुकरा देने से तुम ने दानवों का अन्त करने का फैसला किया था ॥५॥ ।
उषा ऽऽङ्ग्लिक्या
Hail, Oh Goddess, supported by the powers of undefeated gods which arose for the death of enemies who were ferocious in the battle,
having Siva, the foremost dignitary of ingenious thoughts, as an efficient messenger,
who made up her mind to put an end to demon-rule because of the messenger (Sugriva) of demons having evil behaviour, evil wishes, evil mind and wicked disposition,
who has crushed the I demon, Mahisha, wearing a charming knot of hair, Oh Daughter of Mountain (Himalaya), Victory to you, Victory to you. (5)
अयि निज-हुङ्कृति
अयि निज-हुङ्कृति-मात्र-निराकृत–धूम्र-विलोचन–धूम्र+++(वर्ण-राक्षास)+++-शते
समर-विशोषित–शोणित-बीज–समुद्भव–शोणित-बीज-लते ।
शिव-शिव शुम्भ-निशुम्भ-महाऽहव–तर्पित-भूत-पिशाच–रते
जय जय हे महिषासुर-मर्दिनि रम्य-कपर्दिनि शैल-सुते ॥ ७॥
टीकाः
मूलम्
अयि निजहुंकृतिमात्र-निराकृत-धूम्रविलोचन-धूम्रशते
समर-विशोषित-शोणितबीज-समुद्भव-शोणित-बीज-लते ।
शिव-शिव–शुम्भ-निशुम्भ-महाहव-तर्पित-भूतपिशाचपते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥६॥
काशिकानन्दगिरिः संस्कृतेन
तत्रैव धूम्रलोचन-रक्तबीज-शुम्भनिशुम्भवधमाह -
अयि निजेति । निजहुङ्कृतिमात्रेण निराकृतो धूम्रविलोचनश्च धूम्राणां धूम्रविलोचनानुयायिनां शतानि च यया सा तथा । “वृतः षष्ट्या सहस्राणामसुराणां द्रुतं ययौ” इति षष्टिसहस्राणि धूम्रलोचनस्यानुयायिनः। समरेति । समरे युद्धे विशोषितं रक्तबीजसमुद्भवं शोणितरूपं बीजं सहस्रशः शोणितासुरोत्पादनप्रयोजकं यया सा च सा लता च नारी चेति तथा । “लता नवा गन्धवहेन चुम्बिता ॥ इति नैषधप्रयोगे नवा नवीना लता माधवीलता नवा रम्या लता नारी च इति टीकादर्शनाल्लतापदं नारीवाचकमपि । शिव शिवेति । शिव शिवेत्युञ्चारणपूर्वकं शुम्भनिशुम्भयोर्महायुद्धे तर्पितो भूतपिशाचपतिः शङ्करो यया सा तथा । तथा चोक्तं -“ततःपरिवृतस्ताभिरीशानो देवशक्तिभिः। हन्यन्ताम् असुराः शीघ्रं मम प्रीत्याह चण्डिकाम्” इति। यद् वा तस्मिन् महायुद्धे शत्रुवधोत्पन्नासृगादिभिः तर्पिता भूताः पिशाचाः तत्पतयश्च यया तथेति । जय जयेति । ॥६॥
काशिकानन्दगिरिः हिन्द्या
हे माता ! इस के बाद तुम ने हुंकार मात्र से धूम्रलोचन और उस के अनुयायियों का वध कर डाला । युद्ध में रक्तबीज से उत्पन्न करोडों रक्तबीजों के बीज रक्तबिन्दुओं की धारा तुम ने सुखा डाला। फिर शुम्भ और निशुम्भ के साथ जो महा युद्ध हुआ उस में बहाये खून की धारा और मांस खण्डों से भूत पिशाचादि को शिव शिव कहते हुए मानो तर्पण ही किया । कैसा वह पराक्रम था । धन्य हो । जय हो महिषासुरमर्दिनी । जय हो जटाजूटधारिणी शैलपुत्री माता ! ॥६॥
उषा ऽऽङ्ग्लिक्या
Hail, Oh Goddess who has destroyed demon Dhoomralochana together with his hundreds of followers by the sheer utterance of sound “hum”, Oh Female who has sucked up in battle the germ of blood emanating from demon Raktabija, who has satisfied the lord of goblins (Siva) by the war-cry “Siva-Siva”, in the great battle with Sumbha and Nisumbha, who has crushed the demon, Mahisha, wearing a charming knot of hair, Oh Daughter of Mountain (Himalaya), Victory to you, Victory to you. (6)
धनुर्-अनु-सङ्-गरण
धनुर्-अनु-सङ्-गरण+++(←गॄ शब्दे|गम्+ड)+++-क्षण+++(=उत्सव)+++-सङ्ग–परि-स्फुरद्-अङ्ग–नटत्-कटके+++(=वलये)+++
कनक-पिशङ्ग+++(=कपिल)+++-पृषत्क+++(=बाण)+++-निषङ्ग-रसद्+++(=ध्वनद्)+++-भट-शृङ्ग-हता-ऽवटुके+++(=ग्रीवापृष्ठभागः)+++ ।
कृत-चतुर्-अङ्ग-बल-क्षिति-रङ्ग–घटद्-बहु–{रङ्ग–रटद्-बटुके}
जय जय हे महिषासुर-मर्दिनि रम्य-कपर्दिनि शैल-सुते ॥ ८॥
टीकाः
मूलम्
धनुरनुसङ्गरण-क्षण-सङ्ग-परिस्फुरदङ्ग-नटत्-कटके
कनक-पिशङ्ग-पृषत्क-निषङ्ग-रसद्भट-शृङ्ग-हतावटुके ।
कृत-चतुरङ्ग-बलक्षिति-रङ्ग-घटद्-बहुरङ्ग-रटद्-बटुके
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥७॥
काशिकानन्दगिरिः संस्कृतेन
यूदधस्वरूपमाह -
धनुषो यदनुसंगरणं टङ्कारकरणं स एव क्षण उत्सवः " निर्व्यापारस्थितौ कालविशेषोत्सवयोः क्षणः” इत्यमरः। तत्सङ्गेन परिस्फुरत्सु प्रचलत्सु अङ्गेषु करादिषुः नटन्ति प्रचलन्ति कटकानि यस्याः सा तथा । कनकेति । कनकपत्रकत्वात् कनकवत् पिशङ्गैः पृषत्कैर्बाणैः तादृशेन निषङ्गेण तूणीरेण च रसन्तः शब्दायमाना ये भटाः शत्रुसैनिकाः ते शृङ्गाह्तावटवो यया सा तथा । शृङ्गेण प्राधान्येन हता अवटवो ग्रीवोपरिदेशा ययेति विग्रहे कप समासान्तः । “शृङ्ग प्राधान्यसान्वोश्चा इत्यमरः। आहिताग्न्यादेराकृतिगणत्वाद शृङ्गहतावटवो यथोक्तभटा ययेति विग्रहे विशेषणस्य परनिपातः । शृङ्गमायुधविशेषो वा । माहेश्वर्या वर्णनं वा । तदीयवाहनेन वृषभेण शृङ्गहता वटुत्वादसुराणाम् । कृतेति । स्वकृता दानवानां चतुरङ्गबलस्य क्षितिः क्षयो यत्र तादृशो यो रङ्गो रणभूमिः “रङ्गो ना रागे नृत्यरणक्षितौ ॥ इति मेदिनी । तत्र निर्भयं घटन्तो घटमानाः चेष्टमाना बहुरङ्गं यथा स्यात् तथा रटन्तो बटुका यस्याः सा तथा। चतुरङ्गबलनाशे निर्भया बाला अपि भटानुकरणं कुर्वन्तो रटन्तश्चेष्टन्ते तथेति । घटधातोरात्मनेपदित्वात्परस्मैपदप्रयोगः " संज्ञापूर्वको विधिरनित्य” इत्याश्रित्य नेयः । यद वा घटनं समृदायीभवनं घटः । घट इव आचरन्तो घटन्त एकत्रीभवन्त इति व्याख्येयम् । बहुरङ्गशब्दो वैविध्यार्थे भाषायां प्रयुज्यमान उपलभ्यते - बहुरङ्गी समाज इत्यादौ। अथवा कृता चतूरङ्गबलक्षितिः यस्मिन तत्र रङ्गे घटन्तो बहुरङ्गा नानारङ्गा रटन्तश्च बटुका बटुकभैरवबटुकविनायकादयो यस्याः सा तथेति विग्रहः। जय जयेति । ॥७॥
काशिकानन्दगिरिः हिन्द्या
हे माता ! युद्ध में तुम धनुषटंकार जब करने लगती तब समस्त अंग हिलने लगते थे तो उसके संग से कटककंकण नृत्य करने लगते थे । सुवर्णमय पीले बाणवाला तूणीर लिये कोलाहल करते हुए सामने आये शत्रुओं की गर्दनों को तुम तोडती जा रही थी। इस प्रकार जहाँ दानवों की चतुरंग सेना का विनाश हुआ वह रणभूमि ऐसी सुनसान हो गयी कि वहाँ बच्चे भी निर्भय होकर सैनिकों का अनुकरण करते हुए खेलने लगे थे । धन्य हो जय हो हे महिषासुरमर्दिनी जय हो सुन्दर जटाजूट धारिणी शैलकुमारी ॥७॥
