सर्प-राज्ञी

सर्पतो राज्ञी +इयम् (पृथिवी) +इति, अदितिर् इति खे,
वाग् इति,
गौर् इति, तदुपस्थो रोहिणीत्यपि। एवं बहुत्र ध्येया।

  • प्रतिवर्षं नवीभवति - सर्पचर्मवत्। पुनराधानेन सम्बन्धः पुरा रोहिण्यां विषुवसूर्यस्य वर्तित्वात्, ब्राह्मणेभ्यश् च।
  • तत्सम्बन्धे खे सूर्यः सर्पः, अदितिर् वा आदित्यमाता। भुवि सूर्यस्य प्रतिनिधिर् अग्निर् आहितः, अदितेस् स्थाने पृथिव्य् एव।
  • रोहिण्या विपरीतं नक्षत्रचक्रे ज्येष्ठा, यत्परिसरे serpens-सर्पः खे।

स्रोतांसि

  • ऋग्वेदे शकलसंहितायाम् १०/०८९
    • ऐतरेय-ब्राह्मणे
  • तैत्तिरीयसंहितायां १/५/३,१.५.४, ७.३.१
  • शतपथब्राह्मणे 2:1:4:29-30