[या वा॑म् इन्द्रावरुणा] यत॒व्या॑ [त॒नूस् तये॒मम् अꣳह॑सो मुञ्चतम्] ।
… सह॒स्या॑ … । … रक्ष॒स्या॑ …। … तेज॒स्या॑ …।
[यो वा॑म् इन्द्रावरुणाव्] अ॒ग्नौ [स्राम॒स् (=पापविशेषः) तं वा॑म् ए॒तेनाव॑ यजे॒।]
[यो वा॑म् इन्द्रावरुणा] द्वि॒पात्सु॑ प॒शुषु॒ …। … चतु॑ष्पत्सु प॒शुषु॒ …। … गो॒ष्ठे …।
… गृ॒हेषु॒ …।
[यो वा॑म् इन्द्रावरुणाव्] अ॒प्सु …। …ओष॑धीषु॒ …।
[यो वा॑म् इन्द्रावरुणा] वन॒स्पति॑षु॒ …॥