उषा ऽऽङ्ग्लिक्या
Oh Goddess, whose bangles are set in motion, because of the limb (hand) which throbs by its association with the joyous occasion of the twanging of bow, who mainly struck at the necks of soldiers, reverberating with quivers full of arrows which were tawny like gold, whose striplings were shouting in diversified manner on the battlefield where the destruction of the fourfold army was effected (by you), who has crushed the demon, Mahisha, wearing a charming knot of hair, Oh Daughter of Mountain (Himalaya), Victory to you, Victory to you. (7)
अयि शरणागत
अयि शरणागत-वैरि-वधू–वर-वीर–वराभय-दाय-करे
त्रि-भुवन-मस्तक-शूल-+++(इति)+++-विरोधि–शिरोऽधिकृतामल-शूल-करे ।
दुमि-दुमिता-ऽमर-दुन्दुभि-नाद–महो–मुखरी-कृत–+++(सूर्यवत्)+++तिग्म-करे
जय जय हे महिषासुर-मर्दिनि रम्य-कपर्दिनि शैल-सुते ॥ ६॥
टीकाः
मूलम्
अयि शरणागत-वैरिवधू-वरवीर-वराभय-दायिकरे
त्रिभुवन-मस्तकशूल-विरोधि-शिरोधि-कृताऽमल-शूल-करे ।
दुमिदुमितामरदुन्दुभि-नाद-महो-मुखरीकृत-दिङ्निकरे
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥८॥
काशिकानन्दगिरिः संस्कृतेन
युद्धचरमावस्थामाह -
अयि शरणागतेति । शरणागता ये वैरिणां वध्वो रक्षास्मत्पतिजीवनमिति याचमानास्तासां ये वरा वीराः तेभ्यो वरम् अभयं च प्रयच्छन्तौ करौ यस्याः सा तथा । एतद् वैपरीत्येन त्रिभुवनेति । त्रिभुवनस्य मस्तकशूलमिव ये विरोधिनः तेषां शिरोधौ कन्धरायां कृतः निक्षिसः अमलशूलः करे यस्याः सा तथा । दुमीति अव्यक्तानुकरणम् । दुमिदुमिता दुं दुं शब्दिता येऽमरदुन्दुभयो देवदुन्दुभयस्तेषां नादात्मकेन महसा उत्सवेन मुखरीकृताः प्रतिशब्देन शब्दायमाना दिङ्निकरा यया सा तथा । तिग्मकरे इति पाठे तस्मिन् महसि मुखरीकृता तिग्मतालवादनकरा यस्याः सा इति व्याख्येयम्। जय जयेति । ॥८॥
काशिकानन्दगिरिः हिन्द्या
हे अम्बा ! उन वैरियों को भी तुम ने अपने वरद एवं अभय हाथों से वर एवं अभय दिया जिन की पत्नियाँ अपने पतियों की रक्षा के लिये तुम्हारी शरणागत हो गयी। इस के विपरीत जो त्रिभुवन के लिये सरदर्द बने हुए थे उन असुरों की गर्दनों में तुम ने अपने हस्तस्थ त्रिशूल को फँसाया । उस के बाद विजयी हो कर तुम ने जो विजय दंदभी बजायी उस की दम दम नादा से सारी दिशायें गूंज उठी । धन्य है तुम्हारी उदारता और युद्ध कुशलता । जय हो महिषासुरमर्दिनी माता! जय हो रम्य जटाजूट धारिणी शैलपुत्री ॥८॥
उषा ऽऽङ्ग्लिक्या
Hail, Oh Goddess whose palm offers blessings and fearlessness to the heroic husbands of wives of enemies who were seeking shelter (with you), in who is holding in her hand the hand the sparkling spear which is placed on the necks of oppondents who are the headache of the three worlds, who has rendered noisy the multitude of directions with the joy of drum-beats of gods making “dum, dum” sound, who has crushed the demon Mahisha, wearing a charming knot of hair, Oh Daughter of Mountain (Himalaya), Victory to you, Victory to you. (8)
सुर-ललनातत
सुर-ललनातत-“थेयि-तथेयि”-कृताभिनयोत्तर-नृत्य-रते
कृत-“कुकुथःकुकुथो-गडद्”-आदिक-ताल-कुतूहल-गान-रते ।
धुधुकुट-धुक्कुट-धिन्धिमित-ध्वनि-धीर-मृदङ्ग-निनाद-रते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥९॥
टीकाः
मूलम्
सुरललनाततथेयि-तथेयि-कृताभिनयोदर-नृत्य-रते
कृत-कुकुथःकुकुथो-गडदादिक-ताल-कुतूहल-गान-रते ।
धुधुकुट-धुक्कुट-धिन्धिमित-ध्वनि-धीर-मृदङ्ग-निनाद-रते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥९॥
पाठान्तरम्
सुर-ललनाऽऽतत-“थेयित-थेयितथा"ऽभिनयोत्तर-नृत्य-रते
हास-विलास-“हु”-लास-मयि प्रणतार्त-जने ऽमित-प्रेम-भरे ।
“धिमि-किट-धिक्-कट-धिकट-धिमि”-ध्वनि-घोर-मृदङ्ग-निनाद-रते
जय जय हे महिषासुर-मर्दिनि रम्य-कपर्दिनि शैल-सुते ॥ ९॥
काशिकानन्दगिरिः संस्कृतेन
नानासात्विकलीला आचष्टे -
सुरललनेति। सुरललनाभिः सुराङ्गनाभिः ततथेयीत्याद्यनुकरणम् ततथेयीत्याद्यनुकरणम् । इत्येवं कृताभिनयोदरे तादृशाभिनयमध्ये यन्नृत्यं तत्र रते । कृताभिनयोत्तरनृत्यरत इति पाठे तादृशाभिनयेऽभिनयाद वा उत्तरं श्रेष्ठतरं यन्नृत्यं तत्र रत इति व्याख्येयम् । कृतः कुकुथः इत्यादिको यस्तालस्तत्र कुतूहलेन गाने रते । धुधुकुट इत्यादिना ध्वनिना धीरो गम्भीरो यो मृदङ्गनिनादस्तत्र रते । जय जयेति । ॥९॥
काशिकानन्दगिरिः हिन्द्या
असुरवध होने पर हर्षित हुई देवाङ्गनाएँ तथेयी तथेयी कर के अभिनय के साथ नृत्य करने लगीं । कुकुथ कुकुथ गडद ताल के बीच गीत गाने लगीं । धुधुकुट धुक्कुट धिन्धिम ऐसें मृदंग बजने लगे । इन सब को देख कर सुन कर तुम आनन्दित होने लगी। धन्य हो माता जय हो महिषासुरमर्दिनी ! जय हो रम्य जटाजूट धारिणी शैलपुत्री ॥९॥
उषा ऽऽङ्ग्लिक्या
Oh, Goddess, who takes delight in the dance-sequence in the midst of acting done by divine women and accompanied by the sound “tatatheyi-tatheyi”, who takes pleasure through curiosity in the singing to the accompaniment to rhythm (tala) expressed through “Kukuthah, Kukuthah, Gudada” etc., who takes joy in the deep-sounding drum (mrdanga) resounding with “Dhudhukuta, Dhudhukuta, Dhindhumita”, who has crushed the demon, Mahisha, wearing a charming knot of hair, Oh Daughter of Mountain (Himalaya), Victory to you, Victory to you. (9)
जय जय जप्य-जये
जय जय जप्य-जये जय-शब्द-पर-स्तुति–तत्-पर–विश्व-नुते
झण-झण-झिञ्-झिमि-झिङ्–कृत-नूपुर-सिञ्जित-मोहित-भूत-पते ।
नटित–{नटार्ध-नटी–नट-नायक}–नाटित–नाट्य–सु-गान-रते
जय जय हे महिषासुर-मर्दिनि रम्य-कपर्दिनि शैल-सुते ॥ १०॥
