+अधिशक्ति

  • Durga cognate - Iranic Nana (wife of their rudra-equivalent)

कलादेवताः

  • कृष्णचतुर्दशी - सिनीवाली इति कल्पदृमो वाचस्पत्यञ्च। “द्वे ह वा अमावास्या, या पूर्वाऽमावास्या सा सिनीवाली, योत्तरा सा कुहूरिति” ऐतरेयब्राह्मणे ।
  • शून्यकला - कुहू / गुङ्गू / एकानंशा / विन्ध्यवासिनी/ कौशिकी/ वनदुर्गा। सा देवभगिनी। क्वचिद् देवपत्नीत्यपि।
    • लेखा - MT.
  • शुक्लप्रथमाकला - सिनीवाली । ( या पूर्वामावास्या सा सिनीवाली योत्तरा सा कुहूः Ait. Br.; or सा दृष्टेन्दुः सिनीवाली सा नष्टेन्दुकला कुहूः इत्यमरः।)
  • शुल्कचतुर्दशी - अनुमतिः = असुनीतिः, प्राण-प्रतिष्ठा-देवी।
  • पूर्णिमाकला - राका।