७२ मन्त्राः। एते बोधायनैः स्मृताः (“Baudhāyana Dharmasūtra 4, 7, 7. Taitt. Br. 2, 7, 7 differs.” इति Aufrecht) - सिंहानुवाकस्य पर्यायः।
विनियोगः
It is advised to chant these mantras, while looking at yourself in a pot of water, and finally empty the water in nirritti dik. All types of negative aspects of our personality will get destroyed. The prayoga also says that those who do not perform vaishvadeva could also recite these mantras before lunch to get the benefits.
- सि॒ँहे मे॑ म॒न्युः।
- व्या॒घ्रे मे॑ अन्तरा॒मयः॑।
- वृके॑ मे क्षुत्।
- अश्वे॑ मे घ॒सिः।
- धन्व॑नि मे पिपा॒सा।
- रा॒ज॒गृ॒हे मे॑ ऽशन॒या।
- अश्म॑नि मे त॒न्द्रिः।
- ग॒र्द॒भे मे अ॒र्शः।
- श॒य्यके॑ मे॒ ह्रीः।
- अ॒श्व॒त्थे मे॑ वेप॒थुः।
- कू॒र्मे मे॑ अङ्गरो॒गः।
- ब॒स्ते मे॑ अप॒सर्या।
- अप्रि॑ये मे मृ॒त्युः।
- भ्रातृ॑व्ये मे पा॒प्मा।
- स॒पत्ने॑ मे निरृ॒तिः।
- दु॒ष्की॒र्तौ मे॒ व्यर्द्धिः॑।
- प॒र॒स्वति॑ मे समृ॒द्धिः।
- खड्गे॑ म॒ आर्तिः॑।
- ग॒व॒ये म आ॒न्ध्यम्।
- गौ॒रे मे॑ बाधि॒र्यम्।
- ऋ॒क्षे मे शो॒कः।
- गो॒धाया॑म् मे स्वे॒दः।
- ज॒राया॑म् मे हि॒मः।
- कृ॒ष्ण॒श॒कु॒नौ मे॑ भीरु॒ता।
- कशे॑ मे पा॒पो ग॒न्धः।
- उलू॑के मे स्वभ्य॒शः।
- कल्के॑ म ई॒र्ष्या।
- म॒र्कटे॑ मे दुर्बु॒द्धिः।
- कु॒लले॑ मे मँस्या।
- उ॒लले॑ मे प्र॒ध्या।
- उ॒ष्ट्रे मे॒ तृष्णा॑।
- ऋश्ये॑ मे श्र॒मः।
- अव्यां॑ मे आ॒व्यम्।
- कोशे॑ मे ग॒न्धः।
- कु॒मा॒र्याम् मे॑ ऽलङ्का॒रः।
- सू॒करे॒ मे क्लद॒थुः।
- प्र॒दाखुनि॑ मे स्व॒प्ना।
- अ॒ज॒ग॒रे मे॑ दुस्स्व॒प्ना।
- वि॒द्युति॑ मे स्मय॒शः।
- लो॒भाया॑म् मे क्ले॒दः।
- श॒लभे॑ मे पा॒प्मा अल॒क्ष्मीः।
- स्त्रीषु॒ मे अनृ॑तम्।
- अ॒जासु॑ मे कर्क॒शः।
- व्रात्ये॑ म ई॒त्या।
- शू॒द्रे मे॑ स्ते॒यम्।
- वैश्ये॑ मे कार्मकृ॒त्यम्।
- रा॒ज॒न्य॒ब॒न्धुनि॑ मे अज्ञा॒नम्।
- नै॒षा॒दे मे॑ ब्रह्मह॒त्या।
- कु॒लि॒ङ्गे मे॑ क्षव॒थुः।
- उ॒लले॑ मे विला॒सः।
- उद्रिणि मे वम॒निः।
- किम्पु॑रुषे मे रो॒दः।
- द्वी॒पिनि॑ मे निष्टपत्।
- ह॒स्तिनि॑ मे किला॒सः।
- शुनि॑ मे दुरिप्र॒श्ना।
- व॒न्येषु॑ मे म्ले॒च्छः।
- वि॒दे॒हेषु॑ मे शीव॒थुः।
- म॒हा॒व॒र्षेषु॑ मे॒ ग्लौः।
- मूज॑वत्सु मे त॒प्ना।
- दु॒न्दु॒भौ मे कासि॒का।
- इ॒क्ष्वा॒कुषु॑ मे पि॒त्तम्।
- क॒लि॒ङ्गेषु॑ मे अमे॒ध्यम्।
- अ॒श्व॒त॒र्याम् मे॑ अप्रज॒स्ता।
- पुँ॒श्च॒ल्यां मे॑ दुश्चरि॒त्रम्।
- आ॒खुनि॑ मे दन्तरो॒गः।
- मक्षि॑कायाम् मे श्वल्क॒शः।
- शुके॑ मे हरि॒मा।
- म॒यूरे॑ मे ज॒ल्प्या।
- वृषे॑ मे ज॒रा।
- चा॒षे मे पापवा॒दः।
- अ॒प्सु मे॑ श्र॒मः।
- ब्र॒ह्मो॒ज्झे मे॑ किल्बि॒षम्।