टीकाः
मूलम्
जय जय जप्यजये जय-शब्द-पर-स्तुति-तत्पर-विश्व-नुते
झण-झण-झिञ्झिमि-झिङ्कृत-नूपुर-शिञ्जित-मोहित-भूतपते ।
नटित–नटार्ध-नटी–नट-नायक–नाटक-नाटित-नाट्यरते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥१०॥
काशिकानन्दगिरिः संस्कृतेन
अर्धनारीश्वरीयनारीलीलां बहुतरपुरुषबहुतरनारीमिलितनृत्यलीलां (गरबा) वाऽऽदायाह -
जय जयेति । नृत्यादि-समये जय-जय-शब्देन जप्यो जयो यस्याः सा तथा ।
जय जय शब्दः पर उत्तमो यत्र तादृश-स्तूतौ तत्परेण विश्वेन नुता तत्सम्बुद्धौ ।
झण झण झिझिमीति झिंकृतस्य नूपुरस्य महिषासुरमर्दिनी स्तोत्रम् शिञ्जितेन ऽव्यक्तशब्देन मोहितो भूतपतिः शङ्करो यया सा तथा ।
नटितेति । आदिकर्मणि निष्ठा । नटितौ समारब्ध-नटनौ, यौ नटार्धनटी च नटनायकश् च अर्धनारीश्वररूपौ ताभ्यां बहुतरनटबहुतरनटीसमुदायेन वा नाटिते प्रवर्तिते नाट्ये सुगानरते । जय जयेति । ॥१०॥
काशिकानन्दगिरिः हिन्द्या
जय माता ! महिषासुरमर्दिनी ! जय हो रम्यकेशपाशधारिणी शैलपुत्री ! युद्ध में तुम्हारी विजय होने पर कुछ लोग जय-जय, जय-जय ऐसा मानो जप करने लगे थे । कुछ लोग जयकार के साथ स्तुति बोल रहे थे । इस प्रकार संपूर्ण विश्व तुम्हारी प्रशंसा-स्तुति करने में लगा था । और तुम भी आनन्दनृत्य में शामिल हो कर झण-झण झिम-झिम आवाज करते हुए नूपुर के झनकार से भूतपति शंकर को मोहित कर रही थी। फिर आधे नटों से और आधी नटियों से शोभित विशाल नाटक में शंकर के साथ स्वयं भी नृत्य करने लग गयी थी। अहा | क्या उस समय की शोभा रही होगी. धन्य हो ॥१०॥
उषा ऽऽङ्ग्लिक्या
Oh Goddess, who is praised by the World which is engrossed in a praise-song in which the word “jaya” occurs last, whose victory is fit to be muttered by (the words) “jaya”, " jaya”, who tempts Sankara, the Lord of Creatures, by the jingling of her anklets, which make the sound “jhana, jhana, jhinjhimi, jhin”, who takes delight in the lovely music sung in the drama acted by Siva in the form of half-female and half-male when he has started his dance, who has crushed the demon, Mahisha, wearing a charming knot of hair; Oh Daughter of Mountain (Himalaya), Victory to you, Victory to you. (10)
अयि सुमनः!
अयि सुमनः! सुमनः+++(वत्)+++सु-मनः-सुमनः+++(=देवादि)+++-सुमनोहर-कान्तियुते
श्रित-रज+++(=रजस्)+++-नीरज–नीरज+++(=निर्मल)+++–नीर-जनी+++(=कुमुदिनी)+++–रजनी-कर–वक्त्र-युते ।
सुनयन-विभ्रम-रभ्र+++(=राभस्य)+++-मर+++(=मारक)+++-भ्रमर-भ्रम-र+++(=द)+++-भ्रमराधिपते+++(→भ्रामरीदेवि)+++
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥११॥
टीकाः
मूलम्
अयि सुमनः! सुमनःसुमनःसुमनःसुमनोहरकान्तियुते
श्रितरजनीरज-नीरज-नीरजनी-रजनीकर-वक्त्रयुते ।
सुनयनविभ्रम-रभ्र-मर-भ्रमर-भ्रम-रभ्रमराधिपते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥११॥
काशिकानन्दगिरिः संस्कृतेन
भ्रामरीरूपेण स्तौति -
अयि सुमन इति । शोभनं मनो यस्याः तत्-सम्बुद्धौ हे सुमनः। सुमनः-सदृशानि पुष्प-कोमलानि सुमनांसि शोभन-मनांसि येषां तेषां सुमनसां देवानां विदुषां वा । “विद्वांसो वै देवा” इति श्रुतेः । सुमनोहरया अत्यन्तमनोज्ञया कान्त्या युते ।
पुनश्च श्रितेति । श्रितो रजः परागो यया । अकारान्तो रज-शब्दः।+++(5)+++ अथ च नीरजा निर्मला । यद वा “रजनी नीलिनी रात्रि-हरिद्रा-जतुकासु च” इति मेदिनी-वचनात् श्रितो हरिद्रा-सदृश-पीत-रजो यया सा इति श्रित-रज-नीरजा ।
अपि च नीरजे - निर्मले नीरे जले जनिः यस्याः सा कुमुदिनी, तत्-प्रबोधको रजनी-करो निशा-करः चन्द्रमा तत्-सदृशेन वक्त्रेण युते ।
सुनयनेति । स्वीय-सुन्दर-नयनयोः विभ्रमैः रभ्रेण राभस्येन मर-भ्रमर-भ्रमं - मराणां मारकराणां भ्रमराणां भ्रमं राति उत्पादयतीति तथा । नेत्रविभ्रमणे भ्रमराः प्रसर्पन्तीति भ्रम उत्पद्यत इति भावः । एवंविधा या भ्रमराधिपतिर् भ्रामरीदेवी, तत्सम्बुद्धौ । जय जयेति । ॥११॥
काशिकानन्दगिरिः हिन्द्या
रमणीय केशविन्यास से मनोहर हे शैलपुत्री । हे महिषासुरमर्दिनी! माता जय हो । हे प्रसन्नमनसा (सुमनः) अम्बा ! पुष्प (सुमन) सदृश कोमल , शोभन मनवाले (सुमन) विद्धवान (सुमन) को आकर्षित करने वाली अति मनोहर (सुमन) कान्तिसे तुम शोभायमान हो । हल्दी के समान पीत पराग (रजनीरज) युक्त निर्मल (नीरज) पानी (नीर ) में उत्पन्न (ज) कुमुदिनी (नीरजनी) को खिलाने वाले चन्द्रमा (रजनीकर) के सदृश मुख से सुसुन्दर हो । अपने रमणीय नेत्रों के परिभ्रमण से भ्रमरों की भ्रान्ति लोगों में पैदा कर अपने भ्रमराधिपति भ्रामरीदेवी स्वरुप दिखाकर सचमुच भ्रमराधिपति बन जाती हो ॥११॥
उषा ऽऽङ्ग्लिक्या
Oh Goddess, having a cheerful disposition, who is possessed of very attractive lustre like gods whose minds are delicate like flowers, possessed of a face like the moon which causes the white lotus to bloom - the lotus which originates in the clear waters and who has resorted to the pollen that is yellow like termeric, who chastised the demon, Bhramara by the movements of beautiful eyes which cause the semblence of violent bees, who has crushed the demon, Mahisha, wearing a charming knot of hair, Oh Daughter of Mountain (Himalaya), Victory to you, Victory to you. (11)
महित-महाहव
महित-महाहव–मल्ल-मतल्लिक+++(=श्रेष्ठ)+++-मल्लित+++(-कर्म)+++-रल्लक+++(=भृकुटि)+++-मल्ल-रते
विरचित-वल्लिक-पल्लिक+++(=कुटीर)+++-मल्लिक+++(=राजहंस)+++-झिल्लिक+++(=प्रकाश)+++-भिल्लिक+++(=लोध्र-वृक्ष)+++-वर्ग-वृते ।
सित–कृत+++(→ईषत्)+++-फुल्ल–समुल्लसिताऽरुण-तल्लज-पल्+++(द्)+++-लव–सल्-ललिते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥१२॥
टीकाः
मूलम्
महित-महाहव-मल्लमतल्लिक-मल्लित-रल्लक-मल्ल-रते
विरचित-वल्लिक-पल्लिक-मल्लिक-झिल्लिक-भिल्लिक-वर्ग-वृते ।
सित-कृतफुल्ल-समुल्लसिताऽरुण-तल्लज-पल्लव-सल्ललिते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥१२॥
काशिकानन्दगिरिः संस्कृतेन
ललितारूपेण स्तौति -
महितेति । महितो महीकृतो महाहवो याभिः तादृश्यो मल्ल-मतल्लिका मल्ल-श्रेष्ठा यत्र । मतल्लिका-मचर्चिकेत्यादयः प्रशस्त-वाचकाः । एवंविधे मल्लिते युद्धे रल्लकं पक्ष्म-कदम्बं भृकुटिर् एव मल्लः प्रतिमल्लः, भृकुटि-विक्षेप-मात्रं प्रति-मल्ल-कर्मेति भावः । तत्र रते ।
विरचितेति । विचरिता वल्लिकैः वल्लि-समुदायैः पल्लिकाः कुटीराणि नीडानीति यावत् । यैः तेषां मल्लिकानाम् आलोहित-चञ्चु-चरणानां राज-हंसानां झिल्लिका - आतप-रोचिः - पक्ष-प्रति-बिम्बित–धवल-सौरकिरण-प्रकाशो यत्र, एवंविधानां भिल्लिकानां लोध्र-वृक्षाणां वर्गेण समुदायेन वनेन वृता तन्-मध्य-वर्तिनी पार्वती-रूपेत्यर्थः । तत्सम्बुद्धौ । वल्लिशब्दस्य स्त्रीलिङ्गत्वेऽपि वल्लिं कायन्तीति वा व्रीह्यादेराकृतिगणत्वेनहलन्तत्वाद वा वल्लिकशब्दो वल्लीसमुदायार्थे सुयोजः । लोध्रवृक्ष-रक्षणार्थं पार्वत्या सिंहनियुक्ती रघुवंशे प्रसिद्धा ।+++(5)+++ हंसाश् च अण्ड-प्रदानाय लोध्र-वृक्षेषु नीडानि कुर्वन्ति ।
सितेति । सितौ ईषच्छवेतिमयुक्तौ च कृतफुल्लौ किञ्चिद्विकासितौ च तौ समुल्लसितौ चरण-तल्लजौ च पदौ यौ तदीय-लवेन विलासेन सल्ललिते - परम-लालित्यवति । पद्-लव इत्यस्य सन्धौ पल्लवः । “लवः कालभिदिच्छिदि । विलासे रामजे लेशे तथा किञ्जल्कपक्ष्मणोः” इति अमरकोश-रामाश्रम्यामुद्धृत हैमपाठः । तदा पदकिञ्जल्कार्थोऽपि सुघटः । जय जयेति । ॥१२॥
काशिकानन्दगिरिः हिन्द्या
जय हो माता महिषासुरमर्दिनी! जय हो रमणीय केशपाशधारिणी शैलपुत्री ! महा घोर युद्ध में बडे बडें मल्ल (पहलवान) जहाँ युद्ध करते हैं वहाँ प्रतिमल्ल का कर्म तुम्हारा भृकुटी चालन मात्र करता है। लताओं से घोंसले बनाकर उस पर पंख फैलाकर बैठे हुए राजहंस अपने चमकीले पंखों पर पडी सूर्यकिरणों के प्रतिबिंब से लोधवृक्षों को सुशोभित कर रहे हैं, उन लोध्रवृक्षों के मध्य में बैठ कर तुम आनन्द लेती हो । लालिमा और सफेदी लिये हुए, खिले हुए विकसित कमल सदृश चरणों की शोभा से तुम अत्यन्त लालित्यपूर्ण होकर वास्तविक ललितादेवी हो रही हो । ॥१२॥
उषा ऽऽङ्ग्लिक्या
Oh Goddess, who is pleased with wrestlers in the form of eye-lashes which are made to play the role of wrestlers to encounter the choice wrestlers who have intensified the battle, who is surrounded by a cluster of Lodhra trees which have reflections of Sun’s rays falling on the royal swans who have built nests of creepers thereon, who is graceful on account of the movements of feet which are reddish and brightened like blooming white flowers, who has crushed the demon Mahisha, wearing a charming knot of hair, Oh Daughter of Mountain (Himalaya), Victory to you, Victory to you. (12)
अविरल-गण्ड
अविरल-गण्ड-गलन्-मद-मेदुर-मत्त-मतङ्गज-राज-पते +++(मातङ्गि!)+++
त्रिभुवन-भूषण-भूत–कला-निधि+++(=चन्द्र)+++-रूप+++(-सौन्दर्य)+++–पयो-निधि-राज-सुते +++(लक्ष्मि!)+++।
अयि सुदती+++(=सुन्दरी)+++-जन-लालस+++(=लस्+यङ्)+++-मानस-मोहन-मन्मथ-राज-सुते +++(कामेश्वरि!)+++
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥१३॥
टीकाः
मूलम्
अविरल-गण्डगलन्-मद-मेदुर-मत्त-मतङ्गजराज-पते
त्रिभुवन-भूषण-भूत-कला-निधि-रूप-पयोनिधि-राजसुते ।
अयि सुदती-जन-लालस-मानस-मोहन-मन्मथराज-सुते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥१३॥
काशिकानन्दगिरिः संस्कृतेन
उपास्यनानारूपेषु मातङ्गी-लक्ष्मी-कामेश्वरीरूपाणि आदाय आह
अविरलं सघनं निरन्तरं वा गण्डाद् गलता च्योतता मद-वारिणा मेदाः स्निग्धा ये मत्तमतङ्गज-राजाः तेषां पतिः स्वामिनी मातङ्गीत्यर्थः । तत्सम्बुद्धौ । क्वचिन् मत्त-मतङ्गज-राज-गते इति पाठः । तदा एवंविधा ये मत्ता मतङ्गजाः तेषां राजा ऐरावतः तस्य गतिरिव गतिर् यस्याः सा तथा गज-राज-विराजित-मन्द-गतिर् इति प्रसिद्धम् ।
त्रिभुवनेति । त्रिभुवने भूषणभूतो यः कला-निधिः चन्द्रमाः तस्य रूपमिव रूपं यस्याः सा च सा पयोनिधिराजस्य सुता क्षीर-सागर-कन्यका, तत् सम्बुद्धौ । हे लक्ष्मीस्वरूपेत्यर्थः ।
अयीति । सुदतीजनेषु सुन्दरीषु लालसं मानसं येषां तेषां मोहनी च सा मन्मथ-राज-सुता च कामराजेश्वरीत्यर्थः । षु प्रसवैश्वर्ययोः । तत एव “पर्थिवे तनये सुतः” इत्यमरे पार्थिवार्थकत्वमुक्तम् । तेषां मोहनो यन्मन्मथराजः स सुतो यस्या इति वा विग्रहः । लक्ष्मीसुतो हि कामदेवः । जय जयेति । ॥१३॥
काशिकानन्दगिरिः हिन्द्या
रमणीय घने वालों से मंजुलस्वरुप हे शैलपुत्री ! हे महिषासुरमर्दिनी ! तुम्हारी जय हो । निरन्तर गिरते हुए मदवारि से मनोहर, स्निग्ध मत्तगजों की स्वामिनी तुम मातंगी हो । तुम त्रिभुवन के भूषणरुप चन्द्रमा के समान रूप संपन्न लक्ष्मी हो । सुन्दर दन्त पंक्तियों से मुस्कराती हुई सुन्दरियों में जिन का मन लालस बना हुआ है उन उपासकों के सामने उनको मोहित करने वाली तुम जगन्मोहिनी साक्षात् कामेश्वरी हो ॥१३॥
उषा ऽऽङ्ग्लिक्या
Oh Goddess, ruling (as Matangi) over the best of intoxicated elephants rendered stucky with the profuse ichor trickling from their foreheads, who has got the beauty of moon as the ornament of the three worlds and who is the daughter of milky ocean, (as Lakshmi), hail Oh daughter of Cupid (as Kamarajesvari) who infatuates those whose minds are desirous of beautiful women, who has crushed the demon, Mahisha, wearing a charming knot of hair, Oh Daughter of Mountain (Himalaya), Victory to you, Victory to you. (13)
कमल-दलामल
कमल-दलामल-कोमल-कान्ति-कला-कलिताऽमल-भाल-तले
सकल-विलास-कला-निलय-क्रम-केलि-चलत्-कलहंसकुले ।
अलिकुल-सङ्कुल-कुवलय-मण्डल-मौलि-मिलद्-बकुलाऽऽलिकुले
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते जा ॥१४॥
टीकाः
मूलम्
कमल-दलामल-कोमल-कान्ति-कलाकलिताऽमल-भालतले
सकल-विलास-कला-निलय-क्रम-केलि-चलत्-कलहंसकुले ।
अलिकुल-सङ्कुल-कुवलय-मण्डल-मौलि-मिलद्-बकुलाऽऽलिकुले
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते जा ॥१४॥
काशिकानन्दगिरिः संस्कृतेन
श्रीदेवीस्वरूपमाह -
कमलेति । कमल-दलवद् अमला कोमला कान्तिर्यस्य तत् किञ्च कलाकलितश्चन्द्रमाः तद्वदमलं भालतलं यस्याः सा तथा । पद्माननत्व-चन्द्रमुखत्वाभ्यां कमलदलकोमलत्वार्धचन्द्रावतारत्वाभ्यां वा । सकलेति । सकलानां सर्वासां विलासकलानां विलासशिल्पानां निलयभूतः निकेतनभूतः क्रमः पदविक्षेपो यत्र एवंविधायां केल्यां चलन्ति नृत्यन्ति कलहंसकुलानि यस्याः सा । “कलहंसस्तु कादम्बे राजहंसे नृपोत्तमे” इति मेदिनी । अलीति । अलिकुलेन भ्रमरकुलेन संकुलं व्याप्तं यत् कुवलयमण्डलं तद्युक्ते मौलौ मस्तके मिलन्ति बकुलानि बकुलपुष्पाणि यासां तासाम् आलीनां सखीनां कुलं यस्याः सा तथा । बकुलपुष्पं कामदेवप्रहित-पञ्चधाभूत-बाणद्वितीयांश सम्भवम् । जय जयेति । ॥१४॥
काशिकानन्दगिरिः हिन्द्या
महिषासुरमर्दिनी हे महालक्ष्मी ! रम्य केशपाशावृत हे महाकाली हिमालय की पुत्री महासरस्वती हे उमा भगवती ! तुम्हारी जय हो । तुम्हारा ललाट कमलदल के समान कोमल कान्ति से युक्त है, चन्द्रमा के समान वक्राकार एवं निर्मल है । तुम्हारी नृत्य लीला में पाद विन्यास ऐसा है कि समस्त विलास शिल्पकला वहीं समायी हुई हैं जिसे देख कर कलहंस चंचल होकर स्वयं नृत्य करने लगते हैं । तुम ऐसी सहेलियों से घिरी हुई हो जिनके मस्तक में ऐसे कमल शोभा पा रहे हैं जहाँ भ्रमर भ्रमण करते रहते हैं और साथ में लगे हुए बकुल पुष्प सुगंधि फैलाते हैं ॥१४॥
उषा ऽऽङ्ग्लिक्या
Oh Goddess, having the spotless and delicate lustre of a lotus-petal (and) having the expance of forehead like clear moon, during whose sport consisting of foot-steps which are residence of all graceful arts the sweet sounding swans are dancing, who is possessed of a group of rows of Bakula flowers which mingle with the crest of a bunch of blue lotuses full of swarms of bees, who has crushed the a demon, Mahisha, wearing a charming knot of hair, Oh Daughter of Mountain (Himalaya), Victory to you, Victory to you. (14)
कर-मुरली-रव
कर-मुरली-रव-वीजित-कूजित-लज्जित-कोकिल-मञ्जुरुते
मिलित-मिलिन्द-मनोहर-गुञ्जित-रक्षित-शैलनिकुञ्ज-गते ।
निजगुणभूत-महाशबरी-गण-सद्गुण-सम्भृत-केलितते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥१५॥
टीकाः
मूलम्
कर-मुरली-रव-वीजित-कूजित-लज्जित-कोकिल-मञ्जुरुते
मिलित-मिलिन्द-मनोहर-गुञ्जित-रक्षित-शैलनिकुञ्ज-गते ।
निजगुणभूत-महाशबरी-गण-सद्गुण-सम्भृत-केलितते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥१५॥
काशिकानन्दगिरिः संस्कृतेन
शबरीस्वरूपमाह -
करेति । करगतायाः मुरल्या रवेण वीजितं तिरस्कृतम्, ईज गतिकूत्सनयोरिति धातोर्विपूर्वस्य, कूजितं येषां ते अत एव लज्जिताः कोकिला यस्मिन्नेवंविधं मञ्जुरुतं यस्याः सा तथा । मञ्जमते इति पाठे करमुरलीरवतिरस्कृतेन स्वकूजितेन लज्जिता कोकिलम मतिः यया सा तथेति व्याख्येयम । कोकिलस्य स्वविषये या मञ्जत्वमतिर्लोकानां वा कोकिलविषये या मञ्जत्वमतिः सा लज्जितेति । मिलितेति । मिलितानां मिलिन्दानां भ्रमराणां मनोहरेण गुञ्जितेन रञ्जिते शैलनिकुञ्ज गता स्थिता तत्सम्बुद्धौ । पुलिन्देति पाठे पुलिन्दरूपेणागतः शिवो ज्ञेयः । स्वमिलितेति च योज्यम् । पार्वतीपरमेश्वरौ पुलिन्दरूपेण मिलितौ मनोहरं जुगुञ्जतुरिति । निजेति । निजगुणभूतः स्वीयाङ्गभूतः स्वीयसहायभूतो वा यो महाशबरीगणः महाशबरीरूपधारी सखीगण इत्यर्थः। तस्य सद्गुणेन संभृता केलिततिर्यस्याः सा । मिलिन्दपाठे तृतीयपादमेवं पेठुः । निजगणभूतवशाशबलाङ्गणरिङ्गणसंभृतकेलितते इति। निजगणभूता या वशाः स्त्रियः “वशास्त्रीकरणी च स्यादा इत्यमरः। ताभिः शबलं चित्रितं यदङ्गणं तत्र रिङ्गणेन सञ्चरणेन संभृता केलिततिः यया सा तथेति। जय जयेति । ॥१५॥
काशिकानन्दगिरिः हिन्द्या
महालक्ष्मी स्वरुप हे महिषासुरमर्दिनी ! महाकालीस्वरुप हे. जटाजूट धारिणी! महासरस्वतीस्वरुप हे शैलपुत्री ! जय हो जय हो। तुम कभी अपने हाथ में मुरली लेकर बजाने लगती हो तो उस की मंजुल आवाज से कोयल की आवाज भी अभिभूत हो जाती है। लज्जित हो जाती है । उसे बजाती हुई तुम पर्वतों में घने निकुंजो में पहुँच जाती हो । तब भ्रमरों का झुंड गुंजार करता हुआ वहाँ पहुँच जाता हैं और अपनी आवाज से उस मुरली स्वर को रंजित सुमधुर कर देता है। तब तुम वहाँ पर आयी हुई अपनी अन्तरंग महाशबरीरुप धारिणी शबरियों के गण के साथ अति सुन्दर केलि करती हो ॥१५॥
उषा ऽऽङ्ग्लिक्या
Oh Goddess, possessed of sweet sound of cuckoos who are ashamed as their notes are excelled by the sound of flute in your hand, residing in the bowers of mountain rendered charming on account of the attractive humming of assemblage of bees, having a multitude of sports endowed with the excellent qualities of the group of great Sabari-s who are subordinate to yourself, who has crushed the demon, Mahisha, wearing a charming knot of hair, Oh Daughter of Mountain · (Himalaya), Victory to you, Victory to you. (15)
कटितट-पीत-दुकूल
कटि-तट-पीत-दुकूल-विचित्र-मयूख-तिरस्कृत-चन्द्ररुचे
प्रणत-सुरासुर-मौलि-मणिस्फुरदंशु-लसन्-नखचन्द्र-रुचे ।
जित-कनकाचलमौलि-मदोर्जित-निर्जरकुञ्जर-कुम्भ-कुचे
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥१६॥
टीकाः
मूलम्
कटितट-पीत-दुकूल-विचित्र-मयूख-तिरस्कृत-चन्द्ररुचे
प्रणत-सुरासुर-मौलि-मणिस्फुरदंशु-लसन्-नखचन्द्र-रुचे ।
जित-कनकाचलमौलि-मदोर्जित-निर्जरकुञ्जर-कुम्भ-कुचे
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥१६॥
काशिकानन्दगिरिः संस्कृतेन
अम्बिकाया मूकाम्बिकाया वा स्वरूपमाह -
कटितटस्थ पीतदुकूलस्य विचित्रमयूखैस्तिरस्कृता चन्द्ररुचिर्यया सा तथा । चण्डरुचिरिति पाठे चण्डरुचिः सूर्यः स तिरस्कृत इति । “रविकरगौरवराम्बरं दधाने” इति भागवते दर्शनात् । प्रणतेति । प्रणता ये सुराश्चासुराश्च तदीय मौलिमणीनां स्फुरदंशुभिर्लसन्ती नखचंन्द्ररुचिर्यस्याः सा तथा । जितेति । जितः महिषासुरमर्दिनी स्तोत्रम् कनकाचलमौलिर्मेरुशिखरं याभ्यां तादृशौ मदोर्जितस्य निर्जर कुञ्जरस्यैरावतस्य कुम्भसदृशौ गण्डसदृशौ कूचौ यस्याः सा तथा । पाठान्तरे जितं कनकाचलस्य मौलिपदं शिखरस्थानं याभ्यां किं च उज्झितः प्रस्रावितो दुग्धसुनिर्झरो दुग्धप्रवाहो याभ्याम् एवंविधौ तुङ्गकुचौ यस्यास्तथा । जय जयेति । ॥१६॥
काशिकानन्दगिरिः हिन्द्या
जय हो महिषासुर घातिनी ! जय हो मनोहर केशपाश धारिणी! जय जय शैलपुत्री ! तुम्हारे कटितट पर पहन रखा पीताम्बर ऐसा है कि उसकी चमक से चन्द्रमा की चांदनी भी फिकी पड जाती है। तुम्हारे चरणों में देव एवं असुर आकर प्रणाम करने लगते हैं तो उनके मस्तकों पर भूषण रुप से लगे हुए मणियों से निकलती चमकती रोशनी के पड़ने से अपनी चमक के साथ तुम्हारे चरणनख ऐसे दिखने लगते है जैसे कि दस चन्द्रमा एक साथ चमक रहे हों। हे माता ! साहित्य संगीतादि समग्र विद्यारुपी अमृतोपम दुग्ध से पूर्ण उन्नत उरुःस्थल में शोभित हो रहे तुम्हारे स्तन द्वय ने तो मानो कनकाचल सुमेरुपूर्वत के शिखरों को ही जीत लिया है, मानो मनमत्त ऐरावत हाथी के गण्डस्थल को परास्त कर लिया है ॥१६॥
उषा ऽऽङ्ग्लिक्या
Oh Goddess, having lustre which supersedes that of the moon because of the charing rays issuing from the yellow silk garment worn around the waist, having the splendour of moon-like nails which shine with glittering rays coming from the crest-jewels of god and demons prostrating before you, having breasts which have surpassed the peaks of golden mountain (Meru) and resemble the temples of divine elephant (Airavata) grown strong with the ichor, who has crushed the demon, Mahisha, wearing a charming knot of hair, Oh Daughter of Mountain (Himalaya), Victory to you, Victory to you. (16)
विजित-सहस्रकरैक
विजित-सहस्रकरैक-सहस्रकरैक-सहस्रकरैकनुते
कृत-सुरतारक-सङ्गर-तारक सङ्गर-तारकसून-सुते
सुरथ-समाधि-समान-समाधि-समाधि-समाधि-सुजात-रते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥१७॥
टीकाः
मूलम्
काशिकानन्दगिरिः संस्कृतेन
चण्डीस्वरूपमाह -
विजितेति । सहस्रकरः सूर्यो विजितः स्वतेजसा येन, स च असौ एकसहस्रकरः सहस्रार्जुनस्तेन स्वकीयैकसहस्रेण करैरेका मुख्या नुता तत्सम्बुद्धौ । सहस्रार्जुनः दुर्वाससः श्रीविद्यां प्राप्य भगवतीम् आराधयामास इति प्रसिद्धम् । कृतेति । सुराश्च तारकासुरश्च तदीये परस्परसङ्गरे युद्धे तारकः विजयप्रापकः सङ्गरो युद्धं स कृतो येन स कार्तिकस्वामी तारकसूनुः शिवपुत्रः स एव सुतो यस्याः सा तथा। सुरथेति। सुरथो नाम राजा, समाधिः नाम वैश्यः, तयोः समानौ समन्तान्मोहात्मकावाधी, मानसव्यथे, तयोः समाधी समाधाने उपचारात्मके अपि मेधसा महर्षिणा सम्यगाधीयते इति तत्र समाधौ सुजाता रतिः यस्याः सा तथा । जय जयेति । ॥१७॥
काशिकानन्दगिरिः हिन्द्या
जय हो धनदायिनी महालाक्ष्मी! जय हो शक्तिदायिनी महाकाली! जय हो विद्यादायिनी महासरस्वती! सहस्रकर (एक हजार हाथवाला) सहस्रार्जुन ऐसा था जिसने अपने तेज से सहस्रकर (सूर्य) को भी जीत लिया था । कैसे ? कहने की जरूअरत नहीं; उसने अपने एक सहस्र हाथों को जोड कर श्रीविद्यारूपी तुम्हारी स्तुति की थी । हे माता ! कार्तिकस्वामी ऐसे थे की जिन्होंने देवता और तारकासुर के युद्ध में पार करानेवाला निर्णायक युद्ध किया, अर्थात् तारकासुर का वध किया । वह भी कैसे ? शङ्करपुत्र, तारकासुर वधकारी कार्तिकस्वामी को जन्म देनेवाली तुम ही जो हुई । हे जगदम्बा ! सुरथ राजा और समाधि वैश्य दोनों की समान आधि (मोहव्यथा) इस का समाधान-उपचार तो मेधा ऋषि ने समाधि (भगवती के चरणों का ध्यान समाधि आदि) बताया और वैसा करने पर उन को सफलता मिली । कैसे ? उस समाधि में तुम्हारी प्रसन्नता हुई और तुम ने इन दोनों को वरदान दिया । ॥१७॥
उषा ऽऽङ्ग्लिक्या
Oh Goddess, the only time praised by the thousand hands of Sahasrarjuna who had excelled the thousand-rayed Sun by his valour, having a son like Karttika who had fought a victorious battle in the clash between gods and Tarakasura, one for whom pleasure is created in the accomplishment (accorded by Sage Medhas) by giving justification for the self-same mental agony of (King) Suratha and (the Vaisya) Samadhi, who has crushed the demon. Mahisha, wearing a charming knot of hair, Oh Daughter of Mountain (Himalaya), Victory to you, Victory to you. (17)
पदकमलं करुणानिलये
पद-कमलं करुणानिलये वरिवस्यति योऽनुदिनं नु शिवे
अयि कमले कमलानिलये कमलानिलयः स कथं न भवेत् ।
तव पदमेव परम्पदमित्यनुशीलयतो मम किं न शिवे
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥१८॥
टीकाः
मूलम्
पदकमलं करुणानिलये वरिवस्यति योऽनुदिनं नु शिवे
अयि कमले कमलानिलये कमलानिलयः स कथं न भवेत् ।
तव पदमेव परम्पदमित्यनुशीलयतो मम किं न शिवे
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥१८॥
काशिकानन्दगिरिः संस्कृतेन
स्तुतिपूजादि फलं प्रदर्शयन् स्तौति त्रिभिः -
पदकमलमिति । अयि करुणानिलये शिवे हे कमले तव पदकमलं कमलानिलये लक्ष्मीमन्दिरे ससम्यन्तम् । अनुदिनं यो वरिवस्यति स कमलनिलयो लक्ष्मीगृहरूपः लक्ष्मीवान् इत्यर्थः । कथं न भवेत् । वरीवस्यत एवं फलं चेत् - सर्वतोभावेन स्वं समर्पयतः तव पदम् एव परं पदम् इत्यनूशीलयतः पूनर्मम किं न भवेत । सर्वमप्यभीप्सितं भवेदेवेत्यर्थः । यद् वा कमलनिलये - वैकुण्ठे कमलानिलयः - विष्णुस्वरूपः कथं न भवेदिति योजना । जय जयेति । ॥१८॥
काशिकानन्दगिरिः हिन्द्या
महिषासुरमर्दिनी रमणीय केशपाशधारिणी हिमालयनन्दिनी हे माता ! तुम्हारी जय हो । दयासागर हे जननी ! तुम्हारे चरणकमलों की पूजा प्रतिदिन जो करता है वह सर्व समृदिध सम्पन्न होता है ऐसी प्रसिदिध है । क्यों न हो ? क्योंकि तुम स्वयं कमलालय लक्ष्मी हो । फिर तुम्हारे चरणों को ही सब कुछ मान कर निरन्तर अनूचिन्तन करने वाले मेरे लिये क्या बात हो सकती है ? अवश्य मैं भी तुम्हारा कृपापात्र हो कर अभीष्ट प्राप्त करूँगा । ॥१८॥
उषा ऽऽङ्ग्लिक्या
Hail, Oh Kamala, the store-house of compassion, Oh Siva, how will he not become a residence of Lakshmi (i.e. rich) when he offers service to you in the temple of Lakshmi ? Oh Siva, what will I not achieve by the constant devoted service thinking that your feet is the highest position ? Oh Goddess, who has crushed the demon, Mahisha, wearing a charming knot of hair, Oh Daughter of Mountain (Himalaya), Victory to you, Victory to you. (18)
कनक-लसत्-कल
कनक-लसत्-कल-सिन्धु-जलैरनुषिञ्चति ते गुणरङ्गभुवं
भजति स किं न शचीकुचकुम्भ-तटीपरिरम्भ-सुखानुभवम् ।
तवचरणं शरणं करवाणि नतामरवाणि निवासि शिवं
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥१९॥
टीकाः
मूलम्
कनक-लसत्-कल-सिन्धु-जलैरनुषिञ्चति ते गुणरङ्गभुवं
भजति स किं न शचीकुचकुम्भ-तटीपरिरम्भ-सुखानुभवम् ।
तवचरणं शरणं करवाणि नतामरवाणि निवासि शिवं
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥१९॥
काशिकानन्दगिरिः संस्कृतेन
वरिवस्याऽसमर्थानाम् अभिषेकफलम् ऐन्द्रपदसुखम् अज्ञानाम् आह -
कनकेति । कनकेन नागकेसरेण । “कनकं हेनि पुंसि स्यात् किंशुके नागकेसरे” इति मेदिनी । लसन्ती कला अंशा येषां तैः - नागकेसरयुक्तैरित्यर्थः। सिन्धुजलैः नदीजलैः ते गुणरङ्गभुवं गुणानां नानादिव्यगुणानां रङ्गभुवं नृत्यस्थानं विग्रहमिति यावत् । योऽनुसिञ्चति स शच्या इन्द्राण्याः कुचकुम्भतटीसमाश्लेषसुखानुभवंन भजेत् किम् ? इन्द्रपदवीं लब्ध्वा अवश्यं भजेद् एव इत्यर्थः । हे नतामरवाणि - नता अमरा यस्यै सा च सा वाणी च सरस्वतीरूपिणीत्यर्थः । तव चरणं शरणं करवाणि । निवासि - नितरां वस्ते आच्छादयति ब्रह्मस्वरूपं सा निवासी मायारूपिणीत्यर्थः । तत् सम्बुद्धौ । यद् वा - नतानाममराणां वाणौ सन्ताने निवसतीति - नतामरणवाणिनिवासि । वाणिर्वृतिः स्त्रियौ तुल्ये इत्यमरः । वेत्रो रूपं वाणिरिति। वाणिरम्बुदे भूतौ शून्ये मूल्ये सरस्वत्यामिति हैमः। नतामराणां वाणौ वाण्यां निवसति इति वा । हे नतामरवाणिं शिवे! तव चरणं शरणं करवाणि । “तव चरणं शरणं करवाणि मृडानि सदा मयि धेहि शिवम् " इति च पाठः । स सुगमः । जय जयेति । ॥१९॥
काशिकानन्दगिरिः हिन्द्या
अधर्मरूपी महिषासुर को मिटानेवाली हे माता ! व्योम केश पाश युक्त हे अम्बा ! क्षमाधर महिधर की पुत्री विशालमानस हे देवि ! जय हो तुम्हारी । नागकेसर से सुवासित पवित्र नदीजल से तुम्हारे गुणाधिष्ठान मूर्ति का प्रतिदिन जो अभिषेक कर पूजा करता है वह इन्द्राणीसदृशउन्नतस्तनी कान्ता आलिङ्गन सुख का अर्थात् संसार सुख क्यों नहीं पा सकेगा ? अवश्य पा सकेगा । मैं तो प्रतिमा को क्या आप के साक्षात् चरण को ही शरण बना लूँगा जो परम मङ्गल मोक्षस्वरूप है जहाँ समस्त देववाणी वेदवाणी समर्पित है अर्थात् जिस का प्रतिपादन करती है । ॥१९॥
उषा ऽऽङ्ग्लिक्या
One who sprinkles the stage meant for (the dance of) your divine qualities with waters of rivers in which bits of shining Nagakesara have been mixed, will he not share the happy experience of embracing the sides of pitcher-like breasts of Indrani ? Oh Siva who conceals (the nature of Brahman), who are Speech Divine and to whom gods bow down, I resort to your feet, Oh goddess, who has crushed the demon, Mahisha, wearing a charming knot of hair, Oh Daughter of Mountain (Himalaya), Victory to you, Victory to you. (19)
तव विमलेन्दुकलं
तव विमलेन्दुकलं वदनेन्दुमलं सकलं ननु कूलयते
किमु पुरु-हूत-पुरीन्दु-मुखी-सुमुखीभिरसौ विमुखीक्रियते
मम तु मतं शिवनामधने भवतीकृपया किमुत क्रियते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥२०॥
टीकाः
मूलम्
तव-विमलेन्दुकलं वदनेन्दुमलं सकलं ननु कूलयते
किमु पुरु-हूत-पुरीन्दु-मुखी-सुमुखीभिरसौ विमुखीक्रियते
मम तु मतं शिवनामधने भवतीकृपया किमुत क्रियते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥२०॥
काशिकानन्दगिरिः संस्कृतेन
यथोचिताभिषेकाशक्तानां स्मरणमात्रं कदाचित् कुर्वतां पामराणामपि स्वर्गफलप्रासिमाह -
तवेति । हे विमले तव अन्दुकं बन्धनं लातीत्यन्दुकलम् स्वस्वरुपबन्धनकरं वदनेन्दुं मुखचन्द्रमसं सकलं कलासहितं यः खलु कूलयते दुःखनदीकूलं करोति । कलयननुकूलयते इति पाठान्तरम्। तत्र तादृशं मुखचन्द्रं कलयन् चिन्तयन्ननुकूलयते त्वामिति शेषः। असौ पुरुहुतपुर्या इन्द्रपुर्याः इन्दुमुखीभिरिहापि सुमुखीभिश्च विमुखीक्रियते किम् ? निषिध्य परावर्त्यते किम् ? नैव । भगवतीकृपामात्रमपेक्षमाणस्यसर्वमपि भवतीत्याह - हे शिवनामधने शिवनामैव धनं यस्याः सा तथा । “यद् द्वयक्षरं नाम” इत्यादि भागवते । किं पुनः वक्तव्यं मम तू मतमभीष्टं भवतीकृपया- भवत्याः कृपया क्रियते सम्पाद्यत इति। जय जयेति । ॥२०॥ FON
काशिकानन्दगिरिः हिन्द्या
रमणीय केशपाश विभूषित हे शैलपुत्री ! महिषासुरमर्दनकारिणी हे माता ! तुम्हारी जय हो । हे अम्बा ! तुम्हारा मुखचन्द्र षोडश कलापूर्ण है । अपनी ओर सब को आकृष्ट कर आबद्ध करने वाला है । उसी मुख चन्द्रमा को ही दुःखनदी का पार किनारा स्वीकार कर अवलम्बन करता है अर्थात् चिन्तन करता है उसको इन्द्रपुरी की चन्द्रमुखी सुमुखी अप्सराएँ भी क्या विमुख करेंगी ? नहीं, स्वयं उसके अधीन बनेंगी । ऐसी स्थिति में हे माता ! तुम्हारे चरणों को शरण स्वीकार करने वाले मेरे अभीष्ट अवश्य सिद्ध होगा इस विषय में कहना ही क्या ? ॥२०॥
उषा ऽऽङ्ग्लिक्या
Oh Pure One, the person who looks upon your moonlike face together with its digits causing a bond (with your essence) as the bank (beyond which the river of sorrow does not proceed) - will he ever be turned away by the ladies of Indra’s City, having moonlike faces and auspicious faces ? Oh Goddess, having the name of Siva as her treasure, or my opinion is that with kindness you achieve it. Oh Goddess, who has crushed the demon, Mahisha, wearing a beatiful know of hair, Oh Daughter of Mountain (Himalaya), Victory to you, Victory to you. (20)
अयि मयि दीनदयालुतया
अयि मयि दीनदयालुतया करुणापरया भवितव्यमुमे
अयि जगतो जननी कृपयासि यथासि तथाऽनुमितासि रमे ।
यदुचितमत्र भवत्युररीकुरुतादुरुतापमपाकुरु मे
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥२१॥
टीकाः
मूलम्
अयि मयि दीनदयालुतया करुणापरया भवितव्यमुमे
अयि जगतो जननी कृपयासि यथासि तथाऽनुमितासि रमे ।
यदुचितमत्र भवत्युररीकुरुतादुरुतापमपाकुरु मे
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥२१॥
काशिकानन्दगिरिः संस्कृतेन
महिला प्रार्थनामाह
अयि मयीति । अयि मयि दीनदयालुतया करुणापरया भवितव्यममे इति पठितव्यम् । कृपयैव त्वयेति पाठे छन्दोभङ्गात् । अयि उमे दीनदयालूतया हेतूना । मयि करुणापरया भवितव्यं त्वयेति पाठे तवेत्यर्थे तृतीया स्यात् । दीने दयालुता यस्याः तथा त्वयेति वा केशेन योज्यम् । दीनदयाल्वा त्वया भवितव्यम् अयि मातः त्वं कृपयैव जगतो जननी असि । न तु परवशा सती । ननु बाधितो हेतुः। न । यथाऽसि तथैवानुमितासि । रते इति सम्बोधनम् । रते भक्ते मयि यदुचितमिति परेणान्वयो वा । रमे इति पाठान्तरं तु सुगमम्। अत्र अस्मिन संसारे यचितं मत्कृते तदरीकूरुताद भवतीत्याशासे। उरुतापम् अपाकुरुतात् । अपाकुरु ते इति पाठश्चिन्त्यः । अपाकुरु मे इति पाठान्तरं सुगमम् । तस्य यदुचितमित्यनेन उरुतापमित्यनेन च सम्बन्धः । जय जयेति । ॥२१॥
इति श्रीजयमङ्गलाचार्य(श्रीमहामण्डलेश्वरकाशिकानन्दयति)स्वामिना विरचिता महिषासुरमर्दिनीस्तोत्रव्याख्या ॥
काशिकानन्दगिरिः हिन्द्या
हे माता ! तुम दीनदयालु हो, मुझ पर करुणा करो । हे जगज्जननी! हे जगत्पालनकारिणी अम्बा ! तुम्हारी कृपा से जैसे तुम हो वैसे ही अनुमान से मैं ने समझा है, जो मेरे लिये उचित है, उसे ही अपना कर भारी भवताप से मुझे उबारो । जय हो हे महिषासुरमर्दिनी! जय हो रमणीय जटजूटधारणी! जय हो शैलपुत्री! जय हो अम्बामाता ! सदा तुम्हारी जय हो । ॥२१॥
उषा ऽऽङ्ग्लिक्या
Hail, Oh Uma, you should be compassionate to the afflicted and kind. Hail Oh Rama, with your kndness you are the mother of the universe. You have been conjunctured (to be such) as you are. Oh Revered One, adopt that which is fit for me. Remove my extensive sorrow. Oh Goddess, who has crushed the demon, Mahisha, wearing a beautiful knot of hair, Oh Daughter of Mountain (Himalaya), Victory to you, Victory to you. (21)
प्रस्तावः
प्रस्तावः
परिचयः
- बहवः पाठभेदास् सन्ति - यथा ऽत्र तॆलुगुव्याख्याने।
- महिषासुरमर्दिनीस्तोत्रस्य संस्कृतव्याख्या काशिकानन्दगिरिस्वामिभिर् लिखिता रुचिरा, आङ्ग्लानुवादश्च डॉ. उषा भिसे इत्यनया कृतः । इयं पुस्तिका भारती-संस्कृत-विद्या-निकेतनम् इत्यनया संस्थया प्रकाशिता ।
- भगवती-पद्य-पुष्पाञ्जली-स्तोत्रान्तर्गतं महिषासुरमर्दिनिस्तोत्रम् अत्र प्रस्तुतम्, काशिकानन्दगिरिपाठेन तदीयव्याख्यया च सहितम्।
आमुखम्
व्याख्याता : द्वादश-दर्शन-कानन-केसरी आचार्यः स्वामी काशिकानन्दगिरिः महाराजः, महामण्डलेश्वरः
Commentator : Dvadashadarshanakananakesari Acharya Swami Kashikanandagiriji Maharaj, Mahamandleswar.
आंग्लभाषानुवादक: डॉ. उषा भिसे,
Translation into English by : Dr. Usha Bhise,
प्रतिवर्षं भारती-संस्कृत-विद्या-निकेतनं कस्मिंश्चिद रम्ये शान्ते च स्थले संस्कृतानुरागिणां कृते संस्कृत-सप्ताहम् आयोजयति । ससाहस्य कार्यक्रमे महामण्डलेश्वर- श्रीकाशिकानन्द-स्वामिपादानां प्रवचनानि प्रामुख्येन सम्पन्नानि भवन्ति । प्रातः एकस्याम् उपनिषदि, अपराह्ने च एकस्मिन् स्तोत्रे एतानि प्रवचनानि सम्पद्यन्ते । प्रवचनश्रवणेन श्रोतृवर्गः एवं प्रभावितः भवति यत् पुनः पुनः श्रोतुं मनीषा प्रवर्तते । देवलालि-नगरे प्रवर्तिते शिबिरे प्रथिते महिषासुर-मर्दिनी-स्तोत्रे स्वामिचरणानां यानि प्रवचनानि व्यतीतानि तेषां साररूपम् इदं पुस्तकं प्रकाशतां नीयते । देववाण्यां स्वामिवर्याणां स्तोत्रभाष्यं, राष्ट्रभाषायां स्वामिवर्यकृतः अनुवादः आङ्ग्लभाषायां च मत्कृतः अनुवादः इति भाषात्रयसंवलितं, प्रतिदिनं पठनाय योग्यम् इदं मधुरं स्तोत्रं निकेतनस्य प्रथमं प्रकाशनपुष्पम् इति संस्कृतजगति स्वागतार्ह भवतु । इदं मुद्रितं स्तोत्रम् अक्षरशृङ्खलायां बद्धं साक्षात् प्रवचनमिव माधुर्यं न वहति - तथापि मनोज्ञ-दृश्यस्य यथा छायाचित्रणं तथा स्तोत्रार्थं ज्ञातुं प्रस्थितस्य वाचकस्य क्षुधां शमयितुम् अलम् इति विश्वसिमः । सङ्गणक-माध्यमेन एतत्-प्रकाशनं सुकरं शीघ्रं च सञ्जातम् इति धन्याः वयम् ।
डॉ. उषा भिसे २ ऑगस्ट १९९१.
(अध्यक्षा, भारती-संस्कृत-विद्या-निकेतनम्)
This Book has been published with the help of the Computer Software ‘VIVIDHA’ supplied by National Centre for Software Technology, Gulmohar Cross Road No.9, Juhu, Bombay 400049. Our indebtedness and high appreciation are due to Dr. S.P. Mudur and Shri Suresh K. of NCST (National Centre for Software Technology) who helped us by developing & supplying different types of fonts used in this publication.
अस्याः पुस्तिकायाः मुद्रणं राष्ट्रीय-सॉफ्टवेयर-प्रौद्योगिकी-केन्द्रम्
(गुल्मोहर-क्रास-मार्ग सं. ९, जुहू, बम्बई - ४०००४९) इति संस्थया प्रदत्तायाः विविधा प्रक्रियासामग्र्याः सहाय्येन कृतम् । तस्याम् उपयोगितानाम् अक्षरमातृकारूपाणां विकसनेन तेषाम् अस्मभ्यम् उपपादनेन च राष्ट्रीय-सॉफ्टवेयर-प्रौद्योगिकी-केन्द्रम्इति संस्थायाः डॉ. एस. पी. मुदुर-महाभागेन सुरेशः के-महाभागेन च उपकृताः वयम् इति अगाधां कृतज्ञतां प्रबलं गुणग्राहकत्वं च प्रकटयामः॥
डॉ. अ. सदानन्दन,
उपाध्यक्षः, भारती-संस्कृत-विद्या-निकेतनम्